________________
नियुक्ती
इयाणिं ततियओ, तेणं कालेणं० समणस्स भगवतो दो वाससताणि चोदसुत्तराणि सिद्धिं गतस्स तो उप्पण्णो । सेयविया आषाढाआवश्यक
नयरी, पोलासं उज्जाण, तत्थ अज्जासाढा नाम आयरिया वायणाइरिया, तेसिं च बहवे सीसा आगाढजोगपडिवण्णगा, अज्झा-17 चार्य | यति ते, तेसिं च रतिं विसइया जाता, निरुद्धवातेण न चेव कोइ उट्ठवितो जाव कालगता सोहम्मे नलिगिगुम्मे विमाणे उववण्णा,
शिष्याः उपोद्घात है ओहिं पयुंजंति जाव पेच्छति तं सरीरंग ते य साधुणो आगाढजोगपडिवण्णगा, एते न जाणंति, ताहे तं चेव सरीरगं अणुप्पविट्ठा,* कौडिन्यश्च
पच्छा उदुवेति- वेरत्तियं पकरेह, एवं तेणं तेसिं दिव्वप्पभावेणं लहुं चेव समाणितं, पच्छा निप्फण्णेसु तेसु भणति- खमह भंते !
नं मए असंजतेण वंदाविता,अहं अमुगदिवसं कालगतेल्लओ, एवं सो खामेत्ता गतो,तेवितं सरीरगं छईतूण इमे एयारूवे अजास्थि-18 ॥४२॥
ए सव्वो गच्छो विप्पडिवण्णा-एच्चिरकालं असंजतो वंदिउत्ति, ताहे ते अव्वत्तभावं भाति जथा- सव्वं अव्वत्त भणेज्जह,R 8| संजतोवि वा देवोवि वा,मा मुसाबादो भवेज्जा असंजतवंदणं च,जहा तुम ममं न पत्तियसि जहा संजतो नवा?,तुमंपि एवं माणितव्यो।
एवं संजतेवि सावगेवि ता एवं विभासा, एवं ते असम्भावणं अप्पाणं३, तत्थ अणुसासिता ण ठिता, अणिच्छंता बारसविहेणं | संभोएणं उग्घाडिता। ताहे विहरंता रायगिह नगरं गता, तत्थ मुरियवंसप्पभूतो बलभद्दो नाम राया, सो य समणोवासओ,
तेण आगमिता जहा इहमागतत्ति, ताहे तेण गोहा आणत्ता-वच्चह गुणसिलए पव्वइयगा ते इहं आणेह, ताहे तेहिं आणीता, | ह (भ) णिया य-लहु कडगमद्देण मद्दह, ताहे हत्थीहिं कडगएहि य आणीएहिं भणंति-अम्हे जाणामो जहा तुमं सावजओ, सो माल | णति-कहिं थ सावओ?, तुम्भे केवि चारा णु चोरिया णु अभिमरा णु?, ते भणति-अम्हे समणा णिग्गथा, सो मणइ-किह तुम्भे समणा?, तुम्भे अव्वत्ता, तुम्भे समणा वा चारिगा वा?,अहंपि समणोवासओ वा ण वा,ते संबुद्धा लज्जिता पडिवण्णा नीसं-18
AAAAAA