SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ नैमित्तिक कता चूणों 35 गर्मषाकदानावस्था श्री वाइयत्तं करेति, ताहे सुतं-केवि दो जणा ऑपालए पज्जिजंति, ताओ पुण जाणंति-जहा चरिमतित्थयरो पव्वतितो, तो ताओ मावस्यका तत्य गताओ जाव पेच्छंति, ताहिं मोइओ, ते य ओसिया-अहो विणस्सिउकामत्थ, तेहिं भएण खमिता, महितो य, एत्थउपोद्घात मुणिचंदो कुमाराए कुवणय चंपरमणिज्ज उज्जाणे । चोराग चारि अगडे सोम जयंती उवसमंती ॥४-२०१४७७॥ नियुक्ती ततो भगवं पिट्ठीचंपं गतो, तत्थ वासावासं पज्जोसवेइ, चाउम्मासियखमणं च वयं विचित्तं पडिमादीहि, बाहिं पारेचा कतंगलं ॥२८७॥ गतो, तत्थ दरिदथेरा णाम पासंडत्था सारंमा समहिला, ताण वाडगस्स मज्झे देउलं, तत्थ सामी पडिमं ठितो, तदिवस च ससितं सीतं पडति, ताणं च तदिवसं जागरओ, ते समहिला जागरओगायति । तत्थ गोसालो भणति-एसोवि णाम पासंडो भवति सारंभो ला समाहिलो य, सव्वाणि य एगढीण गायति य, ताहे सो तेहिं बाहिं णिच्छूढो, सो तहिं माहमासे तेण सीतेण सतुसारेण संकुचितो अच्छति, तत्थ तेहिं अणुकंपतेहिं पुणोवि अतिणीतिए अनींह, एवं तिनि वारे निच्छूढो अतिणीतो य, पुणो भणति-जदि अम्हे फुडं भणामो तोवि णिच्छुम्मामो, तत्थ अमेहिं भणितं-एस देवज्जगस्स कोऽवि पेढियावाहो छत्तधारो वा असि, तुहिका अच्छह, सव्वाउज्जाणि खडखडावेह जह से सहोवि ण सुवति । एत्थपिट्टीचंपा वासं तत्थ सुणी चाउमास खमणणं । कयगलदेउलवासं दरिषधेरा य गोसालो ।। ४-२२४७८॥ पच्छा पभाए सामी सावरिंच गयो, तत्थ सामी बाहिं पडिम ठितो, तत्थ सो पुच्छति-भगवं, तुम्म अतीही, सिद्धत्थो भणतिअन्ज अम्हं अंतरं, सो भणति-अज्ज अहं किं आहार बभीहामि , ताहे सिद्धत्यो भणति-अज्ज तुमए माणुसमांसं खाइयव्यंति, कार ॥२८७॥ छन
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy