________________
चूणौँ।
आवश्यक उपोद्घात नियुक्ती ॥२५॥
CREAKERALIAESAR
जहा-सारस्सयमाचा वण्ही वरुणा य गहतीया य । तुसिया अव्वाबाहा, अग्गिच्चा चेव रिहा य (भा.८६)ोकान्ति.. तए णं तेसिं पत्तेयं पत्तेयं आसणाई चलंति, ताहे ओहिं पउंजति आभाएंति सामी निक्खमस्सामीति मणं पधारेति, तं जीत- कागमनं मेतं लोयंतियाणं भगवंताणं निक्खममाणाणं संबोहणं करेत्तए, तं गच्छामो णं अम्हेवि सामि संबाहेमोत्तिकटु एवं संपहेंति संपे| हेत्ता उत्तरपुर जाव जेणेव सामी तेणेव उवागच्छति २ अंतलिक्खपडिवना सखिखिणियाई पंचवन्नाई वत्थाई पवरपरिहिता ताहिं इट्ठाहिं कंताहिं जाव हिययपल्हायणिज्जाहिं अट्ठसतियाहिं अपुणरुत्ताहिं वग्गूहि अणवरयं अणवरयं अभिणंदमाणा य २ अभित्थुणमाणा य २ एवं वयासी-जय जय गंदा ! जय जय भद्दा ! जय जय नंदं ते ! भई ते, जय जय खत्तियवरवसभा, बुज्झाहि भगवं! लोयणाहा पवत्तेहि धम्मतित्थं हितसुहणिस्सेसकरं जीवाणं भविस्सतित्तिकटु जयजयस पउंजंति २ सामि वंदंति नर्मसंति २ नमंसित्ता जामेव दिसि पाउन्भूता तामेव पडिगता । इयाणि णिक्खमणत्ति, एत्थ निज्जुत्तिगाहाओ
हत्थुत्तरजोगेणं (४५१) सो देवपरिग्गहितो (४६०) तएणं सामी लोगंतिएहिं संबोहिते समाणे जेणेव णंदिवद्धणसुपा-IG सप्पमुहे सयणवग्ग तेणेव उवागच्छति २ जाव एवं वयासी-इच्छामि गं तुन्भेहिं अब्भणुण्णाए समाणे मुंडे भवित्ता आगाराओं अणगारियं पब्बइत्तए, ताहे ताई अकामगाई चेव एवं वयासी-'अहासुहं भट्टारगा !
तए णं से पंदिवद्धणे राया कोड्डुबियपुरिसे सद्दावति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अट्ठसहस्सं सोपण्णियाणं कलसाणं जाव भोमेज्जाणं अनच महत्थं महरिहं जाव उवट्ठवह, जह महब्बलो. तेवि उवति । सेणं कालणं तेणं समएणं
॥ दा सक्के देविंदे देवराया जाव अंजमाणे विहरति । तए णं तस्स आसणे चलिए आभोएति एवं जहा उसभसामिअभिसेगे तहा