SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ समुद्घाव: नमस्कार सिद्धिः, अथ दंडककरणे को विधिरिति प्रश्ने ब्रूमहे-इह व्यावहारिकनयवशात् ये असंख्येया जीवप्रदेशाः ते सर्वेऽपि बुध्ध्या व्याख्यायां भी असंख्येया भागा निर्गच्छन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तैरेव असंख्ययैर्जीवप्रदेशभागैः स्वशरीरान्निर्गतैर्हि दंडकम भिनिवेर्तयंतः अष्टौ जीवमध्यप्रदेशान् सांततिकपरस्परावियोगिनो रुचकसंस्थितान् चक्रीवैडूर्यपटलयोरुभयो रत्नाद्यवस्थायिषु रुचक॥५७१॥ संस्थितलोकमध्यप्रविष्टाष्टाकाशप्रदेशेषु संस्थाप्य चतुर्दशरज्ज्वायतं दंडकं कुर्वतीति । ततो द्वितीयसमये कपाटं कुर्वन्ति, तत्सम| य एव चौदारिकमिश्रकाययोगो भवति, कपाटकमिति कोऽर्थः ?, कपाटभिव कपाटकं, कउपमार्थः?, यथोभयोःप्राक्प्रत्यदिशोस्तियग्विस्तीर्य अपागुदग्दिशयोईस्वमूर्ध्वाधोदिशयोरुच्छ्रितं कपाटमिति शब्द्यते, तथा समुद्घातकरणवशानिर्गतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्तरासु दिक्षु कपाटसंस्थानेनावस्थानात्कपाटकत्वसिद्धिः, अर्थ कपाटकरणे को विधिरिति प्रश्ने महे, अतः प्रथम| समयनिर्गतात्मप्रदेशसकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत इत्युक्तं स बुद्ध्या पुनरपि असंख्येयान् भागान् गतः, ततो द्वितीयसमये कपाटकारकाणां असंख्येया भागा निष्कामंति, असंख्येयभागोऽवतिष्ठते, नैकैरसंख्येयैर्भागैर्निर्गतैरेतैः कपाटकं कुर्वन्ति, तत्र ये निर्गतास्ते प्रथमसमयनिर्गतात्मप्रदेशसकाशात् असंख्येयगुणहीनाः, असंख्येयभाग इत्यर्थः, अथ तृतीयसमये प्रतरं कुर्वान्त | तत्सामयिकश्च कार्मणकाययोगो भवति, अथ प्रतरमिति कोऽर्थः ?, प्रतरमिव प्रतरं, क उपमानार्थः?, यथा घननिचितनिरन्तरप्रचितावयवसंस्थितापरिवृत्तं स्थालकं स्फलकं वालोके प्रतरमित्युच्यते तथाऽऽकारमपरमपि परस्परप्रदेशसंसर्गविच्छेदपरिवृत्तपर्यायणावस्थितं प्रतरमिति प्रसिद्धं, अथ तृतीयसमये प्रतरपूरकाणां को विधिरिति प्रश्ने प्रतिबमहे, ततो द्वितीयसमये निर्गतात्मप्रदेशसका|शात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठते इत्युक्तं असावपि बुद्ध्या पुनरसंख्येयभागाः कृताः, ततस्तृतीयसमये प्रतरकारकाणाम k%ACEGAMACROCOCRORE 84333345646455433E% ।।५७१॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy