SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चू उपोद्घात नियुक्ती ॥४२०॥ "एगे भंते ! जीवप्पदेसे जीवेत्ति वत्तव्वं सिया १, णो तिणत्थे, एवं दो जीवप्पदेसा तिण्णि संखेज्जा असंखज्जा जाव एगप्पदेसूवि य णं जीवे णो जीवेत्ति वत्तव्वं सिया, जम्हा कसिण पडिपुण्णे लोगागासप्पदेसउल्लपदे से तु जीवेति वत्तव्व" मित्यादि, एत्थ सो विप्पडिवण्णो, जदि सव्वेऽवि जीवप्पदेसा एगप्पदेसहीणा जीवब्ववएसं न लभंति तो णं एसे वेव एगे जीवप्पदेसे जीवेत्ति, तब्भावभावित्वात् जीवव्ववदेसस्सत्ति, ताहे सो भणति-नो खलु एगप्पदेसमेत्तनिबंधणे जीवब्ववदेसे, किंतु कसिणपडिपुण्णलोगागासप्पदेसतुल्लपदेसनिबंधणेत्ति, तं नो खलु एगे जीवप्पदेसे जीवेत्ति, जाहे न ठाति ताहे से काउस्सग्गो कओ एएहि, सो बहूहि असम्भावुभावणाहिं मिच्छत्तानिवेसेहि य अप्पाणं च परं च वुग्गाहेमाणो गतो आमलकप्पि नगरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरी नाम सवणोवासओ तप्पमुहा य अण्णे, ते निग्गता आगता साहुणत्ति, सोऽवि जाणति जहा एते निण्हगत्ति, पच्छा सो पण्णवेति सोऽवि जाणति तहाइ माइट्ठाणेणं गतो धम्मं सुणेति, सो ते ण विरोहेति, पण्णवेहामि णं, एवं सो कर्म पडिच्छंतो जाव तस्स संखडी विपुलविच्छिण्णा जाता, ताहे ते णिमंतिया - तुम्भे मम घरे पादाद्याकमण करेह, एवं ते आगता, ताहे तस्स निविट्ठस्स तं विपुलं खज्जयं नीणितं, ताहे सो ताओ एक्केक्काओ खंडं देति क्रूरस्स कुसणस्स वत्थस्स, ते जाणंति-एस पच्छा पुणो दाहिति अम्हं, पच्छा पादेसु पडिओ सयणं च भणति - वंदह, साधू पडिलाभिता, अहोऽहं घण्णो सपुण्णो जं तुब्भे ममं चैव घरे आगता, ताहे भांति किं धरिसिया अम्हे?, ताहे सो भणति तुन्भ मतेणं सिद्धतेण पडिलाभिता, जदि नवीर वद्धमाणसामिस्स तणएणं सिद्धतेणं पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अज्जो ! सम्मं पडिचोयणा, ताहे पच्छा सावएणं पडिलाभिता मिच्छादुक्कडं च णं कर्त, एवं ते सच्चे संबोहिता, आलोइयपडिक्कंता विहरति । वितिओ निण्हओ गतो ।। तिष्यगुप्त आषाढाचार्य शिष्याश्च ॥४२० ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy