SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ चूणौँ। आवश्यक उपोद्घात नियुक्ती ॥२५॥ CREAKERALIAESAR जहा-सारस्सयमाचा वण्ही वरुणा य गहतीया य । तुसिया अव्वाबाहा, अग्गिच्चा चेव रिहा य (भा.८६)ोकान्ति.. तए णं तेसिं पत्तेयं पत्तेयं आसणाई चलंति, ताहे ओहिं पउंजति आभाएंति सामी निक्खमस्सामीति मणं पधारेति, तं जीत- कागमनं मेतं लोयंतियाणं भगवंताणं निक्खममाणाणं संबोहणं करेत्तए, तं गच्छामो णं अम्हेवि सामि संबाहेमोत्तिकटु एवं संपहेंति संपे| हेत्ता उत्तरपुर जाव जेणेव सामी तेणेव उवागच्छति २ अंतलिक्खपडिवना सखिखिणियाई पंचवन्नाई वत्थाई पवरपरिहिता ताहिं इट्ठाहिं कंताहिं जाव हिययपल्हायणिज्जाहिं अट्ठसतियाहिं अपुणरुत्ताहिं वग्गूहि अणवरयं अणवरयं अभिणंदमाणा य २ अभित्थुणमाणा य २ एवं वयासी-जय जय गंदा ! जय जय भद्दा ! जय जय नंदं ते ! भई ते, जय जय खत्तियवरवसभा, बुज्झाहि भगवं! लोयणाहा पवत्तेहि धम्मतित्थं हितसुहणिस्सेसकरं जीवाणं भविस्सतित्तिकटु जयजयस पउंजंति २ सामि वंदंति नर्मसंति २ नमंसित्ता जामेव दिसि पाउन्भूता तामेव पडिगता । इयाणि णिक्खमणत्ति, एत्थ निज्जुत्तिगाहाओ हत्थुत्तरजोगेणं (४५१) सो देवपरिग्गहितो (४६०) तएणं सामी लोगंतिएहिं संबोहिते समाणे जेणेव णंदिवद्धणसुपा-IG सप्पमुहे सयणवग्ग तेणेव उवागच्छति २ जाव एवं वयासी-इच्छामि गं तुन्भेहिं अब्भणुण्णाए समाणे मुंडे भवित्ता आगाराओं अणगारियं पब्बइत्तए, ताहे ताई अकामगाई चेव एवं वयासी-'अहासुहं भट्टारगा ! तए णं से पंदिवद्धणे राया कोड्डुबियपुरिसे सद्दावति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अट्ठसहस्सं सोपण्णियाणं कलसाणं जाव भोमेज्जाणं अनच महत्थं महरिहं जाव उवट्ठवह, जह महब्बलो. तेवि उवति । सेणं कालणं तेणं समएणं ॥ दा सक्के देविंदे देवराया जाव अंजमाणे विहरति । तए णं तस्स आसणे चलिए आभोएति एवं जहा उसभसामिअभिसेगे तहा
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy