SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपोद्घात निर्युक्तौ ॥१८०॥ १७ वना सावगधम्मं, केसवो साधुवेयाच्चपरो विसेसेण, ततो सीलव्वततवो विहाणेहिं अप्पाणं भावेऊण समाहीय कालगता अच्चुए कप्पे इंदसामाणा देवा जाता, ततो ठितीक्खए चुता कमेण केसवो चइरसेणसस्स रन्नो मंगलावतीए देवीय धारिणिबीयणामाए पुत्तो जातो, वइरणाभो णाम, रायसुतादी य कणगणाभरुपपणाभपीढमहापीढा कमेण जाता, कणगणाभरुपपणाभाण बाहुसुबाहु वितियणाम, अहं तत्थेव नगरे रायसुतो जाता, बालो चैव वहरणाभं समल्लीणो, सारही जातो सुजसो णाम, सेसं जहापुव्वं जाव उववाओ सव्वट्टे, सव्वसि पढमो वइरनाभो चुओत्ति, णवरं अहमवि पुव्वसिणेहाणुरागेण वहरणाभमणु पव्वइतो, भगवता य वरणाभो भरहे पढमतित्थगरो उसभो णाम भविस्सतित्ति णिदिट्ठो, कणगणाभो चकवट्टी भरहो इति, रुप्पणाभादीण य मणुसस्सभवलापि ( णाभि ) णो अंतकरत्ति, ततो अम्हे छप्पि जणा बहुकीतो वासकोडीओ तवमणुचारऊण समाहीय कालगता, कमेण सव्वट्ठे देवा जाता, ततो चुया इहायाता ||मया वइरसेणतित्थगरो एरिसीए आगीइए तत्थ दिट्ठोत्ति पितामहलिंगदरिसणेण पोराणाओ जातिओ सरिताओ, विन्नातं च अन्नपाणादि दायव्वं तवस्सीणंति । एवं च कहं सोऊण सेयंसो पहट्टमाणसेहिं पूजितो णरवइमादीहिं, ताहे लोगो जाणिउमारद्धो । इतो य सेज्जंसो एत्थ मम गुरू सामी ठितो, तो मा अहं एतं पादेहिं अकमामि, तत्थ तेण रयणपेढिता कया, जाहे से देसकालो तर्हि अच्चणिय काऊण जेमेति, तं दण लोगो करोति सएहिं घरदारेहिं, ज तं सेज्जंसेणं कथं तं कालंतरणे संवउरपेढं जायं ॥ ततो भगवं विहरमाणो बहलीविसयं गतो, तत्थ बाहुबलियस्स रायहाणी तक्खसिला णामं त भगवं वेताले य पत्तो, बाहुबलिसस्स वियाले णिवेदितं जहा सामी आगता, कल्लं सबिडीए बंदिस्सामित्तिण णिग्गतो, पभाते सामी विहरंतो गतो, बाहु श्रीऋषभचरितं भगवत् श्रेयांसभवाः ॥१८०॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy