________________
श्री
आवश्यक
चूणों
ज्ञानानि
॥१७॥
SECRESSI
ईहापोह वीमंसा०॥ १२ ॥ ईधत्ति वा अपोहोचि वा विमंसत्ति वा मग्गणात्ति वा गवसणत्ति वा सण्णत्ति वा सइत्ति वा मतेरेकाथिमइत्ति वा पण्णत्ति वा सव्यमेतं आभिणिबोहियं, एतेहिं एगट्ठिएहिं भणितति ॥ तं पुण इमेहि अणुओगदारेहिं अणुगन्तव्वं, तंजहा- कानि
संतपय परूवणया दब्वपमाणं च खित्तफुसणा य । कालो अंतर भागो भावो अप्पाबहुंकंति ॥ १३ ॥ सदादीनि तत्थ संतपयपरूवणया पढमदारन्तिकाऊण पुदि भण्णति, तत्थ संतं णाम संतति वा अत्थित्ति वा विज्जमाणंति वा एगट्ठा, IN
द्वाराणि 31 संतं च तं पयं च संतपदं तस्स परूवणा संतपयपरूवणा, परूवणत्ति वा कहणंति वा वक्खाणमग्गोत्ति वा एगट्ठा, सा य इमेण ला पगारेण भवति, जहा- कोई सीसो कंचि आयरियं पुच्छेज्जा, जहा आभिणिबोहियस्स किं संतस्स परूवणं असंतस्स वा?, आयरिओ
आह- वत्थ! कतो ते संदेहो?, सीसो आह-संताणं असंताणं च परूवणा दिट्ठाघडादिणं असंभवे भं(सिं)गादीणं च अतो मम संसओ, आयरिओ आह-संतस्स, कह?, जम्हा ओहिणाणादीहिं पच्चक्खेहिं जे दिवा अत्था सुत्तनिबद्धा असुतनिबद्धावा ते आभिाणबोहियणाणसामत्थजुत्तो जीवो संत गिण्हइ परं च गाहेति, अतो णियमा अस्थि आमिणिबोहियणाणंति, सीसो आह-जइ अत्थि तो | कहिं मग्गितव्वं ?, आयरिओ आह- इमेहिं ठाणेहिं मग्गियव्वं, तंजहा
गइ इंदिए य काए जोगे वेए कसाय लेसा य । संमत्त णाण सण संजय उवओग आहारे ॥१४॥ भासग परित्त पज्जत्त सुहुम सपणी य हुंति भवचरिमे । एतेहिं तु पदेहिं संतपदे होंति वक्खाणं ॥ १५॥ ॥१७॥
तत्थ पढम गतित्ति दारं, मा णिरयगतिआदी चउब्बिहा, तत्थ पडिवज्जमाणयं पडुच्च चउसुवि गतिओ (सु) आभिणिहि-15 यणाणं भवेज्जा, पुव्वीडवण्णमंपि पडुच्च चउसुवि भवेज्जा, तत्व पडिबज्जमाणओ पाम जो तप्पडमताए चेव आभिाणि
SOCIEOCOCCCCCESS
30439