SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ FASHA सामायिक व्याख्यायां प्रत्याख्यान भंगा: ॥६११॥ 84AAMACARSA विहं नेरइयादीणं । तब्भवजीवियं जो तत्थेव मतो आयाति तत्थ जं जीवितं तब्भवजीवितं, तिरियणराणं जस्स जति भवग्गहणाणि । भोगजीवितं चक्कीण बलदेववासुदेवाणं । संजमजीवितं संजताणं तद्धम्मजीवियं । असंजमजीवियं असंजताणं अधंमेण । जसो कीत्ति, जहा अज्जवि महावीरवद्धमाणसामिस्स भगवतो तेल्लोकेऽवि जसो जरति, तथा अण्णोसिंपि-भदं सरस्सतीए सत्तस्सरवासवयणवसहीए । जीए गुणेहिं कइवरा मतावि माणेहिं जीवंति ॥ १॥ संजमजीविएणं मणूसभवजीवितेण य अधिगारो। इदाणिं तिविहेणंति वणिज्जति, एतेण तिविहं तिविधेण इच्चादिसुत्तं फुसितं, एत्थ य सीयालं मंगसतं भवति जोगतियकरणतियकालतिएहिं, तंजथा-तिविहं जोगं तिविहेणं करणेण मणेणं वायाए काएणं ण करेमि कारवेमि करेंतीप अण्ण ण समणुजाणामि इत्यादि । अतीतकाले वट्टमाणे एस्से य काले जथासंभवमायोज्ज-सीयालं भंगसतं पच्चक्खाणंमि जस्स उवलद्धं सोकिल एत्थ उकुसलो सेसा सव्वे अकुसला उ॥१॥सीयालं भंगसतं पच्चक्रवाणस्स भेदपरिमाणं । तं च विधिणा इमेणं भावेतव्वं पयत्तेणं ॥२॥ तिणि तिया तिणि दुया तिपिणकका य होंति जोएसु। तिदुएगं तिदुएगं तिदु| एकं चेव करणाई।।३॥ एते खलु जोगा ३३३ २२२१११ करणा ३२१ ३२१३२१ फलं १३३ ३९९३९९ एत्थ भावणा-न करेति न कार| वेति करेंतंपि अण्णं ण समणुजाणाति मणेणं वायाए काएणं, एस पढमो भंगो साधूणं, अहवा कमि विसए केसिपि सावगाणवि, चो. न करेइच्चादितिगं गहिणो कह होति देसविरतस्स ?| आ०-भण्णति विसयस्स बर्हि पडिसेहो अणुमतीएवि |॥१॥ कई भणंति गिहिणो तिविहं तिविहेण णत्थि संवरणं । तं ण जतो निद्दिष्टुं पण्णत्तीए विसेसेउं ॥ २॥ | तो किह निज्जुत्तीएऽणुमतिनिसेहो ? विसेसविसयंमी । सामण्णेणं नाथि हु तिविहं तिविहेण को दोसो? ॥३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy