________________
+
श्री आवश्यक चूर्णी
नियुक्ती
॥२५९
+KATARREARS
तेवि जाव उवट्टवेति । तए णं सा सीता तं चव सीतं अणुप्पविट्ठा । एत्थ-चंदप्पभा य॥भा. ९२॥ पंचासति०॥भा. ९३ ।। सीयाय मझयारे॥भा. ९४॥तए ण सामी वेसालीए।
श्रीवीरस्य केसालंकारेणं मल्लालंकारणं आभरणालंकारणं वत्थालंकारेणं चउबिहेणं अलंकारेणं अलंकारिए पडिपुण्णालंकारे सीहासणाओ
दीक्षामहः अन्भुट्ठति अन्भुटेता जेणेव चंदप्पभा सीता तणव उवागच्छति उवागच्छेत्ता चंदप्पभं सीयं अणुप्पयाहिणीकरेमाणे २ चंदप्पभं सीयं दुरुहति २ सीहासणवरगते पुरत्थाभिमुहे सभिसन्ने ।
तए णं भगवतो कुलमहत्तरिता व्हाया जाव सरीरा हंसलक्खणं पडसाडयं गहाय जाय सीयं दूरुहति २ ता सामिस्स दाहिणे पासे भद्दासणवरंसि सनिसना, एवं सामिस्स अम्मघाती उवगरणं गहाय वामे पासे संनिसना, तए णं सामिस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगतगत जाव रूबजोवणविलासकलिता हिमरयजाव धवलं आयवत्तं गहाय सलीलं धरेमाणी २ चिट्ठति, तए णं सामिस्स उमओ पासिं दुवे वरतरुणीणो जाव चवलाओ चामराओ गहाय जाव चिट्ठति, तए णं सामिस्स उत्तरपुरच्छिमेणं एगा वरतरुणी जाव सेयं रययामयं विमलसलिलपुग्नं मत्तगयमुहाकीतिसामाणं भिंगारं महाय जाव चिट्ठति । एवं| दाहिणपुरस्थिमेणं एगा वरतरुणी चित्तं कणगदंडं जाव तालवेंट गहाय चिट्ठति, केति पुण भणंति- सव्वं देवा य देवीओ य ।
तए ण सामिस्स पिट्ठतो सक्कादिया देबिंदा हिमस्ययकुंदेंदुपगासाई वेरुलियविमलदंडाई जंबूणयकत्रियागाई वइरसंघीणि 5| ॥२५९।। मुत्ताजालपरिगताणि अट्ठसहस्सवरकंचणसलागाणि दहरमलयसुगंधि सब्बोउयमुरभिसीयलच्छायाई मंगलभत्तिचिनाई चंदागारो
4