SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥४१९॥ संचिट्ठति, जमालीति समणे मगवं महावीरे जमालि एवं वयासी अस्थि णं जमालि ! ममं बहवे अंतेवासी छउमत्था जे णं पहू एवं वागरणं एवं वागरेत्तए जथा णं महं, नो चेव णं एतप्पगारं भासं भासित्तए जथा णं तुमं, सासए लोए जमाली, जंण कयायि णासी न कदायि न भवति न कदायि न भविस्सति, भुविं च भवति य भविस्सति य, धुवे जाव निचे, असासए लोए जमाली !, जणं उस्सप्पिण्णी भविता ओसप्पिण्णी भवति, सासते जीवे जमाली !, जं णं ण कदायि णासी जाव णिच्चे, असासते जीवे, जण्णं नेरइए भवित्ता तिरिक्खजोणिए भवति तिरिक्खजोगिए भवित्ता मणुस्से भवद्दर भविता देवे भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एतमहं नो सद्दहति असद्दहंते सामिस्स अंतियाओ अवकमति २ बहूहिं असम्भावुब्भावणााह मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गामाणे बुप्पाएमाणे बहूई वासाई सामण्णपरियाय पाउणति, बहूहिं छट्ठट्ठमादीहिं अप्पाणं भावेति भावेत्ता अद्धमासियाए संलेहणाए अप्पाणं झूसेति २ तीसं भत्ताई अणसणताएं छेदेति, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमद्वितिकेसु देवेसु देवत्ताए उबवण्णे, एवं जथा पण्णत्तीए जाव अंतं काहितिति । एताए दिट्ठीए बहुए जीवा रता तेण बहुरतत्ति भण्णति, अहवा बहुसु समएसु कञ्जसिद्धि पडुच्च रता-सक्ता बहुरता इति । चोद्दस वासाणि तदा सामिणा उप्पडितस्स णाणस्स ताहे सो पढमओ निण्हओ उप्पण्णोति ॥ बितिओ सामिणा सोलसवासाई उप्पाडितस्स णाणस्स तो उप्पण्णी । तेणं कालेणं तेणं समएणं रायगिहे गुणसिलए चेतिए वस्त्र नाम भगवंतो आयरिया चोइसपुन्नी समोसढा, तस्स सीसो तीसगुत्तो नाम, सो आतप्पवादपुत्रे इमं आलावगं अज्झाति जमालि स्तिष्य गुप्तव ॥४१९॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy