SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्री 18|विच्छिण्णा ओणतणतपणतविषधाइतओलंबमाणसाहप्पसाहविडिमा अवायीणपत्ता अणुदीणपत्ता अच्छिद्दपत्ता अविरलपचादित्य आवश्यक का निद्भूतजरढपंडुपत्ता नवहरितभिसंतपत्ता, भारंधकारसस्सिरिया उणिग्गततरुणिपत्तपल्लवकोमलकिसलतचलंतउज्जलसुकुमाल दिशाणमदः चूर्णी उपोद्घात पवालसोभितवरंकुरग्गसिहरा निच्चं कुसुमिता निच्चं मोरिया निच्चं लवइता निच्चं थवइता निच्चं गोच्छिता निचं जमलिता नियुक्ती निच्च जुवलिया निच्च विणमिया निच्चं पणमिता निच्चं कुसुमितमाइतलवइयथवइयतगुलुइतगोच्छितजमलितजुवलितविणमि तपणमितसुविभत्तपिंडमंजारवडंसयधरा सुकवरहिणमदणसालकोइलमणोहरा रइतमत्तछप्पयकोरंटयभिंगारगकोणालजीवंजीवकनंदि॥४७७॥ | मुहकविलपिंगलक्खयकारंडकचक्कवायकलहंससारसअणेगसउणगणमिहुगवितरितसद्दुण्णइतमधुरसरनादिता सुरंमा संपिडितद रितभमरमधुकरिपहयरिपरिलेन्तमत्तछप्पदकुसुमासवलोलमधुकरिगणगुमुगुमेन्तगुंजतदेसभागा अब्भतरपुप्फफला बाहिरपत्तोच्छ ण्णा निरोदया सादुफला अकंटया णाणाविहगुच्छगुममंडवयरंमसोभितविचित्तसुहसेतुकेतुबहुला वावीपोक्खरिणीदीहियासु य सुणिवे4 सितरंमजालघरया पिंडिमणीहारिमं सुगंधिं सुहसुरभिमणहरं च महता गंधद्धणिं मुयंता अणेगसगडरहजाणजुग्गगेल्लिथेल्लियसीय४ा संदमाणियहरिसोदणा सुरंमा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ॥ तस्स णं वणसंडस्स बहुमज्झदेसमाए एत्थ गं मई ४ एगे असोगवरपादपे होत्था, दरोगतमूलकंदवट्टलट्ठसंठितसिलिनुषणमसिणनिनिव्वणसुजातनिरुवहओविद्धपवरखंधी अणेकमरपक्र है भुयगझे कुसुमभरसमोनमंतपत्तलविसालसाले महुकरिभमरगणगुमगुमाइतनिलंतउड्डेतसस्सिरीए णाणासउणगणमिहुणसुमधुरकण्ण| सुहपलेंतसद्दपउरे कुसविकुसविसुद्धरुक्खमूले पासादीये दरिसणिज्जे अभिरूवे पडिरूवे। से णं असोगवरपादवे अण्णेहिं बहूहि तिल| एहिं लउसेहिं छत्तोदएहिं सिरीसेहिं सत्तिवण्णेहिं दहिवण्णेहि लोध्धेहिं धएहिं चंदणेहिं अज्जुणेहिं निव्वेहिं कुडएहिं कलंबेहिं भच्चेहि | SHRRASSOS
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy