________________
श्री
-%-24560
आवश्यक
चूर्णी ज्ञानानि
॥१८॥
| बोहियणाणं पडिवज्जइ, सो य एगसमयइओ लष्मति, सेसेसु समएसु पुछ्वपडिवण्णओ लब्भीत, गइत्तिदारं गयं १॥
सत्पदे इदाणिं इंदिएत्ति दारं, तत्थ पुढवीकाइयाइणो वणप्फतिकायावसाणा पंच काया एगिदिया, तेसु दोवि णत्थि, बिति
गत्यादीनि चउरिदिएसु णत्थि पडिवज्जमाणओ, पुव्वपडिवण्णओ पुण भवेज्जा, कहं , जो कोई अविरयसम्मद्दिट्ठी विगलिंदिएसु उबवज्जति सो जाव अपज्जत्ततो ताव घंटालालादिद्रुतेण पुव्वपडिवण्णओ लब्भति, पंचिंदिएसु पुव्वपडिवण्णतो पडिवज्जमाणोऽवि आभिणिवोहियणाणी हविज्जा, इंदिएत्ति गयं २॥
काएत्ति, पुढविकाए जाव वणप्पप्फतिकाए ण पुव्वपडिवण्णओ ण वा पडिवज्जमाणओ, तसकाए उभयं होज्जा ३॥ जोगेत्ति जोगो तिविहो, तंजहा-मणवइकायजोगित्ति, एतेसु तिसुवि पुवपडिवन्नो पडिवज्जमाणतो वा होज्जा ४ ॥ वेदेत्ति, सो तिविहो तंजहा-इत्थी, पुरिसो णपुंसगात्त, एतेसु तिमुवि दुविहोवि होज्जा ५॥ कसाएत्ति, ते य कोहादिणो चउरो, तेसु दुविहोवि होज्जा ६॥
लेसत्ति, तत्थ उवरिल्लासु तिसु विसुद्धलेसासु पुखपडिवनतो पडिवज्जमाणओ वा होज्जा, हेडिल्लासु अविसुद्धलेसासु पुचपडिवण्णओ होज्जा, पडिवज्जमाणओ णस्थि ७॥
॥१८॥ सम्मत्तेत्ति, तं आभिणिबोहियणाणं किं सम्मदिट्टी पडिवज्जति मिच्छद्दिट्ठी सम्ममिच्छद्दिट्ठी , एत्थ दो णया समो. लातरंति, तंजहा-णिच्छतिए य वावहारिए य, तत्थ णिच्छइयनयस्स सम्मदिट्ठी पडिवज्जइ, पुब्बपडिवमओवि सम्मद्दिट्ठी चेव, वावहा-1है। | रियस्स मिच्छादिडीपडिवज्जति, पुव्वपडिवण्णओ से णत्थि, सम्ममिच्छदिट्ठीण वा पुव्वपडिवण्णओ ण वा पडिवज्जमाणओ ८॥
RSARASWA4%