________________
Sad
श्री आवश्यक
चूणौँ उपोद्घात नियुक्ती
HASKASHRSHASABRR
साहे मित, सा य खोडी दिया, भणितो य-देवाहिदेवस्स पडिमं करेज्जह, वीतिभयए उत्तारियाउ, उहायणो राया तावसमत्तो, | तस्स पभावती देवी समणोवासिया, उद्दायणस्स वाणियएहिं कहितं-देवाहिदेवस्स पडिमत्ति, ताहे इंदादीणं कीरति, परसू ण
पृथक्त्वे | वहति, पभावतीए सुतं, सा भणति-वद्धमाणसामी देवाधिदेवो तस्स कीरतु, जं चेव आहतं जाव पुव्वणिम्माया पडिमा, अंतपुरे
पुरोत्पत्तिः | चेतियघरं कारितं, पभावती हाता तिसझं अच्चेति, अण्णदा देवी नच्चति राया वाएति, सो सीसं न पेच्छति देवीए, अद्धीती
से जाता, देवी लक्खेत्ता भणति- किं दुडु नच्चितं ?, निबंधे सिहूं, सा भणति- मया सुचिरं सावगत्तणं परिपालियं, अण्णदा | हाता चेडि भणति-पोत्ताई आणेहि, ताए से रत्तगाणि आणियाणि, रुट्ठा अद्दाएण आहता चेतियघरं पविसंतीए रत्तगाणि देसित्ति,
आहता चेडी मता, ताहे चिंतेति-मए खंडित सील, तो किं मे जीविएणंति रायाण आपुच्छति, भत्तं पच्चक्खामित्ति, निब्बन्धे राया | भणति-जदि परं संबोहेसि, पडिस्सुतं, भत्तपच्चक्खाणेण मता देवलोकं गता, जियपडिम देवदत्ता दासचेडी खुज्जा सुस्सूसति ।
देवो संबोहेति, न संबुज्झति, सो य तावसभत्तो, देवो तावसरूवं करेति, अमतफलाणि गहाय आगतो, रण्णा आसादियाणि, | मुच्छिओ भणति-कहिं, तेण भणित-नगरस्स अदूरे आसमो तहि, तेण समं गतो, तेहिं पारद्धो, णासंतो वणसंडे साहवो पेच्छति, तेहिं धम्मो कहितो, संबुद्धो, देवो अत्ताणं दरिसेति, आपुच्छित्ता गतो, जाव अत्थाणीए चेव अत्ताणं पेच्छति, एवं सतो जातो ।।8 इओ य गंधारओ सावओ, सो सवाओ जम्मभूमीओ वंदित्ता वेयड्डे कणगपडिमाओ सुणेत्ता उववासेण ठितो, जदि वा मओ दिट्ठाओ वा, देवताए दंसिताओ, तेण वंदियाओ, देवयाए से तुहाए सव्वकामियाओ गुलियाओ दिण्णाओ, ताण सतं परिमाणतो, ततो णिन्तो सुणेति वीतिभए जिणपडिमा गोसीसचंदणमती, वंदओ एति, आगतो बंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ
S
ESANCHACHERes
RRR.