________________
श्री आवश्यक
चूण उपोद्घात
नियुक्तौ
॥१३०॥
खीलिया, चउत्थं एमओ बद्धं, पंचमं दुहओवि अबद्धं, छडं णवरं कोडीए मिलितं । समचउरंसं संठाणं जत्तिओ उव्वेहो तत्तिओ विक्खंभोऽवि, जारिस वा एगं चक्खुं तारिसं बीयपि, एवं सव्र्व्वगा, नग्गोहं- जस्स बाहाओ दीहाओ उच्चत्तं थोवं उवरि विसालो, सादी दिग्घो वाहडहरिका, वामणं रहस्सं, खुज्जं ईषदानतं, हुंडं असंठितमेव, एतं छव्विहं संठाणं छव्विहेवि संघयणे भणितं ।
तेसिं पुण पढमं संघयणं संठाणं च, तेसिं वनो भाणियव्वो 'चक्खुम जसमं च पसेणई य एते पियंगुवन्नाभा, अभिचंदो ससिगोरो, निम्मलकणगप्पभा सेसा ॥ तातो तेसिं भज्जातो सव्वातो पियंगुवन्नाओ ।। इयाणि तेसिं आउगंपलिओवमदस भागो पढमस्सायुं ततो असंखेज्जा । अवसेसाणं असंखेज्जा पुव्वा, ते य आणुपुव्विहीणा नाभिस्स पुण संखज्जा पुव्वा इति । जं तेसिं आउगं तं भज्जाणवि सव्वेसिं चेव, तेसिं हत्थिरयणाणि होत्था, तेसिं च समाउया, तो जं जस्स आउगं तं तस्स समदसभागा काऊणं जो पढमो भागो सो कुमारभावो, जो पच्छिमो सो बुड्ढभावो, मज्झिमा अट्ठ भागा कुलगरभावो, एवं सव्वेसिं, ते पयणुपेज्जदोसा सव्वे देवेसु उववन्ना ॥
कस्स पुण कहिं उववाओ ?, यथासंख्यं दो चेव सुवन्नसुं उदहिकुमारे || जे य हत्थी मरुदेववज्जाओ य इत्थियाओ ताओ णागेसु उववन्ना, एगे पुण भणति- जहा पढमो य हत्थी छच्च इत्थियातो णागेसु, सेसेसु णत्थि अधिकारी, मरुदेवा सिद्धिं गता । एतेसिं सत्तण्हनेि इमाओ दंडणीतीओ-हक्कारो मक्कारो धिक्कारो चेव दंडणीतीतो । वोच्छं तासि विसेसं जहक्कमं आणुपुव्वीए । पढमस्स वितियस्स पढमा दंडणीती, ततियस्स चउत्थस्स वितिया, अभिणवा णाम णवा इति भणितं
नीतीनां सद्भावः
॥१३०॥