________________
5
धरुचिदृष्टान्तः
राणा पासे आगतो पद्धति मे दिष्णो ॥१॥ राया आअह भणति जथासुहंसो
नमस्कार !
तिरियजातीओ असुभाओ संभरति, ताहे चिंतेति-जदि संपदं मारेहिति तो बहुगं फिट्टो भवामित्ति, ताहे तस्स जाणणाणिमित्तं व्याख्यायां समस्स लंबेति, जो एतं पूरेति तस्स रज्जस्स अद्धं देमि, तत्थ इमो अत्थो- 'गंगाए णाविओ गंदो, सभाए घरकोइलो । हंसो|
| मतंगतीराए, सीहो अंजणपव्यते ॥ १॥ वाणारसीय बडुओ राया वत्थेव आहतो' एवं गोधा पढंति, अण्णदा सो साधू विहरतो ॥५१७॥
| आगतो, उज्जाणे ठितो, आराधिओ य, पढति, साधुणा पुच्छितो-सो साहति, साधुणा भाणतं-अहं पूरेमि, 'एतेसिं मारओ जो सो, भवओ देसमागतो' सो आरामितो तं पाढं घेत्तु रण्णो पासे आगतो पढति, राया तं सुणेत्ता मुच्छितो, सो हम्मति, सो भणति | हम्ममाणो कव्वं कातुं अहं ण याणामि। लोगस्स कलिकरंडो एसो समणेण मे दिण्णो ॥१॥ राया आसत्थो वारेति, पुच्छिओ| केणं कओत्ति ?, साहति- समणेणंति, राया तत्थेव मणूसे विसज्जति, जदि अणुजाणह तो वंदतो एमि, अह भणति-जथासुई, सो | आगतो, सड्ढो जातो, साधूवि आलोइयपडिकतो सिद्धो । एवं संसारवद्धणो दोसो जेहिं णामितो ते अरिहा । एत्थ रागदोसा णयेहिं | मग्गितव्वा, णेगमो संगहे ववहारे य पविट्ठो, संगहस्स कोधो माणो य दोसो, माया लोभो य रागो, ववहारस्स तिण्णिवि आदि
मा दोसो, लोभो रागो, उज्जुसुतस्स कोधो दोसो, माणो माया लोभो य णवि रागो ण य दोसो, भयितव्वा, तिण्हं सद्दणयाणं ५ कोधो य दोसो माणो दोसो माया दोसो, लोभो सिय रागो सिय दोसो । RI कसाया इदाणिं, कसंतित्ति कसाया, 'कष गतौ' या अप्रशस्ता गतिः तां नयंतीति तेन कषायाः, अथवा शुद्धमात्मानं कलुपीकभारोतीति कषायः, तेसिं अट्ठविधो णिक्खेवो-णामकसायाठवणद्दव्वसमुपत्तिपच्चयादेसे । रसभावकसाए या णयहिं छहिं मग्गणा |
तेसि ॥१॥ हवति उदिण्णुवसंतए बज्झ उदिरिज्जमाणए भावे । पाणियरातीमादी कालो य गती चतुण्डंपि ॥२॥ एत्थ णयेहिं
| ॥५१७॥
ॐॐॐ