________________
श्री
श्रीवीरस्य दीक्षामहः
HI
चूणों
+
आवश्यक
| कडिसुत्तगं पिणिद्धति, तए णं तं पवरजच्चमुत्तियं सुसज्जितं सुरभिगंधमल्लफरिसजुत्तं अवगतमलसकलणित्तलुज्जलजहिच्छितविभागर-
| यितसमणिजणजुत्तिजोइयखयवड्डिविसेसजणिततणुयत्तमज्झपीवरसुजातरूवं णिम्मलतवणिज्जमुत्तकायितचउसद्विसिलिट्ठलटिवट्टितमुउपोदयात लिट्ठपमाणलट्ठलक्खणगुणोववेतं पविसरपरिरत्तपंचवनियविराइतं वातविहुतपरिज्जमाणं रमणिज्जपट्टियागोच्छपल्लवइतं थवलमहानियक्तीपत्तइंदकायोमं (ब) उरणभंगणड्डयदं णिसाकरकरातिरेगसीतलतरं उसिणपसरसतुरितावसारं ऊरलत्थीहत्यविच्छ्रं कुंदकुसुमाणरुह
कापहतणिकरगोरं हारं आभरणपडीहारं पिणिद्धिति हतुट्ठमणसा, तयणंतरं च णं मणियणावगूढंसंखसोभंतमज्झागरमुहणिग्गतसरं ॥२५७॥ तवणिज्जमयं विचित्तमणिरयणभत्तिचित्तं पालवं अप्पणो पमाणेण सुप्पमाणं पिणि«ति बयणकमलणालं, तदणं० च णं तवणिज्ज
मयाई चंचलचलंतचलियसोदामणिप्पभाई विमलमिसिमिसंतमणिरयणपरिमंडिताई गंडपरिपुंछकाई कवोलनीयल्लगाई मुहलच्छीदीवगाई आभरणोदारचारुथिकिल्लचिल्लकाई कन्नेसु कुंडलाई पिणिद्धति हट्ठतुट्ठमणसा, तहेव तं धनगं च सुहफारससुसंपयुत्तं विमलं सिरिविभूसेक्कमउडपडिसवत्ति अमंगलासंतिरोगदोसावहारकं अवरिसं पवरलक्खणगुणोववेयं मंगलं उत्तमं पवित्तं अवणितमउडसिरिकूडभूतं गुणागरं सिरिवरं महातेयकंतिजुत्तं रूवणाभातारकं पुढविरयणसव्वसारं देविंदरिंदमुद्धकतणिलयण अग्धं चूलामणिं पिणद्धिति हट्ठतुट्ठमणसा, तयणंतरं च ण अतिरुग्गयसिसिरसमयरवितरुणमंडलणिभं जंबूणयविमलविपुलविदलितं सोलसपररयणकलितविणियुत्तदेसभागं मंगलभत्तिसहस्ससोभंतसस्सिरीयं मरगयमणयमगररयणवालरुयगकक्केतणकणगचित्तणिज्जुत्तचारु| णिम्मलविच्चिरमुहसतविणिग्गओग्गिन्नपवरसुत्तियपतरपलबंतदामकलितं तवणिज्जविचित्तमुत्तियाजालरयणपचलितघंटियसद्दालमधुरमुहलं अतिसयमतिविभवणितुणविणइतमणोरहुप्पादकं अहियपेच्छणिज्जरूवं मणिरयणजलंतजालमालाकुलाभिरामं आभरणवडेंसयं
%
%
%
॥२५७॥
%