________________
श्री
आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥ १७९॥
केवलणाणं तत्थद्वियस्स साधुणा उप्पनं देवा य ओवतिता, देवुज्जोएण य पडिहतं दिट्टिगतं विसं सप्पाणंति, ततो अम्हे कमेणं पत्ताई सरवणं, आवासिताई, सागरसेणमुणिसेणा य मम भातरो अणगारा सगणा तत्थेव ठिता, ततो अम्हेहिं दिट्ठा तपलच्छिपडिहत्था सरदसरजलपसंतहिदया सारदसगलससिसोमदंसणा, ते य सपरिवारा परंण भत्तिबहुमाणेण वंदिता, सपरिवारा य फासुएण असणपाणखाइमसाइमेण पडिलाभिता, ततो अम्हे तेसिं गुणे अणुगुणताई, अहो महाणुभावा सागरसेणमुणिसेणा, अम्हेवि मुक्करज्जधुरवावाराई कयाई मन्ने णिस्संगाई विहारस्सामोत्ति विरागमग्गमोइन्नाई कमेण पत्ताई सणगरं, पुत्त्रेण य णे अम्हं विरहकाले भिच्चयवग्गो दाणमाणेहिं रंजितो वासघरे य विसधूमो पयोजितो, विसज्जितपरियणाणि य विगाले पतोसे अतिगयाणि वासगिहं साधुगुणरयाणि, धूमदुसितधातूणि कालगयाणि इहायातागि उत्तरकुराएत्ति जाणामि, तं अज्ज ! जा णिण्णामिया जा य संयंप्रभा जा य सिरिमती सा अहंति जाणह, जो महम्बलो राया जो य ललियंगतो जो य वइरजंघो ते तुब्भे, एवं जीसे णामं गतिं मे सा अहं सर्वप्रभा । ततो सांमिणा भणितं अज्जे ! जातिं सुमरिऊण देवज्जोयदंसणेणं चिंतीम देवभवे वट्टहित्ति, ततो मे सयंप्रभा आभट्ठा, तं सच्चमेयं कहितति, परितुट्टमाणसाणि पुव्वभवसुमरणसंधुक्खितसिणेहाणि सुहागतावसयसुहाणि तिभि पलितोवमाणि जीविऊण कालगताणि सोहम्मे कप्पे देवा जाता । तत्थवि णे परा पिती आसित्ति ।
पलिओ मिकि ठिति पालेऊण चुता वच्छतावतिविजए पभंकराइ णगरीय, तत्थ सामी पितामहो सुविहिवेजस्स पुत्तो केसवो णाम जातो. अहं पुण सेट्ठिसुतो अभयघोसो, तत्थवि णे सिणोहादी कता, तत्थेव नयरे रायपुत्तो पुरोहितो मतिसुओ सत्थवाहसुओ य, तेहिवि सह मेत्ती जाया कयाई च साधू महप्पा किमिकुट्टेण गहितो जहा पुष्पं जाव णत्र पडिगता, सुतधम्मा य सव्येऽपि पडि
श्रीऋषभचरितं
भगवत्
श्रेयांस
भवाः
1120911