SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ श्री उपोद्घाता जस्स सामाणिओ अप्पा ८-१०९१७९७॥ संजमो सत्तरसविधो, नियमो इंदियनियमो नोइंदियनियमो, तवो सब्मित सामायिकआवश्यक|रवाहिरो, एत्थ सामाणिओ, ण पत्थो, संनिहित इत्यर्थः, तस्स सामाइयं इति केवलिभासित, इतिशब्द समाप्तथै, एतेसु तिसुकी चूर्णी | संपुण्णं सामाइयं भवतित्ति ॥ अधवा-जो समो ०८-११०७९८१ देससामाइयं पुण सावगस्स भवतित्ति, सामि पडुच्च जस्स सामाइयं एतं निरूवितं । इदाणिं अत्थसंबधं पडुच्च निरूविज्जति, कस्स अत्थस्स साहगं सामाइयंति?, भण्णतिनियुक्ती सावज्जजोगप्परिवज्जण ॥८-१११ । ७९९ ॥ सावज्जजोगपरिवज्जणनिमित्तं सामाइय, कि अविसेसेण सामाइयं ॥४३७॥ | सावज्जजोगपरिवज्जणनिमित्तं ?, उच्यते, केवलियं पसत्थं, केवलिय नाम संपुण्णं, सव्वसामाइयमित्यर्थः, तं पसत्थयं सावज्ज जोगपरिवज्जणे अधिगमुवगारित्ति जं भणित, कस्स सगासाओ पसत्थं , गिहत्थधम्मा, देससामायिकादित्यर्थः, एवं परमं णच्चा कुज्जा बुहो आतहितं परत्थं, परो- मोक्खो तदत्थं, एत्थ सीसो आह-जदि केवलियं सामाइयं एवंभूतं तो वरं एवं चेव कीरतु, | किं देससामाइयस्स बहुसो करणेण ?, भण्णति-को वा किमाह ?, एवं ताव लद्धं चेव, किंतु जदा एतं कातुमसत्तो तदा देससामा-18 इयंपि ताव बहुसो कुज्जा, यस्मादाहसामाइयंमि तु कते. ॥८-११३ । ८०१॥ किं च-जीवो पमादबहुलो० ॥८-११४१८०२॥ बहुसो-अणेगसो, बहु-| ॥४३७॥ विहेसु अत्थेसु रागद्दोसादीहि अण्णमण्णं भावं णिज्जति तेण पमत्तो, सामाइयं करेन्तो अप्पमतो भवतित्ति । अहवा सामण्णेण कस्स सामाइयं भवतित्ति, भण्णति- मज्झत्थस्स, जतिभागगता मत्ता मज्झत्थस्स ततिभागगता सामाइयस्स, को य महत्थो?
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy