________________
गोशालक
CH
वृत्त
चूर्णी
श्री सो ताणि सोचिते लक्खणाणि पासति, ताहे-एस चक्कवट्टी एगागी गतो वच्चामिणं वागरेमि तो मम एत्तो भोगवत्ती भविस्सति, आवश्यक
| सेवामिणं कुमारत्ते, सामीवि थुणागसंनिवेसस्स बाहिं पडिम ठितो, तत्थ सो तं पडिम ठितं तित्थगरं पेच्छति, ताहे तस्स चित्तं
| जातं-अहो इमं मए पलालं अहिज्जितं, इमेहिं लक्खणेहिं एतेण समणएण ण होयव्वं, अलाहि, जहा सामि एतं होतु एत्तियं । उपोद्घात
इतो य सक्को देवराया पलोएति अज्ज कहिं सामी १, ताहे पेच्छति तित्थंकर, तं च पूस, तत्थ आगतो, सामी वंदित्ता भणति नियुक्ती
लासो पूसं-तुमं लक्खण ण जाणसि, एसो अपरिमितलक्षणो, ताहे सक्को अधिभतरलक्खणं वति, गोक्खीरगौररुहिरं प्रशस्तं०,सत्थं ॥२८२॥ | ण होति अलियं, एस धम्मवरचाउरंतचकवडी देवदेवेहिं पूइज्जिहिति । ततो सामी रायगिहं गतो, तत्थ णालंदाए बाहिरियाए
तंतुवालयसालाए एगदससि अहापडिरूवं उग्गहं अणुमवेत्ता पढमं मासक्खमणं विहरति, एत्थंतरा मंखली एति । तस्स उप्पत्ती
तेणं कालणं तेणं समएणं मंखली णाम मंखे, तस्स भद्दा भारिया गुम्विणी, सरवणे संनिवसे गोबहुलस्स गोसालाए पस्ता दारगं, तस्स गोमं नाम कयं गोसालोति, संवद्धति मंखसिप्पं अहिज्जति, अहिज्जित्ता चित्तफलगं कारेति, कारेचा सो एगल्लतो विहरंतोरायगिहतंतुवायसालाए द्वितो। जत्थ सामी ठिओ तत्थ एगदेसमि वासावास उवगतो, भगवं मासखमणपारणए अम्भितरियाए
विजयस्स घरे विपुलाए भोयणविहीए पडिलाभितो, तत्थ पंच दिव्वाणि, भणति य वंदित्ता-अहं तुम्भं सीसोत, साा तुसिणीओ Bाणिग्गतो, वितियं मासक्खमणं ठितो, वितियपारणए आणंदस्स घरे खज्जगविधीए, ततिए सुदंसणस्स घरे सव्वकामगुणिएणन्ति,
भगवं चउत्थं मासक्खमणं उवसंपज्जिचाणं विहरति । गोसालोय कात्तेयपुण्णिमाए दिवसओ पुच्छति-'किमहं अज्ज मत्तं लभेज'ति, सिद्धत्येण भणितं-कोद्दवअंबिलसित्थाणि कूडगरूवगं च दक्षिण, ताहे सो सव्वादरेण हिंडति, एवं तेण भंडीसुणएण जहा ण
कर
॥२८२।।