SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भी चूणा श्रुतज्ञाने पम्हाणं समागमेण स तंतू णिप्फज्जति, उवरिल्ले य पम्हंमि अच्छिण्णमि हेडिल्ले पम्हे ण छिज्जति, अण्णमि काले उवरिल्ले पम्हे 81 वगेणाआवश्यकाट छिज्जति, अण्ण मि काले होटल्ले पम्हे छिज्जति, अतो सेवि समए न भवति, एतेणं सुहुमतराए समए पण्णते समणाउसो', एवं प्ररूपणा ताव कालो सुहुमो भवति, एयाओ य कालाओ खेत्तं सुहुमतरागं भवति, कहं , जेण अंगुलप्पमाणमेत्ते आगासे जावतिया आगास पदेसा ते बुद्धीए समए समए एगमेगं आगासपदेसं गहाय अवहीरमाणा अवहीरमाणा असंखज्जाहिं उस्सप्पिणीहि अवहिया ॥४४॥ M भवंति, अतो कालतो खेत्तं सुहुमतरागं भवति । इयाणि मज्झिमखेत्ताहिगारे चेव वट्टमाणे उप्पज्जमाणओ ओही जाणि दव्वाणि पढमं पासति जेसु वा दव्वेसु परिवडति ताणि भण्णति, तंजहा तेयाभासादवाणमंतरा०॥३८॥ एसा गाथा महत्था दुरहिगमा य अतो आयरितो सीसहियट्ठयाए (ओरालविउव्व०॥३९॥) चउब्विधाओ वग्गणाओ दरिसेति, ताहि य पदरिसियाहिं एतस्स गाहासुत्तस्स अत्थो सुहं घेप्पिहिति, कहं ?, तत्थ दिढतो कुइयण्णो, जहा कुइयण्णगाहावइस्स अणेगा गोउलाण वग्गा, तेसिं पुण वग्गाण एक्केको वग्गो पिहप्पिहं रक्खगाण दिण्णो, ततो तेसिं एगभूमीए चरंताणं अण्णवग्गमिलणेणं अतिबहुलत्तणेण य गोणीण ते गोवाला असंजाणता मम एसा ण एसा तुम्भंति परोप्परओ भंडणं कुव्वंति, तेसिं च भंडणपमारण ताओ नोणीओ सीहवग्याईहिं खजंति, दुग्गविसमेसु य पडियाओ भजंति मरंति य, ततो तेण कुइयण्णेण एतं दोसणाऊण तेसिं गोवालाणं असंमोहणिमित्तं एमो कालियाणं वग्गो कओ, एगो नीलियाणं, है एगो लोहियाणं, एगो सुक्किलियाणं, एगो सबलाणं वग्गो कतो, एवं सिंगाकिइविसेसेवि काउं पिहप्पिहं समप्पिया, पच्छा ते गोवा भण संमुच्छं(झ)ति ण वा कलहिंति, विसरिसाओ य पए पागडा जहा हंसमझे काओ, एवं आयरिओ सिस्साणुग्गहानमित्तं इमाओ SNESSOCRACRORESAMACG SECRUCTECECRUNG ४४॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy