________________
चूर्णी
उपोद्घात
श्री
एवं एत्थ ( भा. ८८) मणपरिणामो (भा. ८४) भवणवइ (भा. ८०) जाव य कुंडग्गामो (भा. ८१) श्रीवीरस्य दतए णं से अच्चुए देविंदे देवराया आभियोगिये देवे सद्दावेति, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! समणस्स दादाक्षामहः
भगवतो महावीरस्स महत्थं महरिहं विउलं णिक्खमणाभिसेयं उवट्ठवेह, एवं जहा उसभसामिस्स जम्माभिसेगे जाव उवट्ठति, 12 नियुक्ती
एवं पाणतेवि, एवं परिवाडीए जाव सक्कस्स आभिओगा उवट्ठति । तए णं ते दिव्वा कलसा य (ते) चेव कलसे अणुपविट्ठा ।
.. तए णं से पंदिवद्धणे राया सामि सीहासणसि पुरत्थाभिमुहं निवेसेति निवेसेत्ता अट्ठसहस्सेणं सोवनियाणं कलसाणं जाव ॥२५६॥ भोमेज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं जाव वेणं महता २ णिक्खमणाभिसेगणं अभिसिंचति । तए णं सामिस्स महता
२ णिक्खमणाभिसेगंसि वट्टमाणंसि सव्वेवि इंदा छनचामरकलसधूवकडुच्छुतपुप्फगंध जाव हत्थगता हहतुट्ठचित्तमाणीदया जाब हियया पंजलियडा सामिस्स पुरतो चिट्ठति जाव वज्जसूलपाणी, अन्नेविय णं देवा य देवाओ य वंदणकलसहत्थगता एवं भिंगार
आदंसथालपातीसुपतिट्ठावातकरगचित्तरयणकरंडा पुप्फचंगरी जाव लोमहत्थचंगेरी पुष्फपडल जाव सीहासणछत्तचामरतेल्लसमुग्गय | जाव धूवकडुच्छुगत्ति जाव अप्पेगतिया देवा कुंडग्गामं णगरं आसितसंमज्जितोवलित्तं करेंति जाव आधावंति, जहा विजयस्स ।
तए णं से णंदिवद्धणे राया दोच्चपि उत्तरावक्कमणं सीहासणं रयावेति, सामि सीतापीतेहिं कलसेहिं जाव अलंकारितसमाए. ४] सीहासणे पुरत्थाभिमुहे सन्निसन्ने,तएणं सामिस्स इंदा महरिहं सुबहुअलंकारियभंडं उवणेति, तप्पढमताए पम्हलसुकुमालाए सुरभीए
||२५६॥ दिगंधकासाइए गायाई लूहेंति, लूहेत्ता सरसेणं गोसीसचंदणेण गाताई अणुलिपति, अणुलिपेत्ता णासाणीसासवातवोझ चक्खुहरं
वनफरिसजुत्तं हतलालापलवातिरेयं चवलं कणगखतिततकम्मं आगासफालितसमप्पभं अहतं दिव्वं देवदसजुयलं णियंसेंति णियंसेत्ता
STEREOGRESEARSAN
CTES