SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपोद्घात नियुक्तौ ॥१३०॥ खीलिया, चउत्थं एमओ बद्धं, पंचमं दुहओवि अबद्धं, छडं णवरं कोडीए मिलितं । समचउरंसं संठाणं जत्तिओ उव्वेहो तत्तिओ विक्खंभोऽवि, जारिस वा एगं चक्खुं तारिसं बीयपि, एवं सव्र्व्वगा, नग्गोहं- जस्स बाहाओ दीहाओ उच्चत्तं थोवं उवरि विसालो, सादी दिग्घो वाहडहरिका, वामणं रहस्सं, खुज्जं ईषदानतं, हुंडं असंठितमेव, एतं छव्विहं संठाणं छव्विहेवि संघयणे भणितं । तेसिं पुण पढमं संघयणं संठाणं च, तेसिं वनो भाणियव्वो 'चक्खुम जसमं च पसेणई य एते पियंगुवन्नाभा, अभिचंदो ससिगोरो, निम्मलकणगप्पभा सेसा ॥ तातो तेसिं भज्जातो सव्वातो पियंगुवन्नाओ ।। इयाणि तेसिं आउगंपलिओवमदस भागो पढमस्सायुं ततो असंखेज्जा । अवसेसाणं असंखेज्जा पुव्वा, ते य आणुपुव्विहीणा नाभिस्स पुण संखज्जा पुव्वा इति । जं तेसिं आउगं तं भज्जाणवि सव्वेसिं चेव, तेसिं हत्थिरयणाणि होत्था, तेसिं च समाउया, तो जं जस्स आउगं तं तस्स समदसभागा काऊणं जो पढमो भागो सो कुमारभावो, जो पच्छिमो सो बुड्ढभावो, मज्झिमा अट्ठ भागा कुलगरभावो, एवं सव्वेसिं, ते पयणुपेज्जदोसा सव्वे देवेसु उववन्ना ॥ कस्स पुण कहिं उववाओ ?, यथासंख्यं दो चेव सुवन्नसुं उदहिकुमारे || जे य हत्थी मरुदेववज्जाओ य इत्थियाओ ताओ णागेसु उववन्ना, एगे पुण भणति- जहा पढमो य हत्थी छच्च इत्थियातो णागेसु, सेसेसु णत्थि अधिकारी, मरुदेवा सिद्धिं गता । एतेसिं सत्तण्हनेि इमाओ दंडणीतीओ-हक्कारो मक्कारो धिक्कारो चेव दंडणीतीतो । वोच्छं तासि विसेसं जहक्कमं आणुपुव्वीए । पढमस्स वितियस्स पढमा दंडणीती, ततियस्स चउत्थस्स वितिया, अभिणवा णाम णवा इति भणितं नीतीनां सद्भावः ॥१३०॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy