SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चूणों उग रादि ४, सरखमइयाणं सुओयार सूत्तार, तच्चनियाणं सुओतारं दुरुत्तार, बोडियाणं दुओतारं सुओत्तारं, दुऔतारं दुरुत्तारं इणमेव टा 1 निक्षेपाआवश्यक निग्गंथं पावयण, अहचा 'दाहोवसमंतण्हाऍ छेदणं मलपवाहणं चैव। तिहिं अत्थेहि निउत्तं तम्हातं भावओतित्थं ॥१॥ एवं भावतित्थेवि समोतारिज्जति । जेहिं एवं दंसणणाणादिसंजुत्तं तित्थं कयं ते तित्थकरा भवंति, अहवा तिथं गणहरा, तं जेहिं उपोद्घात कयं ते वित्थकरा, अहवा तित्थं चाउब्बनो संघो, तं जेहिं कयं ते तित्थकरा, भगो जेसिं . अस्थि ते भगवंतो,-माहात्म्यस्य नियुक्ता ठसमग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इसींगना ॥१॥ अणुत्तरो परक्कमो जेसि ते अणुत्तरपर क्कमा, न अन्नेसिं उत्तरतरो परक्कमो अत्यि सव्वसत्ताणमपि, अमितणाणी--अणंतणाणी, तिमा चाउरंतसंसारकंतारं, तरिऊण सुगतिगतिगता, सुमती सिद्धा तेसिं गती सुगतिगती तं गतार, सिद्धिए पहो २, पहो दुविहो- दन्चपहो णगरादीण भावप्पहोणाणदंसणचरित्ताई, तेहिं सिद्धी गम्मइत्ति, पगरिसेण देसगा पदेसगा, ते वंदे, वदि अभिवादणथुइसु. कायेणाभिवादयामि वाचा प्रस्तौमि, तित्थगरविसेसणत्थं भगवद्वचनं, दवअमवादितित्थगरणिसेहणत्थं, एतेऽवि कहिंचि भगवंतो व्याख्यायते, अणुत्तरपरक्कमवयण, जतो ण तेसिं एवं रागादिमहामत्तुअक्कमणं, तहा अमितणाणी न ते णाणरहिता परिमितणाणी वा, किंतु अमियस्स-अपरिसेसस्स यस्स गाणीति, तिने य ण पुण संसारकतारस्था, तरिऊण ण पुणो तरिस्संति वा इति, तरिऊणं च सिद्धगतिं उड्डलोगं तं गता,81 प पुण अणिमादिअट्ठविहमिस्सरियं पाविऊण कतिणो, सव्वभावन्नू परमदुत्तरं तिना, इहेव सव्वदा मोदन्ते इति, 'सिद्धपहपदेसए' इति अणेण लोइयतित्थगरासाहारणं परमोवगारित्तं दरिसेति, तत्किमुक्तं ?, जम्हा एतीव्वसेसंणविसिट्टसरूवा परमोवगारी य हा तम्हा वंदणारिहा, अतो तान् वंदे इति । एवं च लोइततित्थगराणं बंदणववच्छेदो कतो, तेसिं च भगवंताणं अतिसयसरूवकहण PXE ॐॐॐॐॐ No-TOR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy