________________
सुंदरी
नमस्कार 1 राया भणितो-पेसिल्लियपुत्तस्स रज्ज देहित्ति, रण्णा दिण्णं, सूतएण सत्त दिवसाणि मग्गिय रज्ज, ते दोवि कुलाणि पव्वाविताणि-18 मायायां व्याख्यायां | सड्ढकुलं माहेसरकुलं च, तेण सूयएण भत्तं पच्चक्खाय, सहस्सारे उववष्णो ।
सर्वांग॥५२६॥
अहवा सव्वंगसुंदरित्त, वसंतपुरं णगरं, जियसत्तू राया, जियवत्ति धणावहा भातरो सेट्ठी, धणसिरी य तेसिं भगिणी, सा य बालरंडा परलोगरता य, पच्छा कप्पागयधम्मघोसायरियसगासे पडिबुद्धा, भातरोवि सिणेहेण सह पव्वतितुमिच्छंति, ते संसारणेहेण ण देंति, सा य धम्मवयं खलु खद्धं करोति, भातुजाताओ य कुरकुरायंति, तीए चिंतियं-पेच्छामि ताव भातुगाण चित्तं, किं मे एताहिंति?, पच्छा णियडीए आलोइउण सोवणगपवेसकाले वीसत्थं बहुं धम्मगयं जंपितूण ततो णट्ठतुंडेण जहा से भाता सुणेति तहेगा भाओज्जातिया भणिता- किं बहुपा ? साडियं रक्खज्जासि, तेण चिंतियं- Yणमेसा दुच्चाणित्ति, वारियं च भगवता असतीपोसणंति, ततो णं परिवेमित्ति पल्लंके उवविसंती निवारिया, सा चिंतेति- हा किमेतंति ?, पच्छा तेण भणियंघरातो मे णीहि, सा चिंतेति-किं मए दुक्कडं कतति ?, ण किंचि पासति, ततो तत्थेव भूमीगयाए किच्छेण णीता रतणी, पभाते ओलुग्गंगी णिग्गता, धणसिरिए भणिया-कीस ओलग्गंगित्ति ?, सा रुयंती भणति-ण याणामो अवराहं गेहाओ य धाडिया, तीए भण्णति- वीसत्था अच्छाहि, अहं ते भलिस्सामि, भाता भणितो- किमेयमेवंति ?, तेण भणियं- अलं मे दुसीलाए, तीए भणितं-कहं जाणासि ?, तेण भणियं-तुब्भ चेव सगासाओ, सुता मे देसणा णिवारणं च, तीए भणियं- अहो ते पंडिय
॥५२६॥ लात्तर्ण वियारक्खमयं धम्मयापरिणामो, मए सामण्णेण बहदोसमेतं भगवया भाणत तास उवादहूँ वारिया य, किमेतावतेव
दुच्चारिणी होति, ततो सो लज्जितो मिच्छादक्कडं से दवाविओ, चिंतियं च णाए-एस ताव में कसिणधवलपडिवज्जगो। बितिओ