________________
श्री
आवश्यक
चूर्णी उपोषात
नियुक्ती
॥२७९॥
वाहे सामी वेण दियो, भगवं च गंतूण तत्थ पडिमं ठितो, आसुरुत्तो ममं ण जाणसित्ति मरिएणाझाइत्ता पच्छा सामि पलोएति जाव सो ण डाति जहा अने, एवं दो तिमि वारे, ताहे गंतूण डसति, डसित्ता सरत्ति अवक्कमति मा मे उवरिं पडिहिति,
अचंडकौशितहवि ण मरति, एवं तिनि वारे, ताहे पलोएतो अच्छति अमरिसेणं, तस्स तं रूवं पलोएंतस्स ताणि विसभरिताणि अच्छीणि
काकंबलशं
बलौच | विज्झाताणि, सामिणो कति सोम्मतं चदट्टणं, ताहे सामिणा भणियं-उवसम भो चंडकोसिया! उवसमित्ति, ताहे तस्स ईहापह-* | मग्गणगवेसणं करेंतस्स जातिस्सरणं समुप्पन, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति णमंसति, णमसत्ता ताहे भचं | पच्चक्खाति, मणसा तित्थगरो जाणाति, ताहे सो बिले तोंड छोटूणं एवं ठिओ, माऽहं रुहो समाणो लोग मारह, सामी | तत्थ अणुकंपणट्ठाए अच्छति , तं सामीं दठ्ठण गोवालगवच्छवालगा अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं पाहाणे खिवंति, ण चलंतित्ति अल्लीणा, रुद्धेहिं घट्टितो तहवि ण फंदति, तेहिं लोगस्स सिट्ठ, ताहे लोगो आगंतु सामि वंदित्ता तंपि सप्प वंदति महं च करेति, अनाओ य घयविक्किणियातो तं सप्पं घतेण मक्खंति, फरुसोति सो पिपीलियाहिं गहितो, तं वेयणं सम्मं | अहियासेति, अदमासस्स कालगतो सहस्सारे उववो ॥ उतरवाचाला णागसेण खीरेण भायणं दिव्वा । सेयवियाए पएसी पंच रहे णेज्जरायाणो ।। ४-११४७२॥
पच्छा सामी उत्तरवाचालं गतो, तत्थ पक्खखमणपारणए अतिगतो, तत्थ णागसेणेण गाहावतिणा खीरभोयणेण पडिला-18 | भितो, तत्थ पंच दिब्वाणि । पच्छा सेवियं गतो, तत्थ पएसी राया समणोवासए, सो महेति सकारेति, ततो सुरभिपुर नवति,