________________
संगमक
कृता उपसगाः
श्री उग्गविसे डाहजरकारए जहा कामदेवस्स, तेहिवि ण सका । पच्छा मृसए विउब्बइ, ते तिक्खाहिं दाढाहिं दसंति, खंडाणि य आवश्यक अवणेत्ता तत्थेव वोसिरति मुत्तपुरिस, तो अतुला वेयणा । जाहे ण सका ताहे हत्थिरूवं विउव्यति, जहा कामदेवे, तेज हस्थिरूवेण चूर्णी
सोंडाए गहाय सत्तडतले आगासे उविहिता पच्छा दंतमुसलेहिं पडिच्छति, पुणोऽवि भूमीए ओविंधति, चलणतलेहिं मंदरगरुएहिं उपोद्घात नियुक्ती "ल मलेति । जाहेण सका ताहे हस्थिणियारूवं विउन्नति, ताहे हत्थिणिया सुंडएहिं दंतेहिं विंधति फालेति य, पच्छा कातितेण सिंचति,
तमि य मुत्तचिक्खल्ले खारे पाडेता चलणेहिं मलेति । जाहे ण सक्का ताहे पिसायरूवं विउच्चति, जहा कामदेवस्स, तेण उवसग्गं ॥३०॥ करति । जाहे ण सक्का ताहे वग्घरूवं विउव्वति, सो दाढाहि य नक्खेहि य फालेति, खारकाइएण य सिंचति । जाहे ण सक्का ताहे
सिद्धत्थरायरूवं विउव्वति, सो कट्ठाणि कलुणाणि विलवति-एहि पुत्तगा!,.विभासा, मा उज्झाहि । ताहे तिसलाविभासा । जाहे ण सक्का ताहे सूतं, किह ?, सो ततो खंधावार विउव्वति, सो परिपेरंतेसु आवासितो, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पादाण मज्झ वज्जग्गि जालत्ता पायाण उवरि उक्खलियं काउं पयइओ । जाहे एएणवि ण सक्का तओ पक्कणं बिउव्वति, सो ताणि पंजरगाणि बाहासु गलए य कन्येसु य ओलएति, ते सउणा गातं तुंडहिं खायति विंधति य, सन काइयं च वोसिरति । पच्छा खरवायं विउव्वति, जेण सको मंदरोवि चालेउ, न पुण सामी चलइ, तेणुधिहित्ता २ पाडेति । पच्छा कलंकलितावायं विउव्वति, तेण जहा चक्काइद्धओ तहा भमाडिज्जइ, णत्तिआवेत्तं वा । एवंपि ण सका ताहे कालचकं विउव्वति, तं विउव्धिऊण उड्डे गगणग
तलं गतो एत्ताहेणं मारमित्ति मुयति वज्जासणिसंनिभ, जं मंदरंपि चुरेज्जा, तेण पहारेण भगवं ताव निम्बुड्डो जाव अग्गणहा ट्रा हत्थाणं । जाहे तेणवि ण सको ताहे चिंतेति--न सको एस मारेउंति अणुलोमे करेमि । ताहे सामाणियदेविष्टि देवो दाएति, सो
--
॥३०५|