________________
श्री आवश्यक चूर्णौ
ज्ञानानि
॥ ११ ॥
अत्थो तं चैव अण्णंमि काले पुणोऽचि संभरति, तत्थ जो सो उग्गहो तं अत्थालोयणं भण्णति, अत्थालोयणं णाम जं अत्थस्स सामण्णेण गहणं, सो य उग्गहो दुबिहो- अत्थोग्गहो वंजणोग्गहो य, तत्थ अत्थोग्गहो छव्विहो, तंजहा सोइंदियअत्थोग्गहो चक्खुइंदियअत्थोग्गहो घार्णिदियअत्थो० जिभिदियअत्थो० फासेंदिय अत्थो० गोइंदियअत्थो, वंजणोग्गहो पुण चउव्विहो, तंजहासोइंदियवंजणोग्गहो घानिंदिय० जिम्भिदिय० फासिंदिय० । ईहाअवायधारणाओऽवि एवं चैव छव्विहाओ, चउब्विहाओ ण भाणियव्वाओ || ३ || इयाणिं एतेसिं उग्गहाईणं चउन्हं दाराणं वित्थरतरएण कालस्स परूवणत्थं इमं गाहासुत्तं भण्णइ, तंजड़ा
उग्गह एक्कं समयं० ॥ ४ ॥ एत्थ पुव्वं ता उग्गहस्स परूवणं करिस्सामि दोहिं दिट्ठतेहिं, तंजहा- पडिबोहगदिट्ठतेणं मल्लगदितेण य । से किं तं पडिबोहगदि तेणं, २ से जहा नामए केइ पुरिसे सुत्तं पुरिसं पडिवोहिज्जा 'अम्मुया अमुय'ति, तत्थ चोदए पण्णवयं एवं वयासी- किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति दुसमय० तिसमय० जाव दससमय ० संखेज्जसमय ० असंखेज्जसमयपविट्ठा प्रोग्गला गहणमागच्छंति ?, एवं वदंतं चोदयं पण्णवए एवं वयासी णो एगसमयपविट्ठा पोग्गला गणमागच्छति जाव णो संखेज्जसमयपविट्ठा०, असंखेज्जसमयपविठ्ठा पोग्गला गहणमागच्छंति, जहा को दिट्ठेतो?, से जहा णाम एकेड पुरिसे आवागसीसाओ मल्लगं गहाय तत्थ एगं उदयबिंदु पक्खिचिज्जा, से गट्ठे, णट्ठित्ति वा विगपत्ति वा अतथाभूपति वा एगट्ठा, अण्णं पक्खिवेज्जा, सेवि गडे, अण्णंपि, सेवि णट्टे, एवं पक्खिप्पमाणेहिं २ होहिति से उदगबिंदू जेणं तं मल्लगं रावेहिति, होहिति से उदगबिंदू जे मल्लगं पवाहेहित्ति, एवामेव कलंबुया पुप्फसंठियं सोइंदियं तं जाहे अणंतेहिं पोग्गलेहिं पूरितं भवति ताहे हुति करेइ, ण पुण जाणति केवि एस सद्दाति, एस एगसमइओ सोइंदियओग्गहो भण्णइ, ततो अंतोमुहुत्तियं ईहें पविसर, जहा
अवग्रहाद्या मतिभेदाः
॥ ११ ॥