SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ सासए, पज्जवट्टताए असासए" अतो गुण एव सामायियमिति । एवं पज्जवट्ठितेण भणिते दव्वट्ठित आह-इत्थं चैतदङ्गीकर्तव्यं, यदुत द्रव्यमेव सामायिक, जतो दुब्वप्प भवा य गुणा, ण गुणष्पभवाई दव्वाई ।। ८-१०२ ७९३ ।। इति, अयमभिप्रायो-यदुत यो भवतो गुणो सामायियत्तणेणाभिमतो सो जीवप्पभवो, न तु तप्पभवो जीवः, यतो-दव्त्रप्पभवा गुणा, ण गुणप्पभवाई दव्वाई, दव्वे पभवो जेसिं ते दव्वप्यभवा, जतो य जीवे चैव उप्पायविगमपरिणामप्पगारेहिं तस्सष्पभवो अतो तग्गुणपनिर्युक्त १ विणो जीव एव उप्पज्जति विगच्छति परिणमति य, सामाइयं च भण्णति, जेथा- तंतुप्पमत्रो आताणचिताणादिभाव, उपोद्घात ॥४३५॥ तु तप्पभवा तंतवः, आताणविताणादिं भावं पडिवण्णा य तंतव एव उप्पज्जेति वयंति य परिणमंति य, पडो य भण्णति, जथा वा पोग्गलदव्वेसु चैव उप्पादविगमपरिणामप्पगारेहिं पुढवीभावस्स पभवो अतो तब्भावपडिवण्णा पोग्गला चेव उप्पज्जेति विगच्छति परिणमंति य, पुढवीदव्वं भण्णति । अतो दव्वमेव सामाइयमिति स्थितं । एवं भणितं नयतो सामाइयं ।। एवं च नयविगप्पजायपरूवणं सोतॄण वाउलितो सीसो आह-भगवं । किमेत्थ तत्तं १, अतः सिद्धान्ततो भण्णति- जं जं जे जे भाषा० । ८- १०६ । ७६४ ॥ तत्थ गुरू भणति सोम्ममुह ! जं जिणो जाणति तं तत्तं, किं पुण जिणो जाणति १, भण्णति – जं जं किंचि वत्युं जे जे केइ भावे, तं तं वत्युं ते ते सव्वे भावे व परिणमति, सव्वं वत्युं सव्वभावपरिणामित्ति जं भणितं, तथाहि"एको भावः सर्वभावस्वभावः सर्वे भावाः सर्वभावस्वभावाः । एको भावस्तस्वतो येन दृष्टः सर्वे भावास्तस्वतस्तेन दृष्टाः ॥ १ ॥ |पयोगवीससत्ति केइ भावे पओगतो परिणमति केइ वीससा तं परिणाम वत्युं तहा सव्वभावपरिणामिप्पगारेण जाणाति, जं पुण अपज्जवतं तत्थ जाणणा णत्थिति, तत्किमुक्तं भवति ?- सामाइयं सव्वनयाभिप्पाएहिं परिणमति, अतो जेण जेण णय सामायिकस्य द्रव्यत्वादिविचार: ॥४३५॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy