________________
श्री आवश्यक
चूण
श्रुतज्ञाने
1104 11
पंचहस्स क्खरियं सेलोसें पडिवज्जति सो य सजोगिभवत्थ केवलणाणिस्स चरमसमयो भन्नति, तंमि य समये वट्टमाणस्स केवलिस्स जं केवलणाणं तं चरिमसमयसजोगिभवत्थकेवलनाणं भन्नति, तातो य सजोगिचरिमसमयाओ आरम्भ जो से अतीतो कालो जाव केवलणाणुष्प चिपढमसमयो एत्थ अचरमसमयसजोगि भवत्थकेवलणाणं भन्नति, से तं सजोगिभवत्थकेवलनाणं । तत्थ जं तं अजोगिभवत्थकेवलणाणं० से तं भवत्थकेवलनाणं ॥
से किं तं सिद्धकेवलणाणं?, सिद्धकेवलणाणं दुविहं भवति, तंजहा - अणंतरसिद्ध केवलणाणं च परंपरसिद्ध केवलनाणं च तत्थ अतरसिद्ध केवलणाणं णाम जंमि समते एगो केवली सिद्धां ततो जो अनंतरो वितीओ समतो तंमि अनो केवली सिद्धो तस्स केवलिस्स जं गाणं तं अणंतरसिद्ध केवलनाणं भन्नति, तं च पन्नरसविहं, तंजहा तित्थसिद्ध केवलणाणं अतित्थसिद्ध० तित्थगरसिद्ध० अतित्थकर० सयंबुद्ध० पत्तेयबुद्ध० बुद्धबोहिय० इत्थिलिंगसिद्ध० पुरिस० णपुंसकलिंग अनलिंग० गिहिलिंग० एगसिद्ध ० अणेगसिद्ध केवलणाणंति । तत्थ तित्थसिद्धकेवलणाणं णाम जे तित्थगराणं तित्थे सिद्धा तासें जं णाणं तं तित्थसिद्धकेवलणाणं भन्नति, अतित्थसिद्ध० णाम जे तेसिं तित्थगराणं तित्थातो तित्था ण मिलिता तत्थ तित्यंतरे च वट्टमाणे जे सिद्धा तेसिं जं केवलणाणं तं अतित्थसिद्धकेवलणाणं भन्नति, तित्थगरसिद्धकेवलणाणं जहा उसभादीणं, अतित्थगरसिद्ध केवलनाणं जहां भरहादीणं, सयंबुद्धकेवलनाणं जं सयं चैव संबुज्झिऊणं किंचि आयरियं उवसंपज्जति ततो पच्छा जं तस्स केवलणाणं तं सयंबुद्धकेवलणाणं भण्णति, पत्तेयबुद्ध केवलणाणं णाम जहा णमिस्स रायरिसिणो, ते य पत्तेयबुद्धा सयं चैव संबुज्झिऊण सयं चैव पव्वज्जं अन्वगच्छंति तेसिं जं केवलणाणं तं पत्तेयबुद्धकेवलणाणं भन्नति, अथवा सयं- अप्पणिज्जं जातिस्सरणादिकारणं पडुच्च बुद्धा सयंबुद्धा, फुडतरं
अनन्तरसिद्ध केवलज्ञानं
·|| 04 ||