Page #1
--------------------------------------------------------------------------
________________ / अर्हम् // श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-३-ग्रन्थाङ्कः-३/१॥ // 1 // | श्रीमच्चन्द्रगच्छालङ्कार-नवाङ्गीटीकाकारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं | श्रीमत्स्थानाङ्गसूत्रम्। प्रथमो विभाग: प्रकाशक: श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-४००००६. वीर संवत् 2538 प्रथम संस्करण विक्रम संवत् 2068 इ.स. 2012 प्रतयः 1000
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 2 // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-३-ग्रन्थाङ्कः-३/१॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सधर्मस्वामिने नमः॥ / तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमचन्द्रगच्छालङ्कार-नवाङ्गीटीकाकारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीमत्स्थानाङ्गसूत्रम्। प्रथमो विभागः धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातारः / ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतय: पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरका: शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शका: पू.आ.भ.श्रीमद्विजयरामचन्द्रसूरि-पट्टालङ्कार-पू.आ.भ.श्रीमद्विजयजितमृगाडूसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतय: पू.आ.भ.श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादका: पूज्याचार्यदेव-श्रीविजयामरगुप्तसूरीश्वरविनेयरत्न-पूज्याचार्यदेव-श्रीविजयचन्द्रगुप्तसूरीश्वरा: // 2 //
Page #4
--------------------------------------------------------------------------
_
Page #5
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 3 // // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्र शासनं विलसत्यतितमाम्। भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधना साध्या। यद्यपिशास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सवैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतां शास्त्राणामध्ययनार्थं पात्रतानिवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति / तदितररूपाणिशास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीन गीताथैः स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणां मुद्रणंनादृतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुटः सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्च सायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणि सम्पादितानि।तत् परम्परायामिदंसम्पादनंस्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। ___अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य / श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वश्चात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम् / श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आदृत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो // 3 //
Page #6
--------------------------------------------------------------------------
________________ आशीर्वादः श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 4 // ऽयमेवमेव लाभान्वितो भवत्विति भृशमाशास्यते। अमीषामागमग्रन्थानामध्ययनं प्रसरतु श्रमणसंघे। श्रमणैश्चागमानाममीषामुपनिषद्भूत उपदेशः प्रसरतु सकलश्रीसंघे- इत्याशीर्वादः। तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणांचरणकिङ्करो विजयहेमभूषणसूरिः। कान्दीवली, मुंबई. विक्रम सं० 2064 वीर सं० 2534 पोष सुद 13 88888888888888888888888888888888888888888888888888888888888888888888HARARY // 4 //
Page #7
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // प्रकाशकीयम् // ॥श्रीपालनगरमण्डन श्रीआदिनाथस्वामिने नमः॥॥श्रीपालनगरमण्डन श्रीमुनिसुव्रतस्वामिने नमः॥ ॥नमामि नित्यं गुरुरामचन्द्रम् // प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे / श्रीपालनगर नामने सार्थक करतुं अमाझं ट्रस्ट नवा नवा सीमांकनोने अंकित करतुंरतूंछे। वि.सं. 2056 नीसालमांट्रस्टना ज्ञानद्रव्यना सद्व्यय माटे विनंति करतांसुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षणसूरीश्वरजी महाराजाओआगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो / ज्ञानखाताना द्रव्यनो सद्व्यय अने साधुसाध्वीवर्गने सरलताथी अध्ययन ए अमनो हेतु हतो। रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजीमहाराजा पासे जई आज्ञा मेळवी, संपादनकार्य माटे मुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्तिविजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत् रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद व्यक्त कर्यो। सुंदर अनेटकाउ कागळ तेमज सुवाच्यटाइप अक्षरो अने सुशोभित छापकार्य माटे पू. गुरुवर्योनुं सतत मार्गदर्शन अने श्रीयुत् रमणभाईनी जहमत अत्यंत स्तुत्य छ। श्रीपालनगर उपाश्रयमांज अलगरीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयु, कोम्प्युटर-प्रीटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टि, सिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित करी। पवित्रताना हेतुथी बहेनो
Page #8
--------------------------------------------------------------------------
________________ प्रकाशकीयम् श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 6 // पासे आ कार्यनो प्रतिषेध निर्णीत को अने आगमकक्षमां पण प्रवेश निषेध कर्यो अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र पुरुषवर्गनां आपरेटरो-एडीटरो द्वारा कराववानो अमल कर्यो / दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक अपवित्रतानो नाश अने अर्चनीयतानुं स्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य प्रयास कर्यो। जो के आकार्य तो मात्र पुनःसम्पादन- छ। प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथाग प्रयत्न तो आगमोद्धारक पूज्य सागरजी महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिको छे जेनो श्रेय तो तेओना फाळेज जाय छ। अन्य संशोधको अने संपादनोनो आसंपादनमां उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळोजेको छ। गणिपिटक ओटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त संपत्ति / तेनोदुरुपयोग न थाय माटे साधु-साध्वीभगवंतोने उपयोगमां आवतां ज्ञानभंडारो तथा पू. आचार्यादि गुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुनक्की कर्यु छ / ट्रस्टीगण श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं० 2063 वीर सं०२५३३ // 6
Page #9
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग सम्पादकीयम् श्रीअभय० वृत्तियुतम् भाग-१ // 7 // सम्पादनात्पूर्वम्...... ॥णमोऽत्थु णं समणस्स भगवओ महावीरस्स / / अथ श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट (मुम्बई) इत्यनेनेदं स्थानाङ्गसूत्रंसटीकं प्रकाश्यते। अनन्तोपकारिश्रीमतां तीर्थकृतां परमतारकंशासनमर्थतस्तत्प्रणीतेन सूत्रतश्च श्रीमद्गणधरैः प्रणीतेनागमेनाविच्छिन्नं प्रवर्तत इति सुविदितं समेषाम्। अतिविषमे कलिकालेऽस्म्मिन्नपारसंसारसागरात्पारमुत्तितीषूणांमुमुक्षूणां नास्ति कश्चिदुपाय एतदागमज्ञानमन्तरेण / बहुश उपकृतं प्राक्तनमहर्षिभिरेतदागमसूत्राणि कण्ठस्थानि कृत्वाऽध्याप्य चस्वान्तेवासिभ्य इत्यत्र नास्ति कश्चित् सन्देहः / परन्तु विषमकालप्रभावेण बुद्ध्यादिहासेणा शक्यस्तथोपकार इति पुस्तकारूढानि तानि कृत्वोपकृतं तथैव तैरस्मासु। परन्तु कालवैषम्यात् तत्तल्लिप्यादीनांवाचनपरिपाट्यादिविच्छेदे पूज्यसागरजीमहाराजादिभिर्विद्वद्वरैर्हस्तलिखितप्रतीनां लेखकादिदोषान् संशोध्यागमसूत्राणि मुद्रापयित्वानुगृहीता वयमिति नैव विस्मरणीयम् / तैश्च मुद्रापिताः प्रती: समाश्रित्यैवेदमागमसूत्रं प्रकाश्यत इति नास्य सम्पादने मया कश्चिविशेषो विहितः। अस्मिन् सूत्रे को विषयः प्रतिपादितः के चास्य प्रकाशने प्रेरका मार्गदर्शका इत्यादिकमत्रैव विशदरीत्या निर्दिष्टमिति तन्निरूपणमनावश्यकम्। अन्त एतदागमस्याध्ययनादिद्वारा मुमुक्षवः स्वात्मानं परमात्मानं विधाय स्वस्थानस्था भवन्त्वित्यभिलाषया विरमति विजयचन्द्रगुप्तसूरिः। जैन उपाश्रय, ठाणा वि.सं. 2068, फाल्गुन शुक्ल द्वितीया- गुरुवासरः // 7 //
Page #10
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 1 // स्थानाङ्गसुत्रस्य विषयानुक्रमः पृष्ठः 24 ॥श्रीस्थानाङ्गसूत्रस्य विषयानुक्रमः॥ प्रथमविभागस्य सूत्रसङ्ख्या श्लोक 1-388 (388) पृष्ठ 001-514 (514) क्रमः विषयः सूत्रम् पृष्ठ: / क्रम: विषयः सूत्रम् // प्रथमो विभागः॥ अलोकः। // प्रथममध्ययनम् एकस्थानम्॥ 1-561-68 |1.0.5 धर्मास्तिकाय:, अधर्मास्तिकायः, (मङ्गलम्, शास्त्रप्रस्तावना, बन्धः, मोक्षः, पुण्यम्, पापम्, आश्रवः, फलादिद्वारनिरूपणपूर्वकमनुयोग संवरः, वेदना, निर्जरा, (बन्धस्यानादिता, प्रवृत्ति:- फलम्, मङ्गलम्, समुदायार्थे काञ्चनोपलवद् वियोगः, पर्यायपर्यायिस्थाननिक्षेपाः 15, अङ्गनिक्षेपाः, 4, णोरन्यानन्यत्वम्, कर्म-पुण्यसप्रभेदा उपक्रमनिक्षेपा-ऽनुगम- नया:; पापसाधनम)। प्रस्तुते समवतारः, एककनिक्षेपा: 7) / 1.0.6 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, 1.0.2 1 सूत्रम्, (संहितादिक्रमेण व्याख्या, मनोवाक्कायव्यायाम, उत्पादः, विगतिः, श्रुतनिक्षेपाः 4, आयुर्निक्षेपाः 10) / 1 विवर्चा, गतिः, आगतिः, च्यवनम्, 1.0.3 2 एक आत्मा (द्रव्यार्थ-प्रदेशार्थता उपपात:, तर्का, संज्ञा, मतिः, विज्ञः, विचारः, अवयविसाधनम्, आत्मसाधनम्, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, सामान्यविशेषविचारः)। धर्मप्रतिमा, अधर्मप्रतिमा, जीवानां मन:, 1.0.4 दण्डः, क्रिया, लोकः (निक्षेपा: 8), उत्थानादि, ज्ञानादि / 17-43 // 1 // 34-35
Page #11
--------------------------------------------------------------------------
________________ सूत्रम् पृष्ठः श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 2 // 71-72 78-79 1.0.10 क्रमः विषयः सूत्रम् पृष्ठः | क्रमः विषयः समयः, प्रदेश- परमाणू, सिद्धि 2.1.2 जीवाजीवक्रियादीनि 36 सूत्राणि / 60 सिद्ध- परिनिर्वाण- परिनिर्वृताः। 44-46 2.1.3 मनोवाग्भ्यां दीर्घ ह्रस्वे च गहें प्रत्या१.०.८ शब्दादयः, प्राणातिपातादयः, ख्याने च, ज्ञान-क्रियाभ्यां मोक्षः। 61-63 तद्विरमणम्, क्रोधादिविवेकः। 47-49 45-46 |2.1.4 आरम्भपरिग्रहात्यागत्यागयोर्धर्माअवसर्पिणी-सुषमसुषमादय: श्रवणश्रवणादि (12 आ०) श्रुत्वा कालभेदाः / मत्वा च धर्मश्रवणादि। 64-66 10 नैरयिकादिदण्डकः, भव्या-ऽभव्य 2.1.5 समाः, उन्मादः, दण्डः, सम्यग्दृष्ट्यादि-तीर्थसिद्धादि- परमाण्ववगाह सम्यग्दर्शनादि (7 आ०)। स्थिति-भाव- प्रदेशवर्गणा:(नारकदेवयोः |2.1.6 प्रत्यक्षपरोक्षादिज्ञानं सिद्धिः, पृथ्व्यादीनां सचेतनत्वस्य साधनम्, कालिकोत्कालिकान्तम् (23 आ०) 71 सम्यक्त्वोत्पत्ति-लेश्यातीर्थ- स्वयंबुद्ध 2.1.7 श्रुतधर्म- चारित्रधर्मादिभेदेन चारित्रप्रत्येकबुद्धाउनेकसिद्धस्वरूपविचारः)।५१ 49-51 प्ररूपणा अचरमसमयायोगि.११ जम्बूद्वीपपरिधिः, वीरनिर्वाणगमनम्, केवलिक्षीणकषायसंयमान्ता। अनुत्तरशरीरोच्चत्वम्, आर्द्रा- चित्रा-स्वातितारकाः, 2.1.8 पृथ्वीकायादयः सूक्ष्म- पर्याप्तकएकप्रदेशावगाहादि, (ज्ञान- क्रियानयो, सामान्य परिणत- गतिसमापन्ना- ऽनन्तरावविशेष-विचारः)। 52-56 63 गाढेतरभेदाः (२८आ०) (पर्याप्तय: 6, // द्वितीयमध्ययनं द्विस्थानम् // 57-118 69-181 द्रव्यादिनाऽऽचीर्णभेदाः)। द्वितीयाध्ययने प्रथमोद्देशकः 57-76 69-103 | 2.1.9 अवसर्पिण्यादिकाल:, 2.1.1 जीवाजीवादिभेदे द्विप्रत्यवतारः। 57-59 69-71 लोकाद्याकाशम् / 88 93-94 . // 2 // 98
Page #12
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ GERR विषया नक्रमः क्रमः विषयः सूत्रम् पृष्ठः | क्रमः विषयः सूत्रम् पृष्ठः 2.1.10 दण्डकेषु शरीरप्ररूपणा, शरीरोत्पत्ति | संघातभेदाभ्यां च / 81 112-113 निर्वृत्तिकारणम्, त्रसस्थावरयोर्भव्या | 2.3.2 संघात- भेद- परिशाट- परिपात-विध्वंसभव्यभेदी। भेद-भेदुरधर्म- परमाणु- सूक्ष्मबद्धस्पृष्ट२.१.११ पूर्वोत्तरयोः प्रव्रज्यादि संलेखनान्तम् / 76 101 पर्यात्ताऽऽत्तेष्टादीतरैः पुद्रलाः, आत्तादीतरैः 2.2 द्वितीयाध्ययने द्वितीयोद्देशकः 77-80 103-112 शब्द-रूप-रस- गन्ध- स्पर्शाः। 82-83 113-114 2.2.1 ऊवोत्पन्नादीनां तत्रान्यत्र पापवेदनम्, |2.3.3 ज्ञान- दर्शन- चारित्र- तपोऽन्यैराचाराः, मनुष्याणामिहान्यत्र / 77 103-104/ समाध्युपधान- विवेक- व्युत्सर्ग- भद्रा२.२.२ नारकादीनां गत्यागती। 78 105 सुभद्रा- महाभद्रा- सर्वतोभद्रा- मोकयव२.२.३ भव्या- ऽनन्तरोत्पन्नगतिसमापन्न वजमध्य-चन्द्रप्रतिमाः, अगार्यनगारप्रथमसमयोत्पन्ना- ऽऽहारकोच्छ्रासक-सेन्द्रिय सामायिकानि / 84 115-116 पर्याप्तक- संज्ञि- भाषक- सम्यग्दृष्टि-परित्त- 2.3.4 देवादीनामुपपातादि आयुःसंवर्तसंख्यातस्थितिक-सुलभबोधिक-कृष्णपाक्षिक कान्तम् (गर्भे वैक्रियं गत्यन्तरं च)। 85 118 चरमेतरैर्भेदैर्नारकादिप्ररूपणा। 79 106-107/2.3.5 भरतैरावतादिक्षेत्र-कूटशाल्मल्यादिसमवहत-वैक्रियेतरैलॊकज्ञानम्, देशसर्वाभ्यां वृक्ष- गरुडादिदेवनिरूपणम्, शब्दादिज्ञानम्, अवभासनादि निर्जरान्तम् (आयामविष्कम्भ- संस्थानमरुतादीनाम् एकद्विशरीरत्वम् / 80 109-110 परिणाहोच्चत्वोद्वेधवर्णनम्)। 86 2.3 द्वितीयाध्ययने तृतीयोद्देशक: 81-94 112-153 2.3.6 क्षुद्रहिमवच्छिखर्याद्याः पर्वताः, भाषा- ऽक्षरा-ऽऽतोद्य- तत- घन स्वात्याद्या देवाः, सौमनस्काद्या भूषणतालेतरैः शब्दाः, वक्षस्काराः। 87 124-125
Page #13
--------------------------------------------------------------------------
________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 4 // श्रीस्थानाङ्ग सूत्रस्य + विषया + 000 नुक्रमः + 99 + क्रम: विषयः सूत्रम् पृष्ठः / क्रमः विषयः सूत्रम् पृष्ठः 2.3.7 दीर्घवैताच्याः, तिमिस्रगुहाद्याः क्षुल्लहिमवदाद्या दीनि, (योगप्रत्ययबन्धस्वरूपम्। 96 आद्यन्तकूटाः (आयामाद्यैः) / 2.4.3 देश- सर्वाभ्यां शरीरस्पर्शादि / 97 2.3.8 पद्महदाद्या ह्रदाः श्रूयाद्या देव्यः / 88 129-130 2.4.4 क्षयोपशमाभ्यां धर्मश्रवणादि / 98 |2.3.9 सुषमादुष्षमामानम्, सुषमायां मनुष्य 2.4.5 पल्योपम- सागरोपमस्वरूपम् / स्योच्चत्वमायुः, अर्हदादिवंशः, देव 2.4.6 आत्म- परप्रतिष्ठिताः क्रोधादयः, कुर्वादिषु कालनियमः(आ०१८)। 89 136-137 संसारसमापन्नजीवाः, सर्वजीवानां 2.3.10 चन्द्र-सूर्य- 28 नक्षत्र-८८ ग्रहाः। 90 139-140 सिद्धेन्द्रिय-कायादिभिर्द्वविध्यम्, 2.3.11 वेदिकोच्चत्वम्, धातकीपूर्वापरार्द्धयोः (मिथ्यादृष्टेरज्ञानम्)। 100-101 164-165 पदार्थद्वयम्, कालोदवेदिकोच्चत्वम्, 2.4.7 अनुज्ञाताननुज्ञातानि मरणानि पुष्करार्द्धद्वये क्षेत्रादिद्विकम् / 91-93 142-144 (9 आ०), (संलेखनादिविधिः)। 102 168 2.3.12 असुरादीन्द्रद्वयम्, विमानवर्णः, | 2.4.8 लोकः, जीवाजीवयोरनन्तशाश्वग्रैवेयकतनुमानम् / 94 151-152/ तत्वे, बोधि-बुद्ध- मोह- मूढाः / 103-104 172 2.4 द्वितीयाध्ययने चतुर्थोद्देशकः 95-118 153-181/2.4.9 देशसर्वज्ञान- दर्शनावरणीये 2.4.1 समयावलिकादित उत्सर्पिण्यन्ता सातासाते, दर्शन- चारित्रमोहौ, अद्धानाम् 25, ग्रामनगरादितो राजधान्यन्ता भवायुषी, शुभाशुभनामानि, उच्चनीचे, नाम् 47, छायादीनां शनिप्रवान्तानां प्रत्युत्पन्नागामिनाशैरन्तरायं च / 105 173 च जीवाजीवत्वम् / 95 153-154 2.4.10 प्रेम- द्वेषोद्भवा मूर्छा, 2.4.2 प्रेम-द्वेषौ बन्धौ, राग-द्वेषाभ्यां पापम्, धार्मिककेवल्याराधना:, आभ्युपगमिक्यौपक्रमिकीभ्यामुदीर्णा तीर्थकराणां वर्णाः। 106-108 175-176 // 4 //
Page #14
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग सूत्रम् पृष्ठः श्रीअभय० वृत्तियुतम् भाग-१ // 5 // क्रमः विषयः सूत्रम् पृष्ठः / क्रमः विषयः 2.4.11 पूर्ववस्तु-नक्षत्रतारक- मनुष्यक्षेत्र 3.1.5 अल्पदीर्घाशुभशुभदीर्घायुष्टकारणानि, वर्तिसमुद्र-नरकगतचक्रवर्तिनः / 109-112 177 (संविग्नलुब्धकदृष्टान्तौ)। 125 12 भवनवास्यादिस्थितिः, कल्पस्त्रियः, |3.1.6 गुप्त्यगुप्तिदण्डाः / तेजोलेश्या; कल्पे परिचारणा, 3.1.7 मनोवाक्कायैर्दीर्घ- ह्रस्व- कायैश्च बसस्थावरकायनिर्वर्तिताः पुद्गल चयनाद्याः, गर्हाप्रत्याख्याने / 127 द्विप्रदेशिकाद्या द्विगुणरूक्षान्ताः पुद्गलाः, |3.1.8 पत्र-फल- पुष्पोपगवृक्षवत्(निषेकादिलक्षणम्)। 113-118 178-179 पुरुषत्रैविध्यम्, नाम- ज्ञान- वेदोत्तम-धर्मोग्र। तृतीयमध्ययनं त्रिस्थानम् // 119-234 182-319 | दासादिभेदाः पुरुषाः (9 आ०)। 128 201 तृतीयाध्ययने प्रथमोद्देशकः 119-152 182-225/3.1.9 मत्स्य- पक्ष्यरोभुजपरिसणां 3.1.1 नामस्थापना- द्रव्य-ज्ञान-दर्शन त्रैविध्यम् (12 आ०) तिर्यगादिस्त्रीचारित्र- देवेन्द्रादिनवकम् / 119 182 पुरुषनपुंसकत्रैविध्यम् पर्यादाया- ऽपर्यादायोभयैरभ्यन्तर तिर्यक्रैविध्यम् / 129-131 203-204 बाह्यादानानादानेतरक्रियम्, |3.1.10 लेश्यात्रयवन्तो जीवा: कत्यकत्यवक्तव्यसंचिता (24 आ०)। नारकाद्याः। 120-121 186-187 3.1.11 ताराचलनं विद्युत्कारः देवपरिचारणाया मैथुनतत्कारकस्य स्तनितशब्दश्च / 133 206 च त्रैविध्यम् / 122-123 188-189 3.1.12 लोकान्धकारोद्योती, देवान्धयोग- प्रयोग- करणत्रैविध्यमारम्भ कारोद्योतसंनिपातादि, 15 संरम्भ- समारम्भाश्च / 124 190 देवेन्द्रादीनां मनुष्यलोकागमनम्, 132 205 // 5 // 3.1.4
Page #15
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 6 // क्रमः विषयः सूत्रम् पृष्ठः / क्रमः विषय: सूत्रम् पृष्ठः देवाभ्युत्थानादि 4, चैत्यवृक्षचलन 3.1.20 निःशीलराजादीनां नरकगमनम्, त्यागिनां लोकान्तिकागमनकारणानि / 134 207-208 देवत्वम्, विमानवाः , आनतादितनूचत्वम्, | 3.1.13 मातापितृ- भर्तृ-धर्माचार्य कालिकप्रज्ञप्तयः / 150-152 224 / दुष्प्रतिकरत्वम्। 135 209-210/3.2 तृतीयाध्ययने द्वितीयोद्देशकः 153-167 226-244 | 3.1.14 अनिदान- दृष्टिसंपन्न- योगवाहिताभिर्मोक्षः 3.2.1 नामज्ञानोवांदिलोकाः अवसर्पिण्यादित्रैविध्यम्, पुद्गलचलनोपधि (लोकस्वरूपम्। 153 226 परिग्रहत्रैविध्यम् / 136-138 213-214 | 3.2.2 असुरेन्द्रादिपर्षदः, याम३.१.१५ प्रणिधानानि, योनयः। 139-140 215-216 वयोभिर्धर्मश्रवणादि। 154-155 227-228 3.1.16 संख्याताऽसंख्याताऽनन्तजीविका 3.2.3 ज्ञानादिबोधि- बुद्धाः, इहलोकवनस्पतयः, मागधादीनि तीर्थानि / 141-142 218 प्रतिबद्धादिप्रव्रज्या: 32 / 156-157 229 3.1.17 सुषमामानम्, सुषमानरोच्चत्वायुषी, 3.2.4 नोसंज्ञा- संज्ञा- नोसंज्ञोपयुक्ता अर्हच्चक्रिदशारवंशाः, यथायुषो निर्ग्रन्थाः, शैक्ष- स्थविरभूमयः। 158-159 230-231 मध्यमायुषश्च (32 आ०)। 143 219 |3.2.5 सुमनस्कादिपुरुषभेदाः 127, 3.1.18 तेजोवायुस्थितिः, शाल्यादीनां योनिः, एतल्लोकगर्हित- प्रशस्तत्वे। 160-161 232-23 शर्करावालुकयोः स्थितिः 3.2.5 स्त्र्यादि- सम्यग्दृष्ट्यादि(भंतेशब्दार्थः)। 144-146 220 पर्याप्तकादिसूक्ष्म-संज्ञि३.१.१९ धूमप्रभास्थितिः, उष्णवेदना, अप्रतिष्ठानादीनि भव्यादीनां त्रैविध्यम् / सीमन्तकादीनि च समानि, उदकरसा | 3.2.6 आकाशप्रतिष्ठितादि, ऊर्ध्वादिदिक्षु बहुमत्स्याश्चोदधयः / 147-149 222 गत्यादयः 14, (दिक्स्वरूपम्)। 163 HTTA
Page #16
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ क्रमः // 7 // 181 क्रमः विषयः सूत्रम् पृष्ठः / क्रमः विषयः सूत्रम् पृष्ठः 3.2.7 सस्थावरत्रैविध्यम् / 164 239 च्यवनलक्षणोद्वेगहेतवः, विमानानां 3.2.8 अच्छेद्याद्याः 8 समयाद्याः, संस्थानानि आधारो भेदाच, स्वयंप्रश्नेन दुःखभयादि-दर्शनम् / 165-166 239-240/ (भोगाय वैक्रियविमानम्)। 178-180 257-258 3.2.9 अकृतदुःखादिखण्डनम् / / 167 241-242 | 3.3.8 नारकादित्रैविध्यम्, दुर्गति|३.३ तृतीयाध्ययने तृतीयोद्देशकः 168-190 244-279 सुगति- दुर्गत- सुगताः। अपराधानालोचना 3.3.9 उत्स्वेदिमादिपानीय 9- उपहृतोद्वृहीताऽऽलोचनाफलम्। 168 244-245 ऽवमोदरिका-ऽहितहितचेष्टाशल्यतेजोलेश्या३.३.२ सूत्रार्थोभयधराः पुरुषाः, धार्ये हेतु-त्रिमासिकीदत्त्येकरात्र्यननुपालनवस्त्रपात्रे, वस्त्रधारणकारणानि, पालनफलानि, (प्रतिमास्वरूपम्)। 182 आत्मरक्षाहेतवः, विकटदत्तयश्च / 169-172 246 3.3.10 कर्मभूमयः, दर्शनरुचिप्रयोगाः, 3.3.3 विसंभोगकारणानि, आचार्यत्वा व्यवसायाः 21, अर्थयोनयः। 183-185 268-269 द्यनुज्ञासमनुज्ञोपसंपद्-विहानानि |3.3.11 प्रयोग- मिश्र- विश्रसापुद्गला:, (आचार्यादिलक्षणानि)। 173-174 248 नरकप्रतिष्ठानम्, नयविचारश्च 3.3.4 वचनावचनमनोऽमनांसि (नयस्वरूपम्। 186 271 (तद्वचनादि)। 251 3.3.12 मिथ्यात्वा- क्रिया- प्रयोगअल्प- महावृष्टिहेतवः। 176 252 समुदानाऽज्ञानक्रिया- ऽविनयादेवागमानागमहेतवः ज्ज्ञानानां त्रैविध्यम् / 187 273 (प्रवादिलक्षणम्)। 177 253-254 3.3.13 धर्मोपक्रम- वैयावृत्त्या-ऽनुग्रहानु.७ देवानां स्पृहणीय- परिताप्ये, शास्त्युपालम्भानां त्रैविध्यम् / 275 175 // 7 // 188
Page #17
--------------------------------------------------------------------------
________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 8 // पृष्ठः 289 श्रीस्थानाङ्गसूत्रस्य विषया 293 नक्रमः क्रम: विषयः सूत्रम् पृष्ठः क्रम: विषयः सूत्रम् 3.3.14 कथाविनिश्चययोर्भेदाः स्थाप्यत्रैविध्यम्। 199-201 (अर्थकाम- धर्मकथालक्षणम्)। 189277 3.4.76 प्रव्राजनादिष्वकल्प्याः B/3.3.15 पर्युपासना- श्रवणादिफलपरम्परा / 190 278-279/ (पण्डकवातिक- क्लीबस्वरूपम्) / 202 तृतीयाध्ययने चतुर्थोद्देशकः 191-234 279-319 3.4.8 अवाचनीय- वाचनीय३.४.१ प्रतिमाप्रतिपन्नस्योपाश्रय दुस्संज्ञाप्य- सुसंज्ञाप्याः। 203 संस्तारकाः। 191 280 3.4.9 मण्डलिकपर्वताः, महातिमहा३.४.२ कालसमयादित्रैविध्यं, वचनत्रैविध्यम लयाश्च (मानुषोत्तर-कुण्डल(पुद्गलपरावर्तस्वरूपम्)। 192-193 281 रुचकस्वरूपम्। 204-205 ज्ञानादिप्रज्ञापनासम्यक्त्वे उपघात 3.4.10 सामायिकादिविशुद्धी च, आराधना-संक्लेशाऽसंक्लेशातिक्रम निर्विष्टकल्पादिस्थितिः। 206 व्यतिक्रमाऽतीचाराऽनाचाराः, अतिक्रमादि 3.4.11 शरीरत्रयं नारकादीनाम्, गुरुप्रतिक्रमणं च, प्रायश्चित्तत्रैविध्यम् गतिसमूहा-नुकम्पा- भाव(आधाकर्मादिस्वरूपम्)। 194-196 283 श्रुतप्रत्यनीकाः। 207-208 |3.4.4 अकर्मभूमयः, जम्बूमन्दरदक्षिणोत्तर 3.4.12 पितृमात्रङ्गानि / 209 वर्षवर्षधर- हृद- तद्देवी-नदीत्रिकं जम्बूमन्दर 3.4.13 श्रमण- श्रमणोपासकयोपूर्वपश्चिमादिषु नदीत्रिकं च / 197 286-287 महानिर्जराकारणानि / 3.4.5 देश- सर्वपृथ्वीचलनम् / 198 287 3.4.14 पुदलप्रतिघातहेतवः, एक-द्वि३.४.६ किल्बिषस्थितिः, शक्रपर्षत्स्थितिः, त्रि-चतुष्काः, ऊर्ध्वादिष्वभिप्रायश्चित्त-गुरु- पाराशिकानव समागमनक्रमः। 211-213 301 303 210 304 // 8 // 305
Page #18
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 9 // W0 क्रमः विषयः सूत्रम् पृष्ठ: / क्रम: विषय: सूत्रम् पृष्ठः 3.4.15 देव-राज- गणिनामृद्धयः 21 / 214 306 पुद्गलाः, त्रिप्रदेशिकाद्यास्त्रिगुण३.४.१६ गौरवाणि धार्मिकादिकरणानि, रूक्षान्ताः पुद्गलाः। 232-234 ३१८स्वाध्याय- ध्यान- तपोधर्माः। 215-217 308 4 // चतुर्थमध्ययनं चतु:स्थानम् // 235-388 320 3.4.17 व्यावृत्त्यध्युपपत्ति- पर्याप्तित्रैविध्यम् 4.1 चतुर्थाध्ययने प्रथमोद्देशक: 235-277 32 लोक- वेद- समयानामन्तस्त्रिधा, |4.1.1 अन्तक्रियाचतुष्कम्। 235 320-321 जिनकेवल्यर्हतां त्रैविध्यम् / 218-220 309-3104.1.2 उन्नतवृक्षादिसाम्येन 3.4.18 लेश्यानां दुरभिगन्धसुरभ्यादि पुरुषचतुर्भङ्गायः 36 / / 236 324 चतुर्दशधा स्वरूपम्, मरण-बाल 4.1.3 प्रतिमाप्रतिपन्नभाषा:, सत्यादिभाषा: पण्डित- बाल- मरणभेदा: 12 / 221-222 311 वस्त्रौपम्येन पुरुषचतुर्भङ्गयः। 237-239 326-327 3.4.19 अव्यवसायिनो व्यवसायिन 4.1.4 अतिजातादिसूत्रचतुष्कम्, सत्यादिश्वाहितयोः स्थानानि / 223 313-314 पुरुषचतुर्भङ्गयः, कोरकोपम३.४.२० घनोदध्यादिवलयानि, त्रिसमय पुरुषचतुर्भङ्गयः। 240-242 328-329 विग्रहवन्तः,(पञ्चसमयविग्रहः) / 224-225 315 त्वक्खादादिघुणोपम३.४.२१ युगपत्कर्माशक्षयः, अभिजिदादि भिक्षुचतुर्भङ्गी। 243 330 नक्षत्राणां 7 तारकाः, धर्मशान्त्यन्तरम्, अग्रबीजादिवनस्पतिभेदाः, वीरयुगान्तकृमि: मल्लि-पार्श्वप्रव्रज्या नारकानागमनकारणानि, परिवारौ, वीरचतुर्दशपूर्विणः, निर्ग्रन्थी- सकाट्यः। 244-246 331-332 चक्रवर्त्तिजिनाः। 226-231 317 4.1.7 ध्यानस्य भेदलक्षण- भावना| 3.4.22 ग्रैवेयकप्रस्तटाः, स्त्र्यादिचितादि ऽऽलम्बनानि। 247 334 // 9 //
Page #19
--------------------------------------------------------------------------
________________ स्थानाड श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 10 // BERRI विषया नुक्रमः क्रमः विषयः सूत्रम् पृष्ठः / क्रम: विषयः सूत्रम् पृष्ठः 4.1.8 देवानां स्थिति- संवासाः, कषायभेदाः, ऽऽरोपणा- परिकुञ्चनाः)। 262-263 / / 354 क्रोधादीनां प्रतिष्ठानमुत्पत्तिहेत्वनन्तानुबन्ध्याद्या 4.1.15 प्रमाणादिकालाः, वर्णादिपरिणामाः, भोगनिर्वर्तितादिभेदाश्च (अनन्तानुबन्धिन मध्यमजिनचतुर्यामाः। 264-266 357 उपशमादिप्रतिबन्धकत्वमेव)। 248-249 343 4.1.16 दुर्गति-सुगति- दुर्गत- सुगताः, 4.1.9 कर्मप्रकृतिचयनादिकारणानि, प्रथमसमयजिनक्षेयकांशाः समाधि- भद्रा- क्षुद्र केवलिवेद्यकौशा: मोकादिप्रतिमाः 12 / 250-251 346 प्रथमसमयसिद्धक्षेयकाशाश्च। 267-268 359-360 4.1.10 अजीवारूप्यस्तिकायाः, फलोपम 4.1.17 दृष्टि- भाषा-श्रवण- स्मृतयः पुरुषचतुर्भङ्गी, सत्य- मृषा हास्यकारणानि, काष्ठ- पक्ष्म- लोहप्रणिधानादि भेदाः। 252-254 348 प्रस्तरान्तरवदन्तराणि, दिवसयात्रोच्चत्ता११ आपातभद्रकादि-आत्मपापदा कब्बाडभृतकाः, प्रकटद्यभ्युत्थानादयः प्रच्छन्नप्रतिसेविचतुर्भङ्गी। 269-272 360-361 सूत्रधराद्यन्ताश्चतुर्भाग्यः 14 / 255 350 4.1.18 असुरादीनामग्रमहिषीचतुष्कम्, 4.1.12 असुरेन्द्रादिलोकपालाः, देवभेदाः, गोरसस्नेह- महाविकृतयः, (विकृतिस्वरूपम्), प्रमाणभेदाः। 256-258 351-352 कूटागारशालावत्, पुरुषस्त्रीचतुर्भङ्गयौ, 4.1.13 दिक्कुमार्यः, शक्रेशानमध्यपर्षद्देव द्रव्याद्यवगाहनाः, अङ्गबाह्यादेवीस्थितिः, संसारभेदाः। 259-261 353 श्चन्द्रादिप्रज्ञप्तयः। 273-277 362-364 4.1.14 दृष्टिवादे परिकर्मादिभेदाः (पूर्वपदमानम्), |4.2 चतुर्थाध्ययने द्वितीयोद्देशक: 278-310 367-416 प्रायश्चित्तप्रकाराः, (प्रतिसेवा- संयोजना 4.2.1 क्रोधादिमन आदिसलीनासंलीनते, 4.1 // 10 //
Page #20
--------------------------------------------------------------------------
________________ स्थानाङ्ग श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 11 // | विषयानुक्रमः क्रम: विषय: सूत्रम् पृष्ठः / क्रम: विषयः सूत्रम् पृष्ठः दीनदीनपरिणत-रूप- मन: पुरुष-स्त्रीचतुर्भङ्गायः 17 / 289 383-384 सङ्कल्पादि- चतुर्भङ्गायः 17 / 278-279 367 4.2.7 निर्ग्रन्थ्यालापकारणानि, तमस्काय४.२.२ आर्यपरिणतादिचतुर्भङ्गायः 18, नामानि 12, तदावार्यकल्पाश्च। 290-291 385 वृषभहस्त्युपमया चतुर्भङ्गयः, 4.2.8 प्रकट- प्रच्छन्नसेवि- प्रत्युत्पन्न(भद्र- मन्द- मृग निस्सरणनन्दि- सेनोपमपुरुषसंकीर्णहस्तिलक्षणानि)। 280-281 369-370 | चतुर्भङ्गय: 5 / 4.2. सप्रभेदानां स्त्र्यादिविकथानाम् 4.2.9 वंशीमूलाधुपमाभिर्मायामानआक्षेपण्यादिधर्मकथानां च / लोभाः। 293 388-389 स्वरूपम् 32 / 282 372-373/4.2.10 संसारायुर्भवाः, अशनादिक 4.2.4 कृश- कृशशरीर- ज्ञानाद्युत्पत्ति उपस्करादिसंपन्नश्चाहारः। 294-295 390 चतुर्भङ्गायः, अतिशायिज्ञानोत्पादा 4.2.11 सप्रभेदबन्धोपक्रम- बन्धनोदीरणोनुत्पादकारणानि। 283-284 377 / पशमविपरिणामोपक्रमाल्पबहुकमहाप्रतिपदः, संध्याः, स्वाध्याय संक्रमनिधत्त-निकाचनानां कालाव, आकाशप्रतिष्ठितादिः चातुर्विध्यम्। 296 391-392 लोकस्थितिः, तथा- नोतथा 4.2.12 द्रव्याघेक-कति- नामादिसर्वाः / 297-299 ऽऽत्मपरान्ततमो- दमचतुर्भङ्गयः, 4.2.13 मानुषोत्तरकूटाः, सुषमसुषमामानम्,देवकुरूत्तरउपसम्पदादिगर्हाः। 285-288 379-380 कुर्वकर्मभूमि- वृत्तवैतादयतदधिप-महाविदेहआत्मा-ऽलमजु-मार्ग- शङ्क- धूमा निषधाधुच्चत्व वक्षस्कार 16 जघन्यपदचक्रयादिऽग्निशिखा- वात्य- वनखण्डौपम्येन मेरुवना-ऽभिषेकशिला-चूलिकाविष्कम्भाः, // 11
Page #21
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 12 // सूत्रस्य विषया नुक्रमः क्रम: विषयः सूत्रम् पृष्ठः | क्रम: विषयः विषयः सूत्रम् पृष्ठः धातक्यादावपि च। 300-302 397-398 | क्रोधभावौ, रुत-रूपाभ्यां प्रीत्य४.२.१४ जम्बूद्वीपद्वार- तदधिपाः, अन्तरद्वीपाः प्रीतिभ्यामात्मपरयोः प्रीतिकरण१८, पातालकलश- तदधिपा:-ऽऽवासपर्वत प्रवेशचतुर्भङ्गायः। 311-312 416-417 तद्देव- लवणचन्द्र-सूर्य-नक्षत्र- ग्रहद्वार- तदधिपाः, 4.3.2 पत्र-पुष्प- फल-च्छायोपगवृक्षवत् धातकीविष्कम्भा-ऽजम्बूद्वीप- भरतादीनि, पुरुषाः, भारवाहकाश्वासवत् (अन्तरद्वीप- पातालकलश श्रमणोपासकाश्वासाः। 313-314 418-419 वेलन्धरवक्तव्यता)। 303-306 401-403/4.3.3 उदितोदितोदितास्तमितभङ्गाः 4 4.2.15 नन्दीश्वराञ्जनक- सिद्धायतनतद्द्वार भरतादिषु, कृतयुग्मादि- क्षान्त्यादितदधिप-मुखमण्डप- प्रेक्षागृहा-ऽक्षाटक शूराः, उच्चोच्चच्छन्दादिचतुर्भङ्गी, मणिपीठिका-सिंहासनविजयदूष्याङ्कश चतुर्लेश्याकाः। 315-319 421 मुक्तादाम-चैत्यस्तूप- जिनप्रतिमा- पुष्करिणी 4.3.4 यान-युग्य- सारथि- हय- गजवनखण्डवापी-त्रिसोपानतोरण युग्यचर्यापुष्प- फलोपमैः पुरुषचतुर्भजयः, दधिमुख- रतिकराग्रमहिषीराजधान्यः / 307 407-410 प्रव्राजनोद्देशनाद्याचार्य-शिष्याः, 84.2.16 नामसत्यादि, आजीविकतपः, आराधनाऽनाराधनयो रत्नाधिकादि निर्ग्रन्थमनआदिसंयम- त्यागा निर्ग्रन्थी-श्रावक-श्राविकाच। 320 423 -426 अकिंचन्यानि,(पुस्तक- वस्त्र 4.3.5 मातापित्रादि- आदर्शादिसमाः चर्मपचकानि)। 308-310 414 / श्रावका: 8, वीरश्रावकस्थितिः, 4.3 चतुर्थाध्ययने तृतीयोद्देशक: 311-339 416-467 देवानागमागमकारणानि। 321-323 430-432 | 4.3.1 पर्वतादिराजी- कर्दमाधुदकसमौ |4.3.6 लोकान्धकारोद्योतादि,
Page #22
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 13 // क्रमः विषयः सूत्रम् पृष्ठः / क्रम: विषयः सूत्रम् पृष्ठः लोकान्तिकागमनकारणानि। 324 435 ऽशनादि- वर्णमदाद्याहारो नारकादीनाम्, |4.3.7 दुःख-सुखशय्याः , जात्याशीविषतद्विषयौ। 340-342 467-468 अवाचनीय- वाचनीयाः। 325-326 436-437 4.4.2 व्याधि- चिकित्से, चिकित्सक४.३.८ आत्मभरि- परंभर्यादिचतुर्भणयः। 327 439-441 चतुर्भङ्गी आत्म- परिचिकित्सादि| 4.3.9 अप्रतिष्ठानादीनि सीमन्तकादीनि / चतुर्भङ्गायः। 343-344 470-471 समानि सपक्षाणि च, द्विशरीराः। 328-329 444 4.4.3 क्रियावाद्यादिसमवसरणानि। 345 475 4.3.10 ह्रीसत्त्वादिपुरुषाः शय्या-वस्त्र-पात्र 4.4.4 मेघाद्युपमया पुरुष- मातापितृस्थानप्रतिमाः, जीवस्पृष्टकार्मणोन्मिश्रशरीराणि, राजचतुर्भगायः। 346 478-479 लोकास्तिकायबादराः मेघाः, करण्डकोपमयाऽऽचार्याः, समप्रदेशाः, ग्रहाः। 330-334 445-446 वृक्ष- मत्स्य- गोलक- पत्र- कटोपमा 4.3.11 दुर्दर्शशरीराः, स्पृष्टार्थवेदके आचार्य- भिक्षु- पुरुषाः, चतुष्पद- पक्षिन्द्रियाणि, बहिर्जीव-पुद्गला क्षुद्रप्राणाः, पक्ष्युपमा भिक्षवः, गमनकारणानि। 335-337 448-449 निकृष्ट- बुधादि- चतुर्भङ्गन्यौ। 347-352 480-482 || 4.3.12 ज्ञाताहरणतद्देश- तद्दोषोपन्यासोप 4.4.6 दिव्यादिसंवासचतुर्भङ्गयः 7, नयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) / 338 अपध्वंसाऽऽसुर्या- ऽभियोग४.३.१३ परिकर्मादिसङ्ख्या, अधस्तिर्यगूर्ध्व संमोह- किल्बिषत्वकारणानि। 353-354 486-487 लोकेष्वन्धकारोद्योतकराः। 339 466 4.4.7 इहलोकप्रतिबद्धादि४.४ चतुर्थाध्ययने चतुर्थोद्देशकः 340-388 467-514/ प्रव्रज्याभेदाः 32 / / 489 4.4.1 प्रसर्पकाः, अङ्गारादिकङ्काधुपमा 4.4.8 सप्रभेदाहारादिसज़ा- तद्धेतवः, 4.4.5 450 // 13
Page #23
--------------------------------------------------------------------------
________________ श्री श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 14 // विषया नुक्रमः क्रमः विषयः सूत्रम् पृष्ठः क्रम: विषयः सूत्रम् पृष्ठः शृङ्गार- करुण- बीभत्स- रौद्राः गेय- माल्या- ऽलङ्काराऽभिनयानां कामाः। 356-357 491-492 चातुर्विध्यम्, सनत्कुमारादिवि४.४.९ उदकोदध्युपमपुरुषचतुर्भङ्गायः 8 / 358 4 93 मनवर्ण-महाशक्रादिदेवतनुमाने / 372-375 506-507 4.4.10 तरकचतुर्भङ्गी, 4.4.15 उदकगर्भाः, मानुषीगर्भाः। 376-377 509 कुम्भोपमपुरुषचतुर्भङ्गयः। 359-360 494-495 4.4.16 उत्पादपूर्ववस्तूनि, काव्यानि, नारक४.४.११ उपसर्गा दिव्य- मानुष- तैरश्चा वातसमुद्धाताः, नेमिचतुर्दशपूर्विणः, ऽऽत्मसंवेदनीयोपसर्गभेदाः। 361 497 वीरवादिनः, अर्द्ध-पूर्णार्द्धचन्द्रसमाः 4.4.12 शुभादि- प्रकृत्यादि च कर्मणः, कल्पाः , प्रत्येकरसोदधयः, सङ्गभेदाः, औत्पत्तिक्यवग्रहाद्यलञ्जरोदकादि खरावर्ताद्युपमया कषायाः। 378-385 510-511 समाना बुद्धिः, नारकादि-मनोयोगादि 4.4.17 अनुराधादिनक्षत्रत्रयतारकाः, स्त्रीवेदादि-चक्षुर्दर्शन्यादि-संयतादिभेदा पापचयनादिचतुष्प्रदेशिकादि। 386-388 513 जीवाः, (साधुश्रावकयोर्बुद्धीनां च स्वरूपम्। 362-365 499-500 4.4.13 मित्रादिपुरुषचतुर्भङ्गायः, // इति श्रीस्थानाङ्गसूत्रस्य प्रथमविभागस्य विषयानुक्रमः।। तिर्यङ्गनुष्यगत्यागती, द्वीन्द्रियानारम्भारम्भसंयमासंयमी, सम्यग्दृष्टिक्रिया, गुणनाशो त्पादकारणानि शरीरकारणानि / 366-371 503-504 4.4.14 धर्मद्वाराणि,महारम्भत्वादीनि नारकत्वादिकारणानि, वाद्य-नृत्य
Page #24
--------------------------------------------------------------------------
_
Page #25
--------------------------------------------------------------------------
________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ / अर्हम / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-३-ग्रन्थाङ्कः-३/१॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः || ऐं नमः / / चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमच्चन्द्रगच्छालङ्कार-नवाङ्गीटीकाकारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीमत्स्थानाङ्गसूत्रम् / प्रथमो विभागः श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् / प्रायोऽन्यशास्त्रदृष्टं करोम्यहं विवरणं किञ्चित् // 1 // इह हि श्रमणस्य भगवतः श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजसूनोर्महाराजस्येव परमपुरुषकाराक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्षक्ष्मापतिशतसततसेवितपादपद्मस्य सकलपदार्थसार्थसाक्षात्करणदक्षकेवलज्ञानदर्शनरूपप्रधानप्रणिध्यवबुद्धसर्वविषयग्रामस्वभावस्य सकलत्रिभुवनातिशायिपरमसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमगम्भीरान्महार्थादुपदेशानिपुणबुद्ध्यादिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गणधरेण Gउपयोगः / // 1 //
Page #26
--------------------------------------------------------------------------
________________ // 2 // श्रीस्थानाङ्ग पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्गभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरत्नसारस्य देवताधिष्ठितस्य प्रथममध्ययनश्रीअभय० मेकस्थानम्, विद्याक्रियाबलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपिकारणादनुन्मुद्रितस्यात एव च केषाश्चिदनर्थभीरूणांमनोरथगोचरातिवृत्तियुतम् फलादिभाग-१ क्रान्तस्य महानिधानस्येवस्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधाष्टर्यप्रधानैः स्वपरोपकारायार्थविनियोजना द्वारनिरूपण पूर्वकमनुयोगभिलाषिभिरत एव चाविगणितस्वयोग्यतैर्निपुणपूर्वपुरुषप्रयोगानुपश्रुत्य किश्चित्स्वमत्योत्प्रेक्ष्य तथाविधवर्तमानजनानापृच्छय प्रवृत्तिःफलम्, च तदुपायान् द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यत इति शास्त्रप्रस्तावना // तस्य चानुयोगस्य समुदायार्थे, फलादिद्वारनिरूपणतः प्रवृत्तिः, यत उक्तं-तस्स फलजोगमंगलसमुदायत्था तहेव दाराई। तब्भेयनिरुक्तिक्कमपयोयणाइंच वच्चाई॥ स्थाननिक्षेपाः 1 // (विशेषाव० २)ति, तत्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम्, अन्यथा हि निष्प्रयोजनत्वमस्याशङ्कमानाः श्रोतारः।। 15, अङ्गनिक्षेपा कण्टकशाखामईन इवन प्रवर्तेरन्निति, तच्चानन्तरपरम्परभेदा द्विधा, तत्रानन्तरमर्थावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्ति |४,सप्रभेदा सापरम्परप्रयोजनमिति 1 तथा योगः-सम्बन्धः, सच यधुपायोपेयभावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति उपक्रम निक्षेपाऽनुगमतदा स प्रयोजनाभिधानादेवाभिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः, कोऽस्य दाने सम्बन्धोऽवसर इति भावः, नया:,प्रस्तुते योग्यो वा दानेऽस्य क इति, तत्र भव्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽष्टवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपि स्थानाङ्गं देयमित्ययमवसरः, योग्योऽपि चायमेवेति, यत उक्तं-तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं। निक्षेपा:७ 8 0नस्य चोप० प्र.®धार्यरत्न० प्र.।००पहतैरिव० प्र.। तस्य(अनुयोगस्य)फलयोगमङ्गलसमुदायास्तथैव द्वाराणि / तद्(अनुयोगद्वार)भेदनिरुक्तिक्रम प्रयोजनानि च वाच्यानि ॥(विशेषावश्यकवृत्त्यभिप्रायेण प्रयोजनमिति भिन्नं द्वारं तथा च द्वारप्रयोजनमित्यर्थः)प्रयोजनस्य साधितत्वात्, यदि चन तथा तहयमपि साध्य एव 10 त्रिवर्षपर्यायस्य तु आचारप्रकल्पनामाध्ययनम्। समवतारः एकक // 2 //
Page #27
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् चउवरिसस्स य सम्म सूयगडं नाम अंगति॥१॥दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव / ठाणं समवाओऽवि य अंगे ते अठ्ठवासस्स॥ प्रथममध्ययन मेकस्थानम्, 2 // त्ति अन्यथा दानेऽस्याज्ञाभङ्गादयो दोषा इति 2 / तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र फलादिप्रवर्तेरनिति तदुपशमाय मङ्गलमुपदर्शनीयम्, उक्तञ्च-बहु विग्घाई सेयाई तेण कयमङ्गलोवयारेहिं / घेत्तव्वो सो सुमहानिहिव्व जह द्वारनिरूपणवा महाविज्जा॥१॥ (विशेषाव०२) इति, मङ्गलंच शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव पूर्वकमनुयोग प्रवृत्तिःफलम्, स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तं-तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स। पढमं सत्थत्थाविग्धपारगमणाय समुदायार्थे, निद्दिढ॥१॥ तस्सेव य थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव। अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स॥२॥ (विशेषाव०१३ स्थाननिक्षेपाः 14) त्ति // तत्रादिमङ्गलं 'सुयं मे आउसं! तेणं भगवयेत्यादिसूत्रम्, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भत्वाद्वा / अङ्गनिक्षेपा आयुष्मता भगवतेत्यस्य, नन्दीभगवद्बहुमानयोश्च मङ्गन्यते- अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, 4, सप्रभेदा मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं पंच महव्वयेत्यादि (सू० 389) महाव्रतानां क्षायिकादिभावतया मङ्गलत्वाद्, भवति हि उपक्रम निक्षेपाऽनुगमक्षायिकादिको भावोमङ्गलम्, यत उक्तं- नोआगमओ भावो सुविसुद्धोखाइयाइओ (विशेषाव० ४९)त्ति, अथवा षष्ठाध्ययनादि- नयाः, प्रस्तुते सूत्रं 'छहिं ठाणेहिं संपन्ने अणगारे अरहइगणं धरित्तए' इत्यादि, अनगारस्य परमेष्ठिपञ्चकान्तर्गतत्वेन मङ्गलत्वात्, तत्सूत्राभि एकक- चतुर्वर्षस्य च सम्यक् सूत्रकृतं नामाङ्गमिति // 1 // दशाकल्पव्यवहाराः संवत्सरपञ्चकदीक्षितस्यैव / स्थानाङ्ग समवायोऽपि चाङ्गे ते अष्टवर्षस्य // 2 // निक्षेपाः७ बहुविघ्नानि श्रेयांसि तेन कृतमङ्गलोपचारैः / ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या / / 0 तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य / प्रथम // 3 // शास्त्रार्था(स्त्रस्या)विघ्नपारगमनाय निर्दिष्टम् // 1 // तस्यैव च स्थैर्यार्थं मध्यममन्त्यमपि तस्यैव / अव्युच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवशे॥२॥0मङ्गलमादिसूत्रमिति योगः / 0 महव्वए इत्यादि (मु०)। 9 नोआगमतो भावः सुविशुद्धः क्षायिकादिकः। 0 सूत्रा०(मु०)। समवतारः,
Page #28
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमेकस्थानम्, फलादिद्वारनिरूपणपूर्वकमनुयोगप्रवृत्तिःफलम्, मङ्गलम्, समुदायार्थे, स्थाननिक्षेपाः // 4 // दद्वयं धेयानां वा गणधरणस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति, अन्तमङ्गलं तु दशमाध्ययनस्यान्तसूत्रं 'दसगुणलुक्खा पोग्गला अणंता पण्णत्ते' तीहानन्तशब्दस्य वृद्धिशब्दवन्मङ्गलत्वादिति, सर्वमेव वा शास्त्रं मङ्गलम्, निर्जरार्थत्वात्, तपोवत्, मङ्गलभूतस्यापि शास्त्रस्य यो मङ्गलत्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थं, मङ्गलतया हि परिगृहीतं शास्त्रं मङ्गलं स्याद्, यथा साधुः, इत्यलं प्रसङ्गेनेति, इह च शास्त्रस्य मङ्गलादि निरूपितमपि तदनुयोगस्य द्रष्टव्यम्, तयोः कथञ्चिदभेदादिति 3 / अथेदानीं समुदायार्थश्चिन्त्यते- तत्र स्थानाङ्गमित्येतच्छास्त्रनाम, नाम च यथार्थादिभेदात् त्रिविधम्, तद्यथा- यथार्थमयथार्थमर्थशून्यं च, तत्र यथार्थं प्रदीपादि, अयथार्थं पलाशादि, अर्थशून्यं डित्थादि, तत्र यथार्थं शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरूप्यते- तत्र च स्थानमङ्गं निक्षेपणीयमिति, तत्र स्थानं नामस्थापनादिभेदात् पञ्चदशधा, यदाह- नामठवादविएखेत्तद्धा उड्ड उवरती संजमपर्णहजोहे अर्चलगणणसंधणाभावे॥१॥(आचा०नि० १८४)त्ति, तत्र स्थानमिति नामैव नामस्थानम्, यस्य वा सचेतनस्याचेतनस्य वा स्थानमिति नाम क्रियते तद्वस्तु नाम्ना स्थानं नामस्थानमित्युच्यते, तथा स्थाप्यत इति स्थापना- अक्षादिः, सा स्थानाभिप्रायेण स्थाप्यमाना स्थानमित्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानम्, तथा द्रव्यं- सचित्ताचित्तमिश्रभेदं स्थानं गुणपर्यायाश्रयत्वात् ततः कर्मधारय इति, तथा क्षेत्रं- आकाशम्, तच्च तत् स्थानंच द्रव्याणामाश्रयत्वात् क्षेत्रस्थानम्, तथा अद्धा- कालः, सच स्थानम्, यतो भवस्थितिः कायस्थितिश्च भवकालः कायकालश्चाभिधीयते, स्थितिश्च स्थानमेवेति, उत्ति ऊर्ध्वतया स्थानं-अवस्थानं पुरुषस्य ऊर्ध्वस्थानं-कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवं निषण्णत्वग्वर्त्त 0 गणधरस्थानानां (मु०)। O कथंचिद्रेदा०प्र.10 सा च स्थाना०..स्थानमप्यभिधीयते (मु०) ।अपिना अन्यव्यपदेशा अपि०। 0 निषदनत्वम्व० (मु०)। ही। अङ्गनिक्षेपा ४,सप्रभेदा उपक्रमनिक्षेपाऽनुगमनयाः,प्रस्तुते समवतारः, एककनिक्षेपा: // 4 //
Page #29
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 5 // प्रवृत्तिःफलम. नादिस्थानमपि द्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः- विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात्, प्रथममध्ययनविशेषार्थो वेह स्थानशब्दः ततो विरते: स्थानं-विशेषो विरतिस्थानम्, तच्च देशविरतिः सर्वविरतिर्वेति, तथा वसतिः स्थानमु मेकस्थानम्, फलादिच्यते,स्थीयते तस्मिन्नितिकृत्वेति, तथा संयमस्य स्थानं संयमस्थानम्, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतोद्वारनिरूपणविशेषः संयमस्थानम्, तथा प्रगृह्यते- उपादीयते आदेयवचनत्वाद्यः स प्रग्रहो- ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको पूर्वकमनुयोगलोकोत्तरश्चेति, तत्र लौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्चाचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदकरूप मङ्गलम्, समुदायार्थे, इति, तस्य स्थानं- पदं प्रग्रहस्थानमिति, तथा योधानां स्थानं-आलीढप्रत्यालीढवैशाखमण्डलसमपादरूपं शरीरन्यास-1 स्थाननिक्षेपाः विशेषात्मकं योधस्थानम्, तथा अचल त्ति अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानम्, तथा |15, अङ्गनिक्षेपा गणण त्तिगणनाविषयं स्थानमेकव्यादिशीर्षप्रहेलिकापर्यन्तंगणनास्थानम्, तथा सन्धानं द्रव्यतश्छिन्नस्य कञ्चकादेरच्छिन्नस्य |4, सप्रभेदा तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्य त्वपरापरोत्पद्यमानस्य | उपक्रम निक्षेपाऽनुगमप्रशस्ताप्रशस्तभावस्य सन्धानं तदेव स्थानं- वस्तुनः संहतत्वेनावस्थानं सन्धानस्थानम्, भावे त्ति भावानां- औदयिकादीनां नयाः,प्रस्तुते स्थानं- अवस्थितिरिति भावस्थानमिति / एवमिह स्थानशब्दोऽनेकार्थः, इह च वसतिस्थानेन गणनास्थानेन चाधिकार इति दर्शयिष्यते // इदानीमङ्गनिक्षेप उच्यते, तत्र गाथा-नामंगं ठवणंगं दव्वंग चेव होइ भावंगं / एसो खलु अंगस्सा निक्खेवो निक्षेपा: चउन्विहो होइ॥१॥ (उत्तरा०नि० १८४)त्ति, तत्र नामस्थापने प्रसिद्धे, द्रव्याकं पुनर्द्रव्यस्य- मद्यौषधादेरङ्ग-कारणमवयवो वेति द्रव्याङ्गम्, भावस्य-क्षायोपशमिकादेरेवमेवाङ्गंभावाङ्गमिति, इह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्या®प्रवर्तक० (मु०)। 0 वाऽधि० (मु०)। 0 नामाङ्ग स्थापनाङ्गं द्रव्याङ्गं चैव भवति भावाङ्गम् / एष खलु अङ्गस्य निक्षेपश्चतुर्विधो भवति / 0 इह च प्र. / समवतारः, // 5 //
Page #30
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 6 // सते वसन्ति यथावदभिधेयतयैकत्वादिविशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम्, अथवा स्थानशब्देनेहैकादिकः प्रथममध्ययन मेकस्थानम्, सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायक फलादित्वादाचारवदिति, स्थानञ्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्गं चेति स्थानाङ्गमिति समुदायार्थः / द्वारनिरूपण पूर्वकमनुयोगतत्र च दशाध्ययनानि, तेषु प्रथममध्ययनमेकादित्वात् सङ्ख्याया एकसङ्खयोपेतात्मादिपदार्थप्रतिपादकत्वाद् एकस्थानम्, प्रवृत्तिःफलम्, तस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा- उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तत्र अनुयोजनमनुयोगः, मङ्गलम्, समुदायार्थे, सूत्रस्यार्थेन सह सम्बन्धनम्, अथवा अनुरूपोऽनुकूलो वा यो योगो- व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, स्थाननिक्षेपाः आह च-अणुजोजणमणुजोगो सुयस्स नियएण जमभिधेयेण / वावारो वा जोगो जो अणुरूवोऽणुकूलो वा॥१॥(विशेषाव० 1386) 15, अङ्गनिक्षेपा इति, अथवा अर्थापेक्षया अणोः-लघोः पश्चाज्जाततया वा अनुशब्दवाच्यस्य सूत्रस्य योऽभिधेये योगो-व्यापारस्तेन सम्बन्धो / |४,सप्रभेदा वासोऽणुयोगोऽनुयोगो वेति, आह च-अहवा जमत्थओ थोवपच्छभावेहि सुयमणुं तस्स। अभिधेये वावारो जोगो तेणं व संबंधो॥१॥ निक्षेपाऽनुगम(विशेषाव० १३८७)त्ति, तस्य द्वाराणीव द्वाराणि- तत्प्रवेशमुखानि, एकस्थानकाध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, नगरदृष्टान्तश्चात्र, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवमेकस्थानकाध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, निक्षेपाः७ एकद्वारानुगतमपि च दुरधिगमम्, संप्रभेदचतुर्दारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यास इति 5 / तानि च O०त्वादिभिर्विशे० (मु०)। 0 सम्बन्धः प्र.1 0 अनुयोजनमनुयोगः सूत्रस्य निजकेन यदभिधेयेन / व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा।। 0 सूत्रानुयोगापेक्षया पुंस्त्वम् / 9 अथवा यदर्थतः स्तोकपश्चाद्धावाभ्यां सूत्रमणु तस्य / अभिधेये व्यापारो योगस्तेन वा संबन्धः। 0 रानुद्वारानुगतं (मु०)। उपक्रम नया:,प्रस्तुते समवतारः, एकक // 6 //
Page #31
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 7 // समुदायार्थे, अङ्गनिक्षेपा द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः 6 / निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः शास्त्रस्य न्यासदेशसमीपीकरण- प्रथममध्ययन मेकस्थानम्, लक्षणः, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सतीत्युपक्रम फलादिइत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान साधन इति, एवं निक्षेपणं निक्षेपः द्वारनिरूपण पूर्वकमनुयोगक्षिप्यते वाऽनेनास्मिन्नस्मादिति वा निक्षेपोन्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः, अनुगम्यतेऽनेनास्मिन्नस्मादिति प्रवृत्तिःफलम्, वाऽनुगमः- सूत्रस्य न्यासानुकूल: परिच्छेदः, एवं नयनं नयः, नीयतेऽनेनास्मिन्नस्मादिति वा नयः- अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः। अथैषामुपक्रमादिद्वाराणामित्थंक्रमे किं प्रयोजनमिति, अत्रोच्यते, नानुपक्रान्तंसदसमीपीभूतं स्थाननिक्षेपाः निक्षिप्यते, नचानिक्षिप्तंनामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तञ्च-दारक्कमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं / अणुगम्मइ नानत्थं नाणुगमो नयमयविहूणो॥१॥(विशेषाव०९१५) त्ति 8 // तदेवं फलादीन्युक्तानि। |४,सप्रभेदा | उपक्रमसाम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुचिन्त्यते-तत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, लौकिकः षोढा निक्षेपाऽनुगमनामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्रव्योपक्रमो द्वेधा-सचेतनाचेतनमिश्रद्विपदचतुष्पदापदरूपस्य नया:,प्रस्तुते द्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्पादनं विनाशः- प्रसिद्ध एव, एवं क्षेत्रस्य-शालिक्षेत्रादेः, कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादिभिः परिज्ञानम्, भावस्य गुर्वादिचित्तलक्षणस्यानवगतस्येगितादिभिरवगम इति, शास्त्रीयो निक्षेपा:७ पिषोलैव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, तत्रानुपूर्वी दशधाऽन्यत्रोक्ता, तत्रोत्कीर्त्तनगणनानु-8 O०पादान इति (मु०)। 0 निक्षेपणं निक्षिप्यते (मु०)। 0 द्वारक्रमोऽयमेव तु निक्षिप्यते ये नासमीपस्थं / नान्यस्तमनुगम्यते नानुगमो नयमतविहीनः // 1 // तत्र लौकिक: (मु०)। 9 भावस्य च गुर्वा० (मु०)। 0 तत्र चोत्की (मु०)। समवतारः, एकक // 7 //
Page #32
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वत्तियुतम् भाग-१ // 8 // पूर्कोरिदमवतरति, उत्कीर्तनञ्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनं तु परिसङ्ख्यानं- एकं द्वे त्रीणि इत्यादि, साच प्रथममध्ययनगणनानुपूर्वी त्रिप्रकारा- पूर्वानुपूर्वी पश्चानुपूर्व्यनानुपूर्वी चेति, पूर्वानुपूर्येदं प्रथमं सद्व्याख्यायते पश्चानुपूर्व्या दशममनानुपूर्व्या मेकस्थानम्, फलादित्वनियतमिति, तथा नाम दशधा- एकादि दशान्तम्, तत्र षड्नाम्न्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिक-द्वारनिरूपण पूर्वकमनुयोगभावरूपत्वात् सकलश्रुतस्येति, उक्तञ्च-छव्विहनामे भावे खओवसमिए सुयं समोयरति / जंसुयणाणावरणक्खओवसमजं तयं सव्वं प्रवृत्ति:फलम्, ॥१॥(विशेषाव० 945) ति / तथा प्रमाणं द्रव्यादिभेदाच्चतुर्विधम्, तत्र क्षायोपशमिकभावरूपत्वादस्य भावप्रमाणे अवतारो, मङ्गलम्, समुदायार्थे, यत आह-दव्वादि चउन्भेयं पमीयते जेण तं पमाणंति। इणमज्झयणं भावोत्ति भावमाणे समोयरति॥१॥ (विशेषाव० ९४६)त्ति, स्थाननिक्षेपाः भावप्रमाणंच गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु नसम्प्रति, यदाह-१५, | अङ्गनिक्षेपा मूढनइयं सुयं कालियं तु न नया समोयरंति इहं। अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो॥१॥(आव०नि०७६२, विशेषाव० 2279) / प्रभेदा त्ति, गुणप्रमाणं तु द्विधा- जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र अस्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणेऽवतारः, निक्षेपाऽनुगमतस्मिन्नपिज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह- जीवाणण्णत्तणओ जीवगुणे बोहभावओणाणे। लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ॥१॥(विशेषाव०९४७) तत्राप्यात्मा Oभावस्वरूप० (मु०)। 0 षड्धिनाम्नि भावे क्षायोपशमिके श्रुतं समवतरति / यत् श्रुतज्ञानावरणक्षयोपशमजं तकत् सर्वम् // 1 // 0 द्रव्यादि चतुर्भेदं प्रमीयते येन तत्प्रमाणमिति। इदमध्ययनं भाव इति भावमाने समवतरति // 1 // 0 मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह / अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः॥ 1 // 9 अपुहुत्ते...पुहुत्ते (मु०)। 0 जीवानन्यत्वात् जीवगुणे बोधभावात् ज्ञाने। लोकोत्तरसूत्रार्थोभयागमे तस्य भावात्॥१॥ उपक्रम नया:,प्रस्तुते समवतार: निक्षेपाः // 8 //
Page #33
--------------------------------------------------------------------------
________________ श्रीस्थानाड़ श्रीअभय० भाग-१ समुदायार्थे, नन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तुगणधरतच्छिष्यतत्प्रशिष्यानपेक्ष्य यथाक्रममात्मा- प्रथममध्ययन मेकस्थानम्, नन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमन्यत्र प्रपञ्चितंतत एवावधारणीयम्, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि फलादिकालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिकश्रुतपरिमाणसङ्ख्यायाम, कालिकश्रुतत्वादस्येति, तत्रापि द्वारनिरूपण पूर्वकमनुयोगशब्दापेक्षया सङ्खयेयाक्षरपदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम्, अनन्त प्रवृत्तिःफलम्, गमपर्यायत्वादागमस्य, तथा चाह-'अणंता गमा अणंता पज्जवा' इत्यादि / तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् मङ्गलम्, त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तं- परसमयो उभयं वा सम्मद्दिहिस्स ससमओ स्थाननिक्षेपाः जेण। ता सव्वज्झयणाई ससमयवत्तव्वनिययाई॥१॥ (विशेषाव० 953) ति, तथा अधिकारो वक्तव्यताविशेष एव, स 15, अङ्गनिक्षेपा चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति। तथा समवतार:- प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, सचानुपूर्व्या |4, सप्रभेदा दिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि-अहुणा य समोयारो जेण समोयारियं पइद्दारं / एगट्ठाणमणुगओ सो लाघवओण उपक्र निक्षेपाऽनुगमपुण वच्चो॥१॥ (विशेषाव० 956) निक्षेपस्त्रिधा- ओघनामसूत्रालापकनिष्पन्नभेदाद्, आह च- भण्णइ घेप्पडू य सुहं नयाः, प्रस्तुते निक्खेवपयाणुसारओ सत्थं। ओहो नाम सुत्तं निखेत्तव्वं तओऽवस्सं ॥१॥तत्रौघः-सामान्यमध्ययनादि नाम, उक्तञ्च- ओहो / सामन्नं सुयाभिहाणं चउव्विहं तं च। अज्झयणं अज्झीणं आओ झवणा य पत्तेयं // 1 // नामादि चउब्भेयं वन्नेऊणं सुआणुसारेणं। निक्षेपा:७ 0 परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन। ततः सर्वाण्यध्ययनानि स्वसमयवक्तव्यतानियतानि॥ O अधुना च समवतारो येन समवतारितं प्रतिद्वारम्। एकस्थानेऽनुगतः स लाघवतो न पुनर्वाच्य इति ॥(सामइयं सोऽणुगओ लाघवओ णो पुणो वच्चो वि.भा.) 0 भण्यते गृह्यते च सुखं निक्षेपपदानुसारतः शास्त्रम्। ओघो: नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् // 0 ओघो यत्सामान्यं सूत्राभिधानं चतुर्विधं तच्च / अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् // 1 // नामादि चतुर्भेदं वर्णयित्वा समवतारः, एकक // 9 //
Page #34
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 10 // एगट्ठाणं जोज्जं चउसुंपि कमेण भावेसुं॥२॥ (विशेषाव० 958-959) तत्राध्यात्म- मनस्तत्र शुभे अयनं- गमनम्, अर्थादात्मनो प्रथममध्ययनभवति यस्मादध्यात्मशब्दवाच्यस्य वा मनसःशुभस्य आनयनमात्मनि यतो भवति बोधादीनां वाऽधिकमयनं यतो भवति मेकस्थानम्, फलादितदज्झयणंति प्राकृतशैल्या भवतीति, आह च- जेण सुहज्झप्पयणं अज्झप्पाणयणमहियमयणं वा / बोहस्स संजमस्स व मोक्खस्स द्वारनिरूपण पूर्वकमनुयोगव तो तमज्झयणं॥१॥(विशेषाव० 960) ति, अधीयते वा-पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा प्रवृत्तिःफलम्, यद्दीयमानं न क्षीयते स्म तदक्षीणम्, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति, आह समुदायार्थे, च- अज्झीणं दिजंतं अव्वोच्छित्तिनयतो अलोगोव्व / आओ नाणाईणं झवणा पावाण खवणंति॥१॥(विशेषाव०९६१) नामनिष्पन्ने | स्थाननिक्षेपाः तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, 15, अङ्गनिक्षेपा तदुक्तं-"नामं 1 ठवणा 2 दविए 3 माउयपय 4 संगहेक्कए चेव 5 / पज्जव 6 भावे य 7 तहा सत्तेते एक्कगा होंति॥१॥ (दशवै०नि० |४,सप्रभेदा 8,218) तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यैकः सचित्तादिस्त्रिधा, मातृकापदैकस्तु उपक्रम निक्षेपाऽनुगम'उप्पन्ने इ वा विगए इवा धुवे इव'त्ति एषां मातृकावत्सकलवाङ्मयमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरा- नया:,प्रस्तुते त्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहैको येनैकेनापि ध्वनिना बहवः सङ्गह्यन्ते, यथा जातिप्राधान्येन व्रीहिरिति, पर्यायैकः शिवकादिरेकः पर्यायो, भावैक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो निक्षेपा:७ - श्रुतानुसारेण / एकस्थानमायोज्यं चतुर्ध्वपि क्रमेण भावेषु / / 2 // 0 सामाइयमा० वि०भा०। 0 येन शुभाध्यात्मायनमध्यात्मानयनमधिकमयनं वा। बोधस्य संयमस्य वा मोक्षस्य वा ततस्तद् अध्ययनम् / / 0 अक्षीणं दीयमानमव्युच्छित्तिनयतोऽलोक इव। आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति // नामस्थापनाद्रव्ये मातृकापदसंग्रहैककश्चैव / पर्ययभावे च तथा सप्तैते एकका भवन्ति // O विगमे इ वा धुवे इ वा' इत्येष (मु०)। समवतारः, एकक // 10 //
Page #35
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 11 // क्रमेण गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्ख्या, सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव, तत्र च प्रथममध्ययनगणनास्थानेनेहाधिकारः, तत एकलक्षणंस्थानं-सङ्ख्याभेदएकस्थानंतद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमप्येकस्थान-8 मेकस्थानम्, सूत्रम् मिति, उक्तावोघनिष्पन्ननामनिष्पन्ननिक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तत्स्वरूपं चेदं-सूत्रालापकानां- संहितादिसूत्रपदानां श्रुतं मे आयुष्मन्नि'त्यादीनां निक्षेपो-नामादिन्यासः, सच अवसरप्राप्तोऽपि नोच्यते, सति हि सूत्रेऽसौ संभवति, व्याख्या, सूत्रं च सूत्रानुगमे, स चानुगमभेद एवेत्यनुगम एव तावदुपवर्ण्यते-द्विविधोऽनुगमो-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र आद्यो श्रुतनिक्षेपाः 4, निक्षेपनिर्युक्त्युपोद्धातनियुक्तिसूत्रस्पर्शकनिर्युक्त्यनुगमविधानतस्त्रिविधः, तत्रच निक्षेपनियुक्त्यनुगमः स्थानाङ्गाध्ययनाघेक- आयुर्निक्षेपाः शब्दानां निक्षेपप्रतिपादनादनुगत एवेति, उपोद्घातनिर्युक्त्यनुगमस्तु- उद्देसे निद्देसे य निग्गमे (आव०नि० 140-41, विशेषाव 1484-85) इत्यादिगाथाद्वयादवसेय इति, सूत्रस्पर्शकनियुक्त्यनुगमस्तु संहितादौ षड्डिधे व्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यतः सूत्रानुगम एवोच्यते, तत्र च अल्पग्रन्थमहार्थादिसूत्रलक्षणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारणीयम्, तच्चेदं सुयं मे आउसं! तेणं भगवता एवमक्खायं / / सूत्रम् 1 // सुयं मे इत्यादि। अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकार:- सुत्तं 1 पयं 2 पयत्थो 3 संभवतो विग्णहो 4 वियारो य 5 (चालनेत्यर्थः) / दूसियसिद्धी 6 नयमयविसेसओ नेयमणुसुत्तं // 1 // (विशेषाव० 1002) तत्र सूत्रमिति संहिता, सा Gसति सूत्रे तस्य संभवात् (मु०)। 0 स्पर्शिक० (मु०)। 0 सूत्रं पदं पदार्थः संभवतो विग्रहो विचारश्च / दूषितसिद्धिर्नयमतविशेषतो नेयमनुसूत्रम् // 1 // // 11
Page #36
--------------------------------------------------------------------------
________________ प्रथममा ध्ययन मकस्थानम. श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 12 // चानुगतैव, सूत्रानुगमस्य तद्रूपत्वादिति, आह च-होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो (विशेषाव० 1009) त्ति, सूत्रे चास्खलितादिगुणोपेत उच्चारिते केचिदर्था अवगता:प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय सूत्रम् चपदादयो व्याख्याभेदाःप्रवर्त्तन्त इति, तत्र पदानि-श्रुतं मया आयुष्मन्! तेन भगवता एवमाख्यात मिति, एवं पदेषु व्यवस्थापितेषु संहितादिसूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था- जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं। जत्थवि य ण जाणेज्जा क्रमेण व्याख्या, चउक्कयं निक्खिवे तत्थ // 1 // (आचा०नि० 4, अनुयो० सू०८) त्ति, तत्र नामश्रुतं स्थापनाश्रुतं च प्रतीतम्, द्रव्यश्रुतमधीया श्रुतनिक्षेपा: 4, नस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भाव श्रुतं तु श्रुतोपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, आयुर्निक्षेपाः तथा आउसं ति आयुः- जीवितम्, तन्नामादिभेदतो दशधा, तद्यथा- नामं 1 ठवणा 2 दविए 3 ओहे 4 भव 5 तब्भवे य 6 भोगे / य 7 / संजम 8 जस 9 कित्ती 10 जीवियं च तं भण्णती दसहा॥१॥ (आव०नि० 1056, विशेषा० 3510) दविए त्ति द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाज्जीवितं द्रव्यजीवितम्, ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, तब्भवे यत्ति तस्यैव-पूर्वभवस्य समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितम्, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनाम्, संयमजीवितं साधूनाम्, यशोजीवितं कीर्तिजीवितं च यथा महावीरस्येति, जीवितं चायुरेवेति, इह च संयमायुषा यशःकीर्त्यायुषा चाधिकार इति, एवं शेषपदानां यथासम्भवं निक्षेपो वाच्य इति // उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवं- इह किल सुधर्मस्वामी // 12 // Oभवति च कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगम इति। 0 यत्र तु यं जानीयात् निक्षेपं निक्षिपेत् निरवशेषम् / यत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्र / / 1 // तत्र नामस्थापने क्षुण्णे (मु०)10 वाक्यनिक्षेपप्रस्तावे भाषानिक्षेपवदत्र आयुःप्रस्तावे जीवितनिक्षेप इत्यर्थः /
Page #37
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 13 // श्रुतनिक्षेप आयुनिक्षे पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाचकार- श्रुतं- आकर्णितं मे मया आउसं ति आयु:- जीवितं प्रथममध्य तत्संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते यस्यासावायुष्मांस्तस्यामन्त्रणं हे आयुष्मन्!- शिष्य! तेणं ति यः सन्निहित-8 मेकस्थान सूत्रम् 1 व्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः, अथवा पूर्वभवोपात्ततीर्थकरनाम संहितादि कर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गा क्रमेण व्याख्या, विचलितशुभध्यानमार्गोभास्कर इव घनघातिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पद-3 पटलजुष्टपादपद्मोमध्यमाभिधानपुरीप्रथमप्रवर्तितप्रवचनो जिनोमहावीरस्तेन भगवता अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन एव मित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण आख्यात मिति आ-मर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा-समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं-कथितमाख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च श्रुत' मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तञ्च- किं एत्तो पावयरं? सम्मं अणहिगयधम्मसब्भावो। अन्नं कुदेसणाए कट्ठयरागमि पाडेइ॥१॥त्ति, मये त्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नागमेऽयंवक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम इत्याह, आयुष्मन्नित्यनेन तुकोमल-2 वचोभिः शिष्यमनःप्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तञ्च- धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं / पल्हायंतो य मणं सीसंचोएइ आयरिओ॥१॥(उपदेशमाला १०४)१त्ति / आयुष्मत्त्वाभिधानंचात्यन्तमाह्लादकम्, प्राणिनामायुषोऽत्यन्ताभी किमेतस्मात् कष्टकरं? सम्यग् अनधिगतसमयसद्भावः। अन्यं कुदेशनया कष्टतरागसि पातयति // ॐभिन्नागमोऽयं प्र.। धर्ममयैरतिसुन्दरैः कारणगुणोपनीतैः।। प्रह्लादयश्च मनः शिष्यं नोदयत्याचार्यः॥
Page #38
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 14 // प्रथममध्ययनमेकस्थानम्, सूत्रम् संहितादिक्रमेण व्याख्या, श्रुतनिक्षेपाः४, आयुर्निक्षेपा: 10 ष्टत्वाद्, यत उच्यते-सव्वे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसिं जीवियं पियंति, तथातृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः / जीवितार्थे नरास्तेन तेषामायुरतिप्रियम्॥१॥ इति, अथवा 'आयुष्मन्नित्यनेन ग्रहणBधारणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थम्, सकलगुणाधारभूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तं-"वुढेऽवि दोणमेहे न कण्हभूमाउ लोट्टए उदयं / गहणधरणासमत्थे इय देयमछित्तिकारिंमि॥१॥ (विशेषा० 1458) विपर्यये तु दोष इति, आह च- आयरिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो। अन्नेसिपि य हाणी पुट्ठाविन दुद्धदा वंझा॥१॥ (विशेषा० 1457) इति, तेने त्यनेन त्वाप्तत्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणापेक्षत्वाद्वचनप्रामाण्यस्येति, भगवते त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयः, तद्वचनमपि तथेति, अथवा तेणं ति अनेनोपोद्धातनिर्युक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभृतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्यां पूर्वाह्ने भावे क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यातं ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्तिताः, यत:सिद्धार्थं सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्त्तते / शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः॥१॥ (मि० श्लो० वा० 17) इति, एव 0 सर्वे प्राणाः प्रियायुषोऽप्रियवधाः सुखास्वादाः प्रतिकूलदुःखाः सर्वे जीवितुकामाः सर्वेषां जीवितं प्रियम् / ॐ वृष्टेऽपि द्रोणमेधे न कृष्णभूमाल्लुठति उदकं / ग्रहणधारणसमर्थे एवं देयमच्छित्तिकारिणि // O आचार्ये सूत्रे च परिवादः सूत्रार्थविघ्नः। अन्येषामपि च हानिः स्पृष्टाऽपि न दुग्धदा वन्ध्या / / // 14
Page #39
--------------------------------------------------------------------------
________________ प्रथममध्ययनमेकस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 15 // सूत्रम् मित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यम्, सर्वज्ञवचनानुवादमात्रत्वादस्येति अथवा एव मित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतॄणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्र मा भूदिति, आख्यात मित्यनेन तु नापौरुषेयवचनरूपमिदम्, तस्यासम्भवादित्याह, यत उक्तं-वेयवयणं न माणं अपोरुसेयं तिल संहितादितम्मयं जेण। इदमच्चंतविरुद्धं वयणं च अपोरुसेयं च॥१॥ जं वुच्चइत्ति वयणं पुरिसाभावे उ नेयमेवंति। ता तस्सेवाभावो नियमेण क्रमेण व्याख्या, अपोरुसेयत्ते / २॥(पञ्चवस्तु 1278-79) इति, अथवा आख्यातंभगवतेदम्, न कुड्यादिनिःसृतम्, यथा कैश्चिदभ्युपगम्यते श्रुतनिक्षेपाः 4, * तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदास्थिते। निःसरन्ति यथाकाम, कुड्यादिभ्योऽपि देशनाः॥१॥(तत्त्वसं० 3240) इत्यस्यानेनानभ्यु- आयुर्निक्षेपाः पगममाह, यतः कुड्यादिनिःसृतानां तु, न स्यादाप्तोपदिष्टता। विश्वासश्च न तासु स्यात्केनेमाः कीर्त्तिता इति?॥१॥(तत्त्वसं० 3243) समस्तपदसमुदायेन त्वात्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च विद्यादेरपिसफलता स्यादिति, यदुक्तं-भत्तीऍ जिणवराणं खिजंती पुव्वसंचिया कम्मा। आयरियनमोक्कारेण विज्जा मंता य सिझंति॥१॥(आव०नि० 1110) त्ति, नमस्कारश्च भक्तिरेवेति, अथवा आउसंतेणं ति भगवद्विशेषणम्, आयुष्मता भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितम्, भगवद्हुमानस्य मङ्गलत्वादिति चोक्तमेव, यद्वा आयुष्मते ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तम्, यथोच्यते कैश्चित्- ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् / गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥ 0 वेदवचनं न मानमपौरुषेयमिति निर्मितं येन (तन्मतं येन) इदमत्यन्तविरुद्धं वचनं चापौरुषेयं च // 1 // यदुच्यते इति वचनं पुरुषाभावे तु नैतदेवमिति। तत् तस्यैवाभावो नियमेनापौरुषेयत्वे॥२॥0न निम्मियं प्र.। 0 भक्त्या जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि / आचार्यनमस्कारेण विद्या मन्त्राश्च सिध्यन्ति // 1 //
Page #40
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 16 // 10 (यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत!। अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम्॥२॥) एवं ह्यनुन्मूलितरागादिदोष- प्रथममध्ययनत्वात् तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति?, अथवा 'आयुष्मता मेकस्थानम्, सूत्रम् 1 प्राणधारणधर्मवता न तु सदा संशुद्धेन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा-आवसंतेणं ति मयेत्यस्य विशेषणम्, संहितादितत आङिति-गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तित्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तम्, क्रमेण व्याख्या, ज्ञानादिहेतुत्वात्तस्य, उक्तञ्च-णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य / धन्ना आवकहाए गुरुकुलवासंन मुंचंति॥१॥गीयावासो श्रुतनिक्षेपा: 4, | रती धम्मे, अणाययणवज्जणं / निग्गहो य कसायाणं, एयं धीराण सासणं॥२॥ (विशेषाव० 3459-60) ति, अथवा 'आमुसंतेणं आयुर्निक्षेपा: ति आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हि-जहाऽऽहिअग्गी जलणं णमसे, णाणाहुतीमंतपयाभिसित्तं / एवायरियं उवचिट्ठएज्जा, अणंतणाणोवगओऽवि संतो॥१॥(दशवै०९/१/११) त्ति, यद्वा 'आउसंतेणं' ति आजुषमाणेन- श्रवणविधिमर्यादया गुरून् / सेवमानेन, अनेनाप्येतदाह- विधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु यथाकथञ्चित्, यत आह-निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं / भक्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं॥१॥(आव०नि०७०७, पञ्चवस्तु 1006) इत्यादि, एवमुक्तः। पदार्थः, पदविग्रहस्तु सामासिकपदविषयः,सचाख्यातमित्यादिषु दर्शित इति / इदानींचालनाप्रत्यवस्थाने, तेच शब्दतो 0 अशरीरत्वेन / ७०वर्तिस्वरूप० (मु०)। 0 ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च / धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति // 1 // गीतावासो // 16 // रतिधर्मे अनायतनवर्जनम्। निग्रहश्च कषायाणामेतत् धीराणां शासनम्॥ 2 // 0 यथाऽऽहिताग्निवलनं नमस्यति नानाहुतिमन्त्रपदाभिषिक्तम्। एवमाचार्यमुपतिष्ठेत / अनन्तज्ञानोपगतोऽपि सन् // 1 // O गुरुनासेव० (मु०)। 0 परिवर्जितनिद्राविकथैगुप्तैः प्राञ्जलिपुटैः। भक्तिबहुमानपूर्वमुपयुक्तैः श्रोतव्यम् // 1 //
Page #41
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमेकस्थानम्, सूत्रम् संहितादिक्रमेण व्याख्या, श्रुतनिक्षेपा: 4, आयुर्निक्षेपाः // 17 // 10 अर्थतश्च, तत्र शब्दतः ननु मे इत्यस्य मम मह्यं चेति व्याख्यानमुचितम्, षष्ठीचतुर्योरेवैकवचनान्तस्यास्मत्पदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तोऽस्मच्छब्दार्थे वर्तत इति न दोषः / अर्थतस्तु चालनाननु वस्तु नित्यं वास्यादनित्यंवा?, नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्यो भगवतः सकाशे श्रोतृत्वस्वभावः स एव कथं शिष्योपदेशकत्वस्वभाव इति?, किञ्च- शिष्योपदेशकत्वं तस्य पूर्वस्वभावत्यागे स्यादत्यागे वा,? यदि त्यागे हन्त हतं वस्तुनो नित्यत्वम्, वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोर्युगपदसम्भवादिति, अथानित्यमिति पक्षस्तदपि न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिनयमतेनेति नयद्वारमवतरति, तत्र नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः, तत्र चाद्यास्त्रयोद्रव्यमेवार्थोऽस्तीतिवादितया द्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थतया नित्यं वस्तु पर्यायार्थतया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तञ्च- सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च / एवं चेव य सुहदुक्खबंधमोक्खादिसब्भावो॥१॥ (विशेषाव० 1009-10) त्ति / उक्तः सूत्रस्पर्शकनिर्युक्त्यनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शकनिर्युक्त्यनुगमन उपदर्शिताः, आराधितञ्च सक्रमं भाष्यकारवचनम्, तद्यथा-सुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो। सुत्तप्फासियनिजुत्ती ®त्वस्य...त्यागे स्याद० (मु०)। 0 अथ चानित्यः (मु०)। 0 ताश्रयेण द्रव्यार्थितया। 0 सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च / एवमेव च सुखदुःखबन्धमोक्षादिसद्भावः // 1 // 7 सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः / सूत्रस्पर्शिकनियुक्तिर्नयाश्च समकमेव व्रजन्ति // 1 // * सियनिजृत्ति (मु०)। // 17 //
Page #42
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 18 // सूत्रम् 2 द्रव्यार्थ सामान्य नया य समगं तु वच्चंति // 1 // (विशेषाव० १००१)त्ति, एतेषां चायं विषय उक्तो भाष्यकारेण-होइ कयत्थो वोत्तुं सपयच्छेयं सुल प्रथममध्ययन मेकस्थानम्, सुयाणुगमो। सुत्तालावन्नासो नामाइन्नासविनियोगं॥१॥सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई। पायं सो च्चिय नेगमनयाइमयगोयरो होइ // 2 // (विशेषाव०१००९-१०)त्ति, एवं प्रतिसूत्रं स्वयमनुसरणीयम्, वयं तु संक्षेपार्थं क्वचित्किञ्चिदेव भणिष्याम इति // यदाख्यातं भगवता तदधुनोच्यते-तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः प्रदेशार्थता विचारः, सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह अवयविएगे आया ॥सूत्रम् // साधनम्, आत्मसाधनम्, एकोन व्यादिरूप आत्मा-जीवः, कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति 'अत सातत्यगमन' इति वचनाद् अतधातोर्गत्यर्थत्वाद्गत्यर्थानांचज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा-जीवः, उपयोगलक्षणत्वादस्य सिद्धसंसार्य- विशेषविचारः वस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावेचाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात्, एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्ग इति, अथवा अतति-सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपिस्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवम्, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद्, जीव एव आत्मा नाकाशादिरिति, यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति, तस्य | भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः / सूत्रालापकन्यासो नामादिन्यासविनियोगम् // 11 // सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्थादिः। प्रायः स एव नैगमनयादिमतगोचरो भवति // 2 // 70 पदार्थज्ञानप्रा० प्र.10 नादतो धातो (मु०)। * ०लावगनासो (मु०)।
Page #43
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 19 // विचारः, साधनम्, आत्मसाधनम्, सामान्य चैकत्वं कथञ्चिदेव, तथाहि- द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः,प्रदेशार्थतया त्वनेकत्वमसङ्खयेयप्रदेशात्मकत्वात् तस्येति, प्रथममध्ययनतत्र द्रव्यं च तदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता- प्रदेशगुणपर्यायाधारता अवयविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः। मेकस्थानम्, सूत्रम् 2 प्रदेशो- निरवयवोंऽशः सचासावर्थश्चेति प्रदेशार्थस्तस्य भावः प्रदेशार्थता-गुणपर्यायाधारावयवलक्षणार्थतेतियावत्, नन्वव- द्रव्यार्थयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्यमानत्वात्, खरविषाणवत्, तथाहि-अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा प्रदेशार्थतास्याद्?, न तावदभिन्नमभेदेहि अवयविद्रव्यवदवयवानामेकत्वंस्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वंस्याद्, अन्यथा अवयविभेद एव स्याद्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति, भिन्नं चेत् तत्तेभ्यस्तदा किमवयविद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैति देशतो वेति? यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य?अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तत्कथं प्रवर्तते देशतः सर्वतो वेति?, सर्वतश्चेत्तदेव दूषणम्, देशतश्चेत् तेष्वपि देशेषु विशेषविचारः कथमित्यादिरनवस्था स्यादिति, अत्रोच्यते, यदुक्तं-'विकल्पद्वयेन तस्यायुज्यमानत्वा' दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवा एव हि तथाविधैकपरिणामितया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्रपरिणामापेक्षया अवयवा इति, अवयविद्रव्याभावे तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था न स्यात्, तथा / च प्रतिनियतकार्यार्थिनां प्रतिनियतवस्तूपादानं नस्यात्, तथा च सर्वमसमञ्जसमापनीपोत, सन्निवेशविशेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यम्, केवलं स एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चोच्यते- 'विरुद्धधर्माध्यासो भेदनिबन्धनमि'ति, तदपिन सूक्तम्, प्रत्यक्षसंवेदनस्य परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति। किञ्च-विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैव
Page #44
--------------------------------------------------------------------------
________________ ययन श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ मकस्थानम्, सूत्रम् 2 // 20 // अवयति. साधनम्, धनम्, सामान्य आत्मर प्रतिभासमानत्वाद् अवयववन्नीलवद्वा, न चायमसिद्धो हेतुः, तथाप्रतिभासस्यानुभूयमानत्वात्, नाप्यनैकान्तिकत्वविरुद्धत्वे, प्रथममध सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद्, अन्यथा न किञ्चनापि वस्तु सिध्येदिति / भवतु नामावयविद्रव्यं केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्यमानत्वादिति, तथाहि-न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमानग्राह्यः, अनुमानस्य द्रव्यार्थलिङ्गलिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्तेरिति, आगमगम्योऽपिनासौ, आगमानामन्योऽन्यं विसंवादादिति, अत्रोच्यते, प्रदेशार्थता विचारः, केयमनुपलभ्यमानता? किमेकपुरुषाश्रिता सकलपुरुषाश्रिता वा? यद्येकपुरुषाश्रिता न तयाऽऽत्माभावः सिध्यति, सत्यपि / वस्तुनि तस्याः सम्भवाद्, न हि कस्यचित् पुरुषविशेषस्य घटाद्यर्थग्राहकं प्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं विनिवर्त्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो दृष्ट / इत्यनैकान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न ह्यसर्वज्ञेन सर्वे पुरुषाः सर्वदा विशेषविचारः सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति, किञ्च-विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटवदिति, नचायमसिद्धो हेतुः, यतोऽस्मदादिप्रत्यक्षेणाप्यात्मा तावद् गम्यत एव, आत्मा हि ज्ञानादनन्यः, आत्मधर्मत्वात् ज्ञानस्य, तस्य च स्वसंविदितरूपत्वात्, स्वसंविदितत्वञ्च ज्ञानस्य नीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञाने स्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे आत्मा गुणी प्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, उक्तञ्च-गुणपच्चक्खत्तणओ गुणी वि जीवो घडोव्व पञ्चक्खो। घडओ वि घेप्पइ गुणी // 20 // गुणमित्तग्गहणओ जम्हा॥१॥ (विशेषाव० 1558-59-60) तथा- अण्णोऽणन्नो व गुणी होज्ज गुणेहिं?, जइ णाम सोऽणन्नो। Oगुणप्रत्यक्षत्वात् गुण्यपि जीवो घट इव प्रत्यक्षः / घट इव गृह्यते गुणी गुणमात्रग्रहणात् यस्मात्॥१॥ अन्योऽनन्यो वा गुणी घडओब धिप्पइ (मु०)।
Page #45
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 21 // णाणगुणमित्तगहणे घिप्पइ जीवो गुणी सक्खं // 1 // अह अन्नो तो एवं गुणिणो न घडादयो वि पञ्चक्खा / गुणमित्तग्गहणाओ जीवम्मि प्रथममध्ययनकुतो विआरोऽयं? ॥२॥(विशेषाव० 1558-59-60) ति, ये तुसकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषांसर्वात्मनैव मेकस्थानम्, सूत्रम् 2 प्रत्यक्ष इति / तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदंशरीरंभोग्यत्वाद्, ओदनादिवत्, व्योमकुसुमं विपक्षः, द्रव्यार्थसच कर्ता जीव इति, नन्वोदनकर्तृवन्मूर्त आत्मा सिद्ध्यतीति साध्यविरुद्धो हेतुरिति, नैवम्, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, प्रदेशार्थता विचारः, आह च-जो कत्तादि स जीवो सज्झविरुद्धत्ति ते मई हुज्जा / मुत्ताइपसंगाओ तं नो संसारिणो दोसो॥१॥ (विशेषाव० १५७०)त्ति, न अवयविचायमेकान्तो, यदुत- लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैकान्ततोऽप्रवृत्तिरिति, हसितादिलिङ्गविशेषस्य साधनम्, आत्मसाधनम्, ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो येनान्यदेहे दर्शनमविनाभावग्रहणनियामकं / सामान्यभवतीति, उक्तञ्च-सोऽणेगंतो जम्हा लिंगेहि समं अदिट्ठपुव्वोवि। गहलिंगदरिसणातो गहोऽणुमेयो सरीरंमि॥१॥ (विशेषाव० 1566) विशेषविचारः इति, आगमगम्यत्वं त्वात्मनः एगे आया इत एव वचनात्, नचास्यागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति / किञ्च-आत्माभावेजातिस्मरणादयस्तथा प्रेतीभूतपितृपितामहादिकृतावनुग्रहोपघातौच न प्राप्नुयुरिति / आत्मनस्तु सप्रदेशत्वमवश्यमभ्युपगन्तव्यम्, निरवयवत्वेतु हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्यनुपलब्धिप्रसङ्गश्चेति सप्रदेश आत्मा प्रत्यवयवं चैतन्यलक्षणतगुणोपलम्भात्, प्रतिग्रीवाद्यवयवमुपलभ्य भवेत् गुणेभ्यः, यदि नाम सोऽनन्यः / ज्ञानमात्रगुणग्रहणे गृह्यते जीवो गुणी साक्षात् // 1 // अथान्यस्तदैवं गुणिनो न घटादयोऽपि प्रत्यक्षाः / गुणमात्रग्रहणात् जीवे // 21 // कुतो विचारोऽयम् / / 2 / / 0 यः कादिः स जीवः साध्यविरुद्ध इति ते मतिर्भवेत्। मूर्त्तत्वादिप्रसङ्गात् तन्न संसारिणो दोषः॥ 1 // 0 स्यैव एका० (मु०)108 देहेऽदर्शन (मु०)। 0 सोऽनेकान्तो यस्मात् लिङ्गैः सममदृष्टपूर्वोऽपि / ग्रहलिङ्गदर्शनात् ग्रहोऽनुमेयः शरीरे // 1 // 7 अत (मु०)।
Page #46
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 22 // मेकस्थानम्, सूत्रम् 2 द्रव्यार्थ आत्मसाधनम्, सामान्य मानरूपगुणघटवदिति स्थापितमेतत् 'द्रव्यार्थतया एक आत्मे'ति, अथवा एक आत्मा कथञ्चिदिति, प्रतिक्षणंसम्भवदपरापरकालकृतकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्वपरपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह च-न हि सव्वहा विणासो अद्धापज्जायमित्तनासंमि। सपरपज्जायाणंतधम्मुणो वत्थुणो जुत्तो॥१॥ (विशेषाव० २३९३)त्ति, किञ्च- प्रतिक्षणं क्षयिणो भावा प्रदेशार्थता विचारः, इत्येतस्माद् वचनात् प्रतिपाद्यस्य यत्क्षणभङ्गविज्ञानमुपजायते तदसङ्ख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु अवयविप्रतिपत्तुः प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सङ्ख्यातीतसमयसम्भूतम्, सङ्ख्यातानि चाक्षराणि पदम्, साधनम्, सङ्ख्यातपदंच वाक्यम्, तदर्थग्रहणपरिणामाच्च सर्वं क्षणभङ्गरमिति विज्ञानं भवेत् तच्चायुक्तं समयनष्टस्येति, आह च- कह / वा सव्वं खणियं विनाय?, जइ मई सुयाओत्ति / तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं // 1 // नउ पइसमयविणासे जेणेक्केक्कक्खरंपि विशेषविचारः य पयस्स।संखाईयसमइयं संखेज्जाई पयंताई॥२॥संखेज्जपयं वक्कं तदत्थगहणपरिणामओ होज्जा / सबखणभंगनाणं तदजुत्तं समयनट्ठस्स॥ 3 // (विशेषाव०२४०१-०३) इति, तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषां युज्यमानत्वाद्, आह. च-तित्ती समो किलामो सारिक्खविवक्खपच्चयाईणि / अज्झयणं झाणं भावणा य का सव्वनासंमि?॥१॥ (विशेषाव० २४०४)त्ति, तत्र तृप्ति:- ध्राणिः श्रमः- अध्वादिखेदः क्लमो- ग्लानिः सादृश्य-साधर्म्य विपक्षो-वैधऱ्या प्रत्ययः- अवबोधः, शेषपदानि / Oनैव सर्वथा विनाशोऽद्धापर्यायमात्रनाशे / स्वपरपर्यायानन्तधर्मस्य वस्तुनो युक्तः॥१॥ कथं वा सर्वं क्षणिक विज्ञातं? यदि मतिःश्रुतादिति। तदसङ्ख्यसमयसूत्रार्थग्रहणपरिणामतो युक्तम् // 1 // नैव प्रतिसमयविनाशे येनैकैकमक्षरमपि पदस्य / संख्यातीतसामयिक संख्येयानि पदं तानि ॥२॥संख्येयपदं वाक्यं तदर्थग्रहणपरिणामतो भवेत् / सर्वक्षणभङ्गज्ञानं तदयुक्तं समयनष्टस्य // 3 // तृप्तिः श्रमः क्लमः सादृश्यविपक्षप्रत्ययादयः / अध्ययनध्याने भावना च का सर्वनाशे // 1 // // 22 //
Page #47
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 23 // सामान्य प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति / तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षया नित्यो प्रथममध्ययननित्यत्वाच्चैकः भवनभङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च-"जमणंतपज्जयमयं वत्थुभवणं च चित्तपरिणाम। मेकस्थानम्, सूत्रम् 2 ठिइविभवभङ्गरूवं णिच्चाणिच्चाइ तोऽभिमयं॥१॥ (विशेषाव० २४१६)ति, एवं च-सुहदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता। द्रव्यार्थएगयरपरिच्चाए सव्वव्ववहारवुच्छित्ति ॥२॥(विशेषाव०२४१७)त्ति, अथवा- एक आत्मा कथञ्चिदेवेति, यतो जैनानां न सर्वथा , प्रदेशार्थता विचारः, किञ्चिद्वस्तु एकमने वाऽस्ति, सामान्यविशेषरूपत्वाद्वस्तुनः, अथ ब्रूयात्- विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो , अवयविभेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि- सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात्?, न भिन्नमुपलम्भाभावाद्, न साधनम्, आत्मसाधनम्, चानुपलभ्यमानमपि सत्तया व्यवहत्तुं शक्यम्, खरविषाणस्यापि तथाप्रसङ्गात्, अथाभिन्नमिति पक्षः, तथा च सामान्यमानं वा स्याद्विशेषमात्रं वेति, न ोकस्मिन् सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्था स्यादिति, अत्रोच्यते, न विशेषविचारः ॐ ह्यस्माभिः सामान्यविशेषयोरेकान्तेन भेदोऽभेदो वाऽभ्युपगम्यते, अपितु विशेषा एव प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमाना विशेषा व्यपदिश्यन्ते, त एव च विशेषा उपसर्जनीकृतातुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाःसामान्यमिति व्यपदिश्यन्त इति, आह च- निर्विशेषं गृहीताश्च, भेदाः सामान्यमुच्यते। ततो विशेषात्सामान्यविशिष्टत्वं न युज्यते॥१॥वैषम्यसमभावेन, ज्ञायमाना इमे किल। प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि // / // इति, तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यरूपं नास्ति, एकात्मव्यतिरेकेण शेषात्मनामनात्मत्वप्रसङ्गादिति , (r) यदनन्तपर्ययमयं वस्तु भवनं च चित्रपरिणामम् / स्थितिविभवभङ्गरूपं नित्यानित्यादि ततोऽभिमतम् // 1 / / सुखदुःखबन्धमोक्षा उभयनयमतानुवर्त्तिनो युक्ताः। एकतरपरित्यागे सर्वव्यवहारव्युच्छित्तिः।। 2 / / 0 न हि सर्वथा (मु०)। // 23 //
Page #48
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 24 // प्रथममध्ययनमेकस्थानम. सूत्रम् 3 दण्डः , क्रियाः, तुल्यं च संरूपमुपयोग:उपयोगलक्षणो जीव इति वचनात्, तदेवमुपयोगरूपैकलक्षणत्वात् सर्वे एवात्मान एकरूपाः, एवं चैकलक्षणत्वादेक आत्मेति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति / इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयम्, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात्, उक्तञ्च- स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव साङ्गत्यमियूति॥१॥ तथा नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः। लोकः भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥(बृहत्स्वयम्भूस्तोत्रे) इति / आत्मन एकत्वमुक्तन्यायतोऽभ्युप | (निक्षेपा:८), गच्छद्धिरपि कैश्चिन्निष्क्रियत्वंतस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावत्त्वमभिधित्सुः क्रियायाः कारणभूतं दण्डस्वरूपं अलोक: प्रथमंतावदभिधातुमाह एगे दंडे // सूत्रम् 3 // एगा किरिया ॥सूत्रम् 4 // एगे लोए। सूत्रम् 5 // एगे अलोए। सूत्रम् 6 // __ एगे दंडे एकोऽविवक्षितविशेषत्वात् दण्ड्यते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, सच द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति // तेन चात्मा क्रियां करोतीति तामाह- एगा किरिया एका- अविवक्षितविशेषतया / करणमात्रविवक्षणात् करणं क्रिया- कायिक्यादिकेति, अथवा एगे दंडे एगा किरिय' त्ति सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदश क्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकस्माद्दण्डदृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया अदत्तादानप्रत्यया आध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया ऐर्या
Page #49
--------------------------------------------------------------------------
________________ प्रथममध्ययन मकस्थानम. श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 25 // सूत्रम् 3-6 दण्डः , क्रियाः, लोकः (निक्षेपा:८), अलोक: पथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान वक्ष्याम इति ।अक्रियावत्त्वनिरासश्चात्मन एवं-यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैर्भोक्तृत्वमप्यभ्युपगतमतोभुजिक्रियानिर्वर्तनसामर्थ्य सतिभोक्तृत्वमुपपद्यते तदेव च क्रियावत्त्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तुभुङ्क्ते प्रतिबिम्बन्यायेनेति, तदयुक्तम्, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात् प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपाया बुद्धेरेव सुखाद्यर्थप्रतिबिम्बनं नात्मनः, तर्हि नास्य भोगः, तदवस्थत्वात्तस्येति, अत्रापि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति // उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह- एगे लोए त्ति एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लोक्यते- दृश्यते केवलालोकेनेति लोकः- धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तं-धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् / तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् // 1 // इति, अथवा लोको नामादिरष्टधा, आह च-नामं ठवणा दविए खित्ते काले भवे य भावे य। पज्जवलोए य तहा अट्ठविहो लोयनिक्खेवो॥१॥ (आव०नि० १०७०)त्ति, नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकम्, काललोकः समयावलिकादिः, भवलोको नारकादयः स्वस्मिन् 2 भवेवर्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः षडौदयिकादयो भावाः, पर्यवलोकस्तु द्रव्याणांपर्यायमात्ररूप इति, एतेषांचैकत्वं केवलज्ञानालोकनीयत्वसामान्यादिति // लोकव्यवस्था ह्यलोके तद्विपक्षभूते सति भवतीति तमाह- एगे अलोए एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासाद् नत्वलोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननुलोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तर® नत्वनालोक० (मु०)। // 25 //
Page #50
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 26 // प्रथममध्ययनमेकस्थानम्, सूत्रम्७-१६ काय:, मपि बाधकप्रमाणाभावात् सम्भावयामो, योऽयं पुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यवसातुं शक्यो? येनैकत्वेन प्ररूप्यत इति, उच्यते, अनुमानादिति, तच्चेदं-विद्यमानविपक्षो लोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद् / व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीति द्रष्टव्यम्, यथा घटस्याघटः, व्युत्पत्तिमच्छुद्धपदवाच्यश्च लोकस्तस्मात् / धर्मास्तिसविपक्ष इति, यश्च लोकस्य विपक्षः सोऽलोकस्तस्मादस्त्यलोक इति, अथ न लोकोऽलोक इति घटादीनामेवान्यतमो अधर्मास्ति काय:, बन्धः, भविष्यति किमिह वस्त्वन्तरकल्पनयेति?, नैवम्, यतो निषेधसद्भावान्निषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्च लोकः स मोक्षः, पुण्यम्, चाकाशविशेषो जीवादिद्रव्यभाजनमतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यम्, यथेहापण्डित इत्युक्ते विशिष्टज्ञान- पापम्, आश्रवः, विकलश्चेतन एव गम्यते न घटादिरचेतनस्तद्वदलोकेनापि लोकानुरूपेणेति, आह च-लोगस्सऽत्थि विवक्खो सुद्धत्तणओ संवरः, वेदना, निर्जरा, (बन्धघडस्स अघडोव्व। प्रेरकः स घडादी चेव मती गुरु: न निसेहाओ तदणुरूवो॥१॥ (विशेषाव० १८५१)त्ति / लोकालोकयोश्च विभागकारणं धर्मास्तिकायोऽतस्तत्स्वरूपमाह काशनोपल व वियोगः, ___एगे धम्मे। सूत्रम् 7 // एगे अधम्मे॥ सूत्रम् ८॥एगे बंधे। सूत्रम् 9 // एगे मोक्खे॥सूत्रम् 10 // एगे पुण्णे॥ सूत्रम् 11 // एगे पर्याय पर्यायिणोपावे॥ सूत्रम् 12 // एगे आसवे॥ सूत्रम् 13 // एगे संवरे। सूत्रम् 14 // एगा वेयणा // सूत्रम् 15 ॥एगा निजरा॥ सूत्रम् 16 // 1 // रन्यानन्यत्वम्, कर्म-पुण्यएगे धम्मे, एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्वेऽपिद्रव्यार्थतया तस्यैकत्वात्, जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद्धर्मः,सचास्तीनां-प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति ॥धर्मस्यापि विपक्षस्वरूपमाह-एगे अधम्मे एको द्रव्यत एव, न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानांगत्युपष्टम्भOस्तीत्यध्यवसातुं (मु०)। 0 लोकस्यास्ति विपक्षः शुद्ध(पद)त्वाद् घटस्याघट इव / स घटादिरेव मतिः, न निषेधात् तदनुरूपः // 1 // स्यानादिता, पापसाधनम्) // 26 //
Page #51
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 27 // कारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननु धर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः?, प्रमाणादिति प्रथममध्ययन मेकस्थानम्, ब्रूमः, तच्चेदं- इह गतिः स्थितिश्चसकललोकप्रसिद्ध कार्यम्, कार्यं च परिणाम्यपेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु / / सूत्रम् 7-16 तथादर्शनात्-तथा च मृत्पिण्डभावेऽपि दिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण न घटो भवति यदि स्याद् मृत्पिण्ड धर्मास्ति कायः, मात्रादेव स्याद्, न च भवति, गतिस्थिती अपिजीवपुद्गलाख्यपरिणामिकारणभावेऽपिनापेक्षाकारणमन्तरेण भवितुमर्हतः, अधर्मास्ति कायः, बन्धः, दृश्यते च तद्भावोऽतस्तत्सत्ता गम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां मोक्षः, पुण्यम् गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलम्, तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, पापम्, आश्रवः, मत्स्यादीनामिव मेदिनी, विवक्षया जलंवा, प्रयोगश्च-गतिस्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्य- संवरः, वेदना, निर्जरा, (बन्धशुषिरमभावो वेति, किञ्च-अलोकाभ्युपगमेसति धर्माधर्माभ्यांलोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽका स्यानादिता, शसाम्ये सति लोकोऽलोको वेति विशेषोन स्यात्, तथा चाविशिष्ट एवाकाशेगतिमतामात्मनांपुद्गलानाञ्च प्रतिघाताभावादन काञ्चनोपल ववियोगः, वस्थानम्, अतः सम्बन्धाभावात् सुखदुःखबन्धादिसंव्यवहारो न स्यादिति, उक्तञ्च- तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो पर्याय पर्यायिणोजुत्ता। इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेओ?॥१॥लोगविभागाभावे पडिघाताभावओऽणवत्थाओ। संववहाराभावो संबंधाभावओ रन्यानन्यत्वम्, होजा॥२॥ (विशेषाव० 1852-53) इति ॥आत्मा च लोकवृत्तिर्धर्माधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा कर्म-पुण्यबध्यत इति बन्धनिरूपणायाह- एगे बंधे बन्धनं बन्धः, सकषायत्वाद् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते यत् स बन्ध (r) तस्मात् धर्माधर्मी लोकपरिच्छेदकारिणौ युक्तौ। इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः? // 1 // लोकविभागाभावे प्रतिघाताभावतोऽनवस्थानात् / संव्यवहाराभावः संबन्धाभावतो भवेत्॥२॥ 0 सदण्डाद्यपेक्षया। पापसाधनम्) // 27 //
Page #52
--------------------------------------------------------------------------
________________ | श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ कायः // 28 // कायः,बन्धः, इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुर्नबन्धाभावाद्वा एको प्रथममध्ययन मकस्थानम्, बन्ध इति, अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्मणोः सूत्रम् 7-16 संयोगोऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयम्, तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् धर्मास्तिकर्म अथ पूर्वं कर्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः, तत्र न तावत् पूर्वमात्मसंभूतिः। अधर्मास्तिसम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद्, अथानादिरेव आत्मा मोक्षः, पुण्यम्, तथाप्यकारणत्वान्नास्य कर्मणा योग उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति, पापम्, आश्रवः, अथासावात्मा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया?, बन्धाभावे च मुक्तव्यपदेशाभाव एव, आकाशवदिति, नापि संवरः, वेदना, निर्जरा, (बन्धकर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः सङ्गच्छते, कर्तुरभावात्, न चाक्रियमाणस्य कर्मव्यपदेशोऽभिमतः, स्यानादिता, काञ्चनोपलअकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपिन क्षमः, अकारणत्वादेव, नच युगपदुत्पत्तौ ववियोगः, सत्यामयं कर्ता कर्मेदमिति व्यपदेशोयुक्तरूपः, सव्येतरगोविषाणवदिति, अथादिरहितो जीवकर्मयोग इति पक्षः, ततश्चाना- पर्याय पर्यायिणोदित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते, आदिमत्संयोगपक्षदोषा अनभ्युपगमादेव रन्यानन्यत्वम्, निरस्ताः, यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्मवियोग' इति, तदयुक्तम्, अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः, काञ्चनोपलयोरिवेति, यदाह-जह वेह कंचणोवलसंजोगोऽणाइसंतइगओऽवि। वोच्छिज्जइ सोवायं तह जोगो Oनभोऽङ्गिरोमनुषां वेति संज्ञाविषयं छन्दोविषयं वा, भाष्यप्रदीपेऽत एवोक्तं उपसंख्यानान्येतानि छन्दोविषयाणीत्याहुरिति / (r) यथा वेह काञ्चनोपलसंयोगोऽनादिसंततिगतोऽपि व्युच्छिद्यते सोपायं तथा योगो जीवकर्मणोः // 1 // कर्म-पुण्यपापसाधनम्) // 288
Page #53
--------------------------------------------------------------------------
________________ मेकस्थानम्, श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 29 // पापम्, जीवकम्माणं॥१॥ (विशेषाव० 1819) ति, तथा अनादेरपि सन्तानस्य विनाशो दृष्टो बीजाङ्करसन्तानवत्, आह च- प्रथममध्ययनअन्नतरमणिव्वत्तियकजं बीयंकुराण जं विहयं / तत्थ हओ संताणो कुक्कुडियंडाइयाणं च // 1 // (विशेषाव० १८१८)त्ति // सूत्रम् 7-16 अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह- एगे मोक्खे मोचनं कर्मपाशवियोजनमात्मनो। धर्मास्ति कायः, मोक्षः, आह च- कृत्स्नकर्मक्षयान्मोक्षः(तत्त्वार्थ० 10/3) स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्याद् अधर्मास्ति काय:, बन्धः , मुक्तस्य वा पुनर्मोक्षाभावाद् ईषत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः मोक्षः, पुण्यम्, कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनादित्वाज्जीवाकाशसंयोगवदिति कथं आश्रवः, मोक्षसम्भवः?, कर्मवियोगरूपत्वादस्य, अत्रोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकाञ्चनसंयोगो ह्यनादिः, सच संवरः, वेदना, निर्जरा, (बन्धसपर्यवसानो दृष्टः, क्रियाविशेषाद्, एवमयमपि जीवकर्मयोगः सम्यग्दर्शनज्ञानचारित्रैः सपर्यवसानो भविष्यति, जीव-8 स्यानादिता, कर्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिपर्यायस्वभावः संसारो नान्यः, तेभ्यश्च नारकत्वादिपर्यायेभ्यो भिन्नो नाम न काशनोपल ववियोगः, कश्चिज्जीवो, नारकादय एव पर्याया जीवः, तदनर्थान्तरत्वादिति संसाराभावे जीवाभाव एव नारकादिपर्यायस्वरूपवदित्य- पर्याय पर्यायिणोसत्पदार्थो मोक्ष इति, आह च-जनारगादिभावो संसारो नारगाइभिन्नो य। को जीवो तं मन्नसि? तन्नासे जीवनासोत्ति // 1 // रन्यानन्यत्वम्, (विशेषाव० १९१८)अत्र प्रतिविधीयते- यदुक्तं- नारकादिपर्यायसंसाराभावे सर्वथा जीवाभाव एवानर्थान्तरत्वान्नारकादिपर्याय कर्म-पुण्यस्वरूपवदि ति, अयमनैकान्तिको हेतुः, हेम्नो मुद्रिकायाश्चानान्तरत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमविनाश इति, 0 अन्यतरद् अनिवर्तितकार्य बीजाङ्कुरयोर्यद्विहतम् / तत्र हतः संतानः कुक्कुट्यण्डादिकानां च // 1 // 0 यनारकादिभावः संसारो नारकादिभावभिन्नश्च / को जीवः? (इति) त्वं मन्यसे, (यतः) तन्नाशे जीवनाश इति (स्यात्)। पापसाधनम् // 29 //
Page #54
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 30 // प्रथममध्ययनमकस्थानम्, सूत्रम् 7-16 धर्मास्तिकाय:, पापम, तद्वन्नारकादिपर्यायमात्रनाशेसर्वथा जीवनाशो न भविष्यतीति,आह च-नहि नारगादिपज्जायमेत्तनासंमिसव्वहा नासो। जीवद्दव्वस्स मओ मुद्दानासेव्व हेमस्स // 1 // (विशेषाव० १९७९)त्ति, अपिच-कम्मकओ संसारो तन्नासे तस्स जुज्जए नासो। जीवत्तमकम्मकयं / तन्नासे तस्स को नासो?॥ 2 // (विशेषाव० 1980) त्ति / मोक्षश्च पुण्यपापक्षयाद्भवतीति पुण्यपापयोः स्वरूपं वाच्यम्, तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधात् पुण्यं तावदाह- एगे पुण्णे 'पुण शुभे' इति वचनात् पुणति- शुभीकरोति अधर्मास्ति कायः, बन्धः, पुनातिवा- पवित्रीकरोत्यात्मानमिति पुण्यं- शुभकर्म, सद्वेद्यादि द्विचत्वारिंशद्विधम्, यथोक्तं-सायं 1 उच्चागोयं 2 नरतिरिदेवाउ मोक्षः, पुण्यम् 5 नाम एयाउ। मणुयदुर्ग 7 देवदुगं 9 पंचेंदियजाति 10 तणुपणगं 15 // 1 // अंगोवंगतियं पि य 18 संघयणं वारिसहनारायं 19 / आश्रवः, पढम चिय संठाणं 20 वन्नाइचउक्क सुपसत्थं 24 // 2 // अगुरुलहु 25 पराघायं 26 उस्सासं 27 आयवं च 28 उज्जोयं 29 / सुपसत्था संवरः, वेदना, निर्जरा, (बन्धविहयगई 30 तसाइदसगं च 40 णिम्माणं 41 // 3 // तित्थयरेणं सहिया बायाला पुण्णपगईओ त्ति // एवं द्विचत्वारिंशद्विधमपि स्यानादिता, अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति। काश्चनोपल व वियोगः, अथ कर्मैव न विद्यते प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति?, असत्यमेतत्, यतोऽनुमानसिद्ध पर्याय पर्यायिणोकर्म, तथाहि-सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्करस्येव बीजम्, यश्च हेतुरस्यास्तत्कर्म तस्मादस्ति कर्मेति, स्यान्मति:सुखदुःखानुभूतेदृष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्मपरिकल्पनया?, न हि दृष्टं निमित्तमपास्य 8 पापसाधनम्) निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवम्, व्यभिचारात्, इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले (r) नैव नारकादिपर्यायमात्रनाशे सर्वथा नाशः। जीवद्रव्यस्य मतो मुद्रानाशे इव हेम्नः // 1 // 7 कर्मकृतः संसारस्तन्नाशे तस्य युज्यते नाशः / जीवत्वमकर्मकृतं तन्नाशे तस्य को नाशः? // 2 // इति रन्यानन्यत्वम. कर्म-पुण्य // 30 //
Page #55
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 31 // काय:, विशेषो-दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न प्रथममध्ययन मेकस्थानम्, च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्विशिष्टहेतुमानसौ, कार्यत्वात्, घटवत्, यश्च समानसाधन सूत्रम् 7-16 समेतयोस्तत्फलविशेषहेतुस्तत् कर्म, तस्मादस्ति कर्मेति, आह च-जो तुल्लसाहणाणं फले विसेसो नसो विणा हेउं। कज्जत्तणओ धर्मास्तिगोयम! घडो व्व हेऊ य से कम्म॥१॥ (विशेषाव० १६१३)ति, किञ्च- अन्यदेहपूर्वकमिदं बालशरीरम्, इन्द्रियादिमत्त्वात्, अधर्मास्ति कायः,बन्धः, यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टम्, यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमच्चेदंबालशरीरकं तस्मादन्यशरीरपूर्वकम्, मोक्षः,पुण्यम्, यच्छरीरपूर्वकं चेदंबालकशरीरं तत्कर्म, तस्मादस्ति कर्मेति, आह च-बालसरीरं देहतरपुव्वं इंदियाइमत्ताओ। जह बालदेहपुव्वो। पापम्, आश्रवः, जुवदेहो पुव्वमिह कम्म॥१॥ (विशेषाव० १६१४)ति, ननु कर्मसद्भावेऽपि पापमेवैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु संवरः, वेदना, निर्जरा, (बन्धपुण्यफलं सुखमुच्यते तत्पापस्यैव तरतमयोगादपकृष्टस्य फलम्, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च। स्यानादिता, तरतमयोगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं काश्चनोपल ववियोगः, शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वात्मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याहारसेवनादनारोग्यम्, तस्यैवापथ्यस्य पर्याय पर्यायिणोकिञ्चित्किञ्चिदपकर्षायावत् स्तोकापथ्याहारत्वमारोग्यकरम्, सर्वाहारपरित्यागाचप्राणमोक्ष इति, आह च-पावुक्करिसेऽधमया तरतमजोगाऽवकरिसओ सुभया। तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ॥१॥ (विशेषाव० 1910) त्ति, अत्रोच्यते, कर्म-पुण्ययदुक्तं- 'अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति तदयुक्तम्, यतो येयं सुखप्रकर्षानुभूतिःसा स्वानुरूपकर्मप्रकर्षजनिता, (r) यस्तुल्यसाधनयोः फले विशेषः स न विना हेतुम् / कार्यत्वात् गौतम! घट इव हेतुश्च तस्य कर्म / / 1 / / 0 बालशरीरं देहान्तरपूर्वम्, इन्द्रियादिमत्त्वात् / यथा / बालदेहपूर्वो युवदेहः पूर्वमिह कर्म // 1 // 0 पापोत्कर्षेऽधमता तरतमयोगाद् अपकर्षतः शुभता / तस्यैव क्षये मोक्षोऽपथ्यभक्तोपमानात् // 1 // रन्यानन्यत्वम्, पापसाधनम्) // 31 //
Page #56
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 32 // मेकस्थानम्, सूत्रम् 7-16 काय:,बन्धः, पापम्, आश्रवः प्रकर्षानुभूतित्वात्, दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते प्रथममध्ययनतथेयमपि सुखप्रकर्षानुभूतिः प्रकर्षानुभूतिरिति स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति // पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाह- एगे पावे पांसयति-गुण्डयत्यात्मानं पायति चात्मन आनन्दरसंशोषयति क्षपयतीति धर्मास्ति काय:, पापम्, तच्च ज्ञानावरणादि व्यशीतिभेदम्, यदाऽऽह- नाणंतरायदसगं 10 दसण णव 19 मोहणीयछव्वीसं 45 / अस्सायं 46 अधर्मास्तिनिरयाऊ 47 नीयागोएण अडयाला 48 // 1 // निरयदुर्ग 2 तिरियदुर्ग 4 जाइचउक्कं च 8 पंच संघयणा 13 / संठाणाविय पंच उ 18 मोक्षः, पुण्यम्, वन्नाइचउक्कमपसत्थं 22 // 2 // उवघाय 23 कुविहयगई 24 थावरदसगेण होंति चोत्तीसं / सबाओ मिलिआओ बासीती पावपगईओ 82 // 3 // तदेवं व्यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि संवरः,वेदना, निर्जरा, (बन्धवाऽशुभसामान्यादेकमिति / ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव स्यानादिता, सिद्धेरिति, तथाहि- यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्यम्, यत्पुनस्तस्मादवकृष्टमवकृष्टतरमवकृष्टतमं चल काञ्चनोपल ववियोगः, तत्पुण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमापकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं-या पर्याय पर्यायिणोकाचित् शुभमात्रेत्यर्थः-दुःखप्रकर्ष इति तात्पर्यम्, तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावान्मोक्ष स्न्यानन्यत्वम्, इति, यथा अत्यन्तपथ्याहारसेवनात् पुंसः परमारोग्यसुखम्, तस्यैव च किञ्चित्रपथ्याहारविवर्जनादपथ्याहारपरिवृद्धेरा कर्म-पुण्य पापसाधनम्) रोग्यसुखहानिः सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सास्वानुरूपकर्मप्रकर्षप्रभवा, प्रकर्षानुभूतित्वात्, सौख्यप्रकर्षानुभूतिवत्, यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्म (r) पाशयति....पातयति चात्मण० (मु०)। ॐ परमप्रकर्षहीनस्य (मु०)। // 32 //
Page #57
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ 1BB // प्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः (प्रकर्षानुभूतित्वात्) स्वानुरूपपापकर्मप्रकर्षजनिता प्रथममध्ययन मेकस्थानम्, भविष्यतीति प्रमाणफलमिति, आह च-कम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूइओ।सोक्खप्पगरिसभूई जह पुण्णप्पगरिसप्पभवा॥ सूत्रम् 7-16 1 // (विशेषाव० 1931) इति, तदिति दुःखमिति // इदानीमनन्तरोक्तयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाह- एगे धर्मास्ति काय:, आसवे आश्रवन्ति- प्रविशन्ति येन काण्यात्मनीत्याश्रवः, कर्मबन्धहेतुरिति भावः, सचेन्द्रियकषायाव्रतक्रियायोगरूपः अधर्मास्ति कायः, बन्धः, क्रमेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्तञ्च-इंदिय 5 कसाय 4 अव्वय 5 किरिया 25 पणचउरपंचपणुवीसा। जोगा तिन्नेव भवे मोक्षः, पुण्यम्, आसवभेया उ बायाला॥१॥इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यज्जलान्तर्गतना पापम्, आश्रवः, वादौ तथाविधपरिणामेन छिट्टैर्जलप्रवेशनं भावाश्रवस्तु यज्जीवनावीन्द्रियादिच्छिद्रतः कर्मजलसञ्चय इति, स चाश्रवसामान्या- संवरः, वेदना, देक एवेति ॥अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह- एगे संवरे संव्रियते-कर्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन निर्जरा, (बन्धससंवरः, आश्रवनिरोध इत्यर्थः, सच समितिगुप्तिधर्मानुप्रेक्षापरीषहचारित्ररूपः क्रमेण पञ्चत्रिदशद्वादशद्वाविंशतिपञ्चभेदः, काशनोपल वद्विबोगः, आह च- समिई 5 गुत्ती 3 धम्मो 10 अणुपेह 12 परीसहा 22 चरित्तं च 5 / सत्तावन्नं भेया पणतिगभेयाइं संवरणे॥१॥ त्ति, पर्याय प विनोअथवाऽयं द्विविधो द्रव्यतो भावतश्चेति, तत्र द्रव्यतो जलमध्यगतनावादेरनवरतप्रविशजलानां छिद्राणां तथाविधद्रव्येण स्थगनं. न्यानन्मत्वम्, संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियादिच्छिद्राणांसमित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ॥संवरविशेषे चायोग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह- एगा वेयणा वेदनं वेदना-स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, साच ज्ञानावरणीयादिका (c) कर्मप्रकर्षजनितं तद् (दुःखं) अवश्यं प्रकर्षानुभूतेः / सौख्यप्रकर्षानुभूतिर्यथा पुण्यप्रकर्षप्रभवा // 1 // 0 तथाविधच्छिद्रे (मु०)। स्वानादिता, पापसाधनम्) // 33 //
Page #58
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 34 // पेक्षया अष्टविधाऽपि विपाकोदयप्रदेशोदयापेक्षया वा द्विविधाऽपि आभ्युपगमिकी- शिरोलोचादिका औपक्रमिकीरोगादिजनितेत्येवं वा द्विविधाऽपि वेदनासामान्यादेकैवेति // अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति वेदनानन्तरं कर्मपरिशटनरूपां निर्जरां निरूपयन्नाह-एगा निजरा निर्जरणं निर्जरा विशरणं परिशटनमित्यर्थः, साचाष्टविधकर्मापेक्षयाऽष्टविधाऽपि द्वादशविधतपोजन्यत्वेन च द्वादशविधाऽपि अकामक्षुत्पिपासाशीतातपदंशमशकमलसहनब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपि द्रव्यतो वस्त्रादेर्भावतः कर्मणामेवं द्विविधाऽपि वा निर्जरा सामान्यादेकैवेति / ननु निर्जरामोक्षयोः कः प्रतिविशेषः?, उच्यते, देशतः कर्मक्षयो निर्जरा सर्वतस्तु मोक्ष इति // इह च जीवो विशिष्टनिर्जराभाजनं प्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह-‘एगे जीवे' इत्यादि, अथवा उक्ताः सामान्यतः प्रस्तुतशास्त्रव्युत्पादनीया जीवादयो नव पदार्थाः, साम्प्रतं जीवपदार्थ विशेषेण प्ररूपयन्नाह एगे जीवे पाडिक्कएणं सरीरएणं // सूत्रम् १७॥एगा जीवाणं अपरिआइत्ता विगुव्वणा // सूत्रम् १८॥एगे मणे ॥सूत्रम् 19 // एगा वई। सूत्रम् २०॥एगे कायवायामे // सूत्रम् २१॥एगा उप्पा॥सूत्रम् २२॥एगा वियती॥सूत्रम् 23 // एगा वियच्चा // सूत्रम् 24 ॥एगा गती॥ सूत्रम् 25 // एगा आगती॥ सूत्रम् 26 // एगे चयणे। सूत्रम् 27 // एगे उववाए ॥सूत्रम् 28 // एगा तक्का।सूत्रम् 29 ॥एगा सन्ना // सूत्रम् ३०॥एगा मन्ना // सूत्रम् ३१॥एगा विन्नू।सूत्रम् 32 / / एगा वेयणा // सूत्रम् 33 // एगे छेयणे। सूत्रम् 34 // एगे भेयणे॥सूत्रम् 35 / / एगे मरणे अंतिमसारीरियाणं॥ सूत्रम् 36 // एगे संसुद्धे अहाभूए पत्ते / / सूत्रम् 37 // एगदुक्खे जीवाणं एगभूए। सूत्रम् 38 // एगा अहम्मपडिमा जं से आया परिकिलेसति // सूत्रम् ३९॥एगा धम्मपडिमा जं से आया पज्जवजाए॥सूत्रम् 40 // प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, मनोवाकायव्यायामः, उत्पाद:, विगतिः विवर्चा, गतिः, आगतिः, च्यवनम्, उपपात: तर्का, संज्ञा, मतिः, विज्ञः, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, जीवानां मनः, उत्थानादि, ज्ञानादि // 34 //
Page #59
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 35 // प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, मनविाक्कायव्यायामः, उत्पादः, विगतिः, एगे मणे देवासुरमणुयाणं तंसितंसि समयंसि ॥सूत्रम् 41 / / एगावती देवासुरमणुयाणं तंसितंसि समयंसि, एगे कायवायामे देवासुरमणुयाणं तंसितंसि समयंसि, एगे उट्ठाणकम्मबलवीरियपुरिसकारपरक्कमे देवासुरमणुयाणं तंसि 2 समयंसि // सूत्रम् 42 // एगे नाणे एगे दंसणे एगे चरित्ते // सूत्रम् 43 // एगे जीवे पाडिक्कएणं सरीरएणं एकः- केवलो जीवितवान् जीवति जीविष्यति चेति जीवः- प्राणधारणधर्मा आत्मेत्यर्थः, एकं जीवंप्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत्प्रत्येकं तदेव प्रत्येककम्, दीर्घत्वादि प्राकृतत्वात्, तेन प्रत्येककेन शीर्यत इति शरीरं- देहस्तदेवानुकम्पितादिधर्मोपेतं शरीरकं तेन लक्षितस्तदाश्रित्य एको जीव इत्यर्थः, अथवा शंकारी वाक्यालङ्कारार्थो, तत एको जीवः प्रत्येकके शरीरे वर्तत्त इति वाक्यार्थः स्यादिति, इह च पाडिक्खएणं ति क्वचित्पाठो दृश्यते, सच न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काञ्चिदेव वाचनां व्याख्यास्याम इति // इह बन्धमोक्षादय आत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् एगा जीवाणं इत्यादिना एगे चरित्ते इत्येतदन्तेन ग्रन्थेनाह-एगा जीवाणं अपरियाइत्ता विगुव्वणा एगा जीवाणं ति प्रतीतं अपरियाइत्त त्ति अपर्यादाय परितः- समन्तादगृहीत्वा वैक्रियसमुद्धातेन बाह्यान् पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् 2 उत्पत्तिस्थाने जीवैः क्रियतेसा एकैव, प्रत्येकमेकत्वाद्भवधारणीयस्येति, सकलवैक्रियशरीर्यपेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापिस्यादिति पर्यवसितम्, अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं विवर्चा, गतिः, आगतिः , च्यवनम्, उपपात: तर्का, संज्ञा, मतिः, विज्ञः, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, जीवानां मनः, उत्थानादि, ज्ञानादि // 35 //
Page #60
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 36 // भवतीति कुतोऽवसीयते?, येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेद्, उच्यते, भगवतीवचनात्, तथाहि-देवे णं भंते! महिड्डिए जाव महाणुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउवित्तए?, गोयमा! नो इणमढे समढे, देवे णं भंते! बाहिरए पोग्गले परियाइत्ता पभू?, हंता पभु (भगवती ६-९-२/३)त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति // एगे मणे त्ति मननं मन:- औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो- मनोद्रव्यमात्रमेवेति, तच्च सत्यादिभेदादनेकमपि संज्ञिनांवा असङ्ख्यातत्वादसङ्खयातभेदमप्येकं मननलक्षणत्वेन सर्वमनसामेकत्वादिति // एगा वइ त्ति वचनं वाक्- औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽप्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति // एगे कायवायामे त्ति चीयत इति कायः- शरीरं तस्य व्यायामो- व्यापारः कायव्यायामः औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति, यच्चैकस्यैकदा मनःप्रभृतीनामेकत्वं तत् सूत्र एव विशेषेण वक्ष्यति, एगे मणे देवासुरे (सू०३१)त्यादिनेति सामान्याश्रयमेवेहैकत्वं व्याख्यातमिति // उप्पत्ति प्राकृतत्वादुत्पादः, सचैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति // वियइत्ति विगतिर्विगमः, साचैकोत्पादवदिति विकृतितितिरित्यादिव्याख्यान्तरमप्युचितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति। वियच्च त्ति विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः, अर्चा- शरीरं विगतार्चा, 0 विकृतिर्विगतिरि० (मु०)। प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम् मनोवाकाबव्यायाम:, उत्पाद:, विगति: विवर्चा, गतिः, आगति: च्यवनम्, उपपात:, तर्का, संज्ञा, मतिः, विज्ञः, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, जीवानां मन:, उत्थानादि, ज्ञानादि // 6 //
Page #61
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 37 // प्रथममध्ययनमेकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, मनोवाकायव्यायामः विगतिः, प्राकृतत्वादिति, विवर्चावा-विशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा, साचैका सामान्यादिति ॥गइत्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादौ जीवस्य गमनं गतिः, सा चैकदैकस्यैकैव ऋज्वादिका नरकगत्यादिका वा, पुद्गलस्य वा, स्थितिवैलक्षण्यमात्रतया वैकरूपा सर्वजीवपुद्गलानामिति // आगइ त्ति आगमनमागतिः- नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति // चयणे ति च्युतिः, च्यवनं- वैमानिकज्योतिष्काणां मरणम्, तदेकमेकजीवापेक्षया नानाजीवापेक्षया चल पूर्ववदिति॥उववाए त्ति, उपपतनमुपपातो देवनारकाणां जन्म, सचैकश्च्यवनवदिति॥ तक्कत्ति तळणं तर्का-विमर्शः अवायात् / उत्पादः, पूर्वा ईहाया उत्तरा प्रायः शिरःकण्डूयनादयः पुरुषधर्मा इह घटन्त इतिसम्प्रत्ययरूपा, ईहा च एकत्वं प्रागिवेति // विवर्चा, गतिः, आगतिः, | सन्न त्ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः, आहारभयाधुपाधिका वा चेतना संज्ञा, अभिधानं वा च्यवनम्, संज्ञेति // मन्नत्ति प्राकृतत्वान्मननं मतिः- कथञ्चिदर्थपरिच्छित्तावपिसूक्ष्मधर्मालोचनरूपा बुद्धिरितियावत्, आलोचनमिति उपपात: तर्का, संज्ञा, मतिः, केचित्, अथवा मन्ना मन्नियव्वं अभ्युपगम इत्यर्थः सूत्रद्वयेऽपि सामान्यत एकत्वमिति // एगा विन्नु त्ति विद्वान् विज्ञो वा विज्ञः, वेदना, छेदनम्, भेदनम्, तुल्यबोधत्वादेक इति स्त्रीलिङ्गत्वं च प्राकृतत्वाद् उत्पाद उप्पावत्, लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः॥ वेयण त्ति प्राग्वेदना सामान्यकर्मानुभवलक्षणोक्ता इह तु पीडालक्षणैव, साच सामान्यत एकैवेति // अस्या एव कारणविशेष जीवानां मनः, निरूपणायाह- छेयणे त्ति छेदनं शरीरस्यान्यस्य वा खड्गादिनेति // भेयणे त्ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति // वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह- एगे मरणे इत्यादि, मृतिर्मरणम् अन्ते भवमन्तिम-चरमं तच्च तच्छरीरं चेत्यन्तिमशरीरंतत्र भवा अन्तिमशारीरिका उत्तरपदवृद्धिः, तद्वा 0 तो (मु०)। 0 इह चैकत्वं (मु०)। 0 मन्ता (मु०)। 0 ०शारीरिकी (मु०)। अन्त्वदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, उत्थानादि, ज्ञानादि 1
Page #62
--------------------------------------------------------------------------
________________ प्रथममध्ययन मेकस्थानम, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् 17-43 प्रत्येकशरीरम्, अपर्यादाय // 38 // मनोवाकायव्यायामः, विवा, गतिः, तेषामस्तीति अन्तिमशारीरिका, दीर्घत्वञ्च प्राकृतशैल्या, तेषां चरमदेहानाम्, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति // - अन्तिमशरीरश्चस्नातको भूत्वा म्रियते अतस्तमाह- एगे संसुद्धे इत्यादि, एकः संशुद्धः- अशबलचरणोऽकषायत्वात् यथाभूतः तात्त्विकः पात्रमिव पात्रमतिशयवज्ज्ञानादिगुणरत्नानांप्राप्तोवा गुणप्रकर्षमिति गम्यते। एकमेवान्तिमभवग्रहणसम्भवंदुःखं यस्य स एकदुःखः एगहक्खे त्ति पाठान्तरे त्वेकधैवाख्या-संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धः संशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदेशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा जीवो यस्य स तथेति, जीवानांप्राणिनामेकभूतः- एक इव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद्, एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा पत्ते इत्यादि सूत्रान्तरमुक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरम्, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात्, किंभूतं तदित्याह- एकभूतमनन्यतया व्यवस्थितं प्राणिषु, न साड्यानामिव बाह्यमिति // दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह एगा अहम्मे त्यादि, धारयति दुर्गतौ प्रपततो जीवान् धारयति सुगतौ वा तान् स्थापयतीति धर्मः, उक्तञ्च-दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः / धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ स च श्रुतचारित्रलक्षणः तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमा- प्रतिज्ञा अधर्मप्रधानं शरीरं वा अधर्मप्रतिमा, साचैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद्, अत एवाह-जं से इत्यादि यत् यस्मात् से तस्याः स्वाम्यात्मा-जीवो अथवा से त्ति सोऽधर्मप्रतिमावानात्मा परिक्लिश्यतेरागादिभिर्बाध्यते संक्लिश्यत इत्यर्थः, जंसीति पाठान्तरं वा, ततश्च प्राकृतत्वेन लिङ्गव्यत्ययाद् यस्यामधर्मप्रतिमायां 0एगे दुक्खें' एकमेवा (मु०)। गतिः , व्यवनम्, उपपातः, तर्का, संज्ञा, मतिः, विज्ञः, वेदना, छेदनम्, भेदनम्, अन्त्यदुःखम्, अधर्मप्रतिमा, धर्मप्रतिमा, जीवानां मनः, उत्थानादि, ज्ञानादि // 38 //
Page #63
--------------------------------------------------------------------------
________________ प्रथममध्ययनमेकस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 39 // प्रत्येकशरीरम्, अपर्यादाय वैक्रियम्, मनोवाक्कायव्यायामः, उत्पादः विगतिः, सत्यामात्मा परिक्लिश्यते सा एकैवेति // एतद्विपर्ययमाह-एगा धम्मे त्यादि, प्राग्वन्नवरंपर्यवा:- ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः, आहिताग्न्यादित्वाच्च जातशब्दस्योत्तरपदत्वमिति, अथवा पर्यवान् पर्यवेषु / सूत्रम् 17-43 वा यातः- प्राप्तः पर्यवयातोऽथवा पर्यवः- परिरक्षा परिज्ञानं वा शेषं तथैवेति // धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति। तत्स्वरूपमाह एगे मणे इत्यादि सूत्रत्रयम्, तत्र मन इति मनोयोगः, तच्च यस्मिन् 2 समये विचार्यते तस्मिन् 2 समये कालविशेष एकमेव, वीप्सानिर्देशेन न क्वचनापि समये तद् व्यादिसंख्यं सम्भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वाद् जीवानां, स्यादेतत् विवर्चा, गतिः, आगतिः, नैकोपयोगो जीवो, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवद्, अत्रोच्यते, यदिदं च्यवनम्, शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च उपपात: तर्का, संज्ञा, मतिः, समयातिसुहुमयाओ मनसि जुगवं च भिन्नकालंपि। उप्पलदलसयवेहं व जह व तमलायचक्कंति // 1 // (विशेषाव० २४३३)यदि विज्ञः, वेदना, छेदनम्, भेदनम्, पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदा किमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह अन्त्यदुःखम्, अधर्मप्रतिमा, च-अन्नविणिउत्तमन्नं विणिओगं लहइ जइ मणो तेणं। हत्थिपि ठियं पुरओ किमन्नचित्तोन लक्खेइ? // (विशेषाव० २४३६)त्ति इह च धर्मप्रतिमा, जीवानां मनः, बहुवक्तव्यमस्ति तत् स्थानान्तरादवसेयमिति, अथवा सत्यासत्योभयस्वभावानुभयरूपाणां चतुर्णां मनोयोगानामन्यतर एव उत्थानादि, भवत्येकदा, व्यादीनां विरोधेनासम्भवादिति, केषामित्याह- देवासुरमणुयाणं ति तत्र दीव्यन्ति इति देवाः- वैमानिक // 39 // O समयातिसौक्ष्म्यात् मन्यसे युगपञ्च भिन्नकालमपि। उत्पलदलशतवेध इव यथा वा तदलातचक्रमिति॥ 1 // 0 अन्यविनियुक्तमन्यं विनियोगं लभते यदि मनस्तेन / हस्तिनमपि स्थितं पुरतः किमन्यचित्तो न लक्षयति? // 1 // ज्ञानादि
Page #64
--------------------------------------------------------------------------
________________ भाग-१ प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अषयांदाय वैक्रियम्, मनोवाकाषब्वाचाम:, उत्पादः, // 40 // श्रीस्थानाङ्ग ज्योतिष्कास्ते च न सुरा असुरा:- भवनपतिव्यन्तरास्ते च मनोर्जाता मनुजा- मनुष्यास्ते च देवासुरमनुजास्तेषां, तथा वागि श्रीअभय० ति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्वकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति वृत्तियुतम् च-छहिं ठाणेहिं णत्थि जीवाणं इड्डी इ वा जाव परक्कमे इ वा, तंजहा- जीवं वा अजीवं करणयाए 1, अजीवं वा जीवं करणयाए 2, एगसमएणं दो भासाओ भासित्तए इति / तथा कायव्यायामः- काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात्, ननु यदाहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति?,8 विगतिः, अत्रोच्यते, सतोऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वाद्, अथौदारिकमपि तदा व्याप्रियते / विवर्चा, गतिः, आगतिः, तर्हि मिश्रयोगता भविष्यति, केवलिसमुद्धाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत्, तथा चाहारकप्रयोक्तान लभ्येत, एवं ध्ववनम्, च सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृतवैक्रियशरीरस्य चक्रवादेरप्यौदारिक उपषातः, सर्का, संज्ञा, मतिः, निर्व्यापारमेव, व्यापारवच्चेद् उभयस्य व्यापारवत्त्वे केवलिसमुद्धातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति, तथा विज्ञः, वेदना, छेदनम्, भेदनम्, काययोगस्याप्यौदारिकतया वैक्रियतया च क्रमेण व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् / अधर्मप्रतिमा, तदा को दोष इति, एवञ्च काययोगैकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्यवाग्द्रव्यसाचिव्यजातजीवव्यापाररूपत्वाद् धर्मप्रतिमा, जीवानां मनः, मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपिप्रागुक्तमेकत्वमवसेयमिति, अथवेदमेव वचनमत्र प्रमाणम्, आज्ञाग्राह्यत्वाद् उत्थानादि, अस्य, यतः- आणागेज्झो अत्थो आणाए चेव सो कहेयव्वो। दिट्ठता दिलृतिअ कहणविहिविराहणा इहरा॥१॥ इति, दृष्टान्ता (c) षड्भिः स्थान स्ति जीवानां ऋद्धिर्वा यावत्पराक्रम इति वा, तद्यथा- जीवं वाजीवकरणतायै अजीवं वा जीवकरणतायै एकसमयेन द्वे भाषे भाषितुं। 3 अप्यौदा० (मु०)। 0 आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः। दृष्टान्ताद्दाष्टन्तिकः कथनविधेरितरथा विराधना // 1 // अन्त्यदुःखम्, ज्ञानादि // 40 //
Page #65
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्यकशरीरम्, अपर्यादाय // 41 // दार्टान्तिकोऽर्थ इत्यर्थः / ननु सामान्याश्रयैकत्वेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्याख्यानेनेति? उच्यते, नैवम्, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद्, देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति / इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति वैक्रियम्, प्रतिपत्तिनिरासार्थम्, न तु तिर्यग्नारकाणां व्यवच्छेदार्थम्, ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां मनोवाक्काय व्यायामः, शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तद्हणमपि न्याय्यमिति, सत्यम्, किन्तु देवादीनां उत्पादः, विगतिः, विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तद्हणम्, तथा प्रधानग्रहण इतरग्रहणं भवतीति न्यायाददोषो, नारकादिभ्यश्च विवर्चा, गतिः, आगतिः, देवादीनां प्रधानत्वं प्रतीतमेवेति, एतेषां च मनःप्रभृतीनां यथाप्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशम च्यवनम्, प्रभवलाभकृतमिति // कायव्यायामस्यैव भेदानामेकतामाह- एगे उट्ठाणे त्यादि, उत्थानं च- चेष्टाविशेषः कर्म च उपपात: तर्का, संज्ञा, मतिः, भ्रमणादिक्रिया बलं च- शरीरसामर्थ्य वीर्यं च- जीवप्रभवं पुरुषकारश्च- अभिमानविशेषः पराक्रमश्च- पुरुषकार एव विज्ञः, वेदना, छेदनम्, भेदनम् निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तरायक्षयक्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येक अन्त्यदुःखम्, अधर्मप्रतिमा, मेकशब्दो योजनीयो, वीर्यान्तरायक्षयक्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षयक्षयो- धर्मप्रतिमा, जीवानां मनः, पशममात्राया एकविधत्वादेक एव जघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेष उत्थानादि, ज्ञानादि प्राग्वदिति // पराक्रमादेश्च ज्ञानादिर्मोक्षमार्गोऽवाप्यते, यत आह-अब्भुट्ठाणे विणये परक्कमे साहुसेवणाए य। सम्मइंसणलंभो / विरयाविरइए विरइए॥१॥ (आव०नि० ८४८)इति, अतो ज्ञानादीनां निरूपणायाह- एगे नाणे इत्यादि, अथवा धर्मप्रतिमा (r) अभ्युत्थाने विनये पराक्रमे साधुसेवनायां च / सम्यग्दर्शनलाभो विरताविरतेविरतेश्च // 1 //
Page #66
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 42 // व्यायामः, उत्पादः, विवर्चा, गतिः, आगतिः, च्यवनम् प्रागुदिता सा च ज्ञानादिस्वभावेति ज्ञानादीन् निरूपयन्नाह प्रथममध्ययन मेकस्थानम्, एगे नाणे इत्यादि सूत्रत्रयम् / ज्ञायन्ते- परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानं- ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमोल सूत्रम् 17-43 प्रत्येकशरीरम्, वा, ज्ञातिर्वा ज्ञानं-आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेष: सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः अपर्यादाय वैक्रियम्, सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि-8 मनोवाक्कायलब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाज्जीवानामिति, ननु दर्शनस्य विगतिः, ज्ञानव्यपदेश्यत्वमयुक्तम्, विषयभेदाद्, उक्तञ्च-जं सामन्नग्गहणं दसणमेयं विसेसियं नाणंति, अत्रोच्यते, ईहावग्रहौ हि दर्शनम्, सामान्यग्राहकत्वाद्, अपायधारणेच ज्ञानम्, विशेषग्राहकत्वाद्, अथ चोभयमपि ज्ञानग्रहणेन गृहीतमागमे आभिनिबोहियनाणे / अठ्ठावीसं हवंति पयडीउ त्ति वचनात्, तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं उपपात: तर्का, संज्ञा, मतिः, पथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति? अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं विवक्षितम्, विज्ञः, वेदन छेदनम्, भेदनम्, ज्ञानादित्रयस्य सम्यक्शब्दलाञ्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात्, मोक्षमार्गभूतं चैतत्त्रयं श्रद्धानपर्यायेणैव दर्शनेन / अन्त्यदुःखम्, अधर्मप्रतिमा, सहेति / दसणे त्ति, दृश्यन्ते- श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं-दर्शनमोहनीयस्य क्षयः क्षयोपशम उपशमो धर्मप्रतिमा, जीवानां मनः, वा, दृष्टिर्वा दर्शनं- दर्शनमोहनीयक्षयाद्याविर्भूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धान- उत्थानादि, ज्ञानादि साम्यादेकम्, एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्याज्ज्ञानसम्यक्त्वयोः कः प्रतिविशेष:? उच्यते, // 42 // (c) आत्मपर्यवविशेषः (मु०)। 0 ०व्यपदेशत्व० (मु०)। 0 यत् सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम् / ॐ आभिनिबोधिकज्ञाने अष्टाविंशतिर्भवन्ति / प्रकृतयः। O क्षयोपशमो वा (मु०)।
Page #67
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 43 // मेकस्थानम्, सूत्रम् 44-46 रुचिः सम्यक्त्वं रुचिकारणं तु ज्ञानम्, यथोक्तं- 'नाणमवायधिईओ दंसणमिटुं जहोग्गहेहाओ। तह तत्तरुई सम्मं रोइज्जइ जेण तं प्रथममध्ययननाणं॥१॥ ति, चरित्ते त्ति चर्यते- मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निवृत्ताविति चरित्रम्, अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणाम इति, तदेकंड वक्ष्यमाणानां सामायिकादितद्भेदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भावाद्वेति, एतेषां च ज्ञानादीनामयमेव क्रमो, समयः, प्रदेशपरमाणू, यतो नाज्ञातं श्रद्धीयते नाश्रद्धितं सम्यगनुष्ठीयत इति / ज्ञानादीनि ह्युत्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समय सिद्धिसिद्धप्ररूपयन्नाह परिनिर्वाण परिनिर्वृताः एगेसमए ।सूत्रम् 44 // एगे पएसे एगे परमाणू // सूत्रम् 45 // एगा सिद्धी। एगे सिद्धे। एगे परिनिव्वाणे / एगे परिनिव्वुए।सूत्रम् 46 / / एगे समए समयः- परमनिरुद्धकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताज्जरत्पट्टसाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धादवबोद्धव्यः,सचैक एव वर्तमानस्वरूपः, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाभावात्, अथवा असावेकः स्वरूपेण निरंशत्वादिति / निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह-एगे पएसे एगे परमाणू प्रकृष्टो-निरंशोधधिकिाशजीवानां देश:- अवयव: प्रदेशः स चैकः स्वरूपतःसद्वितीयत्वादौ देशव्यपदेश्यत्वेन प्रदेशत्वाभावप्रसङ्गादिति / परमाणु त्ति परमश्चासावात्यन्तिकोऽणुश्च // 43 // सूक्ष्मः परमाणु:- व्यणुकादिस्कन्धानां कारणभूतः, आह च-कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसवर्णगन्धो ज्ञानमपायधृत्यौ दर्शनमिष्टं यथाऽवग्रहेहे / तथा तत्त्वरुचिः सम्यक्त्वं रोच्यते येन तद् ज्ञानम् // 1 // तदेवं (मु०)10व्यवविशेष: (मु०)10 देशत्वेन (मु०)।
Page #68
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 44 // मेकस्थानम्, सूत्रम् द्विस्पर्शः कार्यलिङ्गश्च // 1 // इति, स च स्वरूपतः एक एवान्यथा परमाणुरेवासौ न स्यादिति / अथवा समयादीनां प्रत्येकमनन्तानामपितुल्यरूपापेक्षयैकत्वमिति // यथा परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीषत्प्राग्भाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह- एगा सिद्धी 44-46 सिध्यन्ति- कृतार्था भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रम्, यत आह- इहं बोंदीं चइत्ताणं, तत्थ गंतूण सिज्झइ समयः, प्रदेशपरमाणू, (आव०नि० ९५८)त्ति, तथापि तत्प्रत्यासत्त्येषत्प्राग्भाराऽपि तथा व्यपदिश्यते, आह च-बारसहिँ जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ सिद्धिसिद्धत्ति, यदि च लोकाग्रमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तं- निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने (आव०नि० परिनिर्वाण९६१)त्यादि तत्स्वरूपवर्णनं घटते?, लोकाग्रस्यामूर्तत्वादिति, तस्मादीषत्प्राग्भारा सिद्धिरिहोच्यते, साचैका, द्रव्यार्थतया परिनिर्वृताः पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतया त्वनन्ता, अथवा कृतकृत्यत्वंलोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च सामान्यत इति / सिद्धरनन्तरं सिद्धिमन्तमाह- एगे सिद्धे सिद्ध्यति स्म- कृतकृत्योऽभवत् सेधति वा स्म- अगच्छद् अपुनरावृत्त्या लोकाग्रमिति सिद्धः, सितं वा-बद्धं कर्म ध्मातं- दग्धं यस्य स निरुक्तात् सिद्धः- कर्माप्रपञ्चनिर्मुक्तः, सच एको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानामनन्तत्वेऽपि तत्सामान्यादेकत्वम्, अथवा कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राबुद्धिर्तपःकर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्वं सिद्धशब्दाभिधेयत्वसाम्यादिति।कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह- एगे परिनिव्वाणे परि-समन्तानिर्वातिनिर्वाणं- सकलकर्मकृतविकारनिरा-1 करणतः स्वस्थीभवनं परिनिर्वाणं तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति / परिनिर्वाणधर्मयोगात्स एव कर्मक्षयसिद्धः 0 इह तनुं त्यक्त्वा तत्र गत्वा सिध्यन्ति। (r) द्वादशभिर्योजनैः सिद्धिः सर्वार्थसिद्धात्। 0 निर्मलदकरजोवर्णा तुषारगोक्षीरहारसदृशवर्णा।
Page #69
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 45 // मेकस्थानम्, सूत्रम् 47 शब्दादयः, क्रोधादि परिनिर्वृत उच्यत इति तद्दर्शनायाह- एगे परिनिव्वुए परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं प्रथममध्ययनसिद्धस्येव भावनीयमिति / तदेतावता ग्रन्थेनैते प्रायो जीवधा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात् पुद्गलानां तल्लक्षणाजीवधर्मा एगे सद्दे इत्यादिना जाव लुक्खे इत्येतदन्तेन ग्रन्थेनैकतयैव दर्श्यन्ते, पुद्गलानां तु सत्ता केषाञ्चिदनुमानतोवसीयते घटादिकार्योपलब्धेः, केषाश्चित्सांव्यवहारिकप्रत्यक्षत इति॥ प्राणाति पातादयः, एगे सद्दे / एगे रूवे / एगे गंधे / एगे रसे / एगे फासे / एगे सुब्भिसद्दे / एगे दुब्भिसद्दे / एगे सुरूवे। एगे दुरूवे। एगे दीहे। एगे हस्से तद्विरमणम्, ___ एगे वट्टे। एगे तंसे। एगे चउरंसे। एगे पिहुले। एगे परिमंडले। एगे किण्हे / एगेणीले। एगे लोहिए। एगे हालिहे। एगे सुकिल्ले। एगे विवेकः सुब्भिगंधे / एगे दुब्भिगंधे। एगे तित्ते / एगे कडुए। एगे कसाए। एगे अंबिले। एगे महुरे / एगे कक्खडे जाव लुक्खे // सूत्रम् 47 // तत्र शब्दादिसूत्राणि सुगमानि, नवरंशब्दयते-अभिधीयते अनेनेति शब्दो- ध्वनिः श्रोत्रेन्द्रियविषयः, रूप्यते- अवलोक्यत इति रूपं-आकारश्चक्षुर्विषयः, घ्रायते-सिङ्घयते इति गन्धो- घ्राणविषयः, रस्यते-आस्वाद्यते इति रसः- रसनेन्द्रियविषयः, स्पृश्यते- छुप्यत इति स्पर्श:- स्पर्शनकरणविषयः, शब्दानां चैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयम् / शब्दभेदावाह- सुब्भिसद्दे त्ति शुभशब्दो मनोज्ञ इत्यर्थः, दुब्भि त्ति अशुभो मनोज्ञो यो न भवतीति, एवं चल शब्दान्तरमत्रान्तर्भूतमवसेयम्, एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्दश शुक्लान्ता रूपभेदाः, तत्र सुरूपं- मनोज्ञरूपमितरदुरूपमिति / दीर्घ- आयततरं ह्रस्वं-तदितरद्, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसंस्थानं मोदकवत्, तच्च प्रतरघनभेदाद्या द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्द्धा, एवं शेषाण्यपि, तसे त्ति तिम्रोऽस्रयः कोटयो यस्मिंस्तत् त्र्यनं 0 शब्दादीनां (मु०)। (c) 'सुब्भिसद्दित्ति शुभशब्दा मनोज्ञा (मु०)। 0 एवं च शे० (मु०)।
Page #70
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 46 // तद्विरमणम्, त्रिकोणम्, चतुरंसे त्ति चतस्रोऽसयो यस्य तत्तथा-चतुष्कोणमित्यर्थः, तथा पिहुले त्ति पृथुलं- विस्तीर्णम्, अन्यत्र पुनरिह प्रथममध्ययन मेकस्थानम्, स्थाने आयतमभिधीयते, तदेव चेह दीर्घह्रस्वपृथुलशब्दैविभज्योक्तम्, आयतधर्मत्वादेषाम्, तच्चायतं प्रतरघनश्रेणिभेदात् / सूत्रम् विधा, पुनरेकैकं समविषमप्रदेशमिति षोढा, यच्चायतभेदयोरपिह्रस्वदीर्घयोरादावभिधानं तद्वृत्तादिषु संस्थानेष्वायतस्य प्रायो 48-49 वृत्तिदर्शनार्थम्, तथाहि-दीर्घायतः स्तम्भो वृत्तस्त्र्यम्रः चतुरस्रश्चेत्यादि भावनीयम्, विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, शब्दादयः, प्राणातिपरिमंडले त्ति परिमण्डलसंस्थानं वलयाकारं प्रतरघनभेदाद् द्विविधमिति, रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत पातादयः, एव, नवरं हारिद्रः-पीतः, कपिशादयस्तुसंसर्गजा इति न तेषामुपन्यासः, गन्धो द्वेधा-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत्सुरभिर्वै क्रोधादिमुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टो दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति, रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः 1 विवेकः वैशद्यच्छेदनकृत्कटुकः 2 अन्नरुचिस्तम्भनकृत्कषायः 3 आश्रवणक्लेदनकृदम्लः 4 ह्रादनबृंहणकृन्मधुरः 5 संसर्गजो लवण इति नोक्त इति, स्पर्शोऽष्टविधः, तत्र कर्कशः कठिनोऽनमनलक्षणः 1 यावत्करणाद् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २गुरुरधोगमनहेतुः 3 लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः 4 शीतो वैशद्यकृत् स्तम्भनस्वभावः 5 उष्णो माईवपाककृत् 6 स्निग्धः संयोगेसति संयोगिनांबन्धकारणं७रूक्षस्तथैवाबन्धकारणमिति ८।उक्ता पुद्गलधर्माणामेकता, इदानींपुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानां एगे पाणाइवाए। इत्यादिना ग्रन्थेन 'दसणसल्ले' इत्येतदन्तेन तामेवाह एगे पाणातिवाए जाव एगे परिग्गहे। एगे कोधे जाव लोभे। एगे पेजे एगे दोसे जाव एगे परपरिवाए। एगा अरतिरती। एगे मायामोसे / एगे मिच्छादसणसल्ले॥ सूत्रम् 48 // एगे पाणाइवायवेरमणे जाव परि० वेरमणे / एगे कोहविवेगेजाव मिच्छादसणसल्लविवेगे।सूत्रम् 49 // // 46 //
Page #71
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 47 // तद्विरमणम्, तत्र प्राणा:- उच्छ्रासादयस्तेषामतिपातनं-प्राणवतासह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तञ्च- पञ्चेन्द्रियाणि त्रिविधं प्रथममध्ययनबलं च, उच्छासनिःश्वासमथान्यदायुः / प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा॥१॥ इति, स च प्राणातिपातो मेकस्थानम्, सूत्रम् द्रव्यभावभेदाद् द्विविधो,विनाशपरितापसङ्क्लेशभेदात् त्रिविधोवा, आह च-तप्पज्जायविणासो दुक्खुप्पाओ य संकिलेसोय |48-49 | एस वहो जिणभणिओ वजेयव्वो पयत्तेणं॥१॥ति, अथवा मनोवाक्कायैःकरणकारणानुमतिभेदान्नवधा, पुनः स क्रोधादि- शब्दादय:, प्राणातिभेदात् षट्विंशद्विधो वेति 1, तथा मृषा- मिथ्या वदनं वादो मृषावादः, सच द्रव्यभावभेदाद् द्विधा, अभूतोद्भावनादिभिश्चतुर्धा पातादयः, वा, तथाहि- अभूतोद्भावनं यथा सर्वगत आत्मा, भूतनिह्नवो यथा नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपिसन्नश्वोऽयमिति, क्रोधादिनिन्दा च यथा कुष्ठी त्वमसीति 2, तथा अदत्तस्य-स्वामिजीवतीर्थकरगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमिश्रभेदस्य विवेकः वस्तुनः आदानं-ग्रहणमदत्तादानम्, चौर्यमित्यर्थः, तच्च विविधोपाधिवशादनेकविधमिति 3, तथा मिथुनस्य-स्त्रीपुंसलक्षणस्य कर्म मैथुनं- अब्रह्म, तद्मनोवाक्कायानां कृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधितो बहुविधतरं वेति 4, तथा परिगृह्यते- स्वीक्रियत इति परिग्रहः, बाह्याभ्यन्तरभेदाद् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा, आभ्यन्तरस्तु मिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूछेत्यर्थः 5, तथा क्रोधमानमायालोभाः कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहुविधाः, तथा पेज्जे ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति 10, तथा- दोसे त्ति द्वेषणं द्वेषः, दूषणं वा दोषः, स चानभिव्यक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीति-8 ॐ तत्पर्यायविनाशो दुःखोत्पादश्च संक्लेशश्च / एष वधो जिनैर्भणितो वर्जयितव्यः प्रयत्नेन // 1 // // 47 //
Page #72
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वत्तियुतम् भाग-१ // 48 // मात्रमिति 11, जाव त्ति कलहे अब्भक्खाणे पेसुण्णे इत्यर्थः, तत्र कलहो- राटी 12 अभ्याख्यानं- प्रकटमसद्दोषारोपणं 13 प्रथममध्ययनपैशुन्यं- पिशुनकर्म प्रच्छन्नं सदसद्दोषाविर्भावनं 14, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः 15, अरतिश्च मेकस्थानम्, सूत्रम् 50 तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो रतिश्च तथाविधानन्दरूपा अरतिरति इत्येकमेव विवक्षितम्, यतः क्वचन विषये या अवसर्पिणीरतिस्तामेव विषयान्तरापेक्षया अरतिं व्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति 16, तथा मायामोस। सुषम सुषमादयः त्ति माया च- निकृतिम॒षा च- मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्वान्मायामोसम्, दोषद्वययोगः, इदं च कालभेदा: मानमृषादिसंयोगदोषोपलक्षणम्, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा 17, मिथ्यादर्शनं- विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वाद् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनञ्च पञ्चधा- आभिग्रहिकानाभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति 18 // एतेषां च प्राणातिपातादीनाम् उक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमवगन्तव्यमिति / उक्तान्यष्टादश पापस्थानानि, इदानीं तद्विपक्षाणामेव एगे पाणाइवायवेरमणे इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति // उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणां एगा ओसप्पिणी त्यादिना ‘सुसमसुसमे' त्येतदन्तेनैतदेवाह एगा ओसप्पिणी। एगा सुसमसुसमा जाव एगा दूसमदूसमा। एगा उस्सप्पिणी एगा दुस्समदुस्समा जाव एगा सुसमसुसमा // सूत्रम् 50 // अथ काल एव कथमवसीयत इति चेत्?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनान्नियामकश्च काल // 48
Page #73
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 49 // इति, तत्र ओसप्पिणी ति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः सुष्टु समा सुषमा अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरूपस्तस्या एव प्रथमारक इति, एकत्वं चावसर्पिण्याः स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् दूसमदूसमे ति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति, एवं सर्वत्र यावदिति व्याख्येयम्, अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि- 'एगा सुसमा एगा सुसमदूसमा एगा दूसमसुसमाएगा दूसमें ति आसां स्वरूपं शब्दानुसारतो ज्ञेयं, प्रमाणं पुनराद्यानां तिसृणां समानां क्रमेण सागरोपमकोटीकोट्यश्चतुस्त्रिद्विसङ्ख्याः , चतुर्थ्यास्त्वेका द्विचत्वारिंशद्वर्षसहस्रोना, अन्त्ययोस्तु प्रत्येकं वर्षसहस्राण्येकविंशतिरिति / तथा उत्सर्पति-वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा दुष्ठु समा दुष्षमा-दुःखरूपा अत्यन्तं दुष्षमा दुष्षमदुष्षमा, यावत्करणाद् एगा दूसमा एगा दूसमसुसमा एगा सुसमदूसमा एगा सुसमे ति दृश्यम्, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपर्यासादिति / कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्मविशेषाणामेकत्वप्ररूपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणां नारकपरमाण्वादीनांसमुदायलक्षणधर्मस्य ‘एगा नेरइयाणं वग्गणे'त्यादिना ‘एगा अजहण्णुक्कोसगुणलुक्खाणं पोग्गलाणं वग्गणे'त्येतदन्तेन ग्रन्थेन तामेवाह एगा नेरइयाणं वग्गणा एगा असुरकुमाराणं वग्गणा चउवीसदंडओ जाव वेमाणियाणं वग्गणा। एगा भवसिद्धीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणाएगा भवसिद्धिनेरइयाणं वग्गणा एगा अभवसिद्धियाणंणेरतियाणं वग्गणा, एवंजाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा। एगा सम्मद्दिट्ठियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं वग्गणा। प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डक:, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणा: // 42
Page #74
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 50 // एगा सम्मामिच्छद्दिट्ठियाणं वग्गणा। एगा सम्मद्दिट्ठियाणंणेरइयाणं वग्गणा एगा मिच्छद्दिट्ठियाणंणेरइयाणं वग्गणा एगा सम्ममिच्छदिट्ठियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वग्गणा / एगा मिच्छादिट्ठियाणं पुढविक्काइयाणं वग्गणा, एवं जाव वणस्सइकाइयाणं / एगा सम्मद्दिट्ठियाणं बेइंदियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं बेइंदियाणं वग्गणा, एवं तेइंदियाणंपि चउरिंदियाणवि।सेसा जहा नेरइया जावएगा सम्ममिच्छद्दिट्ठियाणं वेमाणियाणं वग्गणा ॥एगा कण्हपक्खियाणं वग्गणा, एगा सुक्कपक्खियाणं वग्गणा, एगा कण्हपक्खियाणंणेरइयाणं वग्गणा, एगा सुक्कपक्खियाणंणेरइयाणं वग्गणा, एवं चउवीसदंडओभाणियव्वो। एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं णेरइयाणं वग्गणा, एवं जस्स जइ लेसाओ, भवणवइवाणमंतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतिइंदिअचउरिंदियाणं तिन्निलेसाओ, पंचिंदियतिरिक्खजोणियाणंमणुस्साणं छल्लेसाओ, जोतिसियाणंएगा तेउलेसा, वेमाणियाणं तिन्नि उवरिमलेसाओ। एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं वग्गणा, एवं छसुविलेसासुदो दोपयाणि भाणियव्वाणि ।एगाकण्हलेसाणं भवसिद्धियाणंनेरइयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं णेरइयाणं वग्गणा एवं जस्स जत्ति लेसाओ तस्स ततिभाणियव्वाओजाववेमाणियाणं। एगा कण्हलेसाणंसम्मद्दिट्ठिआणं वग्गणा, एगा कण्हलेसाणं मिच्छद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिट्ठियाणं वग्गणा, एवं छसुविलेसासुजाव वेमाणियाणं जेसिंजदि दिट्ठीओ। एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुक्कपक्खियाणं वग्गणा, जाव वेमाणियाणं जस्स जति लेसाओ एए अट्ठ चउवीसदंडया // एगा तित्थसिद्धाणं वग्गणा, एगा अतित्थसिद्धाणं वग्गणा, एवं जाव एगा एक्कसिद्धाणं वग्गणा एगा अणिक्कसिद्धाणं वग्गणा एगा पढमसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा // एगा परमाणु प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 50
Page #75
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 51 // सूत्रम् 51 दण्डकः, सम्यग्दृष्ट्या पोग्गलाणं वग्गणा एवं जाव एगा अणंतपएसियाणं पोग्गलाणं वग्गणा। एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाव एगा प्रथममध्ययन मेकस्थानम्, असंखेजपएसोगाढाणं पोग्गलाणं वग्गणा। एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमय ठितियाणं पोग्गलाणं वग्गणा। एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज एगा अणंतगुणकालगाणं पोग्गलाणं वग्गणा / एवं नैरयिकादिवण्णा गंधा रसा फासा भाणियव्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा। एगा जहन्नपएसियाणं खंधाणं वग्गणा भव्याऽभव्यएगा उक्कस्सपएसियाणं खंधाणं वग्गणा एगा अजहन्नुक्कस्सपएसियाणं खंधाणं वग्गणा एवं जहन्नोगाहणयाणं उक्कोसोगाहणगाणं अजहन्नुक्कोसोगाहणगाणं जहन्नठितियाणं उक्कस्सठितियाणं अजहन्नुक्कोसठितियाणं जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं दितीर्थसिद्धा दिपरमाण्वअजहन्नुक्कस्सगुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वगाहस्थितिवग्गणा / / सूत्रम् 51 // प्रदेशवर्गणाः तत्र नेरइयाणं ति निर्गतं- अविद्यमानमयं- इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्वविशेषाः, तेच पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति / तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति, चउवीसदंडउ त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः स इह वाच्य इति शेषः, स चायं- नेरड्या 1 असुरादी 10 पुढवाइ 5 बेइंदियादयो चेव 4 / नर 1 वंतर 1 जोतिसिय 1 वेमाणी 1 दंडओ एवं // 1 // भवनपतयो दशधा-असुरा नाग सुवण्णा / 0 नैरयिका असुरादयः पृथ्व्यादयो द्वीन्द्रियादयश्चैव / नरा व्यन्तरा ज्योतिष्का वैमानिका दण्डकश्चैवम् // 1 // 0 असुरा नागाः सुपर्णा . भाव //
Page #76
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 52 // सूत्रम् 51 विजू अग्गी य दीव उदही य। दिसि पवणथणियनामा दसहा एए भवणवासि // 2 // (प्रज्ञा० १३७)त्ति, एतदनुसारेण सूत्राणि प्रथममध्ययनवाच्यानि, यावच्चतुर्विंशतितमं एगा वेमाणियाणं वग्गण त्ति, एष सामान्यदण्डकः 1 / ननु नारकसत्तैव दुरुपपादा आस्तां मकस्थानम्, तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि- नसन्ति नारकाः, तत्साधकप्रमाणाभावात्, व्योमकुसुमवद्, अत्रोच्यते, नैरयिकादिप्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भावात्, तथाहि-विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलम्, कर्मफलत्वात्, दण्डकः, भव्याऽभव्यपुण्यकर्मफलवत्, न च तिर्यङ्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, विशिष्टसुरजन्म सम्यग्दृष्ट्यानिबन्धनप्रकृष्टपुण्यफलवत्, आह च-पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व। संति धुवं तेऽभिमया नेरइया अह मई दितीर्थसिद्धा दिपरमाण्वहोज्जा // 1 // अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया। तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं // 2 // (विशेषाव वगाहस्थिति१८९९-१९००) ति, अवसेसव्व त्ति यथा नारकेभ्योऽन्ये तिर्यभरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुर- भावजन्मनिबन्धनप्रकृष्टपुण्यफलवद् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थकं पदम्, व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभि प्रदेशवर्गणाः धानवदिति, ततः सन्ति देवा इति प्रत्येतव्यम्, अथ मनुष्येण गुणर्द्धिसंपन्नेनार्थवद् भविष्यति देवपदमिति न विवक्षितदेव-8 सिद्धिरिति, अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम्, उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावे माणवके सिंहोपचार इति, आह च- देवत्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व। अह व मती मणुओ च्चिय देवो - विद्युतः अग्नयश्च द्वीपा उदधयश्च। दिशः पवनाः स्तनितनामानः दशधा एते भवनवासिनः॥१॥0पापफलस्य प्रकृष्टस्य भोगिनः कर्मत्वाद् अवशेषा (प्रकृष्टपुण्यफला / देवा) इव / सन्ति ध्रुवं तेऽभिमता नैरयिकाः, अथ मतिर्भवेत् // 1 // अत्यन्तदुःखिता ये तिर्यङ्नरा नारका इति तेऽभिमताः / तन्न यतः सुरसौख्यप्रकर्षसदृशं न तदुःखम् // 2 // ॐ सव्वत्थ प्र. 0 देव इति सार्थकमिदं शुद्ध(पद)त्वात् घटाभिधानमिव / अथ च मतिर्मनुजश्चैव देवो 2
Page #77
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 53 // सम्यग्दृष्ट्या गुणरिद्धिसंपन्नो॥१॥ तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी। तच्चत्थसीह सिद्धे माणव सीहोवयारोव्व॥२॥ (विशेषाव० प्रथममध्ययन१८८०-८१) इति, अपि च- देवेसु न संदेहो जुत्तो जं जोइसा सपच्चक्खं। दीसंति तक्कया वि य उवघायाणुग्गहा जगओ॥१॥ मेकस्थानम्, सूत्रम् 51 आलयमेत्तं च मई पुरं व तव्वासिणो तहवि सिद्धा / जे ते देवत्ति मया न य निलया निच्चपडिसुण्णा // 2 // को जाणइ व किमेयंति होन्ज नैरयिकादिणिस्संसयं विमाणाई। रयणमयनभोगमणादिह जह विज्जाहरादीणं // 3 // (विशेषाव० 1870-71-72) इति, तेषामसुरादिविशेषः / दण्डकः, भव्याऽभव्यपुनराप्तवचनादवसेय इति / अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः?, उच्छ्रासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्, अत्रोच्यते, आप्तवचनादनुमानतश्च, तत्राप्तवचनमिदमेव, अनुमानं त्विदं- वनस्पतयो दितीर्थसिद्धाविद्रुमलवणोपलादयः स्वस्वाश्रये वर्तमानाःसात्मकाः,समानजातीयाङ्करसद्भावाद्, अर्थोविकाराङ्करवत्, आह च-मसंकुरोव्वंदपरमात्र वगाहस्थितिसामाणजाइरूवंकुरोवलंभाओ। तरुगणविदुमलवणोपलादयो सासयावत्था॥१॥ (विशेषाव० १७५६)इति, इह समानजातिग्रहणंभावशृङ्गारव्यवच्छेदार्थम्, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौमम्, भूमिखनने स्वाभाविकसम्भवाद्, प्रदेशवर्गणाः दर्दुरवत्, अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात्, मत्स्यवत्, आह च- भूमिक्खयसाभावियसंभवओ दडुरोव्व जलमुत्तं (सात्मकत्वेनेति) / अहवा मच्छोव सहाववोमसंभूयपायाओ॥१॥ (विशेषाव० १७५७)इति, तथा सात्मको गुणर्द्धिसंपन्नः॥ 1 // तन्न यतस्तथ्यार्थे सिद्धे उपचारतो मता सिद्धिः / तथ्यार्थसिंहे सिद्ध माणवके सिंहोपचारवत्॥२॥ 0 देवेषु न संदेहो युक्तो यद् ज्योतिष्काः स्वप्रत्यक्षेण / दृश्यन्ते तत्कृता अपि चोपघातानुग्रहा जगतः॥१॥ आलयमानं च मतिः पुरमिव तद्बासिनः तथापि सिद्धाः। ये ते देवा इति मता न च निलया नित्यं // 53 // प्रतिशून्याः॥ 2 // को जानाति किमेतदिति भवेत्?, निस्संशयं विमानादि / रत्नमयनभोगमनादिह यथा विद्याधरादीनाम् // 3 // 0०दयश्च स्वा० प्र। 0 अस्संकुर प्र.10 अर्शोऽ(मांसां)कुर इव समानजातीयरूपाङ्कुरोपलम्भात्। तरुगणविद्रुमलवणोपलादयः स्वाश्रयावस्थाः॥१॥ O भूमिक्षतस्वाभाविकसंभवाद् दर्दुरवद् 4 8 जलमुक्तम्। अथवा मत्स्यवत् स्वभावव्योमसंभूतपातात् // 1 //
Page #78
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 54 // वायुरपरप्रेरिततिर्यगनियमितदिग्गतित्वाद् गोवत्, इह चापरप्रेरितग्रहणेन लेष्ट्रादिना व्यभिचारः परिहृतः, एवं तिर्यग्ग्रहणेनो- प्रथममध्ययनर्ध्वगतिना धूमेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति, तथा तेजः सात्मकमाहारोपादानात् तद्वृद्धिविशेषोपलब्धे मेकस्थानम्, सूत्रम् 51 स्तद्विकारदर्शनाच्च पुरुषवद्,आह च-अपरप्पेरियतिरियानियमियदिग्गमणओऽनिलो गोव्व।अनलो आहाराओ विद्धविगारोवलंभाओविकादि१॥(विशेषाव० १७५८)त्ति,अथवा पृथिव्यप्तेजोवायवोजीवशरीराणि,अभ्रादिविकारवर्जितमूर्तजातीयत्वात्, गवादिशरीरव- दण्डकः, भव्याऽभव्यदिति, अभ्रादिविकारा हि मूर्तजातीयत्वेसत्यपिन जीवतनवस्तेन तत्परिहारो हेतुविशेषणम्, आह च-तणवोऽणब्भाइविगारमुत्त सम्बाध्याजाइत्तओऽनिलंताई, भूतानीति प्रक्रमः / सत्थासत्थहयाओ निज्जीवसजीवरूवाओ॥१॥(विशेषाव० १७५९)त्ति, वनस्पतीनां विशेषण दितीर्थसिद्धा दिपरमाण्वसचेतनत्वं भाष्यगाथाभिरभिधीयते- जम्मजराजीवणमरणरोहणाहारदोहलामयओ॥ रोगतिगिच्छाईहि य णारिव्व सचेयणा वगाहस्थितितरवो॥१॥ छिक्कप्परोइया छिक्कमित्तसंकोयओ कुलिंगिव्व। आसयसंचाराओ वियत्त! वल्लीवियाणाई॥२॥ (विशेषाव० 1753- भाव प्रदेशवर्गणाः ५४)वियत्त त्तिगणन्धरामन्त्रणमिति / सम्मादयो असावप्पबोहसंकोयणादिओऽभिमया। बउलादयो य सद्दाइविसयकालोवलंभाओ॥ 3 // (विशेषाव० १७५८)त्ति सम्मादउ त्ति शम्यादयः विसयकालोवलंभाओ त्ति विषयाणां- गीतसुरागण्डूषकामिनीचरणताडनादीनां कालो वसन्तादिरिति 1 एगा भवसिद्धिये त्यादि, भविष्यतीति भवा- भाविनी सा सिद्धिः- निर्वृत्तिर्येषां ते भव Oगनियतदि० (मु०)10 अपरप्रेरिततिर्यगनियमितदिग्गमनादनिलो गोवत् / अनल आहाराद्वृद्धिविकारोपलम्भात् ॥१॥तनवोऽनभ्रादिविकारमूर्तजातित्वाद् अनिलान्तानि / शस्त्राशस्त्रहतानि निर्जीवसजीवरूपाणि // 1 // जन्मजराजीवनमरणरोहणाहारदोहदामयात् / रोगचिकित्सादिभिश्च नारीव सचेतनास्तरवः॥ 1 // स्पृष्टप्ररोदिका स्पृष्टमात्रात् संकोचतः कुलिङ्गिवत्। आश्रयसंचारात् व्यक्त! वल्लीर्विजानीहि (सचेतनाः)॥२॥ शम्यादयश्च स्वापावबोधसंकोचनादितोऽभिमताः। बकुलादयश्च शब्दादिविषयकालोपलम्भात् // 1 // // 54
Page #79
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 55 // दण्डकः, सम्यग्दृष्ट्या सिद्धिका- भव्याः, तद्विपरीतास्त्वभवसिद्धिका अभव्या इत्यर्थः / ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः?, प्रथममध्ययनउच्यते, स्वभावकृतो, द्रव्यत्वेन समानयोर्जीवनभसोरिव, आह च-दव्वाइत्ते तुल्ले जीवनभाणं सभावओ भेदो। जीवाजीवाइगओ मेकस्थानम्, सूत्रम् 51 जह तह भव्वेयरविसेसो॥१॥ (विशेषाव० 1823) त्ति, आभ्यां विशेषितोऽन्यो दण्डकः 2 / एगा सम्मद्दिट्ठियाण मित्यादि, सम्यग्- अविपरीता दृष्टि:- दर्शनं रुचिस्तत्त्वानि प्रति येषांते सम्यग्दृष्टिकाः, तेच मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या- विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टि:- दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः भव्याऽभव्यमिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तञ्च- सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः दितीर्थसिद्धासूत्रं हि नः प्रमाणं जिनाभिहितम् // 1 // इति / तथा सम्यक् मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्यादृष्टिकाः- जिनोक्तभावान् दिपरमाण्व वगाहस्थितिप्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवर्तीजन्तुरनाभोगनिर्वर्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन भावसंपादितान्तःसागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणा प्रदेशवर्गणाः निवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्त्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं / भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहूर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदना:भावात्, यथा हि दवानलः पूर्वदग्धेन्धनमूषरंवा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायती // 8 // 55 // ति, तदेवं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्धं कर्म त्रिधा भवति-अशुद्धमर्धविशुद्धं द्रव्यादित्वे तुल्ये जीवनभसोः स्वभावतो भेदः / जीवाजीवादिगतो यथा तथा भव्येतरविशेषः // 1 //
Page #80
--------------------------------------------------------------------------
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 56 // विशुद्धं चेति, त्रयाणां तेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमर्हदृष्टतत्त्वश्रद्धानं भवति प्रथममध्ययन मेकस्थानम्, जीवस्य, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिर्भवति अन्तर्मुहूर्तं यावत्, तत ऊर्द्धं सम्यक्त्वपुजं मिथ्यात्वपुजं वा गच्छतीति, सूत्रम् 51 सम्यग्दृष्टिमिथ्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत उक्तं- एवं जाव नैरयिकादिथणिए त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तञ्च- चोद्दस तस सेसया मिच्छ (जीवसमास २६)त्ति दण्डकः, भव्याऽभव्यचतुर्दशगुणस्थानकवन्तस्त्रसाः स्थावरास्तु मिथ्यादृष्टय एवेत्यर्थः। द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्भावात्, ततस्तेषु सम्यग्दृष्ट्यासम्यग्दृष्टिमिथ्यादृष्टितयैव व्यपदेशः, एवं तेइंदियाणवि चरिंदियाणवि त्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्, दितीर्थसिद्धा दिपरमाण्वपञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्व्यपदेशः, अत एवोक्तं- सेसा जहा नेरइय त्ति, तथा वाच्या इति वगाहस्थितिशेषः, दण्डकपर्यन्तसूत्रं पुनरिदं एगा सम्मद्दिट्ठियाणं वेमाणियाणं वग्गणा, एवं मिच्छद्दिट्ठियाणं, एवं सम्मामिच्छादिट्ठियाणं, | भावएतत्पर्यन्तमाह- जाव एगा सम्मामिच्छेत्यादि 3 / एगा कण्हपक्खियाणं इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणं- जेसिमवड्डो / / पोग्गलपरियट्टो सेसओ उसंसारो। ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खीआ॥१॥ (श्रावकप्रज्ञ०७२) इति, एतद्विशेषितोऽन्यो दण्डकः 4 // एगा कण्हलेसाण मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह- श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः (प्रशम० 38) तथा कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥इति, इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वाद्योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता- योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन 7 येषामपार्धपुद्गलपरावर्त्तः शेषः संसारस्तु। ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः॥१॥
Page #81
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 57 // विहृत्यान्तर्मुहर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं- कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः 1, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याद् जीवव्यापारो यः स वाग्योगः२, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याद् जीवव्यापारो यः स मनोयोग इति 3, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति (प्रज्ञा०बृ० 17/2), अन्ये तुव्याचक्षते-'कर्मनिस्यन्दोलेश्य'ति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति, इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकचौरपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्याद् जाताऽशुभपरिणामरूपा कृष्णा सालेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीलाईषत्सुन्दररूपैवमितिअनेनैव क्रमेण यावत्करणात् एगा कवोयलेस्साण मित्यादि सूत्रत्रयं दृश्यम्, तत्र कपोतस्य- पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कापोतलेश्या मनाक् शुभतरा सालेश्या येषां ते तथा, तेज:- अग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याजाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थस्तत्साचिव्याजाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति, एवं जस्स जइ ति नारकाणामिव यस्यासुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यम्, भवणे त्यादिना तल्लेश्यापरिमाणमाह, अत्र सङ्गहणी-काऊनीला किण्हा लेसाओ तिन्नि होंति नरएसु / तइयाए काउनीला (r) कापोता नीला कृष्णा लेश्यास्तिस्रो भवन्ति नरकेषु / तृतीयायां कापोता नीला - प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 57 //
Page #82
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 58 // सूत्रम् 51 भव्याऽभव्यसम्यग्दृष्ट्या प्रथिव्यामित्यर्थः नीला किण्हा य रिट्ठाए॥१॥ पञ्चम्यामित्यर्थः (बृहत्सं० 288) किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया। प्रथममध्ययनजोइससोहमीसाण तेउलेसा मुणेयव्वा // 2 // कप्पे सणंकुमारे माहिदे चेव बंभलोए य। एएसु पम्हलेसा तेण परं सुक्कलेसा उ॥३॥ मेकस्थानम्, पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि / गब्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं॥ 4 // (बृहत्सं० 193-94, ३४२)अयं. नैरयिकादिसामान्यो लेश्यादण्डकः 5 / अयमेव भव्याभव्यविशेषणादन्यः, एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे त्यादि, एव मिति दण्डकः, कृष्णलेश्यायामिव छसुवि त्ति कृष्णया सह षट्सु, अन्यथा अन्या: पञ्चैवातिदेश्या भवन्तीति, द्वेद्वेपदे प्रतिलेश्यं भव्याभव्यलक्षणे वाच्ये, यथा एगा नीललेसाणं भवसिद्धियाणं वग्गणे त्यादि६, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः, एगा कण्हलेसाणं दितीर्थसिद्धा दिपरमाण्वसम्मद्दिट्ठियाण मित्यादि, जेसिं जइ दिट्ठीओ त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यक्त्वाद्यास्तेषां ता वाच्या इति, तत्र वगाहस्थितिएकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यक्त्वमिथ्यात्वे, शेषाणां तिम्रोऽपि दृष्टय इति 7, लेश्यादण्डक एव भावकृष्णशुक्लपक्षविशिष्टोऽन्यः, एगा कण्हलेसाणं कण्हपक्खियाण मित्यादि, एते 'अट्ट चउवीस दंडय'त्ति, एते चैवं-ओहो 1 प्रदेशवर्गणाः भव्वाईहिं विसेसिओ 2 दंसणेहिं 3 पक्खेहिं 4 / लेसाहिं 5 भव्व 6 दंसण 7 पक्खेहिं 8 विसिठ्ठलेसाहिं॥१॥ति // इतः सिद्धवर्गणा अभिधीयन्ते, तत्र सिद्धा द्विधा- अनन्तरसिद्धपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह- एगा तित्थे त्यादिना, तत्र तीर्यतेऽनेनेति तीर्थम्, द्रव्यतो नद्यादीनांसमोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्या (च) नीला कृष्णा च रिष्ठायाम् // 1 // कृष्णानीलाकापोतातेजोलेश्याश्च भवनव्यन्तराः / ज्योतिष्कसौधर्मेशानेषु च तेजोलेश्या मुणितव्याः॥२॥ कल्पे सनत्कुमारे 8 *माहेन्द्रे चैव ब्रह्मलोके च। एतेषु पद्यलेश्यास्ततः परं शुक्ललेश्यास्तु // 3 // पृथ्व्यब्वनस्पतिबादरप्रत्येकेषु लेश्याश्चतस्रः / गर्भजतिर्यग्नरेषु षड्लेश्यास्तिस्रः शेषाणाम्। 4 // 7 ओघो भव्याभव्यत्वाभ्यां विशेषितः दर्शनैः पक्षाभ्याम् / लेश्याभिर्भव्यदर्शनपक्षैर्विशिष्टाभिर्लेश्याभिः॥१॥ // 58
Page #83
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्या // 59 // प्रधानत्वाद्, अप्रधानत्वंच भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्को, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति,आहच-जणाणदसणचरित्तभावओ तब्विवक्खभावाओ। भवभावओ य तारेइ तेण तं भावओ तित्थं // 1 // (विशेषाव० १०३३)ति, त्रिषु वा- क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्मामलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्, प्राकृतत्वात् तित्थं, आह च-दाहोवसमादिसु वा जल तिसु थियमहव दंसणाईसुं। तो तित्थं सङ्घो च्चिय उभयं च विसेसणविसेसं॥१॥ (विशेषाव० १०३५)ति, विशेषणविशेष्य मिति तीर्थं सङ्ग इति सङ्घो वा तीर्थमिति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः- फलानि यस्य तत् त्र्यर्थम्, तित्थंति पूर्ववत्, आह दितीर्थसिद्धाच-कोहग्गिदाहसमणादओ व ते चेव तिन्नि जस्सऽत्था। होइ तियत्थं तित्थं तमत्थसद्दो फलत्थोऽयं // 1 // (विशेषाव० 1036) दिपरमाण्व वगाहस्थितिअथवा त्रयो ज्ञानादयोऽर्थाः- वस्तूनि यस्य तत् त्र्यर्थम्, आह च- अहवा सम्मइंसणनाणचरित्ताइं तिन्नि जस्सऽत्था। तं तित्थं भावपुव्वोदियमिहमत्थो वत्थुपज्जाओ॥१॥(विशेषाव०१०३७)त्ति॥तत्र तीर्थे सति सिद्धाः-निर्वृत्तास्तीर्थसिद्धाऋषभसेनगणधरादिवत् / प्रदेशवर्गणाः तेषां वर्गणेति 1, तथा अतीर्थे- तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषां 2, एवंकरणाद् एगा तित्थगरसिद्धाणं वग्गणे त्यादि दृश्यम्, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थकराः,आह च-अणुलोमहेउतस्सीलयाय जे भावतित्थमेयं तु / कुव्वंति पगासंति उ ते तित्थगरा हियत्थकरा॥१॥(विशेषाव 0 यत् ज्ञानदर्शनचारित्रभावतस्तद्विपक्षभावात् / भवभावतश्च तारयति तेन तद्भावतस्तीर्थम् // 1 // 0 दाहोपशमादिषु वा यत्रिषु स्थितमथवा दर्शनादिषु / ततस्तीर्थं सङ्ग एवोभयं च विशेषणविशेष्यम् // 1 // 0 क्रोधाग्निदाहशमनादयो वा ते चैव त्रयो यस्यार्थाः / भवति त्र्यर्थं तीर्थं तद् अर्थशब्दः फलार्थोऽयम्॥१॥08 // 59 // अथवा सम्यग्दर्शनज्ञानचारित्राणि त्रयो यस्यार्थाः / तत् तीर्थं पूर्वोदितमिहार्थो वस्तुपर्यायः॥१॥ अनादि तीर्थमित्युत्पन्नेऽपि तीर्थान्तरता अत एव विशिष्टता साधुव्यवेत्यादिना। (c) आनुलोम्यहेतुतच्छीलतया ये भावतीर्थमेतत्तु / कुर्वन्ति प्रकाशयन्ति तु ते तीर्थकरा हितार्थकराः॥१॥
Page #84
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 60 // भव्याऽभव्य 1047) इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत् तेषां 3, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो प्रथममध्ययनये सिद्धा गौतमादिवत् तेषां 4, तथा स्वयं-आत्मना बुद्धाः- तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां 5, मेकस्थानम्, सूत्रम् 51 तथा प्रतीत्यैकं किञ्चिद् वृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये नैरयिकादिसिद्धास्ते तथा तेषां 6, स्वयम्बुद्धप्रत्येकबुद्धानांच बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयंबुद्धानांबाह्यनिमित्तमन्तरेणैव दण्डकः, बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्डादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिदशविधः, तद्यथा- पत्तं 1 पत्ताबंधो 8 सम्यग्दृष्ट्या२ पायठवणं 3 च पायकेसरिया 4 / पडलाइं५ रयत्ताणं च 6 गोच्छओ 7 पायनिज्जोगो॥१॥ तिन्नेव य पच्छागा 10 रयहरणं 11 चेव दितीर्थसिद्धा दिपरमाण्वहोइ मुहपोत्ति 12 // (ओघनि० ६६८-६९)त्ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवद्ध इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते / वगाहस्थितिअनियमः प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तुल भावदेवता प्रयच्छतीति / बुद्धबोधिता आचार्यादिबोधिताःसन्तोये सिद्धास्ते बुद्धबोधितसिद्धास्तेषां७, एतेषामेव स्त्रीलिङ्गसिद्धानां प्रदेशवर्गणाः 8 पुंलिङ्गसिद्धानां 9 नपुंसकलिङ्गसिद्धानां 10 स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया 11 अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां 12 गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां 13 एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां 14 अनेकसिद्धानामेकसमये व्यादीनामष्टशतान्तानां सिद्धानामेका वर्गणेति 15 / तत्रानेकसमयसिद्धानां प्ररूपणागाथा- बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा / चुलसीई छन्नउई दुरहिय अट्ठोत्तर सयं च // 1 // (बृहत्सं० २४७)एतद्विवरणं-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिद्ध्यन्ति तदा द्वितीयेऽपिसमये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौसमयान्यावत् द्वात्रिंशत् सिद्ध्यन्ति, पात्राणि पात्रबन्धः पात्रस्थापनं पात्रकेसरिका / पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः॥ 1 // त्रय एव प्रच्छादका रजोहरणमेव भवति मुखवस्त्रिका।
Page #85
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 61 // तत ऊर्ध्वमवश्यमेवान्तरं भवतीति, यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ता एकसमयेन सिद्ध्यन्ति तदा निरन्तरं सप्त समयान् यावत् सिद्ध्यन्ति, ततोऽवश्यमेवान्तरं भवतीति, एवं यदा एकोनपञ्चाशतमादिं कृत्वा यावत् षष्टिरेकसमयेन सिद्ध्यन्ति तदा निरन्तरं षट् समयान् सिद्ध्यन्ति, तदुपरि अन्तरं समयादिर्भवति, एवमन्यत्रापि योज्यम्, यावद् अष्टशतमेकसमयेन यदा सिद्ध्यति तदाऽवश्यमेव समयाद्यन्तरं भवतीति / अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽष्टचत्वारिंशत्, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टतो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि॥ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानांवर्गणैकत्वमुक्तमिदानीं परम्परसिद्धानामुच्यते, तत्र अपढमसमयसिद्धाण मित्यादित्रयोदशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनस्तेषाम् एवं जाव त्तिकरणाद् दुसमयसिद्धाणं तिचउपंचछसत्तट्टनवदससंखेज्जासंखेज्जसमयसिद्धाण मिति दृश्यम्, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयःप्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, क्वचित् पढमसमयसिद्धाणं ति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसमयसिद्धाएव व्याख्यातव्याः, व्यादिसमयसिद्धास्तु यथाश्रुता एवेति ॥इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यते- एगा परमेत्यादि, पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति- परमाणवो-निष्प्रदेशास्ते च ते पुद्गलाश्चेति विग्रहस्तेषाम्, एवंकरणाद् दुपएसियाणं खंधाणं तिचउपंचछसत्तट्ठनवदससंखेज्जपएसियाणं असंखेज्जपएसियाण मिति दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते- एगा एगपएसे त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्यावगाढा- अवस्थिता एकप्रदेशावगाढास्तेषां ते च परमाण्वादयोऽनन्त प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 61 //
Page #86
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग प्रदेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वाद् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चरिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, श्रीअभय० पुनर्वामिताः प्रयोगतः सप्तैव त इति, जाव एगा असंखेज्जपएसोगाढाणं ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानाम्, वृत्तियुतम् भाग-१ लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्ख्येयप्रदेशत्वादिति, कालत आह- एगा एगसमए त्यादि, एकं समयं यावत् स्थिति:।।६२॥ परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽवस्थानं येषां ते एकसमयस्थितिकास्तेषामिति, इह च अनन्तसमयस्थितेः पुद्गलानामभावाद् असङ्ग्रेजसमयट्ठितीयाणमित्युक्तमिति, भावतः पुद्गलानाह-एगा एगगुणेत्यादि, एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम्, एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्विशतप्रमाणानि वाच्यानि 260, विंशतेः कृष्णादिभावानां त्रयोदशभिर्गुणनादिति / साम्प्रतं भङ्गयन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह- एगा जहन्नप्पएसियाण मित्यादि, जघन्याः- सर्वाल्पाः प्रदेशाः- परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, व्यणुकादय इत्यर्थः, स्कन्धा:- अणुसमुदयास्तेषाम् उत्कर्षन्तीत्युत्कर्षा:- उत्कर्षवन्त उत्कृष्टसङ्ख्याः परमानन्ताः प्रदेशा:- अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकास्तेषाम्, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षामध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम्, एतेषांचानन्तवर्गणत्वेऽप्यजघन्योउत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणत्वमिति / जहन्नोगाहणगाणं ति अवगाहन्ते- आसते यस्यां साऽवगाहना-क्षेत्रप्रदेशरूपा सा जघन्या येषां तेस्वार्थिककप्रत्ययाजघन्यावगाहनकास्तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यात® एकस्मादारभ्य दशान्ताः सङ्ख्येयासङ्ख्येयानन्ताश्चेति त्रयोदश। (r) स्वस्ववर्गणायां जघन्यानां वर्गणानामनेकविधत्वाद् व्यणुकादय इति / प्रथममध्ययनमेकस्थानम्, सूत्रम् 51 नैरयिकादिदण्डकः, भव्याऽभव्यसम्यग्दृष्ट्यादितीर्थसिद्धादिपरमाण्ववगाहस्थितिभावप्रदेशवर्गणाः // 62 //
Page #87
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ प्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानांसङ्खयेयासङ्घयेयप्रदेशावगाढानामित्यर्थः / जघन्या- जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिका एकसमयस्थितिका इत्यर्थः, तेषाम्, उत्कर्षा- उत्कर्षवत्सङ्ग्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयंकण्ठ्यम्, जघन्येन- जघन्यसङ्घयाविशेषेणैकेनेत्यर्थः, गुणो- गुणनं ताडनं यस्य सः, तथाविधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम्, एवमुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यम्, एवं भावसूत्राणि सर्वाण्यापि षष्टिर्भावनीयानीति // सामान्यस्कन्धवर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह एगेजंबूद्दीवे 2 सव्वदीवसमुद्दाणं जाव अद्धंगुलगंच किंचिविसेसाहिए परिक्खेवेणं॥सूत्रम् 52 // एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्ध बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे॥ सूत्रम् 53 // अणुत्तरोववाइया देवाणं एगरतणिं उडुंउच्चत्तेणं पन्नत्ता॥ सूत्रम् 54 // अद्दाणक्खत्ते एगतारे पन्नत्ते चित्ताणक्खत्ते एगतारे पं० सातीणक्खत्ते एगतारे पं०॥ सूत्रम् 55 // एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ।सूत्रम् 56 // एगट्ठाणं समत्तं // जम्ब्वा-वृक्षविशेषेणोपलक्षितोद्वीपः जम्बूद्वीप इति नाम, द्वीप इति नाम सामान्यम् / यावद्हणादेवं सूत्रंद्रष्टव्यं-सव्वब्भंतरए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलससहस्साई दोन्नि सयाई प्रथममध्ययनमकस्थानम्, सूत्रम् 52-56 जम्बूद्वीपपरिधिः, वीरनिर्वाण|गमनम्, अनुत्तरशरीरोच्चत्वम्, आाचित्रास्वातितारकाः, एकप्रदेशावगाहादि, (ज्ञानक्रियानयौ, सामान्यविशेष विचार: // 6 //
Page #88
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 64 // शरीरोच्चत्वम्, सत्तावीसाइं तिन्नि कोसा अट्ठावीसं धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिए परिक्खेवेणं ति सुगममेतद्, उक्तविशेषणश्च प्रथममध्ययनजम्बूद्वीप एक एव, अन्यथा अनेकेऽपिते सन्तीति ।अनन्तरं जम्बूद्वीप उक्त इति तत्प्ररूपकस्य भगवतो महावीरस्यैकतामाह मेकस्थानम्, सूत्रम् 52-56 एगे समणे इत्यादि, एकः- असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, श्राम्यति- तपस्यतीति श्रमणः, भज्यत इति / जम्बूद्वीप परिधिः, भगः- समग्रैश्वर्यादिलक्षणः, उक्तं च- ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः / धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना // 1 // वीरनिर्वाणइति, स विद्यते यस्येति भगवान्, तथा विशेषेणेरयति- मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा- कर्माणि गमनम्, अनुत्तरनिराकरोति वीरयति वा-रागादिशत्रून् प्रति पराक्रमयति इति वीरः, निरुक्तितो वा वीरो, यदाह-विदारयति यत्कर्म, तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः॥१॥ इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं च आर्द्राचित्रा स्वातितिहुयणविक्खायजसो महाजसो नामओ महावीरो। विक्कंतो य कसायाइसत्तुसेन्नप्पराजयओ॥१॥ ईरइ विसेसेण व खिवइ कम्मा तारकाः, गमयइ सिवं वा / गच्छइ अतेण वीरो स महं वीरो महावीरो॥२॥ (विशेषाव० १०५९-६०)त्ति / अस्यामवसर्पिण्यां चतुर्विंशते एकप्रदेशा वगाहादि, स्तीर्थकराणांमध्ये चरमतीर्थकरः सिद्धः- कृतार्थो जातः, बुद्धः- केवलज्ञानेन बुद्धवान् बोध्यं मुक्त:- कर्मभिः यावत्करणात् / (ज्ञानक्रिया नयौ, अंतकडे अन्तो भवस्य कृतो येन सोऽन्तकृतः परिनिव्वुडे परिनिर्वृत्तः कर्मकृतविकारविरहात् स्वस्थीभूतः, किमुक्तं भवति? सामान्यसव्वदुक्खप्पहीणे- सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखप्रहीणो वा, सर्वत्र बहुव्रीहौ क्तान्तस्य यः परनिपातः स आहिताग्न्यादिदर्शनादिति, इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु 0 त्रिभुवनविख्यातयशा महायशा नामतो महावीरः / विक्रान्तश्च कषायादिशत्रुसैन्यपराजयात्॥ 1 // ईरयति विशेषेण वा क्षपयति कर्माणि गमयति शिवं वा। गच्छति च तेन वीरः स महान् वीरो महावीरः // 1 // 0 एवं प्रकारेण तु भाष्योक्तमिति संबन्धः। विचार:) // 4 //
Page #89
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग तयुतम प्रथममध्ययनमेकस्थानम्, सूत्रम् 52-56 जम्बूद्वीपपरिधिः, वीरनिर्वाणगमनम्, अनुत्तर शरीरोगत्वम्, ऋषभादीनाम्, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च- एगो भगवं वीरो तेत्तीसाएँ सह निव्वुओ पासो। छत्तीसएहिं पंचहिं सएहिं नेमी उ सिद्धि गओ॥१॥(आव०नि० 308) इत्यादि / एकाकी वीरो निर्वृत इत्युक्तम्, निर्वृत्तिक्षेत्रासन्नानि चानुत्तरविमानानीति तन्निवासिदेवमानमाह- अनुत्तरे त्यादि अनुत्तरत्वादनुत्तराणि-विजयादिविमानानि तेषु य उपपातोजन्म स विद्यते येषां तेऽनुत्तरोपपातिकास्ते, णंकारौ वाक्यालङ्कारे, देवा:- सुरा एकांरलिं- हस्तं यावत् 'क्रोशं कौटिल्येन नदी' तिवदिह द्वितीया, उर्ल्ड उच्चत्तेणं ति वस्तुनो ह्यनेकधोच्चत्वम्, ऊर्द्धस्थितस्यैकमपरं तिर्यस्थितस्यान्यद् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदूर्वोच्चत्वमित्यागमे रूढमिति तेनोर्बोच्चत्वेन, अनुस्वारः प्राकृतत्वात्, प्रज्ञप्ताः प्ररूपिताः सर्वविद्भिरिति, अथवा अनुत्तरोपपातिकानां देवानामूोच्चत्वेन प्रमाणमिति शेषः, एका रत्निः प्रज्ञप्तेति व्याख्येयमिति // देवाधिकारादेव नक्षत्रदेवानां अद्दा- नक्खत्ते इत्यादिना कण्ठ्येन सूत्रत्रयेण तारैकत्वमुक्तम्, तारा च- ज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम्-'छ 6 प्पंच 5 तिन्नि 3 एगं 1 चउ 4 तिग 3 रस 6 वेय४ जुयल 2 जुयलंच 2 इंदियं 5 एगं 1 एगं 1 विसय ५गि 3 समुद्द 4 बारसगं १२॥१॥चरो 4 तिय 3 तिय 3 तिय 3 पंच 5 सत्त 7 ब 2 बै भवे तिया तिनि 3-3-3 / रिक्खे तारपमाणं जड़ तिहितुल्लं हयं कजं ॥२॥'ति, इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तम्, शेषनक्षत्राणां तु प्रायोऽग्रेतनाध्ययनेषु तद्द्वक्ष्यति, यस्तु क्वचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु * तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न बाधक इति ॥तारापुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह- एगप्पएसोगाढे त्यादि सुगमम्, नवरमेकत्र प्रदेशे-क्षेत्रस्यांशविशेषे अवगाढा:- आश्रिता एकप्रदेशाव ®एको भगवान् वीरस्त्रयस्त्रिंशता सह निर्वृतः पार्श्वः / षट्त्रिंशदधिकैः पञ्चभिः शतैर्नेमिस्तु सिद्धिं गतः॥१॥ ०वदेहमान० मुद्रिते। आर्द्राचित्रास्वातितारकाः, एकप्रदेशावगाहादि, (ज्ञानक्रियानयौ, सामान्यविशेषविचारः) // 65 //
Page #90
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 66 // गाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण 5 गन्ध 2 रस 5 स्पर्श 8 भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तं- प्रथममध्ययनजाव एगगुणलुक्खे त्यादि // तदेवमनुगमोऽभिहितः, अधुना कथञ्चित्प्रत्यवस्थानावसरे भणितमपि नयद्वारमनुयोग मकस्थानम्, सूत्रम् 52-56 द्वारक्रमायातमिति पुनर्विशेषेणोच्यते-तत्र नैगमादयः सप्त नयाः, तेच ज्ञाननये क्रियानये चान्तर्भवन्तीति ताभ्यामध्ययनमिदं जम्बूद्वीप परिधिः, विचार्यते-तत्र ज्ञानचरणात्मकेऽस्मिन्नध्ययने ज्ञाननयोज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, यतः वीरनिर्वाण| विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् // 1 // इत्यत ऐहिकामुष्मिकफलार्थिना गमनम्, अनुत्तरज्ञान एव यत्नो विधेय इति। क्रियानयस्तु क्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात् तथा चोक्तं-क्रियैव शरीरोच्चत्वम्, फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत्॥१॥इत्यत ऐहिकामुष्मिकफलार्थिना क्रियैव आर्द्राचित्रा स्वातिकार्येति। जिनमते तु नानयोः प्रत्येकं पुरुषार्थसाधनता, यत उक्तं- हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो तारकाः, दडो, धावमाणो य अंधओ ॥१॥(आव०नि० १०१)त्ति, संयोग एव चानयोः फलसाधकत्वम्, यत उक्तं- संजोगसिद्धीइ फलं एकप्रदेशा वगाहादि, वयंति, नहु एगचक्केण रहो पयाइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा // 1 // (आव०नि० १०२)इति॥ (ज्ञानक्रियाभाष्यकृताऽप्युक्तं-नाणाहीणं सव्वं नाणणओ भणति किं च किरियाए?। किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥१॥सामान्य (विशेषाव० ३५९१)ति, अथवा सप्तापि नैगमादयः सामान्यनये विशेषनये चान्तर्भवन्ति, तत्र सामान्यनयः प्रक्रान्ताध्ययनोक्ता- विशेषनामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यवादित्वात् तस्य, स हि ब्रूते- एकं नित्यं निरवयवं निष्क्रियं सर्वगं च Oहतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया। पश्यन् पङ्गुर्दग्धो धावंश्चान्धः॥१॥ ॐ संयोगसिद्धेः फलं वदन्ति, नैवैकचक्रेण रथः प्रयाति। अन्धश्च पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ // 1 // ज्ञानाधीनं सर्वं ज्ञाननयो भणति किंच क्रियया?। क्रियायाः करणनयस्तदुभयग्रहश्च सम्यक्त्वम् // 1 // विचारः)
Page #91
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 67 // प्रथममध्ययनमेकस्थानम्, सूत्रम् 52-56 जम्बूद्वीपपरिधिः , सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वाद्, इह यन्नि:सामान्यं तन्नास्ति यथा खरविषाणम्, यच्चास्ति न तन्निःसामान्य यथा घट इति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन्? यद्यन्ये ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत्, अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च- एक निच्चं निरवयवमक्कियं सव्वगं च सामन्नं / निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व॥१॥ तथा- सामन्नओ विसेसो अन्नोऽनन्नो व होज्ज? जइ अन्नो / सो नत्थि खपुप्फ पिवऽणन्नो सामन्नमेव तयं // 2 // (विशेषाव० ३२-३४)ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव / विशेषनयमतेन तु तेषामनेकत्वमेव, स हि ब्रूते- विशेषेभ्यः सामान्यं भिन्नमभिन्नं वा स्यात्?, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत्, तथा-नसामान्यं विशेषेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्रं वस्तु न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह चन विसेसत्थंतरभूयमत्थि सामन्नमाह ववहारो। उवलंभव्ववहाराभावाओ खरविसाणं व // 1 // (विशेषाव० 35) इति, तदेवमात्मादीनामनेकत्वमेवेति / ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति?, उच्यते, स्यादेकत्वंस्यादनेकत्वमिति, तथाहि-समविषमरूपत्वाद्वस्तुनः समरूपापेक्षया एकत्वं विषमरूपापेक्षया त्वनेकत्वमिति, उक्तञ्च-वस्तुन एव समानः परिणामो यः स एव सामान्यम्। विपरीतास्तु विशेषा वस्त्वेकमनेकरूपं तद् // 1 // इति // Oएकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम्। निस्सामान्यत्वात् नास्ति विशेषः खपुष्पवत्॥१॥ सामान्याद्विशेषः अन्योऽनन्यो वा भवेत्? यद्यन्यः। स नास्ति खपुष्पमिव अनन्यः सामान्यमेव तकत्॥२॥ ॐन विशेषादर्थान्तरभूतमस्ति सामान्यमाह व्यवहारः। उपलम्भव्यवहाराभावात् खरविषाणमिव // 1 // 0 समविषयरूप० गमनम्, अनुत्तरशरीरोच्चत्वम्, आर्द्राचित्रास्वातितारकाः, एकप्रदेशा वगाहादि, (ज्ञानक्रियानयौ, सामान्यविशेषविचारः) // 67 // (मु०)।
Page #92
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 68 // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे एकस्थानाख्यं प्रथममध्ययनं समाप्तमिति // (ग्रन्थाग्रं 1987) / /
Page #93
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 69 // // अथ द्वितीयमध्ययनं द्विस्थानाख्यम् / / 8 द्वितीयमध्ययनं ॥द्वितीयाध्ययने प्रथमोद्देशकः॥ द्विस्थानम्, प्रथमोद्देशकः व्याख्यातमेकस्थानकाख्यं प्रथममध्ययनम्, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य सूत्रम् 57 चायं विशेषसम्बन्धः- इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन जीवा जीवादिभेदे प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युप द्विप्रत्यवतारः क्रमादीनि भवन्ति, तानि च प्रथमाध्ययनवद् द्रष्टव्यानि यस्तु विशेषः स स्वबुद्ध्याऽवगन्तव्यः, केवलमस्य चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयं___ जदत्थि णं लोगे तं सव्वं दुपओआरं, तंजहा- जीवच्चेव अजीवच्चेव / तस चेव थावर च्चेव 1, सजोणियच्चेव अजोणियच्चेव 2,, साउयच्चेव अणाउयच्चेव 3, सइंदियच्चेव, अणिंदियच्चेव 4, सवेयगा चेव अवेयगाचेव५, सरूविचेव अरूविचेव 6, सपोग्गला चेव अपोग्गला चेव 7, संसारसमावन्नगाचेव असंसारसमावन्नगा चेव 8, सासया चेव असासया चेव 9, // सूत्रम् 57 // जदत्थि णमित्यादि अस्य च पूर्वसूत्रेण सहायं सम्बन्धः- पूर्वं ह्युक्तं एकगुणरूक्षाः पुद्गला अनन्ताः तत्र किमनेकगुणरूक्षा | अपि पुद्गला भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति?, उच्यते, भवन्त्येव, यतो जदत्थी त्यादि, परम्परसूत्रसम्बन्धस्तु'श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मे' त्यादि, तथेदमपरमाख्यातं जदत्थी त्यादि, संहितादिचर्चः पूर्ववत्, यद्, जीवादिकं वस्तु अस्ति विद्यते, णमित्यलङ्कारे, क्वचित्पाठो जदत्थिं च णं ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थ एवं Oणमिति वाक्याल० (मु०)। // 69 //
Page #94
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 70 // द्विप्रत्यवतारः चास्य प्रयोगः- अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति लोके पश्चास्तिकायात्मके लोक्यते- प्रमीयत इति / द्वितीयमध्ययनं लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् सर्वं निरवशेष द्वयोः पदयोः- स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपर्यय द्विस्थानम्, प्रथमोद्देशकः लक्षणयोरवतारो यस्य तद् द्विपदावतारमिति, दुपडोयारं ति क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तद् द्विप्रत्यवतारमिति, सूत्रम् 57 स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः, तद्यथे त्युदाहरणोपन्यासे, जीवच्चेव अजीवच्चेव त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन जीवा जीवादिभेदे ह्रस्वः, चकारौ समुच्चयार्थी, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वेनोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तुजीवदेश एव प्रतीयते, नच देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, चेय इति वा एवकारार्थः 'चियच्चेय एवार्थ' इति वचनात्, ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा यदस्ति अस्तीति यत् सन्मानं यदित्यर्थस्तद् द्विपदावतारं-द्विविधम्, जीवाजीवभेदादिति, शेषं तथैव / अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति / तत्र त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसा:-द्वीन्द्रियादयः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरा:- पृथिव्यादयः, सह योन्या- उत्पत्तिस्थानेन सयोनिकाः- संसारिणस्तद्विपर्यासभूता अयोनिकाः-सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषःसिद्धाः, एवं सेन्द्रियाः- संसारिणः, अनिन्द्रियाः- सिद्धादयः, सवेदकाः- स्त्रीवेदाधुदयवन्तः, अवेदकाः- सिद्धादयः, सह रूपेण- मूर्त्या वर्तन्त इति समासान्ते इन्प्रत्यये सति सरूपिणः- संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो मुक्ताः, सपुद्गलाः कर्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः- सिद्धाः, संसारं- भवं समापन्नका:- आश्रिताः संसारसमापन्नकाः। Oआदिना सयोगिकेवल्यादयः, तेषां क्षायोपशमिकभावाभावात् क्षायोपशमिकाणि चेन्द्रियाणि॥ // 70 //
Page #95
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 71 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 58-59 जीवाजीवादिभेदे द्विप्रत्यवतारः सूत्रम् 60 जीवाजीवक्रियादीनि 36 संसारिणः, तदितरे सिद्धाः, शाश्वताः- सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः- संसारिणस्तद्युक्तत्वादिति // एवं जीवतत्त्वस्य द्विपदावतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाह आगासे चेव नोआगासे चेव। धम्मे चेव अधम्मे चेव ॥सूत्रम् 58 // बंधे चेव मोक्खे चेव 1 पुन्ने चेव पावे चेव 2 आसवे चेव संवरे चेव 3 वेयणा चेव निजरा चेव ४॥सूत्रम् 59 // दो किरियाओपन्नत्ताओ, तंजहा-जीवकिरिया चेव अजीवकिरिया चेव १,जीवकिरिया दुविहा पन्नत्ता, तंजहा-सम्मत्तकिरिया चेव, मिच्छत्तकिरिया चेव 2, अजीवकिरिया दुविहा पन्नत्ता, तं०- इरियावहिया चेव संपराइगा चेव 3, दो किरियाओ पं० तं०काइया चेव अहिगरणिया चेव 4, काइया किरिया दुविहा पन्नत्तातं०- अणुवरयकायकिरिया चेव, दुप्पउत्तकायकिरिया चेव 5, अहिकरणिया किरिया दुविहा पन्नत्ता, तं०- संजोयणाधिकरणिया चेव, णिव्वत्तणाधिकरणिया चेव 6, दो किरियाओ पं० तं०पाउसियाचेवपारियावणिया चेव 7, पाउसिया किरिया दुविहापं० तं०-जीवपाउसिया चेव अजीवपाउसियाचेव 8, पारियावणिया किरिया दुविहा पं० तं०-सहत्थपारियावणिया चेव परहत्थपारियावणिया चेव 9, दो किरियाओ पं० तं०- पाणातिवायकिरिया चेव अपच्चक्खाणकिरिया चेव 10, पाणातिवायकिरिया दुविहा पं० तं०-सहत्थपाणातिवायकिरिया चेव परहत्थपाणातिवायकिरिया चेव 11, अपच्चक्खाणकिरिया दुविहा पं० तं०- जीवअपञ्चक्खाणकिरिया चेव अजीवअपच्चक्खाणकिरिया चेव 12, दो किरियाओपं० तं०-आरंभिया चेव परिग्गहिया चेव 13, आरंभिया किरिया दुविहा पं० तं०- जीवआरंभिया चेव अजीवआरंभिया चेव 14, एवं पारिग्गहियावि 15, दो किरियाओपं० तं०-मायावत्तिआचेव मिच्छादसणवत्तिया चेव 16, मायावत्तिया किरिया दुविहा पं० तं०- आयभाववंकणता चेव परभाववंकणता चेव 17, मिच्छादसणवत्तिया किरिया दुविहा पं० २०-ऊणाइरित्त सूत्राणि // 71 // 88880808088888888888880
Page #96
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 72 // द्वितीयमध्ययनं | द्विस्थानम्, प्रथमोद्देशकः | सूत्रम् 58-59 जीवाजीवादिभेदे द्विप्रत्यवतारः सूत्रम् 60 जीवाजीवक्रियादीनि 36 मिच्छादसणवत्तिया चेव तव्वइरित्तमिच्छादसणवत्तिया चेव 18, दो किरियाओ पं० तं०- दिट्ठिया चेव पुट्ठिया चेव 19, दिट्ठिया किरिया दुविहा पं० तं०- जीवदिट्ठिया चेव अजीवदिट्ठिया चेव 20, एवं पुट्ठियावि 21, दो किरियाओ पं० तं०- पाडुच्चिया चेव सामंतोवणिवाइया चेव 22, पाडुच्चिया किरिया दुविहा पं० तं०- जीवपाडुच्चिया चेव अजीवपाडुच्चिया चेव 23, एवं सामंतोवणिवाइयावि 24, दो किरियाओपं० तं०-साहत्थियाचेवणेसत्थियाचेव 25, साहत्थियाकिरिया दुविहापं० तं०-जीवसाहत्थिया चेव अजीवसाहत्थिया चेव 26, एवं सत्थियावि 27, दो किरियाओ पं० तं०- आणवणिया चेव वेयारणिया चेव 28, जहेव णेसत्थिया 29-30, दो किरियाओ पं० तं०-अणाभोगवत्तिया चेव अणवकंखवत्तिया चेव 31, अणाभोगवत्तिया किरिया दुविहा पं०२०-अणाउत्तआइयणताचेव अणाउत्तपमज्जणताचेव 32, अणवकंखवत्तिया किरिया दुविहा पं० तं०- आयसरीरअणवकंखवत्तिया चेव परसरीरअणवकंखवत्तिया चेव 33, दो किरियाओ पं० तं०- पिज्जवत्तिया चेव दोसवत्तिया चेव 34, पेज्जवत्तिया किरिया दुविहा पं० तं०- मायावत्तिया चेव लोभवत्तिया चेव 35, दोसवत्तिया किरिया दुविहा पं० तं०- कोहे चेव माणे चेव 36 // सूत्रम् 60 // आगासेत्यादि आकाशं- व्योम नोआकाशं- तदन्यद्धर्मास्तिकायादि, धर्म:- धर्मास्तिकायो गत्युपष्टम्भगुणस्तदन्योऽधर्म:- अधर्मास्तिकायः स्थित्युपष्टम्भगुणः / सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति / बन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह- दो किरिये त्यादि सूत्राणि षट्त्रिंशत्, करणं क्रिया क्रियत इति वा क्रिया, ते च द्वे प्रज्ञप्ते-प्ररूपिते जिनैः, तत्र जीवस्य क्रिया-व्यापारो जीवक्रिया, तथा अजीवस्य-पुद्गलसमुदायस्य यत्कर्मतया परिणमनं सा अजीवक्रियेति, इह चेयशब्दस्य चैवशब्दस्य वा पाठान्तरे प्राकृतत्वाविर्भाव इति, चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, सूत्राणि // 72 //
Page #97
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 73 // अपिचेत्यादिवदिति 1, जीवकिरिये त्यादि, सम्यक्त्वं- तत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं द्वितीयमध्ययनं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वं-अतत्त्वश्रद्धानं तदपिजीवव्यापार एवेति, अथवा सम्यग्दर्शनमिथ्यात्वयोः सतोर्ये भवतः / द्विस्थानम्, प्रथमोद्देशकः तेसम्यक्त्वमिथ्यात्वक्रिये इति २॥अजीवकिरियेत्यादि।तत्र ईरियावहियत्ति-ईरणमीर्या-गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र सूत्रम् 58-59 भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदम्, प्रवृत्तिनिमित्ततस्तु यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्मतया जीवा जीवादिभेदे अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्षयाऽजीवक्रियेयमुक्ता, कर्मविशेषो द्विप्रत्यवतारः वैर्यापथिकीक्रियोच्यते, यतोऽभिहितं-इरियावहिया किरिया दुविहा- बज्झमाणा वेइज्जमाणा य, जा (व) पढमसमये बद्धा बीयसमये सूत्रम् 60 वेइया सा बद्धा पुट्ठा वेइया णिज्जिण्णा सेयकाले अकम्मं चावि भवतीति, तथा सम्परायाः- कषायास्तेषु भवा सांपरायिकी, सा जीवाजीव क्रियादीनि 36 ह्यजीवस्य पुद्गलराशेः कर्मतापरिणतिरूपा जीवव्यापारस्याविवक्षणादजीवक्रियेति, साच सूक्ष्मसम्परायान्तानां गुणस्थान सूत्राणि कवतां भवतीति 3 // पुनरन्यथा द्वे 'दो किरिये'त्यादि, काइया चेव त्ति कायेन निर्वृत्ता कायिकी- कायव्यापारः, तथा आहिकरणिया चेव त्ति, अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं- अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भवा आधिकरणिकीति ४॥कायिकी द्विधा- अणुवरयकायकिरिया चेव त्ति अनुपरतस्य-अविरतस्य सावद्याद् मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कायक्रिया- उत्क्षेपादिलक्षणा कर्मबन्धनिबन्धनमनुपरतकायक्रिया, तथा दुप्पउत्तकायकिरिया चेव त्तिदुष्प्रयुक्तस्य-दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौ मनाक् संवेगनिर्वेदगमनेन तथा अनिन्द्रिय-2 0ई-पथिकीक्रिया द्विविधा-बध्यमाना वेद्यमाना च, या प्रथमसमये बद्धा द्वितीयसमये वेदिता सा बद्धा स्पृष्टा वेदिता निर्जीर्णा एष्यत्काले अकर्म चापि भवति / 0 गुणस्थानानाबाधया इष्टे इच्छाप्रतिबन्धेन इतरस्मिन् उद्वेगेन / 0 संवेदनि. प्र. / संगनिर्वेदगम० (प्र०)। // 73 //
Page #98
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 74 // माश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकायक्रियेति 5 / आधिकरणिकी द्विधा, तत्र संजोयणाहिगरणिया चेव त्ति यत्पूर्वं निर्वर्तितयोः खड्गतन्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियतेसा संयोजनाऽऽधिकरणिकी, तथा णिव्वत्तणाहिकरणिया चेव त्ति यच्चादितस्तयोनिवर्त्तनं सा निर्वर्तनाधिकरणिकीति 6 / पुनरन्यथा द्वे- पाउसिया चेव त्ति प्रद्वेषो-मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, तथा पारियावणिया चेव त्ति परितापनं- ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी 7 / आद्या द्विधा- जीवपाउसिया चेव त्ति जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा अजीवपाउसिया चेव त्ति अजीवे-पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति 8 / द्वितीयाऽपि द्विविधा- सहत्थपारियावणिया चेव त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारितापनिकी तथा परहत्थपारियावणिया चेव त्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति 9 / अन्यथा द्वे पाणाइवायकिरिया चेव त्ति प्रतीता, तथा अपच्चक्खाणकिरिया चेव त्ति अप्रत्याख्यानंअविरतिस्तन्निमित्तः कर्मबन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति 10 / आद्या द्वेधा- सहत्थपाणाइवायकिरिया चेव त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा परहत्थपाणाइवायकिरिया चेव त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति 11 / द्वितीयापि द्विधा, जीवअपच्चक्खाणकिरिया चेव त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया, तथा अजीवअपच्चक्खाणकिरिया चेव त्ति यदजीवेषु- मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति 12 / पुनरन्यथा द्वे आरंभिया चेव त्ति आरम्भणमारम्भः, तत्रभवा आरम्भिकी, तथा पारिग्गहिया चेव त्ति परिग्रहे भवापारिग्रहिकी१३। आधा द्वेधा जीवआरम्भिया चेव त्ति यज्जीवानारभमाणस्य- उपमृगतः कर्मबन्धनं सा जीवारम्भिकी, तथा अजीवआरंभिया चेव त्ति यच्चाजीवान् जीव द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 58-59 जीवाजीवादिभेदे द्विप्रत्यवतारः सूत्रम् 60 जीवाजीवक्रियादीनि 36 सूत्राणि / / 74 //
Page #99
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 75 // कडेवराणि पिष्टादिमयजीवाकृतीश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकीति 14 / एवं पारिग्गहिया वि त्ति द्वितीयमध्ययन आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः 15 / पुनरन्यथा द्वे मायावत्तिया चेव त्ति माया-8 द्विस्थानम्, प्रथमोद्देशकः शाठ्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वासा तथा, मिच्छादसणवत्तिया चेव त्ति मिथ्यादर्शनं-मिथ्यात्वं सूत्रम् 58-59/ प्रत्ययो यस्याः सा तथेति 16 / आद्या द्वेधा- आयभाववंकणया चेव त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता- वक्रीकरणं | जीवा जीवादिभेदे प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात्, द्विप्रत्यवतारः तथा परभाववंकणया चेवत्ति परभावस्यवङ्कनता- वञ्चनता या कूटलेखकरणादिभिःसा परभाववङ्कनतेति, यतोवृद्धव्याख्येयं सूत्रम् 60 जीवाजीवतं तं भावमायरइ जेण परो वंचिज्जइ कूडलेहकरणाईहिं ति 17 / द्वितीयाऽपि द्वेधा-ऊणाइरित्तमिच्छादसणवत्तिया चेव त्ति ऊनं |क्रियादीनि 36 स्वप्रमाणाद्धीनमतिरिक्तं ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनं तदेव प्रत्ययो यस्याः साल ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति, तथाहि-कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गष्ठपर्वमानं यवमानं श्यामाकतन्दुलमानं अवैति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा तव्वइरित्त-2 मिच्छादसणवत्तिया चेव त्ति तस्माद्- ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनं- नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति 18 / पुनरन्यथा द्वे- दिट्ठिया चेव त्ति दृष्टेर्जाता दृष्टिजा अथवा दृष्ट-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिका- दर्शनार्थं या गतिक्रिया, दर्शनाद् वा यत्कर्मादि सा दृष्टिजा दृष्टिका वा, तथा पुट्ठिया चेव त्ति पृष्टिः- पृच्छा // 75 // ततो जाता पृष्टिजा- प्रश्नजनितो व्यापारः, अथवा पृष्ट-प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा Oवेत्ति (मु०)। सूत्राणि
Page #100
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 76 // स्पृष्टिः स्पर्शनं ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति 19 / आधा द्वेधा- जीवदिठ्ठिया चेव त्ति या अश्वादिदर्शनार्थं न द्वितीयमध्ययन गच्छतः, तथा अजीवदिट्ठिया चेव त्ति अजीवानां चित्रकर्मादीनां दर्शनार्थं गच्छतो या सा अजीवदृष्टिकेति 20 / एवं पुठ्ठिया द्विस्थानम्, प्रथमोद्देशकः वित्ति एव मिति जीवाजीवभेदेन द्विधैव, तथाहि- जीवमजीवं वा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका सूत्रम् 58-59/ जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति 21 / पुनरन्यथा द्वे- पाडुच्चिया चेव त्ति बाह्य वस्तु प्रतीत्य- आश्रित्य जीवा जीवादिभेदे भवाप्रातीत्यिकी तथा सामन्तोवणिवाइया चेव त्ति समन्तात्-सर्वत उपनिपातो-जनमीलकस्तस्मिन् भवासामन्तोपनिपातिकी द्विप्रत्यवतारः 22 // आद्या द्वेधा-जीवपाडुच्चिया चेव त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा अजीवपाडुच्चिया चेव त्ति अजीवं प्रतीत्य सूत्रम् 60 जीवाजीवयो रागद्वेषोद्भवस्तज्जो वा बन्धः सा अजीवप्रातीत्यकीति 23 / द्वितीयापि द्विधैवेत्यतिदिशन्नाह- एवं सामन्तोवणिवाइयावि क्रियादीनि 36 त्ति तथाहि- कस्यापि षण्डो रूपवानस्ति तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति सूत्राणि जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति 24 / अन्यथा वा द्वे साहत्थिया चेव त्ति स्वहस्तेन निर्वृत्ता स्वाहस्तिकी तथा नेसत्थिया चेव त्ति, निसर्जनं निसृष्टम्, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति 25 / तत्र आद्या द्वेधा-जीवसाहत्थिया चेव त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा अजीवसाहत्थिया चेव त्ति यच्चस्वहस्तगृहीतेनैवाजीवेन-खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीति, अथवा स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति 26 / द्वितीयाऽपि जीवाजीवभेदैवेत्यतिदिशन्नाह- एवं नेसत्थिया वित्ति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिर्निसर्जनंसा जीवनैसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनसृष्टिकीति, अथवा गुर्बादौ जीवं- शिष्यं पुत्रं वा निसृजतो- ददत एका, // 76 //
Page #101
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-ददतोऽन्येति 27 / पुनरन्यथा द्वे आणवणिया चेव त्ति आज्ञापनस्य-आदेशनस्येय- द्वितीयमध्ययन श्रीअभय द्विस्थानम्, माज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका तज्जः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा वेयारणिया चेव वृत्तियुतम् प्रथमोद्देशक: भाग-१ त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारणीत्यादि वाच्यमिति 28 / एते च द्वे अपि द्वेधा सूत्रम् 58-59| // 77 // जीवाजीवभेदादिति, तथाहि- जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया जीवा जीवादिभेदे अजीवाऽऽज्ञापनी अजीवानायनी वेति 29 / तथा 'वेयारणिय'त्ति जीवमजीवं वा विदारयति- स्फोटयतीति, अथवा द्विप्रत्यवतारः जीवमजीवं वाऽ समानभाषेषु विक्रीणति सति द्वैभाषिको विचारयति परियच्छावेत्ति भणितं होति, अथवा जीवं-पुरुषं सूत्रम् 60 जीवाजीववितारयति-प्रतारयति वञ्चयतीत्यर्थः, असद्गुणैरेतादृशस्तादृशस्त्वमिति, पुरुषादिवितारणबुद्ध्यैव वाऽजीवं भणत्येतादृश क्रियादीनि 36 समेतदिति यत्साजीववेयारणिआऽजीववेयारणिया वत्ति / एतत्सर्वमतिदेशेनाह-जहेव नेसत्थिय त्ति 30 / अन्यथा वा द्वे अणाभोग वत्तिया चेवत्ति अनाभोगः- अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, अणवकंखवत्तिया चेवत्ति अनवकाङ्क्षा-स्वशरीराद्यनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनवकाङ्क्षाप्रत्ययेति 31 / आद्या द्विधा- अणाउत्तआइयणया चेव त्ति अनायुक्तः- अनाभोगवाननुपयुक्त इत्यर्थस्तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा अणाउत्तपमज्जणया चेव त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति 32 / द्वितीयाऽपि द्विविधा- आयसरीरे त्यादि, तत्रात्मशरीरानवकाङ्क्षाप्रत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तुल कुर्वतो द्वितीयेति 33 / दो किरिये त्यादि त्रीणि सूत्राणि कण्ठ्यानि, नवरं प्रेम-रागोमायालोभलक्षणो द्वेषः क्रोधमानलक्षण ®त्यजतो० (मु०)। ॐ असमानभागेषु यो विक्रीणाति द्वैभाषिको वि० / 0 वाऽसमानभावेषु प्र. / 7 व्यवहारे द्वारीभवति (द्विलालः)। 7 विप्रतार० (मु०)। सूत्राणि // 77 //
Page #102
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 78 // इति, यदत्र न व्याख्यातं तत्सुगमत्वादिति 34-36 // एताश्च क्रियाः प्रायो गर्हणीया इति गर्हामाह दुविहा गरिहा पं० 20- मणसा वेगे गरहति / वयसा वेगे गरहति / अहवा गरहा दुविहा पं० तं०- दीहं वेगे अद्धंगरहति, रहस्सं वेगे * अद्धंगरहति ॥सूत्रम् 61 // दुविहा गरहे त्यादि, विधानं विधा द्वे विधे- भेदौ यस्याः सा द्विविधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, सा च स्वपरविषयत्वेन द्विविधा, साऽपि मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगर्हा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधानार्थत्वाद्, उक्तं च-अप्पाहन्नेऽवि इहं कत्थइ दिट्ठो हु दव्वसदोत्ति। अंगारमद्दओ जह दव्वायरिओ सयाऽभव्वो // 1 // (पञ्चा० ६/१३)त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हेति, चतुर्दा गर्हणीयभेदाद्बहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह-मणसा वेगेगरहइ त्ति मनसा-चेतसावाशब्दो विकल्पार्थो अवधारणार्थोवा, ततोमनसैवनवाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्तो मनसासमारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुञ्चितमस्तकस्ततःसमुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्गर्हते-जुगुप्सते गॉमिति गम्यते, तथा वचसा-वाचा वा, अथवा वचसैव न मनसा, भावतो दुश्चरिताविरक्तत्वाजनरञ्जनार्थं गर्हाप्रवृत्ताङ्गारमईकादिप्रायसाधुवद् एकोऽन्यो गर्हत इति, अथवा मणसाऽवेगे त्ति इह अपिः, स च सम्भावने, तेन सम्भाव्यते अयमर्थः- अपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचसाऽपि न केवलं मनसा एक इति स एव गर्हते, उभयथाऽप्येक एव (c) अप्राधान्येऽपि इह क्वचिद्दष्ट एव द्रव्यशब्द इति। अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः // 1 // (r) दुश्चरितादि उक्तत्वाज० (मु०)। द्वितीयमध्ययनं द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 61 मनोवाग्भ्यां दीर्घ ह्रस्वे च गहें प्रत्याख्याने च, ज्ञानक्रियाभ्यां मोक्षः // 78
Page #103
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययनं| द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 62-63 मनोवाग्भ्यां दीर्घ ह्रस्वेच // 79 // गर्हत इति भावः / अन्यथा गर्हाद्वैविध्यमाह-अहवे त्यादि, अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षा, द्विविधा गर्दा प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घा- बृहतीम्, अद्धां- कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपेक्षिकत्वाद् दीर्घह्रस्वयोरिति, एवमपि ह्रस्वां- अल्पायावदेकोऽन्य इति, अथवा दीर्घामेव यावद् ह्रस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घ ह्रस्वं वा कालमेव गर्हत इति / अतीते गर्ने कर्मणि गर्दा भवति भविष्यति तु प्रत्याख्यानम्, उक्तं च- अईयं निंदामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामी ति प्रत्याख्यानमाह- .. दुविहे पच्चक्खाणे पं० तं०- मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति, अहवा पच्चक्खाणे दुविहे पं० तं०- दीहं वेगे अद्धं पच्चक्खाति रहस्सं वेगे अद्धं पच्चक्खाति // सूत्रम् 62 // दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गंदीहमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा- विजाए चेव चरणेण चेव ॥सूत्रम् 63 // दुविहे पच्चक्खाणे इत्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यानं- कथनं प्रत्याख्यानम्, विधिनिषेधविषया प्रतिज्ञेत्यर्थः, तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दृष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति, भावप्रत्याख्यानमुपयुक्तस्य सम्यग्दृष्टेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम्, आह च-मनसा वैकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिवेति / प्रकारान्तरेणापि तदाह- अहवे त्यादि, Oरापेक्षो (मु०)। 0 अतीतं निन्दामि प्रत्युत्पन्न संवृणोमि अनागतं प्रत्याख्यामि / प्रत्याख्याने च, ज्ञानक्रियाभ्यां मोक्षः // 79
Page #104
--------------------------------------------------------------------------
________________ वृत्तियुतम् // 80 // श्रीस्थानाङ्ग सुगमम् // ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह- दोहिं ठाणेही त्यादि, द्वाभ्यां स्थानाभ्यां- गुणाभ्यां सम्पन्नो-युक्तो। द्वितीयमध्ययनं श्रीअभय नास्यागारं-गेहमस्तीत्यनगार:- साधुः, नास्त्यादिरस्येत्यनादिकं तद् अवदग्रं- पर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया 8 द्विस्थानम्, प्रथमोद्देशक: भाग-१ तदनवदग्रं तद् दीर्घा अद्धा- कालो यस्य तद् दीर्घाद्धं तद्, मकार आगमिकः, दीर्घो वाऽध्वा- मार्गो यस्मिंस्तद्दीर्घाध्वं तच्च सूत्रम् 62-63 तुरन्तं- चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं-भवारण्यं व्यतिव्रजेद्- अतिक्रामेत्, मनोवाग्भ्यां दीचे ह्रस्वेच तद्यथा विद्यया चैव ज्ञानेन चैव चरणेन चैव चारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्याचरणयोर्योगपद्येनैव / कारणत्वमवगन्तव्यम्, एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात्, नन्वनयोः कारणतया अविशेषाभिधानेऽपिप्रधान प्रत्याख्याने ज्ञानमेव न चरणम्, अथवा ज्ञानमेवैकं कारणं न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च- यथा क्रिया ज्ञानस्य फलं तथा च, ज्ञान क्रियाभ्यां शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपि यज्ज्ञेयपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणम्, मोक्षः यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तरालवर्त्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनांच तत्त्वपरिच्छेदसमाधानादीनां कारणमिति, यच्चानुस्मरणमात्रमन्त्रपूतविषभक्षणनभोगमनादिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अदृष्टमप्यनुमीयत इति, आह च-आह पहाणं नाणं न चरितं नाणमेव वा सुद्ध। कारणमिह न उ किरिया साऽवि हु नाणप्फलं जम्हा // 1 // जह सा नाणस्स फलं तह सेसंपि तह बोहकालेवि। नेयपरिच्छेयमयं रागादिविणिग्गहो जो य॥२॥ जं च मणोचिंतियमंतपूयविसभक्खणादि 0 आह- प्रधानं ज्ञानं न चारित्रं ज्ञानमेव वा शुद्धं कारणमिह नैव क्रिया सापि ज्ञानफलं यस्मात् // 1 // यथा सा ज्ञानस्य फलं तथा शेषमपि बोधकालेऽपि ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो यश्च // 2 // यच्च मनश्चिन्तितमन्त्रपूतविषभक्षणादि 2 // 80
Page #105
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 81 // क्रियाभ्यां बहुभेयं / फलमिह तं पच्चक्खं किरियारहियस्स नाणस्स // 3 // (विशेषाव० ११३३-३५)त्ति, अत्रोच्यते, यत्तावदुक्तं-'ज्ञानमेव द्वितीयमध्ययन प्रधानं ज्ञानमेव चैकं कारणं न क्रिया, यतो ज्ञानफलमेवासाविति, तदयुक्तम्, यतो यत एव ज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरत द्विस्थानम्, प्रथमोद्देशकः एवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्थकम्, ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेद्, 8 सूत्रम् 62-63 न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव मनोवाग्भ्यां दीर्घ ह्रस्वेच प्रधानतरंयुक्तं कारणं, नाप्रधानमकारणंचेति, अथ युगपदुपकुरुतस्तत उभयमपियुक्तम्, न युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षात्कारित्वात् कारणमन्त्यम्, प्रत्याख्याने च, ज्ञानज्ञानंतु परम्परोपकारित्वादनन्त्यम्, अत: को हेतुर्यदन्त्यं विहायानन्त्यं कारणमिष्यते?, अथ सहचारिताऽङ्गीक्रियते अनयोः, अतोऽपि हि ज्ञानमेव कारणं न क्रियेत्यत्र न हेतुरस्तीति, यच्चोक्तं- 'बोधकालेऽपी' त्यादि, तत्र ज्ञेयपरिच्छेदो ज्ञानमेवेति मोक्षः रागादिशमश्च संयमक्रियैव ज्ञानकारणा भवेदिति प्रतिपद्यामहे, किन्तु तत्फले भववियोगाख्येऽयं विचारो, यदुत- किं तद् ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वाद्, उन्मत्तकक्रियावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियाया इति, यच्चोक्तं- अनुस्मृतिज्ञानमात्राद् मन्त्रादीनां फलमुपलभ्यते तत्र ब्रूमो- मन्त्रेष्वपि परिजपनादिक्रियायाः साधनभावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचिद् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वयं तत्फलम्, तज्ज्ञानस्याक्रियत्वात्, इह यदक्रियं ना तत् कार्यस्य निर्वर्त्तकं दृष्टम्, यथाऽऽकाशकुसुमम्, यच्च निवर्त्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धम्, बहुभेदं फलमिह तत् प्रत्यक्षं क्रियारहितस्य ज्ञानस्य // 3 //
Page #106
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 82 // न हि ज्ञानं साक्षात्फलमुपहरदुपलभ्यत इति, अथ यदि न मन्त्रज्ञानकृतं तत्फलं ततः कुतः पुनस्तदिति?, तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिर्वर्त्यमेतद् न मन्त्रज्ञानसाध्यमिति, आह च-"तो तं कत्तो? आचार्य भण्णति, तस्समयनिबद्धदेवओवहियं / किरियाफलं चिय जओ न मंतणाणोवओगस्स // 1 // (विशेषाव० ११४१)त्ति, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तत्त्वार्थ० १/१)इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः?, अथ द्विस्थानकानुरोधादेवं निर्देशेऽपि न विरोधो, नैवमवधारणगर्भत्वाद् निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यवरुद्धं द्रष्टव्यम्, ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वे सति मतेरनाकारत्वादवग्रहेहे दर्शनं साकारत्वाच्चापायधारणे ज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्यरुचिरूपोऽशः सम्यग्दर्शनमवगमरूपोऽशोऽवाय एवेतिन विरोधः, अवधारणंतु ज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति // विद्याचरणे च कथमात्मा न लभत इत्याह-'दो ठाणाईमित्यादि सूत्राण्येकादश दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए, तं०- आरंभे चेव परिग्गहे चेव 1, दो ठाणाई अपरियादित्ता आया णो केवलं बोधिं बुज्झेजा तं०- आरंभे चेव परिग्गहे चेव 2, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वइज्जा तं०-आरंभे चेव परिग्गहे चेव 3, एवं णो केवलं बंभचेरवासमावसेज्जा 4, णो केवलेणं संजमेणं संजमेजा 5, नो केवलेणं संवरेणं संवरेज्जा 6, नो केवलमाभिणिबोहियणाणं उप्पाडेजा 7, एवं सुयनाणं 8 ओहिनाणं 9 मणपज्जवनाणं१० केवलनाणं११॥सूत्रम् 64 // ®दुपलक्ष्यत (मु०)। ॐ ततस्तत् कुतः? भण्यते तत्समयनिबद्धदेवतोपहितम् / क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य // 1 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 64 आरम्भपरिग्रहात्यागत्यागयोधर्माश्रवणश्रवणादि (12 आ०) श्रुत्वा मत्वाच धर्मश्रवणादि // 82 //
Page #107
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 83 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 64 आरम्भपरिग्रहात्यागत्यागयोधर्माश्रवणश्रवणादि | (12 आ०) दो ठाणा इत्यादि। द्वे स्थाने द्वे वस्तुनी अपरियाणित्त त्ति अपरिज्ञाय ज्ञपरिज्ञया यथैतावारम्भपरिग्रहावनाय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिर्विण्ण इत्यर्थः, अपरियाइत्त'त्ति क्वचित्पाठः, तत्र स्वरूपतस्तावपर्यादायागृहीत्वेत्यर्थः, आत्मा नो नैव केवलिप्रज्ञप्तं जिनोक्तं धम्मं श्रुतधर्म लभेत श्रवणतया श्रवणभावेन श्रोतुमित्यर्थः, तद्यथा-आरम्भाः कृष्यादिद्वारेण पृथिव्याधुपमर्दास्तान् परिग्रहा धर्मसाधनव्यतिरेकेण धनधान्यादयस्तान्, इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम्, अवधारणसमुच्चयौ स्वबुद्ध्या ज्ञेयाविति, केवलां शुद्धां बोधिं दर्शनं सम्यक्त्वमित्यर्थो बुध्येत अनुभवेत्, अथवा केवलया बोध्येति विभक्तिपरिणामाद् बोध्यं जीवादीति गम्यते बुध्येत श्रद्दधीतेति // मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनयनेन भूत्वा संपद्य अगाराद् गेहान्निष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् केवलांपरिपूर्णां विशुद्धांवाऽनगारितां- प्रव्रज्यांप्रव्रजेत् यायादिति, एव मिति यथा प्राक्तथोत्तरवाक्येष्वपि 'दो ठाणाइ'मित्यादि वाक्यं पठनीयमित्यर्थः, ब्रह्मचर्येण अब्रह्मविरमणेन वासो- रात्रौ स्वापस्तत्रैव वा वासो- निवासो ब्रह्मचर्यवासस्तमावसेत्-कुर्यादिति, संयमेन पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, संवरेण आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते केवलं परिपूर्णं सर्वस्वविषयग्राहकं आभिणिबोहियनाणं ति अर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयस्वभावत्वाद् बोधो- वेदनमभिनिबोधः स एवाभिनिबोधिकं तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानं- इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्वपर्यायविषयं उप्पाडेज त्ति उत्पादयेदिति, तथा एव मित्यनेनोत्तरपदेषु नो केवलं उप्पाडेज्जत्ति द्रष्टव्यम्, सुयनाणं ति श्रूयते तदिति श्रुतं- शब्द एव स च भावश्रुतकारणत्वाद् ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारि ओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति, तथा ओहिनाणं ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते- इत्यधोऽधो धर्मश्रवणादि // 83 //
Page #108
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग विस्तृतं परिच्छिद्यते मर्यादया वेत्यवधिः- अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधानं वाऽवधिर्विषय- द्वितीयमध्ययनं श्रीअभय परिच्छेदनमिति, अवधिश्चासौज्ञानं चेत्यवधिज्ञानं- इन्द्रियमनोनिरपेक्षमात्मनोरूपिद्रव्यसाक्षात्करणमिति / तथा मणपज्जवनाणं द्विस्थानम्, वृत्तियुतम् प्रथमोद्देशकः भाग-१ ति मनसि मनसो वा पर्यवः- परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा- विशेषाः अवस्था सूत्रम् // 84 // मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रगतसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति / केवलनाणं 65-66 आरम्भति केवलं-असहायं मत्यादिनिरपेक्षत्वादकलङ्कंवा आवरणमलाभावात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः परिग्रहात्यागसम्पूर्णोत्पत्तेरसाधारणं वा-अनन्यसदृशत्वादनन्तं वा-ज्ञेयानन्तत्वात् तच्च तज्ज्ञानंच केवलज्ञानमिति॥कथं पुनर्धर्मादीनि त्यागयो धर्माश्रवणविद्याचरणस्वरूपाणि प्राप्नोतीत्याह-'दो ठाणाइ' मित्याद्येकादशसूत्री श्रवणादि दोठाणाइंपरियादित्ता आया केवलिपन्नत्तं धम्मलभेज सवणयाए, तं०-आरंभेचेव परिग्गहेचेव, एवंजाव केवलनाणमुप्पाडेजा (12 आ०) ॥सूत्रम् 65 // |श्रुत्वा मत्वाच धर्मश्रवणादि दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मलभेजसवणयाएतं०- सोच्च चेव अभिसमेच्चच्चेवजाव केवलनाणंउप्पाडेजा।सूत्रम् 66 // सुगमा। धादिलाभ एव पुनः कारणान्तरद्वयमाह- दोही त्यादि सुगमं, केवलं श्रवणतया श्रवणभावेन, सोच्च चेव त्ति। ह्रस्वत्वादि प्राकृतत्वादेव, श्रुत्वा- आकर्ण्य तस्यैवोपादेयतामिति गम्यते, अभिसमेत्य समधिगम्य तामेवावबुध्येत्यर्थः, उक्तं च-सद्धर्मश्रवणादेवं, नरो विगतकल्मषः / ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः॥१॥धर्मोपादेयतां ज्ञात्वा, सञ्जातेच्छोऽत्र भावतः। // 84 // दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते॥२॥(धर्मबिन्दौ 3/1-2) इति, ‘एवं बोहिंबुज्झेजेत्यादि यावत् केवलनाणं उप्पाडेज' त्ति / केवलज्ञानं च कालविशेषे भवतीति तमाह
Page #109
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 85 // 67-69 समाः , उन्मादः, (7 आ०) दो समाओ पन्नत्ताओ, तं०- ओसप्पिणी समाचेव उस्सप्पिणी समा चेव॥सूत्रम् 67 // द्वितीयमध्ययन दुविहे उम्माए पं० तं०- जक्खावेसे चेव मोहणिज्जस्स चेव कम्मस्स उदएणं, तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चेव द्विस्थानम्, प्रथमोद्देशकः सुहविमोयतराए चेव, तत्थ णंजे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोययराए चेव॥ सूत्रम् 68 // सूत्रम् दो दंडापं० तं०- अट्ठादंडे चेव अणट्ठादंडे चेव, नेरइयाणं दो दंडापं० तं०- अट्ठादंडे य अणट्ठादंडे य, एवं चउवीसा दंडओजाव वेमाणियाणं॥ सूत्रम् 69 // दो समाओ इत्यादि। समा- कालविशेषः, शेषं सुगमम् // केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाह- दुविहे उम्माए इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेश:- देवताधिष्ठितत्वं ततो यः स यक्षावेश सम्यग्दर्शनादि एवेत्येको, मोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, तत्रे ति तयोर्मध्ये योऽसौ यक्षावेशेन भवति सब सुखवेद्यतरक एव- मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते- त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयःसुखापनेयः सुखापेयतरः, तथा अत्यन्तंसुखेनैव विमुञ्चति यो देहिनं ससुखविमोचतरक इति, मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं- दुहवेयतराए चेव दुहविमोअतराए चेव त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ॥उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं वा भवतीति दण्डं निरूपयन्नाहदो दंडे त्यादि, दण्डः- प्राणातिपातादिः, स चार्थाय- इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड // 85 //
Page #110
--------------------------------------------------------------------------
________________ श्रीस्थानाजी श्रीअभय० वत्तियुतम् भाग-१ // 86 // उन्मादः, दण्डः , इति / उक्तरूपमेव दण्डंसर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह-णेरइयाण मित्यादि, एव मिति नारकवदर्थदण्डानर्थदण्डा- द्वितीयमध्ययन भिलापेन चतुर्विंशतिदण्डकोज्ञेयो, नवरं-नारकस्य स्वशरीररक्षार्थं परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां द्विस्थानम्, प्रथमोद्देशक: त्वनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः, अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति / सूत्रम् 70 सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुईर्शनं सामान्येन तावन्निरूपयति-तत्र समाः, दुविहे दंसणेपन्नत्तेतं०-सम्मइंसणेचेव मिच्छादसणेचेव 1, सम्मइंसणेदुविहे पं०२०-णिसग्गसम्मइंसणेचेव अभिगमसम्मइंसणे चेव 2, णिसग्गसम्मइंसणे दुविहे पं० तं०- पडिवाई चेव अपडिवाई चेव 3, अभिगमसम्मदंसणे दुविहे पं० तं०- पडिवाई चेव सम्यग्दर्शनादि अप्पडिवाई चेव 4, मिच्छादसणे दुविहे पं० तं०- अभिग्गहियमिच्छादसणे चेव अणभिगहियमिच्छादसणे चेव 5, अभिग्गहिय (7 आ०) मिच्छादसणे दुविहे पं० तं०- सपज्जवसिते चेव अपज्जवसिते चेव 6, एवमणभिगहितमिच्छादसणेऽवि७॥सूत्रम् 70 // __ दुविहे दंसणे इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं दृष्टिदर्शनं- तत्त्वेषु रुचिः तच्च सम्यग्- अविपरीतं जिनोक्तानुसारि, तथा मिथ्या-विपरीतमिति / सम्मइंसणे इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरम्, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवीभरतवदिति, निसर्गे त्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकं क्षायोपशमिकं च, अप्रतिपाति क्षायिकम्, तत्रैषां क्रमेण लक्षणं- इहौपशमिकी श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमिथ्यात्वपुद्गल- 1 // 86 // त्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः सम्यक्त्वं प्रतिपद्यते तस्यौपशमिकं भवतीति, कथं?- इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदय
Page #111
--------------------------------------------------------------------------
________________ भाग-१ // 87 // सूत्रम् 70 समाः, उन्माद: दण्डः , श्रीस्थानाङ्ग मित्यर्थः, तावन्तं कालमस्यौपशमिकसम्यक्त्वलाभ इति, आह च- उवसामगसेढिगयस्स होइ उवसामिअंतु सम्मत्तं / जो वा / द्वितीयमध्ययन श्रीअभय० अकयतिपुञ्जो अखवियमिच्छो लहइ सम्मं॥१॥खीणम्मि उदिन्नंमी अणुदिज्जते य सेसमिच्छत्ते। अंतोमुत्तकालं उवसमसम्म लहइ द्विस्थानम्, वृत्तियुतम् प्रथमोद्देशक: जीवो // 2 // (विशेषाव०५२९-३०)त्ति // अन्तर्मुहूर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वं, यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततःसास्वादनमुच्यते तदौपशमिकमेव, तदपिच प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तुषडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्णं तदुपक्षीणं यच्चानुदीर्णं तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नन्वौपशमिकेऽपि सम्यग्दर्शनादि (7 आ०) क्षयश्चोपशमश्चतथेहापीति कोऽनयोर्विशेषः?, उच्यते, अयमेव हि विशेष:- यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयतेच, औपशमिकेतूदयविष्कम्भणमात्रमेव, आह च-मिच्छत्तं जमुइन्नं तं खीणं अणुइयं छ च उवसंतं। मीसीभावपरिणयं वेइज्जतं खओवसमं॥१॥ (विशेषाव०५३२)ति, एतदपि जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति, यदपिच क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति, आह च-खीणे दंसणमोहे तिविहंमि विभवनियाणभूयमि। निप्पच्चवायमउलंसम्मत्तं खाइयं होइ॥१॥त्ति, इदंतु क्षायिकत्वादेवाप्रतिपाति, Gउपशमश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् / यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् // 1 // क्षीणे उदीर्णे अनुदीर्णे च शेषमिथ्यात्वे // 87 // अन्तर्मुहूर्त्तकालमौपशमिकसम्यक्त्वं लभते जीवः // २॥मिथ्यात्वं यदुदीर्णं तत् क्षीणमनुदीर्णं चोपशान्तम् / मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् // 1 // 08 क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते / निष्प्रत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति // 1 //
Page #112
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 88 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 71 प्रत्यक्षपरोक्षादिज्ञानं कालिकोत्कालिकान्तम् (23 आ०) अत एव सिद्धत्वेऽप्यनुवर्तत इति। मिच्छादसणे इत्यादि, अभिग्रहः- कुमतपरिग्रहः स यत्रास्ति तदभिग्रहिकं तद्विपरीतंअनभिग्रहिकमिति / अभिग्गहियत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं- सपर्यवसानं सम्यक्त्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह- एवं अणभी त्यादि / दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र दुविहे नाणे इत्यादीनि आवस्सगवइरित्ते दुविहे इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि // __ दुविहे नाणे पं० तं- पच्चक्खे चेव परोक्खे चेव 1, पच्चक्खे नाणे दुविहे पन्नत्ते तं०- केवलनाणे चेव णोकेवलनाणे चेव 2, केवलणाणे दुविहे पं० तं०-भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव 3, भवत्थकेवलणाणे दुविहे पं० तं०- सजोगिभवत्थकेवलणाणेचेव, अजोगिभवत्थकेवलणाणेचेव 4, सजोगिभवत्थकेवलणाणे दुविहे पं० तं०- पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगिभवत्थकेवलणाणे चेव 5, अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलनाणे चेव 6, एवं अजोगिभवत्थकेवलनाणेऽवि 7-8, सिद्धकेवलणाणे दुविहे पं० तं०- अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे चेव 9, अणंतरसिद्धकेवलनाणे दुविहे पं० तं०- एक्काणंतरसिद्धकेवलणाणे चेव अणेक्काणंतरसिद्धकेवलणाणे चेव 10, परंपरसिद्धकेवलणाणे दुविहे पं० तं०- एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव 11, णोकेवलणाणे दुविहे पं० तं०- ओहिणाणे चेव मणपज्जवणाणे चेव 12, ओहिणाणे दुविहे पं० तं०- भवपच्चइए चेव खओवसमिएचेव 13, दोण्हं भवपच्चइए पन्नत्ते, तं०- देवाणंचेव नेरइयाणंचेव 14, दोण्हं खओवसमिएपं०२०- मणुस्साणंचेव 0 संज्ञिनामेवाभिग्रहिकसंभवात्, तत्त्वस्यापर्यवसितत्वाभावात् अतीतेत्यादि / // 88
Page #113
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 89 // पंचिंदियतिरिक्खजोणियाणं चेव 15, मणपज्जवणाणे दुविहे पं० तं०- उज्जुमति चेव विउलमति चेव 16, परोक्खे णाणे दुविहे द्वितीयमध्ययनं द्विस्थानम्, पन्नत्ते, तं० आभिणिबोहियणाणे चेव सुयनाणे चेव 17, आभिणिबोहियणाणे दुविहे पं० तं०- सुयनिस्सिए चेव असुयनिस्सिए प्रथमोद्देशक: चेव 18, सुयनिस्सिए दुविहे पं० तं०- अत्थोग्गहे चेव वंजणोग्गहे चेव 19, असुयनिस्सितेऽवि एमेव 20, सुयनाणे दुविहे पं० 20- सूत्रम् 71 अंगपविढे चेव अंगबाहिरे चेव 21, अंगबाहिरे दुविहे पं० त०-आवस्सए चेव आवस्सयवइरित्ते चेव 22, आवस्सयवतिरित्ते दुविहे प्रत्यक्ष परोक्षादिज्ञानं पं० तं०- कालिए चेव उक्कालिए चेव 23 // सूत्रम् 71 // कालिकोत्कासुगमानि, नवरं ज्ञानं विशेषावबोधोऽश्नाति- भुङ्क्ते अश्नुते वा- व्याप्नोति ज्ञानेनार्थानित्यक्ष- आत्मा तं प्रति यद् वर्त्तते / लिकान्तम् (23 आ०) इन्द्रियमनोनिरपेक्षत्वेन तत्प्रत्यक्षं- अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च-अक्खो जीवो अत्थव्वावणभोयणगुणणिओ जेण। तं पइ वट्टइ नाणं जं पञ्चक्खं तमिह तिविहं॥ 1 // (विशेषाव० ८९)ति, परेभ्यः-अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य-जीवस्य यत्तत्परोक्षं निरुक्तवशादिति, आह च-अक्खस्स पोग्गलकया जं दविंदियमणा परा तेण। तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व॥१॥(विशेषाव०९०)त्ति, अथवा परैरुक्षा- सम्बन्धनं जन्यजनकभावलक्षणमस्येति / परोक्षं- इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायकमसाक्षात्कारीत्यर्थः / पच्चक्खे त्यादि, केवलं- एकं ज्ञानं केवलज्ञानं तदन्यन्नोकेवलज्ञानं-अवधिमनःपर्यायलक्षणमिति / केवले त्यादि, भवत्थकेवलनाणे चेव त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, भवत्थे त्यादि, सह योगैः- कायव्यापारादिभिर्यः स सयोगी इन्समासान्तत्वात् स चासौ भवस्थश्च तस्य 0अक्षो जीवोऽर्थव्यापनभोजनगुणान्वितो येन / तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं तदिह त्रिविधम् // 1 // O अक्षात् पुद्गलमयानि यव्येन्द्रियमनांसि पराणि तेन / तेभ्यो यत् ज्ञानं परोक्षमिह तदनुमानमिव // 1 // 0 पोगलमया प्र.।
Page #114
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 90 // लिकान्तम् केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी-शैलेशीकरणव्यवस्थितः, शेषं तथैव, सयोगी द्वितीयमध्ययन त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो-व्यादिसमयो यस्य स तथा, शेषं तथैव, अथवे त्यादि, चरमः- द्विस्थानम्, प्रथमोद्देशकः अन्त्यः समयोयस्य सयोग्यवस्थायाःस तथा,शेषं तथैव, एव मिति सयोगिसूत्रवत्प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगि सूत्रम् 71 सूत्रमपि वाच्यमिति, सिद्धे त्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य / प्रत्यक्ष परोक्षादिज्ञानं व्यादयः समयाः सिद्धस्य सोऽप्येकोऽनेको वेति, तेषां यत्केवलज्ञानं तत्तथा व्यपदिश्यत इति / ओहिनाणे इत्यादि, भवपच्चइए कालिकोत्कात्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद्भवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेपपरिहारमुक्तम्, तत्राक्षेपः- ओही खओवसमिए भावे भूणितो भवो तहोदइए। तो (23 आ०) किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं?॥१॥ (विशेषाव० ५७३)ति देवनारकयोः, अत्र परिहारः- सोऽवि हु खओवसमिओ किन्तु स एव उखओवसमलाभो। तंमि सइ होइऽवस्सं भण्णइ भवपच्चओ तो सो॥१॥यतः- उदयक्खयखओवसमोवसमावि अज च कम्मुणो भणिया। दव्वं खेत्तं कालं भवं च भावं च संपप्प॥१॥ (विशेषाव० ५७४-७५)त्ति, तथा तदावरणस्य क्षयोपशमे भवं क्षायोपशमिकमिति / मणपज्जवे'त्यादि, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः- घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धन मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणीमतिर्विपुलमतिः-घटोऽनेन चिन्तितःसच सौवर्णः पाटलिपुत्रकोऽद्यतनो 0 अवधिः क्षायोपशमिके भावे भणितो भवस्तथौदयिके। ततः कथं भवप्रत्ययिको वक्तुं युक्तोऽवधियोः? // 1 // 0 सोऽपि क्षायोपशामिकः किन्तु स एव तु क्षयोपशमलाभः। तस्मिन् सति भवत्यवश्य भण्यते भवप्रत्ययिकस्ततः॥१॥0 उदयक्षयक्षयोपशमोपशमा यच कर्मणो भणिताः। द्रव्यं क्षेत्र कालं भवं च भावं च संप्राप्य // 1 // ७०पुत्रिको (मु०)। // 90 //
Page #115
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 11 // प्रत्यक्ष महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, आह च-रिजु सामण्णं तम्मत्तगाहिणी रिजुमती मणोनाणं। पायं विसेसविमुहं द्वितीयमध्ययनं घडमेत्तं चिंतितं मुणइ॥१॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मती विउला। चिंतियमणुसरइ घडं पसंगओ पज्जयसएहिं॥२॥ द्विस्थानम्, प्रथमोद्देशकः (विशेषाव०७८४-८५) आभिणिबोहिए इत्यादि, श्रुतं कर्मतापन्नं निश्रितं- आश्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितम्, तानाजातम्,8 सूत्रम् 71 यत्पूर्वमेव श्रुतकृतोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्वतदपरिकर्मितमतेः परोक्षादिज्ञानं क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वा श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च-पुव्वं सुयपरिकम्मियमतिस्स जं संपयं सुयातीतं। तं निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं॥१॥ (विशेषाव० १६९)ति सुये त्यादि, अत्थोग्गहे लिकान्तम् त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं (23 आ०) प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानं दर्शनमिति यदुच्यते इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान्स आन्तमौहर्त्तिक इति, अयंचेन्द्रियमनःसम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं- तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन- उपकरणेन्द्रियेण / शब्दादित्वपरिणतद्रव्याणां वा व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति, अथवा व्यञ्जनं-इन्द्रियशब्दादिद्रव्यसम्बन्ध इति, आह च-वंजिज्जइ जेणऽत्थो घडोव्व दीवेण वंजणं तो तं। उवगरणिंदियसद्दादिपरिणयद्दव्वसंबंधो॥१॥ (विशेषाव० १९४)त्ति, अयं (r) ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् / प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति। विपुलं वस्तुविशेषणमानं तद्ग्राहिणी मतिर्विपुला। चिन्तितमनुस्मरति घटं प्रसङ्गतः पर्यायशतैः॥ 2 // 0 पूर्वं श्रुतपरिकर्मितमतेर्यत् साम्प्रतं श्रुतातीतम् / तनिश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् // 1 // 0 व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं ततस्तत्। उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः॥ 1 // // 91 //
Page #116
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 12 // द्वितीयमध्ययनं द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 79 प्रत्यक्षपरोक्षादिज्ञानं कालिकोत्कालिकान्तम् (23 आ०) च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्दा, नयनमनसोरप्राप्तार्थपरिच्छेदकत्वाद्, इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात्, बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भावात्, इह यस्य ज्ञेयवस्तुग्रहणस्यान्ते तत एव ज्ञेयवस्तूपादानाद् उपलब्धिर्भवति तद् ज्ञानं दृष्टम्, यथाऽर्थावग्रहपर्यन्ते तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावाद् अर्थावग्रहज्ञानमिति, आह च-अन्नाणं सो बहिराइणं व तक्कालमणुवलंभाओ।आचार्यः न तदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं॥१॥ (विशेषाव० १९५)ति, किञ्च-व्यञ्जनावग्रहकालेऽपि ज्ञानमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्थानकानुरोधादिति / अस्सुयनिस्सिएऽवि एमेव त्ति अर्थावग्रहव्यञ्जनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदंच श्रोत्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितंतत्रार्थावग्रहः सम्भवति, यदाह-किह पडिकुक्कुडहीणो जुझे बिंबेण उग्गहो ईहा / किं सुसिलिट्ठमवाओ दप्पणसंकेत बिंबंति॥१॥(विशेषाव० 304) न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वाद्, बुद्धीनां तु मानसत्वात्, ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति / सुयणाणे इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टं- तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं उप्पन्ने इवे त्यादिमातृकापदत्रयप्रभवंवा ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गबाह्यमिति, आह च-गणहर १थेराइकतं 2 आएसा 1 मुक्कवागरणओ वा२। धुव 1 चलविसेसणाओ 2 अंगाणंगेसु नाणत्तं // 1 // (विशेषाव० ५५०)ति, अंगबाही त्यादि अवश्यं कर्त्तव्यमित्यावश्यकं 0 अज्ञानं स बधिरादीनामिव तत्कालमनुपलम्भात्। न तदन्ते तत एवोपलम्भात्तकत् ज्ञानम् // 1 // ॐ कथं प्रतिकुक्कुटहीनो युध्यति बिम्बनावग्रह ईहा। किं | सुश्लिष्टमपायो दर्पणसंक्रान्तं बिम्बमिति // 1 // ॐ गणधरस्थविरादिकृतं आदेशाद् मुक्तव्याकरणतो वा। ध्रुवचलविशेषणाद्वा अङ्गानङ्गयोः नानात्वम् // 1 //
Page #117
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 93 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 72 श्रुतधर्म सामायिकादि षडिधम्, आह च-समणेण सावएण य अवस्स कायवयं हवइ जम्हा। अंतो अहो णिसस्स य तम्हा आवस्सयं नामं॥१॥ (विशेषाव०८७३) आवश्यका व्यतिरिक्तं ततो यदन्यदिति / आवस्सगवतिरित्ते त्यादि, यदिह दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालेन निर्वृत्तं कालिकं- उत्तराध्ययनादि, यत्पुनः कालवेलावर्ज पठ्यते तदूर्ध्वं कालिकादित्युत्कालिकं- दशकालिकादीति // उक्तं ज्ञानम्, चारित्रं प्रस्तावयति__दुविहे धम्मे पं० तं०- सुयधम्मे चेव चरित्तधम्मेचेव, सुयधम्मे दुविहे पं० 20- सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहेपं० तं०- अगारचरित्तधम्मेचेव अणगारचरित्तधम्मेचेव, दुविहे संजमे पं० तं०- सरागसंजमेचेव वीतरागसंजमेचेव, सरागसंजमे दुविहे पं० तं०- सुहुमसंपरायसरागसंजमेचेव बादरसंपरायसरागसंजमे चेव, सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, तं०- पढमसमयसुहुमसंपरायसरागसंजमेचेव अपढमसमयसु०, अथवा चरमसमयसु० अचरिमसमयसु०, अहवा सुहुमसंपरायसरागसंजमे दुविहे पं० तं०-संकिलेसमाणए चेव विसुज्झमाणए चेव, बादरसंपरायसरागसंजमे दुविहे पं० तं०- पढमसमयबादर० अपढमसमयबादरसं०, अहवा चरिमसमय० अचरिमसमय०, अहवा बायरसंपरायसरागसंजमे दुविहे पं० तं०- पडिवाति चेव अपडिवाति चेव, वीयरागसंजमे दुविहे पं० तं०- उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव, उवसंतकसायवीयरागसंजमे दुविहे पं० तं०- पढमसमयउवसंतकसायवीतरागसंजमे चेव अपढमसमयउव०, अहवा चरिमसमय० अचरिमसमय०, खीणकसायवीतरागसंजमे दुविहे पं० तं०- छउमत्थखीणकसायवीयरागसंजमेचेव केवलिखीणकसायवीयरागसंजमेचेव, छउमत्थखीणकसायवीयरागसंजमे दुविहे पं० 20- सयंबुद्धछउमत्थखीणकसाय० बुद्धबोहियछउमत्थ०, सयंबुद्धछउमत्थ० दुविहे पं० तं०- पढमसमय० 0 श्रमणेन श्रावकेण चावश्यं कर्त्तव्यं भवति यस्मात् / अन्तेऽह्रो निशश्च तस्मादावश्यकं नाम // 1 // चारित्रधर्मादिभेदेन चारित्रप्ररूपणा अचरमसमयायोगिकेवलिक्षीणकषायसंयमान्ता // 93 //
Page #118
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 24 // अपढमसमय०, अहवा चरिमसमय० अचरिमसमय०, बुद्धबोहियछउमत्थखीण दुविहे पं० तं०- पढमसमय० अपढमसमय०, द्वितीयमध्ययन अहवा चरिमसमय० अचरिमसमय०, केवलिखीणकसायवीतरागसंजमे दुविहे पं० तं०-सजोगिकेवलिखीणकसाय० अजोगिके द्विस्थानम्, प्रथमोद्देशकः वलिखीणकसायवीयराग०, सजोगिकेवलिखीणकसायवीयरागसंजमे दुविहे पं० तं०- पढमसमय० अपढमसमय०, अहवा सूत्रम् 72 चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमे दुविहे पं० तं०- पढमसमय० अपढमसमय०,अहवाचरिमसमय० श्रुतधर्म चारित्रअचरिमसमय० ॥सूत्रम् 72 // धर्मादिभेदेन दुविहेत्यादि / दुर्गतौ प्रपततो जीवान् रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं- द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः, चारित्रचर्यते- आसेव्यते तत् तेन वा चर्यते- गम्यते मोक्ष इति चरित्रं- मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्म इति / सुयधम्मे प्ररूपणा अचरमइत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च सुष्ठूक्तत्वाद्वा सूक्तम्, सुप्तमिव वा सुप्तम्, समयायोगिअव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं-सिञ्चति खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा / सूएइ सवति सुव्वा केवलि क्षीणकषायसिव्वइ सरए व जेणऽत्थं ॥१॥अविवरियं सुत्तपि व सुट्ठियवावित्तओ सुवुत्तं (विशेषाव० १३६८-६९)ति ॥अर्यतेऽधिगम्यतेऽर्थ्यते / |संयमान्ता वा याच्यते बुभुत्सुभिरित्यर्थो-व्याख्यानमिति, आह च-जो सुत्ताभिप्पाओ सो अत्थो अज्जए य जम्हत्ति (विशेषाव० 1369) चरित्ते त्यादि, अगारं-गृहं तद्योगादगारा:-गृहिणस्तेषां यश्चरित्रधर्म:-सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोपि, नवरमगारं नास्ति येषां तेऽनगारा:- साधव इति / चरित्रधर्मश्च संयमोऽतस्तमेवाह-दुविहे त्यादि, सह रागेण-अभिष्वङ्गण Oपततो रक्षति सुगतौ च धत्ते इति। 0 सिञ्चति क्षरति यस्मादर्थं तस्मात्सूत्रं निरुक्तविधिना वा। सूचयति श्रवति श्रूयते सिच्यते स्मर्यते वा येनार्थः / / 1 / / अविवृतं सुप्तमिव सुस्थितव्यापित्वात् सूक्तमिति / 0 यः सूत्राभिप्रायः सोऽर्थोऽर्यते च यस्मादिति / // 94 //
Page #119
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 95 // मायादिरूपेण यः स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम्, वीतो- विगतो रागो यस्मात् स चासौ द्वितीयमध्ययन संयमश्च वीतरागस्य वा संयम इति वाक्यमिति / सरागे त्यादि, सूक्ष्मः- असङ्ख्यातकिट्टिकावेदनतः सम्परायः- कषायः द्विस्थानम्, प्रथमोद्देशकः सम्परैति-संसरति संसारंजन्तुरनेनेति व्युत्पादनाद्, आह च-कोहाइ संपराओ तेण जुओ संपरीति संसारं (विशेषाव० १२७७)ति, सूत्रम् 72 स च लोभकषायरूप उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वाली श्रुतधर्म चारित्रभणनीय इति, बादरा:- स्थूराः सम्पराया:-कषाया यस्य साधोर्यस्मिन् वा संयमेस तथा-सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, धर्मादिभेदेन शेषं प्राग्वदिति / सुहमे त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभाग: केवलज्ञानवदिति / अहवे त्यादि, संक्लिश्यमानकः संयम चारित्र प्ररूपणा उपशमश्रेण्याः प्रतिपततः, विशुद्ध्यमानस्तांक्षपकश्रेणीवा समारोहत इति / बादरेत्यादिसूत्रद्वयम्, बादरसम्परायसरागसंयमस्य अचरमप्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति समयायोगितदपेक्षयेति, अहवेत्यादि, प्रतिपाती उपशमकस्यान्यस्य वा अप्रतिपातीक्षपकस्येति।सरागसंयम उक्तोऽतो वीतरागसंयममाह केवलि क्षीणकषायवीयरागे त्यादि, उपशान्ताः- प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति- एकादशगुण- संयमान्ता स्थानवर्तीति, क्षीणकषायो द्वादशगुणस्थानवर्तीति, उवसंते त्यादि सूत्रद्वयं प्रागिव ।खीणे त्यादि छादयत्यात्मस्वरूपं यत्तच्छद्मज्ञानावरणादिघातिकर्म तत्र तिष्ठतीति छद्मस्थ:- अकेवली, शेषं तथैव, केवलं- उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति / छउमत्थे त्यादि, स्वयम्बुद्धादिस्वरूपंप्रागिवेति, सयंबुद्धे त्यादि नव सूत्राणि गतार्थान्येवेति / उक्तः संयमः,सच // 95 // जीवाजीवविषय इति पृथिव्यादिजीवस्वरूपमाह-दुविहा पुढवी त्यादिरष्टाविंशतिः सूत्राणि॥ 0 षष्ठीलोपमपेक्ष्य। 0 क्रोधाद्याः संपरायास्तैर्युतः संपरैति संसारम् /
Page #120
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 26 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 73 दुविहा पुढविकाइया पं० २०-सुहुमा चेव बायरा चेव 1, एवं जाव दुविहा वणस्सइकाइया पं० २०-सुहुमा चेव बायरा चेव 5, दुविहा पुढविकाइया पं० तं०- पज्जत्तगा चेव अपज्जत्तगा चेव 6, एवं जाव वणस्सइकाइया 10, दुविहा पुढविकाइया पं० २०परिणयाचेव अपरिणयाचेव 11, एवं जाव वणस्सइकाइया 15, दुविहा दव्वा पं० तं०-परिणताचेव अपरिणताचेव 16, दुविहा पुढविकाइयापं० तं०- गतिसमावन्नगाचेव अगइसमावन्नगाचेव 17, एवं जाववणस्सइकाइया 21, दुविहा दव्वा पं० तं०- गतिसमावन्नगा चेव अगतिसमावन्नगा चेव 22, दुविहा पुढविकाइया पं० तं०- अणंतरोगाढगा चेव परंपरोगाढगा चेव 23, जाव दव्वा०२८॥सूत्रम् 73 // तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधौ एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः, पृथिव्येव वा कायः- शरीरंसोऽस्ति येषां ते पृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्त्तिनो बादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति, एव मिति पृथिवीसूत्रवदप्तेजोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह- जावे त्यादि, दुविहे त्यादि पञ्चसूत्री, तत्र पर्याप्तनामकर्मोदयवर्त्तिनः पर्याप्ताः, ये हि चतस्रः स्वपर्याप्ती: पूरयन्तीति, अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीन पूरयन्तीति, इह च पर्याप्ति म शक्तिः सामर्थ्य विशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, षड्भेदाचेयम्, तद्यथा-आहार 1 सरीरि 2 दिय 3 पज्जत्ती आणपाण 4 भास 5 मणे 6 / चत्तारि पंच छप्पिय एगिदियविगलसन्नीणं॥१॥ (जीवसमास २५)ति, तत्र एकेन्द्रियाणांचतम्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, तत्र आहारपर्याप्ति मखलरसपरिणमनशक्तिः१, शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः 2, इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्त्तितेन वीर्येण तद्भावनयनशक्तिः 3, आनप्राणपर्याप्तिरुच्छ्रास दयः सूक्ष्मपर्याप्तकपरिणतगतिसमापन्नाऽनन्तरावगाढेतरभेदाः (28 आ०) (पर्याप्तयः 6, द्रव्यादिनाऽऽचीर्णभेदाः) // 26 //
Page #121
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय वृत्तियुतम् भाग-१ // 97 // ...A1ोदयःसूक्ष्म निश्वासयोग्यान् पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, 4 भाषापर्याप्तिर्वचोयोग्यान पुद्गलान् गृहीत्वा द्वितीयमध्ययन भाषात्वेन परिणमय्य वाग्योगतया निसर्जनशक्तिः 5, मनःपर्याप्तिर्मनोयोग्यान् पुद्गलान् गृहीत्वा मनस्तया परिणमय्य मनोयोग-3 द्विस्थानम्, प्रथमोद्देशकः / तया निसर्जनशक्तिरिति 6, एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वय॑न्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदये सूत्रम् 73 नानिर्वृत्ता येषामेताः सन्ति तेऽपर्याप्तका इति। एताश्च युगपदारभ्यन्तेऽन्तर्मुहूर्तेन च निर्वर्त्यन्ते, तत्र आहारपर्याप्तेर्निर्वृत्तिकालः पृथ्वीकायासमय एव, कथं?,उच्यते, यस्मात् प्रज्ञापनायामुक्तं-आहारपज्जत्तीए अपज्जत्तए णं भंते! जीवे किं आहारए अणाहारए?,गोयमा! नो. पर्याप्तकआहारए अणाहारए (प्रज्ञा० १९०५)त्ति, स च विद्महे आहारपर्याप्त्या अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहार-3 परिणतपर्याप्त्याऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद्-गोयमा! सिय आहारए सिय अणाहारए (प्रज्ञा० १९०५)त्ति, यथाशरीरादिपर्याप्तिषु गतिसमासिय आहारए सिय अणाहारए त्ति, शेषाः पुनरसङ्गयातसमया अन्तर्मुहूर्तेन निर्वर्त्यन्त इति, अपर्याप्तकास्तु उच्छासपर्याप्त्या | पन्नाऽनन्तरा वगाढेतरभेदाः अपर्याप्ता एव म्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां, यस्मादागामिभवायुष्कं बद्धा म्रियन्ते, तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैरेव (28 आ०) बध्यत इति / एवं मिति पूर्ववदेवेति / दुविहा पुढ़वी त्यादिषट्सूत्री, परिणताः-स्वकायपरकायशस्त्रादिना परिणामान्तरमा (पर्याप्तयः 6, द्रव्यादिनाऽऽपादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना कालेन भावतो वर्णगन्धरस चीर्णभेदाः) स्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु जोयणसयं तु गंता अणहारेणं तु भंडसंकंती। वायागणिधूमेण य विद्धत्थं होइ लोणाइ॥१॥ हायाल मणोसिल पिप्पली य खजूर मुद्दिया अभया। आइन्नमणाइन्ना तेऽवि हु एमेव णायव्वा // 2 // आरुहणे ओरुहणे णिसियण // 97 // Oआहारपर्याप्त्याऽपर्याप्तो भदन्त! जीवः किमाहारकोऽनाहारकः? गौतम! नो आहारकोऽनाहारकः। 0 गौतम! स्यादाहारकः स्यादनाहारकः। 0 क्षेत्रादिना प्र.1 0 योजनशतं तु गत्वाऽनाहारेण भाण्डसंक्रान्त्या। वृन्ताकधूमेन च विध्वस्तं भवति लवणादि॥ 1 // हरितालमनःशिले पिप्पली च खजूरो मुद्रिकाऽभया / आचीर्णा अनाचीर्णास्तेऽपि एवमेव ज्ञातव्याः॥ 2 // आरोहेऽवरोहे निषीदनं -
Page #122
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 98 // द्वितीयमध्ययनं द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 74 अवसर्पिण्यादिकाल:, लोकाद्याकाशम् गोणाइणं च गाउम्हा। भूमाहारच्छेदे उवक्कमेणेव परिणामो॥३॥(निशीथभा० ४८३३-३४-३५)अणहारेणं ति स्वदेशजाहाराभावेनेति, भंडसंकंती ति भाजनाद्भाजनान्तरसङ्कान्त्या,खजूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदंस्याद्, यथा- घट्टगडगलगलेवो एमादि पयोयणं बहुहा (ओघनि० 342, पिण्डनि०१५)इति / एव मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि / द्रवन्ति-गच्छन्ति विचित्रपर्यायानिति द्रव्याणि- जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि, विवक्षितपरिणामवन्त्येव अपरिणतानीति द्रव्यसूत्रं षष्ठम् / दुविहे त्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः- प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रेगतिर्गमनमात्रमेव,शेषं तथैवेति ॥दुविहा पुढवी त्यादिषट्सूत्री, अनन्तरं-सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढा:-आश्रितास्त एवानन्तरावगाढकाः, येषां तु व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरं- अव्यवधानेनावगाढा अनन्तरावगाढा, इतरेतु परम्परावगाढा इति // अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्द्विसूत्र्या प्ररूपणामाह दुविहे काले पं० तं०- ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे पं० 20- लोगागासे चेव अलोगागासे चेव ॥सूत्रम् 74 // दुविहे कालेत्यादि / तत्र कल्यते-सङ्घयायतेऽसावनेन वा कलनंवा कलासमूहोवेति काल:- वर्तनापरापरत्वादिलक्षण: - गवादीनां च गात्रोष्मा। भौमाहारव्यवच्छेदे उपक्रमेणैव परिणामः / / 3 / / // 98 //
Page #123
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 99 // स चावसर्पिण्युत्सर्पिणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तः, अन्यथाऽवस्थितलक्षणो महाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति // आगासे त्ति सर्वद्रव्यस्वभावानाकाशयति- आदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम्, आङ्मर्यादाऽभिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतांयान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं लोकाकाशमिति, विपरीतमलोकाकाशमिति ॥अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्तम्, लोकश्चशरीरिशरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाह__णेरइयाणं दो सरीरगा पं० तं०- अब्भंतरगे चेव बाहिरगे चेव, अब्भंतरए कम्मए बाहिरए वेउव्विए, एवं देवाणं भाणियव्वं, पुढविकाइयाणं दो सरीरगापं० तं०-अब्भंतरगेचेव बाहिरगेचेव, अन्भंतरगे कम्मए बाहिरगे ओरालियगे, जाव वणस्सइकाइयाणं, बेइंदियाणं दो सरीरा पं० तं०- अब्भंतरए चेव बाहिरए चेव, अब्भंतरगे कम्मए, अट्टिमंससोणितबद्धे बाहिरए ओरालिए, जाव चरिंदियाणं, पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पं० तं०- अब्भंतरगे चेव बाहिरगे चेव, अब्भंतरगे कम्मए, अट्टिमंससोणियोहारुछिराबद्ध बाहिरए ओरालिए, मणुस्साणवि एवं चेव। विग्गहगइसमावन्नगाणं नेरइयाणं दोसरीरगा पं० 20- तेयए चेव कम्मएचेव, निरन्तरंजाव वेमाणियाणं, नेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तं०- रागेण चेव दोसेण चेव, जाव वेमाणियाणं, नेरइयाणं दुट्ठाणनिव्वत्तिए सरीरगे पं० तं०- रागनिव्वत्तिए चेव, दोसनिव्वत्तिएचेव, जाव वेमाणियाणं, दो कायापं० तं०- तसकाए चेव थावरकाए चेव, तसकाए दुविहे पं० त०- भवसिद्धिए चेव अभवसिद्धिए चेव, एवं थावरकाएऽवि।सूत्रम् 75 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 75 दण्डकेषु शरीरप्ररूपणा, शरीरोत्पत्तिनिर्वृत्तिकारणम्, त्रसस्थावरयोर्भव्याभव्यभेदी
Page #124
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 100 // णेरइयाण मित्यादि, प्रायः कण्ठ्यम्, नवरंशीर्यते- अनुक्षणंचयापचयाभ्यां विनश्यतीति शरीरं तदेव सदनादिधर्मतयाऽनुकम्पितत्वात् शरीरकं तेच द्वे प्रज्ञप्ते जिनैः, अभ्यन्तः- मध्ये भवमाभ्यन्तरम्, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः सह क्षीरनीरन्यायेन लोलीभवनाद्भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशायिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्यम्, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वानिरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति, तत्राभ्यन्तरंकम्मए त्ति कार्मणशरीरनामकर्मोदयनिर्वर्त्यमशेषकर्मणांप्ररोहभूमिराधारभूतम्, तथा संसार्यात्मनां गत्यन्तरसङ्कमणे साधकतमं तत् कार्मणवर्गणास्वरूपम्, कर्मैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यम्, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, एवं देवाणं भाणियव्वं ति अयमों- यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानां- असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मणवैक्रिययोरेव तेषां भावात्, चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति / पुढवी त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिर्वृत्तमौदारिकम्, केवलमेकेन्द्रियाणामस्थ्यादिविरहितम्, वायूनां वैक्रियं यत्तन्न विवक्षितम्, प्रायिकत्वात् तस्येति // बेइंदियाण मित्यादि, अस्थिमांसशोणितैर्बद्धं- नद्धं यत्तत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः / पंचेंदिए त्यादि, पञ्चेन्द्रियतिर्यमनुष्याणां पुनरयं विशेषो यदस्थिमांसशोणितस्नायुशिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति // प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह-विगहे त्यादि, विग्रहगति:- वक्रगतिर्यदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां द्वेशरीरे, इह तैजसकार्मणयोर्भेदेन विवक्षेति, एवंदण्डकः॥शरीराधिकारात् शरीरोत्पत्ति 0 शटनादि (मु०)। तिशयिना (मु०)। द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 75 दण्डकेषु शरीरप्ररूपणा, शरीरोत्पत्तिनिर्वृत्तिकारणम्, त्रसस्थावरयोर्भव्याभव्यभेदी // 100 //
Page #125
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 76 पूर्वोत्तरयोः प्रव्रज्यादि संलेखनान्तम् दण्डकेन निरूपयन्नाह- नेरझ्याण मित्यादि, कण्ठ्यं, किन्तु या रागद्वेषजनितकर्मणा शरीरोत्पत्तिः सा रागद्वेषाभ्यामेवेति व्यपदिश्यते, कार्ये कारणोपचारादिति, जाव वेमाणियाणं ति दण्डकः सूचितः।शरीराधिकाराच्छरीरनिवर्तनसूत्रम्, तदप्येवम्, नवरमुत्पत्तिः- आरम्भमात्र निर्वर्तनातु निष्ठानयनमिति ।शरीराधिकाराच्छरीरवतांराशिद्वयेन प्ररूपणामाह-दो काए त्यादि, सनामकर्मोदयात् त्रस्यन्तीति त्रसाः, तेषांकायो- राशिस्त्रसकायः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषां कायः स्थावरकाय इति / त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थं तसकाये त्यादि सूत्रद्वयम्, सुगमं चेति / पूर्वसूत्रे भव्याः शरीरिण उक्ता इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वापव्वावित्तए-पाईणंचेवउदीणंचेव, एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसित्तएसज्झायंसमुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्टित्तए अहारिहं पायच्छित्तं तवोकम्मं पडिवजित्तए, दो दिसातो अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा अपच्छिममारणंतियसंलेहणाजूसणाजूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए, तंजहा- पाईणं चेव उदीणंचेव // सूत्रम् 76 // बिट्ठाणस्स पढमो उद्देसओ समत्तो 2-1 // दो दिसाओ इत्यादि, द्वे दिशौ- काष्ठे अभिगृह्य- अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः, कल्पते-युज्यते निर्गता ग्रन्थाद्धनादेरिति निर्ग्रन्थाः- साधवस्तेषाम्, निर्ग्रन्थ्यः- साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन, प्राचीनं प्राची पूर्वामित्यर्थः, // 101 //
Page #126
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ | // 102 // उदीचीनं उदीचीमुत्तरामित्यर्थः, उक्तं च-पुव्वामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेज्जा / जाए जिणादओ वा हवेज जिणचेइयाई द्वितीयमध्ययन वा॥१॥(पञ्चवस्तु 131) इति ॥एव मिति यथा प्रव्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्या- द्विस्थानम्, प्रथमोद्देशकः नीति, तत्र मुण्डयितुं शिरोलोचतः१ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुमासेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि सूत्रम् 76 शिक्षयितुमिति 2, उत्थापयितुंमहाव्रतेषु व्यवस्थापयितुं 3 संभोजयितुंभोजनमण्डल्यां निवेशयितुं 4 संवासयितुंसंस्तारक- पूर्वोत्तरयोः प्रव्रज्यादि मण्डल्यां निवेशयितुं५, सुष्टु आ-मर्यादया अधीयत इति स्वाध्यायः- अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेद संलेखनान्तम् मित्येवमुपदेष्टुमिति 6, समुद्देष्टुं योगसमाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति 7, अनुज्ञातुं तथैव सम्यगेतद् धारय. अन्येषां च प्रवेदयेत्येवमभिधातुमिति 8, आलोचयितुं गुरवेऽपराधान्निवेदयितुमिति 9, प्रतिक्रमितुं- प्रतिक्रमणं कर्तुमिति 10, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुम्, आह च- संचरित्तपच्छयावो निंद (आव०नि० १६२)त्ति 11, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुम्, आह च-गरहाऽवि तहाजातीयमेव नवरं परप्पयासणय (आव०नि० 1063) त्ति, 12, विउट्टित्तए त्ति व्यतिवर्त्तयितुं वित्रोटयितुं विकुट्टयितुंवा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः 13, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति 14, अकरणतया-पुनर्न करिष्यामीत्येवमभ्युत्थातुं- अभ्युपगन्तुमिति 15, यथार्ह अतिचाराद्यपेक्षया यथोचितंपापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम्, उक्तं च-पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण / पाएण वावि चित्तं विसोहए तेण पच्छित्तं // 1 // (व्यव० भा० 35) ति, तपःकर्म-निर्विकृतिकादिकं प्रतिपत्तुं- अभ्युपगन्तुमिति 16, सप्तदशं सूत्रं पूर्वमुखो वोत्तरमुखो वा दद्यादथवा प्रतीच्छेत् / यस्यां जिनादयो वा भवेयुर्जिनचैत्यानि वा ॥१॥स्वचरितपश्चात्तापो निन्दा / गर्हाऽपि तथाजातीयैव नवरं परस्मै प्रकाशनम्।। पापं छिनत्ति यस्मात् पापच्छित्तु भण्यते तस्मात् / प्रायेण वाऽपि चित्तं विशोधयति तेन प्रायश्चित्तम् // 1 // // 102 //
Page #127
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 103 // नादीनां तत्रान्यत्र पापर्वदनम्, मनुष्याणामिहान्यत्र साक्षादेवाह-दो दिसे त्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा द्वितीयमध्ययनं चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना- तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः झूसण त्ति द्विस्थानम्, द्वितीयोद्देशकः जोषणा- सेवा तया तल्लक्षणधर्मेणेत्यर्थः झूसियाणं ति सेवितानाम्, तद्युक्तानामित्यर्थः, तया वा झोषितानां क्षपितानां सूत्रम् 77 क्षपितदेहानामित्यर्थः, तया वा झूषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषाम्, ऊोत्पपादपवदुपगतानां-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, कालं मरणकालमनवकासतां-तत्रानुत्सुकानां विहाँ- स्थातुमिति 17 / एवमेतानि दिक्सूत्राण्यादितोऽष्टादश / सर्वत्र यन्न व्याख्यातम्, तत्सुगमत्वादिति // द्विस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥ ॥द्वितीयाध्ययने द्वितीयोद्देशकः॥ इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्यनेन सम्बन्धेन आयातस्यास्योद्देशकस्येदमादिसूत्रं जे देवा उहोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा, तेसिणं देवाणं सता समितं जे पावे कम्मे कजति तत्थगतावि एगतिया वेदणं वेदेति अन्नत्थगतावि एगतिया वेअणं वेदेति, णेरइयाणं सता समियं जे पावे कम्मे कजति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआवेयणं वेदेति, जाव पंचेंदियतिरिक्खजोणियाणं मणुस्साणं सता समितं जे पावे कम्मे कजति इहगताविएगतिता वेयणं वेयंति अन्नत्थगताविएगतिया वेयणं वेयंति, मणुस्सवज्जासेसा एक्कगमा॥ // 103 //
Page #128
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 104 // नादीनां मनुष्याणा| मिहान्यत्र सूत्रम् 77 // द्वितीयमध्ययनं जे देवे त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः- प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषा द्विस्थानम्, द्वितीयोद्देशकः ञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह-जे देवे त्यादि, ये देवाः-सुरा वक्ष्यमाणविशेषणेभ्यो वैमानिका सूत्रम् 77 अनशनादेरुत्पन्नाः, किंभूताः- उड्ड त्ति ऊर्द्धलोकस्तत्रोपपन्नका:- उत्पन्ना ऊोपपन्नकास्ते च द्विधा- कल्पोपपन्नका: ऊोत्पसौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नका:- ग्रैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः, तथा परे चारोववन्नग तत्रान्यत्र त्ति चरन्ति- भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो- ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्ति पापवेदनम्, निमित्ताश्रयणात्, तत्रोपपन्नकाचारोपपन्नका:- ज्योतिष्काः, न च पादपोपगमनादेयॊतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि-चारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिका:-समयक्षेत्रबहिर्वर्त्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिका: समयक्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयोऽपि भवन्तीत्यत आह- गतिंगमनं समिति- सन्ततमापन्नका:- प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्विविधानां सदा-नित्यं समितं-सन्ततं यत्पापं कर्म-ज्ञानावरणादि,सततबन्धकत्वाद्जीवानाम्, क्रियते-बध्यते, कर्मकर्तृप्रयोगोऽयम्, भवति सम्पद्यत इत्यर्थः, ते देवास्तस्य-कर्मणोऽबाधाकालातिक्रमे सति तत्थगयावित्ति अपिरेवकारार्थस्तस्य चैवं प्रयोगःतत्रैव-देवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्यत्रशब्दाभ्यां भव एव विवक्षितः, न क्षेत्रशयनासनादीति, // 104 // गता:- वर्तमाना एके केचन देवा वेदनां- उदयं विपाकं वेदयन्ति अनुभवन्ति, अन्नत्थगयावि त्ति देवभवादन्यत्रैव भवान्तरे / गता- उत्पन्ना देवा वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे
Page #129
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययन द्विस्थानम्, द्वितीयोद्देशकः सूत्रम् 78 नारकादीनां गत्यागती // 105 // नाश्रितम्, द्वित्वाधिकारादिति // सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह- नेरइयाण मित्यादि, प्रायः सुगमम्, नवरं तत्थगयावि अन्नत्थगयावि एवमभिलापेन दण्डको नेयो यावत्पञ्चेन्द्रियतिर्यञ्चोऽत एवाह- जावे त्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा इहगतावि एगइया इति, सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देश विमुच्य मनुष्यसूत्रे इत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदंशब्दस्य विषयत्वादिति, अत एवाह- मणुस्सवज्जा सेसा एक्कगम त्ति, शेषाः- व्यन्तरज्योतिष्कवैमानिका एकगमा:- तुल्याभिलापाः, ननु प्रथमसूत्र एव ज्योतिष्कवैमानिकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्भणनेनेति?, उच्यते, तत्रानुष्ठानफलदर्शनप्रसङ्गेन भेदतश्चोक्तत्वाद, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषो, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति // तत्रगता वेदनां वेदयन्तीत्युक्तमतो नारकादीनां गतिं तद्विपर्यस्तामागतिं च निरूपयन्नाह नेतिया दुगतिया दुयागतिया पं० तं०- नेरइए 2 सुउववज्जमाणे मणुस्सेहिंतो वापंचिंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, से चेवणं से नेरइए णेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेज्जा, एवं असुरकुमारावि, णवरं, से चेवणंसे असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छिज्जा, एवंसव्वदेवा, पुढविकाइया दुगतिया दुयागतिया पं० तं०-पुढविकाइए पुढविकाइएसु उववजमाणे पुढविकाइएहिंतो वाणोपुढविकाइएहितो वा उववज्जेज्जा, से चेवणं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा णोपुढविकाइयत्ताए वा गच्छेजा, एवं जाव मणुस्सा॥ सूत्रम् 78 // नेरइए त्यादि दण्डकः कण्ठ्यो , नवरं नैरयिका-नारका द्वयोः- मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां // 105 //
Page #130
--------------------------------------------------------------------------
________________ भाग-१ // 106 // ऽऽहारको श्रीस्थानाङ्ग ते तथा, द्वाभ्यामेताभ्यामेवावधिभूताभ्यामागतिः- आगमनं येषां ते तथा, उदितनारकायु रक एव व्यपदिश्यते, अत उच्यते द्वितीयमध्ययन श्रीअभय० द्विस्थानम्, Wणेरइए णेरइएसुत्ति नारकेषु मध्ये इत्यर्थः, इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनागतिरुक्ता, से चेवणं से त्ति यो मानुषत्वादितो द्वितीयोद्देशकः वृत्तियुतम् नरकं गतः स एवासौ नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, विप्पजहमाणे त्ति विप्रजहन्- परित्यजन्, इह च सूत्रम् 79 भव्याऽनन्तरोभूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्ता, इत्थं च व्याख्यानं तेजस्कायिका व्यागतयस्तिर्यमनुष्यापेक्षया त्पन्नगतिसमा पन्नप्रथमएकगतयस्तिर्यगपेक्षयेति वाक्यमुपजीव्येति, एवं असुरकुमारावित्ति, नारकवद्वक्तव्या इत्यर्थः, नवरं ति केवलमयं विशेषः समयोत्पन्नतिर्यक्षुन पञ्चेन्द्रियेष्वेवोत्पद्यन्ते पृथिव्यादिष्वपि तदुत्पत्तेरित्यतःसामान्यत आह-से चेवणं से इत्यादि यावत् तिरिक्खजोणियत्ताए च्छ्वासकवा गच्छेज्जत्ति, एवं सव्वदेव त्ति असुरवद्वादशापिदण्डकदेवपदानिवाच्यानि, तेषामप्येकेन्द्रियेषूत्पत्तेरिति / णोपुढविकाइएहितो सेन्द्रिय पर्याप्तकसंज्ञित्ति अनेन पृथ्वीकायिकनिषेधद्वारेणाप्कायिकादयः सर्वे गृहीता द्विस्थानकानुरोधादिति, तेभ्यो वा-नारकवर्जेभ्यः समुत्पद्येत, सम्यग्दृष्टिणोपुढविकाइयत्ताए त्ति, देवनारकवर्जाप्कायादितया गच्छेदिति, एवं जाव मणुस्स त्ति यथा पृथिवीकायिका दुगतिया परित्तसङ्ख्याइत्यादिभिरभिलापैरुक्ता एवमेभिरेवाप्कायादयो मनुष्यावसानाः पृथिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधा-8 तस्थितिक सुलभतव्या इति / व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति / जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकप्ररूपणायाह- बोधिककृष्ण पाक्षिकचरमेदुविहा नेरइया पन्नत्ता, तंजहा- भवसिद्धिया चेव अभवसिद्धियाचेव, जाव वेमाणिया १।दुविहा नेरइया पं० तं०- अणंतरोववन्नगा तरैर्भदैरिकाचेव परंपरोववन्नगा चेव जाव वेमाणिया २।दुविहाणेरइया पं० तं०- गतिसमावन्नगाचेव अगतिसमावन्नगाचेव, जाव वेमाणिया // 106 // 3 / दुविहा नेरइया पं० तं०- पढमसमओववन्नगा चेव अपढमसमओववन्नगा चेव जाव वेमाणिया 4 / दुविहा नेरइया पं० तं०®समुत्पद्यते (मु०)। 0 प्कायिकादयो (मु०)। भाषक | दिप्ररूपणा
Page #131
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 107 // आहारगाचेव अणाहारगाचेव, एवं जाव वेमाणिया 5 / दुविहाणेरड्या पं० तं०- उस्सासगाचेव णोउस्सासगा चेव, जाव वेमाणिया द्वितीयमध्ययन द्विस्थानम्, ६।दुविहा नेरइया पं० तं०-सइंदिया चेव अणिंदिया चेव, जाव वेमाणिया 7 / दुविहा नेरइया पं० तं०- पज्जत्तगा चेव अपज्जत्तगा द्वितीयोद्देशकः चेव, जाव वेमाणिआ८।दुविहा नेरइया पं० २०-सन्नि चेव, असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा सूत्रम् 79 भव्याऽनन्तरो९। दुविहा नेरइया पं० तं०- भासगा चेव अभासगा चेव, एवमेगिंदियवजा सव्वे 10 / दुविहा नेरइया पं० तं०- सम्मद्दिट्ठीया चेव त्पन्नगतिसमा पन्नप्रथममिच्छट्टिीया चेव, एगिंदियवज्जा सव्वे ११॥दुविहा नेरइया पं० तं०- परित्तसंसारिता चेव अणंतसंसारिया चेव, जाव वेमाणिया समयोत्पन्न ऽऽहारको१२। दुविहानेरइया पं० २०-संखेजकालसमयट्ठितीयाचेव असंखेन्जकालसमयट्ठितीया चेव, एवं पंचेंदिया एगिदियविगलिंदियवज्जा च्छ्वासक सेन्द्रियजाव वाणमंतरा 13 // दुविहा नेरइया पं० तं०-सुलभबोधिया चेव दुलभबोधिया चेव, जाव वेमाणिया 14 / दुविहा नेरइया पं० पर्याप्तकसंज़ितं०- कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया 15 / दुविहा नेरइया पं० तं०- चरिमा चेव अचरिमा चेव, जाव भाषक सम्यग्दृष्टिवेमाणिया १६॥सूत्रम् 79 // परित्तसङ्घया तस्थितिकतत्र भव्यदण्डकः कण्ठ्यः , अनन्तरदण्डके अणंतर त्ति एकस्मादनन्तरमुत्पन्ना येतेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपप बोधिककृष्णनकाः, विवक्षितदेशापेक्षयावा येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया त्वितरे इति 2, गतिदण्डके गतिसमापन्नका- नरकंस पाक्षिकचरमे तरै दैारकागच्छन्त इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना-नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चलस्थिरत्वापेक्षया ते | दिप्ररूपणा ज्ञेया इति 3, प्रथमसमयदण्डके पढमे त्यादि, प्रथम: समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोप- // 107 // पन्नका इति 4, आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रै सुलभ
Page #132
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयोद्देशकः // 108 // ऽऽहारकोच्छवासक वोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति 5, उच्छासदण्डके उच्चसन्तीत्युच्छासकास्तत्पर्याप्ति(प्त्या)पर्याप्तकाः, तदन्येतुनोच्छ्रासकाः द्वितीयमध्ययन द्विस्थानम्, 6, इन्द्रियदण्डके सेन्द्रियाः- इन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः 7, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति 8, संज्ञिदण्डके संज्ञिनो- मनःपर्याप्त्या पर्याप्तकाः, तथा अपर्याप्तकास्तु ये (न सूत्रम् 79 भव्याऽनन्तरोतया) ते असंज्ञिन इति, एवं पंचिंदिए त्यादि- अस्यायमर्थः- यथा नारकाः संश्यसंज्ञिभेदेनोक्ताः एवं विगलेंदियवज त्ति, त्पन्नगतिसमा पन्नप्रथमविकलानि-अपरिपूर्णानि सङ्घययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन् द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये समयोत्पन्नचतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संजयसंज्ञितया वाच्याः, दण्डकावसानमाह- जाव वेमाणिय त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति, क्वचिद् जाव वाणमंतरत्ति पाठस्तत्रायमर्थो- येऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते / सेन्द्रिय पर्याप्तकसंज्ञितेऽसंजिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषत्पद्यन्ते न ज्योतिष्कवैमानिकेष्विति तेषामसंज्ञित्वाभावादिहा सम्यग्दृष्टिग्रहणमिति 9, भाषादण्डके भाषका- भाषापर्याप्त्युदये, अभाषकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां परित्तसङ्कया तस्थितिकभाषापर्याप्तिर्नास्तीत्यत आह-एव मित्यादि 10, सम्यग्दृष्टिदण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादन स्यादपीत्युक्तं- एगिंदियवज्जा सव्वे त्ति 11, संसारदण्डके परीत्तसंसारिका:- सङ्क्षिप्तभवा इतरे त्वितरे 12, स्थितिदण्डके बोधिककृष्ण स्थात पाक्षिकचरमेकालः कृष्णोऽपिस्यात् समय आचारोऽपि स्यादतः कालश्चासौसमयश्चेति कालसमयः सङ्खयेयो वर्षप्रमाणतः स यस्यांसा तरैर्भेदैर्नारका दिप्ररूपणा सङ्खयेयकालसमया सा स्थिति:- अवस्थानं येषां ते सङ्खयेयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्खयेयभागादिस्थितयः, संखिज्जकालठिइय त्ति क्वचित्पाठः, स च सुगम एवेति, एव मिति नारकवद् द्विविध (r) सामान्यजीवापेक्षया, तेन यदि नाडीबहिःस्थत्रसानां तत्रोत्पादाभावः करणापर्याप्तिकालेऽपर्याप्तनामकर्मोदयस्याभावश्च तदापि न क्षतिः / भाषक सुलभ // 108 //
Page #133
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 109 // स्थितिका दण्डकोक्ताः, किं सर्वेऽपि?, नेत्याह-पञ्चेन्द्रिया असुरादयः, किमुक्तं भवति?- एकेन्द्रियविकलेन्द्रियवर्जाः, द्वितीयमध्ययन एतेषां हि द्वाविंशतिवर्षसहस्रादिका सङ्ख्यातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे?, नेत्याह-यावद् व्यन्तरा, व्यन्तरान्ताः, द्विस्थानम्, द्वितीयोद्देशकः एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तु असङ्ख्यातकालस्थितय एवेति 13, बोधिदण्डके बोधिः- जिनधर्मः। | सूत्रम् 80 सासुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि 14, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः- अभ्युपगमः शुक्लपक्षस्तेन समवहत वैक्रियेतरैचरन्तीति शुक्लपाक्षिकाः, शुक्लत्वंच क्रियावादित्वेनेति, आह च-किरियावाई भव्वे णो अभव्वे सुक्कपक्खिए णो किण्हपक्खिए र्लोकज्ञानम्, त्ति, शुक्लानांवा- आस्तिकत्वेन विशुद्धानां पक्षो-वर्गः शुक्लपक्षस्तत्र भवाः शुक्लपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका देशसर्वाभ्यां शब्दादिइति 15, चरमदण्डके येषां स नारकादिभवश्वरमः, पुनस्तेनैव नोत्पत्स्यन्ते सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति 16, ज्ञानम्, एवमेते आदितोऽष्टादश दण्डकाः। प्राग्वैमानिकाश्चरमाचरमत्वेनोक्ताः, ते चावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य। अवभासनादि प्रकारद्वयमाह निर्जरान्तम्, मरुतादीनाम् दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ तं०- समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ असमोहतेणं चेव एकद्विअप्पाणेणं आया अहेलोगंजाणइ पासइ, आहोहि समोहतासमोहतेणंचेव अप्पाणेणं आया अहेलोगजाणइ पासइ एवं तिरियलोगं शरीरत्वम् 2 उड्डलोगं 3 केवलकप्पं लोग४।दोहिं ठाणेहिं आया अधोलोगंजाणइ पासइ तं०- विउव्वितेण चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ अविउव्वितेणंचेव अप्पाणेणं आता अधोलोगंजाणइ पासइ आहोधि विउव्वियाविउव्वितेण चेव अप्पाणेणं आता // 109 // अधोलोगंजाणइ (पासइ) 1, एवं तिरियलोगं० 4 / दोहिं ठाणेहिं आया सहाई सुणेइ, तं०- देसेणवि आया सद्दाइंसुणेइ सव्वेणवि 0 क्रियावादी भव्यो नो अभव्यः शुक्लपाक्षिको नो कृष्णपाक्षिकः।
Page #134
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 110 // आया सद्दाइंसुणेति, एवं रूवाईपासइ, गंधाई अग्धाति, रसाइं आसादेति, फासाइंपडिसंवेदेति 5 / दोहिं ठाणेहिं आया ओभासइ, तं०-देसेणवि आया ओभासइ सव्वेणवि आया ओभासति, एवं पभासति विकुव्वति परियारेति भासंभासति आहारेति परिणामेति वेदेति निजरेति ९।दोहिं ठाणेहिं देवे सद्दाइंसुणेइ, तं०- देसेणवि देवे सद्दाइंसुणेति सव्वेणवि देवे सद्दाइंसुणेइ, जाव निज्जरेति 14 / मरुया देवा दुविहा पं० तं०- एगसरीरे चेव बिसरीरे चेव, एवं किन्नरा किंपुरिसा गंधव्वा णागकुमारा सुवन्नकुमारा अग्गिकुमारा वायुकुमारा 8, देवा दुविहा पं० तं०- एगसरीरे चेव बिसरीरे चेव ॥सूत्रम् ८०॥बिट्ठाणस्स बीओ उद्देसओ समत्तो 2-1 / 'दोही'त्यादि सूत्रचतुष्टयम्, द्वाभ्यां स्थानाभ्यां प्रकाराभ्यामात्मगताभ्यामात्मा- जीवोऽधोलोकं जानात्यवधिज्ञानेन पश्यत्यवधिदर्शनेन समवहतेन वैक्रियसमुद्धातगतेनात्मना-स्वभावेन, समुद्धातान्तरगतेन वा, असमवहतेन त्वन्यथेति, एतदेव व्याख्याति- आहोही त्यादि यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, परमावधेर्वाऽधोवय॑वधिर्यस्य सोऽधोऽवधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवहतेनेति, एव मित्यादि, एव मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं तिर्यग्लोकादयोऽपीति, सुगमानि चतिर्यग्लोकोद्धुलोककेवलकल्पलोकसूत्राणि, नवरं केवलः- परिपूर्णः सचासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं लोकं चतुर्दशरज्ज्वात्मकमिति // वैक्रियसमुद्धातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रकारद्वयमाह- दोही त्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं विउविएणं ति कृतवैक्रियशरीरेणेति / ज्ञानाधिकार एवेदमपरमाह-दोही त्यादि पञ्चसूत्री, द्वाभ्यां स्थानाभ्यां प्रकाराभ्यां देसेणवि त्ति देशेन च शृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतोऽभिधान द्वितीयमध्ययन द्विस्थानम्, द्वितीयोद्देशकः सूत्रम् 80 समवहतवैक्रियेतरैलॊकज्ञानम्, देशसर्वाभ्यां | शब्दादिज्ञानम्, अवभासनादि निर्जरान्तम्, मरुतादीनाम् एकद्विशरीरत्वम् // 110 //
Page #135
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 111 // लब्धियुक्तः स सर्वैरिन्द्रियैः शृणोतीति सर्वेणेति व्यपदिश्यते, एव मिति यथा शब्दान् देशसर्वाभ्यामेवं रूपादीनपि, नवरं द्वितीयमध्ययनं द्विस्थानम्, जिह्वादेशस्य प्रसुप्त्यादिनोपघाताद्देशेनास्वादयतीत्यवसेयमिति / शब्दश्रवणादयो जीवपरिणामा उक्ताः, तत्प्रस्तावात् द्वितीयोद्देशकः तत्परिणामान्तराण्याह- दोही त्यादि, नव सूत्राणिसुगमानि, नवरम्, अवभासते- द्योतते देशेन खद्योतकवत्, सर्वतः प्रदीपवत्, सूत्रम् 80 अथवा अवभासते-जानाति स च देशतः फड्डकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति 1, एव मिति देशसर्वाभ्यां प्रभासते- समवहत वैक्रियेतरैप्रकर्षेण द्योतते 2, विकरोति देशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति 3, परियारेइ त्ति, मैथुनं सेवते देशेन र्लोकज्ञानम्, मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि 4, भाषां भाषते देशेन जिह्वाग्रादिना सर्वेण समस्तताल्वादिस्थानैः 5, देशसर्वाभ्यां शब्दादिआहारयति देशेन मुखमात्रेण सर्वेण ओजआहारापेक्षया 6, आहारमेव परिणमयति- परिणामं नयति खलरसविभागेनेति ज्ञानम्, भक्ताशयदेशस्य प्लीहादिना रुद्धत्वाद् देशतोऽन्यथा तु सर्वतः 7, वेदयति- अनुभवति, देशेन हस्तादिना अवयवेन सर्वेण अवभासनादि सर्वावयवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणामतः 8, निर्जरयति- त्यजत्याहारितान् परिणामितान् वेदितान् निर्जरान्तम्, मरुतादीनाम् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति 9, अथवैतानि चतुर्दशापि सूत्राणि विवक्षितविषय एकद्विवस्त्वपेक्षया नेयानि, तत्र देशसर्वयोजना यथा देशेनापी ति देशतोऽपि शृणोति विवक्षितशब्दानां मध्ये कांश्चिच्छृणोतीति, शरीरत्वम् सर्वेणापी ति सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वं वा विवक्षितमवभासयत्येवं प्रभासयति एवं विकुर्वणीयं विकुरुते परिचारणीयं स्त्रीशरीरादि परिचारयति भाषणीयापेक्षया देशतो भाषां भाषते सर्वतो. // 111 // वेति अभ्यवहार्यमाहारयति आहृतं परिणमयति वेद्यं कर्म वेदयति देशतःसर्वतोवा, एवं निर्जरयत्यपि। देशसर्वाभ्यांसामान्यतः श्रवणायुक्तं विशेषविवक्षायां प्रधानत्वाद् देवानां तानाश्रित्य तदाह- दोही त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया
Page #136
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 112 // सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा। एतेऽनन्तरोक्ता भावाः शरीर एव सति सम्भवन्तीति देवानां च प्रधानत्वात् द्वितीयमध्ययनं तेषामेव व्यक्तितः शरीरनिरूपणायाह- मरुए त्यादि सूत्राष्टकं कण्ठ्यम्, नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत द्विस्थानम्, तृतीयोद्देशकः उक्तम्- सारस्वता 1 दित्य 2, वय 3 रुण 4 गतोय 5 तुषिताऽ 6 व्याबाध 7 मरुतो 8 ऽरिष्ठा 9 श्चेति (तत्त्वा० अ० 4 सू० 26) ते / सूत्रम् 81 चैकशरीरिणो विग्रहे कार्मणशरीरत्वात्, तदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति भाषाऽक्षरा ऽऽतोद्यततयेषां ते तथा, अथवा भवधारणीयमेव यदा तदैकशरीराः, यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराधास्त्रयो व्यन्तराः, घनभूषणशेषा भवनपतय इति, परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थम्, सर्वजीवानामपि विग्रहे एकशरीरत्व- तालेतरैः स्यान्यदा द्विशरीरत्वस्य चोपपद्यमानत्वादिति 8, अत एव सामान्यत आह- देवा दुविहे त्यादि कण्ठ्यम्, द्विस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥ भेदाभ्यांच शब्दाः , संघात ॥द्वितीयाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः / अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धः- अनन्तरोद्देशके जीवपदार्थोऽनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्येदमादिमसूत्राष्टकं दुविहे सद्दे पं० त०- भासासद्दे चेव णोभासासद्दे चेव, भासासद्दे दुविहे पं० तं०- अक्खरसंबद्धे चेव नोअक्खरसंबद्धे चेव, णोभासासद्दे दुविहे पन्नत्ते तं०- आउज्जसद्दे चेव णोआउज्जसद्दे चेव, आउज्जसद्दे दुविहे पं० तं०- तते चेव वितते चेव, तते दुविहे पं० तं०- घणेचेव झुसिरे चेव, एवं विततेऽवि, णोआउज्जसद्दे दुविहे पं० त०- भूसणसद्दे चेव नोभूसणसद्देचेव, णोभूसणसद्दे दुविहे पं० // 112 //
Page #137
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 113 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 81 भाषाऽक्षराऽऽतोद्यततघनभूषणतालेतरैः शब्दाः , तं०- तालसद्दे चेव लत्तिआसद्दे चेव, दोहिं ठाणेहिं सद्दुप्पाते सिया, तंजहा- साहन्नताण चेव पुग्गलाणं सदुप्पाए सिया भिजंताण चेव पोग्गलाणं सहुप्पाए सिया ॥सूत्रम् 81 // दुविहेत्यादि अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- इहानन्तरोद्देशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, साच सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः१, अक्षरसम्बद्धो-वर्णव्यक्तिमान् नोअक्षरसम्बद्धस्त्वितर इति 2, आतोद्यं-पटहादि तस्य यः शब्दः स तथा, नोआतोद्यशब्दो वंशस्फोटादिरवः 3, ततं यत्तन्त्रीवर्धादिबद्धमातोद्यं, 4, तच्च किश्चिद् घनं यथा पिजनिकादि किञ्चिच्छुषिरं यथा वीणापटहादिकं तज्जनितः शब्दस्ततो घनःशुषिरश्चेति व्यपदिश्यते 5, विततंततविलक्षणं तन्त्र्यादिरहितं तदपि घनं भाणकवत् शुषिरं काहलादिवत् तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यते- ततं वीणादिकं ज्ञेयम्, विततं पटहादिकम् / घनं तु काश्यतालादि, वंशादि शुषिरं मतम् // 1 // इति, विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति 6, भूषणं नुपूरादि नोभूषणं भूषणादन्यत् 7, तालो- हस्ततालः, लत्तिय त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा लत्तियासद्दे त्ति पार्णिप्रहारशब्दः 8 // उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाहदोही त्यादि, द्वाभ्यां स्थानाभ्यां कारणाभ्यांशब्दोत्पादः स्याद्- भवेत् 8, संहन्यमानानां च सनातमापद्यमानानांसतां कार्यभूतः शब्दोत्पादः स्यात् पञ्चम्यर्थे वा षष्ठीति संहन्यमानेभ्य इत्यर्थः, पुद्गलानां बादरपरिणामानां यथा घण्टालालयोः, एवं भिद्यमानानां च वियोज्यमानानां यथा वंशदलानामिति / पुद्गलसङ्घातभेदयोरेव कारणनिरूपणायाह दोहिं ठाणेहिं पोग्गला साहण्णंति, तं०- सई वा पोग्गला साहन्नंति परेण वा पोग्गला साहन्नति 1 / दोहिं ठाणेहिं पोग्गला संघातभेदाभ्यांच // 113 //
Page #138
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 114 // सघात-भेद परिपात भिजंति तं०- सई वा पोग्गला भिजंति परेण वा पोग्गला भिजंति 2 / दोहिं ठाणेहिं पोग्गला परिसडंति, तं०- सई वा पोग्गला द्वितीयमध्ययन परिपडंति परेण वा पोग्गला परिपाडिज्जंति 3 एवं परिवडंति 4 विद्धंसंति ५।दुविहा पोग्गला पं० तं०- भिन्ना चेव अभिन्ना चेव 1, द्विस्थानम्, तृतीयोद्देशक: दुविहा पोग्गला पं० तं०- भेउरधम्मा चेव नोभेउरधम्मा चेव 2, दुविहा पोग्गला पं० तं०- परमाणुपोग्गला चेव नोपरमाणुपोग्गला सूत्रम् 82-83 चेव 3, दुविहा पोग्गला पं० तं०- सुहुमा चेव बायरा चेव 4, दुविहा पोग्गला पं० तं०- बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव 5, परिशाटदुविहा पोग्गला पन्नत्ता, तं०- परियादितच्चेव अपरियादितच्चेव 6, दुविहा पोग्गला पन्नत्ता तं०- अत्ता चेव अणत्ता चेव 7, दुविहा पोग्गला पं० तं०- इट्ठा चेव अणिट्ठा चेव 8, एवं कंता ९पिया 10 मणुन्ना 11 मणामा 12, // सूत्रम 82 // विध्वंस-भेद भेदुरधर्मदुविहा सद्दा पन्नत्ता तं०- अत्ता चेव अणत्ता चेव, 1 एवमिट्ठा जाव मणामा 6 / दुविहा रूवा पं०- तं० अत्ता चेव अणत्ता चेव, परमाणुसूक्ष्मजाव मणामा, एवं गंधा रसा फासा, एवमिक्किक्के छ आलावगा भाणियव्वा / / सूत्रम् 83 // बद्धस्पृष्ट पर्यात्तादोही त्यादि सूत्रपञ्चकं कण्ठ्यम्, नवरं स्वयं वे ति स्वभावेन वा अभ्रादिष्विव पुद्गलाः संहन्यन्ते- सम्बध्यन्ते, कर्मकर्तृ- ऽऽत्तेष्टादीतरैः प्रयोगोऽयम्, परेण वा-पुरुषादिना वा संहन्यन्ते-संहताः क्रियन्ते, कर्मप्रयोगोऽयमेवं भिद्यन्ते- विघटन्ते, तथा परिपतन्ति / आत्तादीतरैः, पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेनिमित्तादङ्गल्यादिवद् विध्वस्यन्ते-विनश्यन्ति घनपटलवदिति 5 // पुद्गलानेव द्वादशसूत्र्या निरूपयन्नाह- दुविहे त्यादि, भिन्नाः- विचटिता इतरे त्वभिन्नाः 1 स्वयमेव भिद्यत इति भिदुरं भिदुरत्वं धर्मो स्पर्शा: येषां ते भिदुरधर्माणोऽन्तर्भूतभावप्रत्ययोऽयं, प्रतिपक्षः प्रतीत एवेति 2, परमाश्च ते अणवश्चेति परमाणवः नोपरमाणव: // 114 // स्कन्धाः 3, सूक्ष्मा येषां सूक्ष्मपरिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शास्ते च भाषादयः, बादरास्तु येषांक बादरः परिणामः पञ्चादयश्च स्पर्शास्ते चौदारिकादयः 4, पार्श्वेन स्पृष्टा देहत्वचा छुप्ता रेणुवत्पार्श्वस्पृष्टास्ततो बद्धाः-गाढतरं पुद्गलाः, शब्द-रूपरस-गन्ध
Page #139
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 115 // श्लिष्टास्तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टाः, आह च- पुट्ट रेणुं व तणुमि बद्धमप्पीकयं द्वितीयमध्ययन पएसेहिं ति, एते च घ्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत द्विस्थानम्, तृतीयोद्देशकः उक्तं-पुढे सुणेइ सई रूवं पुण पासई अपुढे तु / गंध रसं च फासं च बद्धपुढे वियागरे॥१॥ (विशेषाव० ३३६)त्ति, उभयपदनिषेधे सूत्रम् 84 ज्ञान-दर्शनश्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानांव्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया चारित्र-तपोच व्याख्येयेति 5, परियाइयत्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा-सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः ।ऽन्यैराचाराः, समाध्युपधानसुज्ञान: 6, आत्ता:- गृहीताः स्वीकृता जीवेन परिग्रहमात्रतया शरीरादितया वा 7, इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः 8, कान्ताः- कमनीया विशिष्टवर्णादियुक्ताः९, प्रिया:- प्रीतिकरा इन्द्रियाह्लादकाः 10, मनसा ज्ञायन्ते शोभना एत इत्येवंवि- व्युत्सर्गभद्रा सुभद्राकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाद्ये ते मनोज्ञाः 11, मनसो मता- वल्लभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा 12 इति, व्याख्यानान्तरं त्वेवं- इष्टा:- वल्लभाः सदैव जीवानां सामान्येन, कान्ता:- कमनीयाः सर्वतोभद्रा मोक-यवसदैव तद्भावेन, प्रियाः- अद्वेष्याः सर्वेषामेव, मनोज्ञाः- मनोरमाः कथयाऽपि, मनआमा- मन:प्रियाश्चिन्तयाऽपीति, विपक्षः वज्रमध्यसुज्ञानः सर्वत्रेति॥पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषट्कविशिष्टान् दुविहा सद्देत्यादि चन्द्रप्रतिमाः, अगार्यनगारसूत्रत्रिंशताऽऽह-कण्ठ्या चेयमिति / उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराज्जीवधर्मानाह सामायिकानि दुविहे आयारे पं० तं०-णाणायारे चेव नोनाणायारे चेव 1, णोनाणायारे दुविहे पं० तं०-दसणायारे चेव नोदंसणायारे चेव 2, // 115 // नोदसणायारे दुविहे पं० तं०- चरित्तायारे चेव नोचरित्तायारे चेव 3, णोचरित्तायारे दुविहे पं० तं०-तवायारे चेव वीरियायारे चेव 4 / ®स्पृष्टं रेणुवत्तनौ बद्धमात्मीकृतं प्रदेशैः ॐ स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु / गन्धं रसं च स्पर्शं च बद्धस्पृष्टं व्यागृणीयात् // 1 // महाभद्रा
Page #140
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 116 // दोपडिमाओ पं० तं०-समाहिपडिमा चेव उवहाणपडिमा चेव 1, दोपडिमाओ पं० त०-विवेगपडिमा चेव विउसग्गपडिमाचेव द्वितीयमध्ययन द्विस्थानम्, 2, दो पडिमाओ पं० तंजहा- भद्दा चेव सुभद्दा चेव 3, दो पडिमाओ पं० सं०- महाभद्दा चेव सव्वतोभद्दा चेव 4, दो पडिमाओ पं० तृतीयोद्देशकः तं०- खुड्डिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा 5, दो पडिमाओ पं० तं०- जवमज्झा चेव चंदपडिमा वइरमज्झा चेव सूत्रम् 84 ज्ञान-दर्शनचंदपडिमा 6, दुविहे सामाइए पं० तं०- अगारसामाइए चेव अणगारसामाइए चेव // सूत्रम् 84 // चारित्र-तपोदुविहे आयारे त्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरमाचरणमाचारो- व्यवहारो ज्ञानं- श्रुतज्ञानं तद्विषय आचारः कालादिरष्ट- ऽन्यैराचाराः, समाध्युपधानविधो ज्ञानाचारः, आह च- काले विणए बहुमाणुवहाणे चेव तह अनिण्हवणे / वंजणमत्थ तदुभए अट्ठविहो नाणमायारो // 1 // विवेक(दशवै०नि० 184, निशीथभा० 8) त्ति, नोज्ञानाचार:- एतद्विलक्षणो दर्शनाद्याचार इति, दर्शनं- सम्यक्त्वम्, तदाचारो व्युत्सर्गभद्रानिःशङ्कितादिरष्टविध एव, आह च-णिस्संकिय 1 निक्कंखिय 2 निव्वितिगिच्छा 3 अमूढदिट्ठी 4 य। उववूह 5 थिरीकरणे 6 महाभद्रावच्छल्ल 7 पभावणे 8 अट्ठ॥२॥ (दशवै०नि० 182, निशीथभा० २३)त्ति, नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समिति- सर्वतोभद्रा मोक-यवगुप्तिरूपोऽष्टधा, आह च- पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिंगुत्तीहिं। एस चरित्तायारो अट्ठविहो होडू नायव्वो॥३॥ (दशवै०नि०। वज्रमध्य१८५, निशीथभा० ३५)त्ति, नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तंच-बारसविहंमिवि तवे सब्भिंतर चन्द्रप्रतिमाः, अगार्यनगारबाहिरे कुसलदिढे। अगिलाई अणाजीवी नायव्वो सो तवायारो // 4 // (दशवै०नि० 186, निशीथभा० ४२)त्ति, वीर्याचारस्तु / सामायिकानि Oकालो विनयो बहुमान उपधानं चैव तथैवानिह्नवनम् / व्यञ्जनमर्थस्तदुभयमष्टविधो। ज्ञानाचारः // 1 // निश्शङ्कितो निष्कासितो निर्विचिकित्सोऽमूढदृष्टिश्च // 116 // / उपबृंहा स्थिरीकरणं वात्सल्यं प्रभावना अष्टौ // 2 // 0 प्रणिधानयोगयुक्तः पञ्चसु समितिषु तिसृषु गुप्तिषु / एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः // 1 // द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदृष्टे। अग्लान्याऽनाजीवी ज्ञातव्यः स तपआचारः॥१॥ * अभिंतर० (प्र०)।* अगिलाए (प्र०)। सुभद्रा
Page #141
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 117 // ज्ञान-दर्शन |ऽन्यैराचाराः, ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं च-अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो। जुजइ य जहाथामं नायव्वो द्वितीयमध्ययन वीरियायारो // 5 // (दशवै०नि० 187, निशीथभा० ४३)त्ति // अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह- दो पडिमे द्विस्थानम्, तृतीयोद्देशकः त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः- प्रशस्तभावलक्षणस्तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्क सूत्रम् 84 न्धोक्ता द्विभेदा- श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानं- तपस्तत्प्रतिमोपधानप्रतिमा द्वादश चारित्र-तपोभिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति / विवेचनं विवेकः- त्यागः,सचान्तराणां कषायादीनांबाह्यानांगणशरीर समाध्युपधानभक्तपानादीनामनुचितानाम्, तत्प्रतिपत्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमेवेति, भद्रा- पूर्वादिदिक्चतुष्टये विक प्रत्येकं प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति, व्युत्सर्गभद्राहाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गमाणा अहोरात्रदशकप्रमाणेति, मोकप्रतिमाप्रश्रवणप्रतिज्ञा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं सर्वतोभद्रा मोक-यवव्यवहारे- खुड्डियं णं मोयपडिम पडिवण्णस्से त्यादि, इयं च द्रव्यतः प्रस्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाघे वजमध्यवा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तुषोडशभक्तेन, भावतस्तु दिव्याधुपसर्गसहनमिति, चन्द्रप्रतिमाः, अगार्यनगारएवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति, यवस्येव मध्यं यस्याः सा सामायिकानि यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि- शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिनमेकैकहान्याऽमावास्यायामेकमेव 0 अनिगूहितबलवीर्यः पराक्रमते यो यथोक्तमायुक्तः / युनक्ति च यथास्थाम ज्ञातव्यो वीर्याचारः॥ 1 // ७०त्सर्गरूपा (मु०)। 0 प्रस्रवणप्रतिमा (मु०)। महाभद्रा // 117 //
Page #142
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 118 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 85 देवादीनाम् उपपातादि आयुःसंवर्त्तकान्तम् (गर्भे वैक्रिय गत्यन्तरंच) यस्यां भुङ्क्तेसा यवमध्या चन्द्रप्रतिमेति, यस्यां तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकैकहान्याऽमावास्यायामेकंशुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्ध्या पूर्णिमायां पञ्चदश भुङ्क्ते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा वज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति / / प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह- दुविहे इत्यादि, समानांज्ञानादीनामायो-लाभः समायः स एव सामायिकमिति, तद् द्विविधं-अगारवदनगारस्वामिभेदाद्, देशसर्वविरती इत्यर्थः॥ जीवधर्माधिकार एव तद्धर्मान्तराणि 'दोण्हं उववाए' इत्यादिभिश्चतुर्विंशत्या सूत्रैराह दोण्हं उववाएपं० तं०- देवाण चेव नेरइयाण चेव 1 दोण्हं उव्वट्टणा पं० तं०-णेरइयाण चेव भवणवासीण चेव 2 दोण्हं चयणे पं० तं०- जोइसियाण चेव वेमाणियाण चेव 3 दोण्हं गब्भवक्कंती पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 4 दोण्हंगब्भत्थाणं आहारे पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 5 दोण्हंगब्भत्थाणं निवुट्टी पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 6 एवं निवुड्डी 7 विगुव्वणा 8 गतिपरियाए ९समुग्घाते 10 कालसंजोगे 11 आयाती 12 मरणे 13 दोण्हं छविपव्वा पं० 20- मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव 14 दो सुक्कसोणितसंभवा पं० तं०- मणुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव 15 दुविहा ठिती पं० तं०- कायट्टिती चेव भवविती चेव 16 दोण्हं कायट्ठिती पं० तं०- मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाण चेव 17 दोण्हं भवहिती पं० तं०- देवाण चेव नेरइयाण चेव 18 दुविहे आउए पं० तं०- अद्धाउए चेव भवाउए चेव 19 दोण्हं अद्धाउए पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 20 दोण्हं भवाउए पं० तं०-देवाण चेवणेरइयाण चेव 21 दुविहे कम्मे पं० तं०- पदेसकम्मे चेव अणुभावकम्मे चेव 22 दो अहाउयं पालेति तं देवच्चेव नेरइयच्चेव 23 दोण्हं आउयसंवट्टएपं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 24 // सूत्रम् 85 // // 118 //
Page #143
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 119 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः देवादीनाम् उपपातादि आयुःसंवर्त्त कान्तम् (गर्भे वैक्रिय गत्यन्तरंच) सुगमानि चैतानि नवरं दोण्हं ति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो-गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवा:- चतुर्निकायाः सुरा नैरयिकाः प्राग्वत्तेषां 1, उद्वर्त्तनमुद्वर्त्तना तत्कायान्निमो मरणमित्यर्थः, तच्च नैरयिकभवनवासिनामेवैवं व्यपदिश्यते, अन्येषांतु मरणमेवेति, नैरयिकाणां- नारकाणांतथा भवनेषु- अधोलोकदेवावासविशेषेषु वस्तुंशीलमेषामिति भवनवासिनस्तेषां 2, च्युतिश्च्यवनं मरणमित्यर्थः, तच्च ज्योतिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिष्षु- नक्षत्रेषु भवा ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयम्, प्रवृत्तिनिमित्ताश्रयणात्तु चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊर्द्धलोकवर्तिषु भवा वैमानिकाः- सौधर्मादिवासिनस्तेषां 3, गर्भे- गर्भाशये व्युत्क्रान्तिः- उत्पत्तिर्गर्भव्युत्क्रान्तिः, मनोरपत्यानि मनुष्यास्तेषाम्, तिरोऽञ्चन्ति-गच्छन्तीति तिर्यञ्चस्तेषां सम्बन्धिनी योनिः- उत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयोऽपि भवन्तीति विशेष्यन्ते-पञ्चेन्द्रियाश्च ते तिर्यग्योनिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकास्तेषां 4, तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति 5, वृद्धिः-शरीरोपचयः 6, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वाद्, निवरा कन्येत्यादिवत् 7, वैक्रियलब्धिमतां विकुर्वणा 8, गतिपर्यायः- चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्गामयति स वागतिपर्यायः, उक्तं च भगवत्यां- जीवेणं भंते! गब्भगए समाणे लणेरइएसु उववज्जेज्जा?, गोतमा!, अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेजा, से केणटेणं०?, गोतमा! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए विउब्विअलद्धीए पराणीयं आगतं सोचा णिसम्म पएसे निच्छुब्भइ 2 वेउब्वियसमुग्घाएणं समोहन्नइ 2 विशिष्यन्ते (मु०)। 0 जीवो भदन्त! गर्भगतः सन् नैरयिकेषूत्पद्येत? गौतम ! अस्त्येकक उत्पद्येत अस्त्येकको नोत्पद्येत, तत्केनार्थेन०? गौतम ! स संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्ध्या वैक्रियलब्ध्या परानीकमागतं श्रुत्वा निशम्य प्रदेशान् निष्काशयति 2 वैक्रियसमुद्धातेन समवहन्ति 20 // 119 //
Page #144
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग वृत्तियुतम् भाग-१ // 120 // कान्तम् चाउरंगिणिं सेणं विउव्वइ 2 चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम संगामेई (भगवती १/७/१९)त्यादि९, समुद्धातो मारणान्ति- द्वितीयमध्ययन कादिः 10, कालसंयोगः- कालकृतावस्था 11, आजातिर्गर्भान्निर्गमो 12, मरणं- प्राणत्यागः 13, दोण्हं छविपव्व त्ति द्विस्थानम्, तृतीयोद्देशकः द्वयानां- उभयेषां छवि त्ति मतुब्लोपाच्छविमन्ति- त्वग्वन्ति पव्व त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि क्वचित् छवियत्त सूत्रम् 85 त्ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासौ अत्त त्ति आत्मा च- शरीरं छविकात्मेति, छविपत्त त्ति पाठान्तरे देवादीनाम् उपपातादि छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयं 14, दो सुक्के त्यादि, द्वये शुक्र- रेतः शोणितं- आर्तवं ताभ्यां आयुःसंवर्त्तसम्भवो येषां ते तथा 15, कायट्ठिति त्ति काये- निकाये पृथिव्यादिसामान्यरूपेण स्थितिः कायस्थितिरसङ्घयोत्सर्पिण्यादिका, भवे भवरूपा वा स्थितिर्भवस्थितिर्भवकाल इत्यर्थः 16, दोण्हं ति द्वयानामुभयेषामित्यर्थः, कायस्थितिः सप्ताष्टभवग्रहणरूपा, (गर्भे वैक्रियं गत्यन्तरंच) पृथिव्यादीनामपि साऽस्ति, न चानेन तद्व्यवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति 17, दोण्हे त्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तेरिति 18, दुविहे इत्यादि अद्धा- कालस्तत्प्रधानमायुः- कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनुष्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमानं कालमुत्कर्षतोऽनुवर्तत इति, तथा भवप्रधानमायुर्भवायुः, यद्भवात्ययेऽपगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, 19, दोण्ह मित्यादिसूत्रद्वयंभावितार्थमेव 21, दुविहे कम्मे इत्यादि, प्रदेशा एव-पुद्गला एव यस्य वेद्यन्तेन यथा बद्धोरसस्तत्प्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म, यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति 22, दो इत्यादि, यथाबद्धमायु 8 // 120 // - चतुरङ्गिणी सेनां विकुर्वति 2 चतुरङ्गिण्या सेनया परानीकेन साधू संग्राम संग्रामयति। (r) आयाति:-गर्भा० (मु०)। (c) द्वयोः शुक्रं (मु०)।
Page #145
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 121 // यथायुः पालयन्ति- अनुभवन्ति नोपक्रम्यते तदितियावदिति,-"देवा नेरइयावि य असंखवासाउया य तिरिमणुया। उत्तमपुरिसा द्वितीयमध्ययन य तहा चरमसरीरा य निरुवकमा॥१॥ (श्रावकप्र०७४)इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति 23 / / द्विस्थानम्, तृतीयोद्देशक: दोण्ह मित्यादि, संवर्तनमपवर्त्तनं संवर्तः स एव संवर्तकः, उपक्रम इत्यर्थः, आयुषः संवर्तकः आयुःसंवर्तक इति 24 / सूत्रम् 86 पर्यायाधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः 'जम्बुद्दीवे' इत्यादिना क्षेत्रप्रकरणमाह- भरतैरावता दिक्षेत्रकूट___ जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा (पं० तं०-) बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवटुंति शाल्मल्यादिआयामविक्खंभसंठाणपरिणाहेणं तं०-भरहे चेव एरवएचेव, एवमेएणमहिलावेणं हिमवए चेव हेरन्नवतेचेव, हरिवासे चेव रम्पयवासे 8 वृक्षगरुडादि देवनिरूपणम्, चेव, जंबूद्दीवेदीवेमंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं दो खित्ता (पं० तं०-) बहुसमतुल्ला अविसेस जाव पुव्वविदेहे चेव अवरविदेहे (आयामचेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो कुराओ (पं० 20-) बहुसमतुल्लाओ जाव देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो विष्कम्भ संस्थानमहतिमहालया महादुमा (पं० तं०-) बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नंणाइवटुंति आयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं परिणाहोच्चतं०- कूडसामली चेव जंबूचेव सुदंसणा। तत्थ णं दो देवा महिड्डिया जाव महासोक्खा पलिओवमट्टितीया परिवसन्ति, तं०- गरुले त्वोद्वेधचेव वेणुदेवे अणाढिते चेव जंबूद्दीवाहिवती॥सूत्रम् 86 // वर्णनम्) सुगमं चैतत्, नवरमिह जम्बूद्वीपप्रकरणं परिपूर्णचन्द्रमण्डलाकारं जम्बूद्वीपं तन्मध्ये मेरुं दक्षिणतः क्रमेण वर्षाणि च स्थापयित्वा, तद्यथा- भरहं हेमवयं ति य हरिवासंति य महाविदेहं ति। रम्मय एरन्नवयं एरवयं चेव वासाइं॥१॥ (बृहत्क्षेत्र० 23) 0 देवा नैरयिका अपि च असंख्यवर्षायुष्काश्च तिर्यमनुष्याः। उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः॥ 1 // 0 हेमवए (प्र०)। 0 मेरुमुत्तरदक्षि० (मु०)। 0 भरतं हैमवतं हरिवर्षं महाविदेहमिति च / रम्यगैरण्यवतमैरवतं चैव वर्षाणि // 1 // हिमवदाद्या वर्षधरगिरय एते।
Page #146
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 122 // ति, तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथा-हिमवंत 1 महाहिमवंत 2 पव्वया निसढ 3 नीलवंता य 4 / रुप्पी५ सिहरी द्वितीयमध्ययनं 6 एए वासहरगिरी मुणेयव्वा॥१॥ (बृहत्क्षेत्र० 24) इति सर्वमवबोद्धव्यमिति / मन्दरस्य- मेरोरुत्तरा च दक्षिणा च उत्तरदक्षिणे द्विस्थानम्, द्वि तृतीयोद्देशक: तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, द्वे वर्षे- क्षेत्रे प्रज्ञप्ते जिनैः, समवतुल्यशब्दः सूत्रम् 86 सदृशार्थः, अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः, अविशेषे- अविलक्षणे नगनगरनद्यादिकृतविशेषरहिते, अनानात्वे- भरतैरावता दिक्षेत्रकूटअवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह- अन्योऽन्यं परस्परं नातिवर्तेते, इतरेतरं न लङ्घयत इत्यर्थः, शाल्मल्यादिकैरित्याह-आयामेन दैर्येण विष्कम्भेन पृथुत्वेन संस्थानेन आरोपितज्यधनुराकारेण परिणाहेन परिधिनेति, इह च द्वन्द्वैकवद्भाव: वृक्षगरुडादिकार्य इति, अथवा बहुसमतुल्ये आयामतः, तथाहि-भरतपर्यन्तश्रेणीयं चोद्दस य सहस्साइंसयाइँ चत्तारि एगसयराई / भरहद्धुत्तर देवनिरूपणम्, (आयामजीवा छा य कला ऊणिया किंचि॥१॥(बृहत्क्षेत्र० ४९)कलाच योजनस्यैकोनविंशतितमो भाग इति 144716., एरवतेऽप्येवम्। विष्कम्भतथा अविशेषेविष्कम्भतः,तथाहि-पंच सए छव्वीसे छच्च कला वित्थडं भरहवासंति,५२६६ अयमेव चैरवतस्यापीति, अना संस्थान परिणाहोच्चनात्वे संस्थानतोऽन्योऽन्यं नातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुःपृष्ठयोर्यत्प्रमाणम्, तंत्र ज्याप्रमाणमुक्तम्, धनुःपृष्ठ-त्योद्वेधप्रमाणं त्विदं-चोद्दस य सहस्साइं पंचेव सयाइं अट्ठवीसाइं। एगारस य कलाओ धणुपुढे उत्तरद्धस्स॥१॥(बृहत्क्षेत्र०५०)१४५२८ वर्णनम्) यथा च भरतस्यैरवतस्यापि तथैवेति / एकार्थिकानि वैतानि पदानि, भृशार्थत्वाच्च न पुनरुक्ततेति, उक्तं च-अनुवादादर ®समतुल्य० (मु०)10 ज्याधनु० (मु०)10चतुर्दश सहस्राणि चत्वारि शतानि एकसप्तत्यधिकानि भरतार्दोत्तरजीवा षट्चकला ऊनाः किंचित् // 1 // 8 // 122 // पंच शतानि षड्रिंशत्यधिकानि षट्रकला विस्तरं भरतवर्षम्। 526-6- विस्तारः। चतुर्दश सहस्राणि पंचैव शतानि अष्टाविंशत्यधिकानि एकादश च कला धनुःपृष्ठ उत्तरार्द्धस्य 14528-11 धनुःपृष्ठम् /
Page #147
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 123 // वीप्साभृशार्थविनियोगहेत्वसूयासु / ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्॥१॥ इति, तद्यथा, भरहे चेवे त्यादि, उत्तरदाहिणेणं द्वितीयमध्ययन त्येतस्य पाठस्य यथासङ्ख्यन्यायानाश्रयणाद् यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे द्विस्थानम्, तृतीयोद्देशकः भागे ऐरवतं शिखरिणः परत इति, एव मिति भरतैरवतवत् ‘एतेनाभिलापेन' जंबूद्दीवे दीवे मंदरस्से त्यादिना उच्चारणेनापर नापसूत्रम् 86 सूत्रद्वयं वाच्यम्, तयोश्चायं विशेषः- हेमवए चेवे त्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हैरण्यवतमुत्तरतः भरतैरावता दिक्षेत्रकूटरुक्मिशिखरिणोरन्तः हरिवर्षं दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्ष चोत्तरतो नीलरुक्मिणोरन्तरिति, जंबूद्दीवे इत्यादि शाल्मल्यादिपुरच्छिमपच्चत्थिमेणं ति पुरस्तात्- पूर्वस्यां दिशि पश्चात्- पश्चिमायामित्यर्थः, यथाक्रमम्, पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, वृक्षगरुडादिएवमपरविदेह इति, एतेषां चायामादि ग्रन्थान्तरादवसेयमिति / जंबू इत्यादि, दक्षिणेन देवकुरव उत्तरेण उत्तरकुरवः, तत्र देवनिरूपणम्, (आयामआद्या विद्युत्प्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यां गजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवद्ध्यामावृताः, विष्कम्भउभये चामी अर्द्धचन्द्राकारा दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणंचेदं-अट्ठसया बायाला एक्कारस सहस दो कलाओ य। विक्खंभो संस्थान परिणाहोच्च य कुरूणं तेवन्नसहस्स जीवा सिं॥१॥(बृहत्क्षेत्र० 262) पूर्वापरायामाश्चैता इति, महइमहालय त्ति महान्तौ गुरू अती ति अत्यन्तं त्वोद्वेधमहसां- तेजसां महानां वा- उत्सवानामालयौ- आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया वा महान्ता- वर्णनम्) वित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो- दैर्घ्यं विष्कम्भो- विस्तारः, उच्चत्वं- उच्छ्रयः, उद्वेधो- भुवि प्रवेशः संस्थानंआकारः परिणाहः- परिधिरिति, तत्रानयोः प्रमाणं- रयणमया पुप्फफला विक्खंभो अट्ठ अट्ठ उच्चत्तं / जोयणमद्धव्वेहो खंधो दो ®हिरण्य० (मु०)। 0 एकादश सहस्राणि अष्ट शतानि द्विचत्वारिंशदधिकानि द्वे कले च विष्कम्भस्तु देवकुरूणां त्रिपंचाशत्सहस्राणि जीवाऽनयोः॥१॥ 11842-2 विष्कम्भः 53000 जीवा / 0 रत्नमयानि पुष्पफलानि अष्ट विष्कम्भोऽष्ट उच्चत्वमर्द्धयोजनमुद्वेधः स्कन्धो द्वि-~ // 123 //
Page #148
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 124 // स्वात्याद्या जोयणुव्विद्धो॥१॥दोकोसे विच्छिन्नो विडिमा छज्जोयणाणि जंबूए। चाउद्दिसिंपिसाला पुब्विल्ले तत्थ सालंमि॥२॥भवणं कोसपमाणं द्वितीयमध्ययन सयणिज्जं तत्थऽणाढियसुरस्स। तिसु पासाया सालेसु तेसु सीहासणा रम्मा // 3 // (बृहत्क्षेत्र० २८६-८७-८८)इति, शाल्मल्या द्विस्थानम्, तृतीयोद्देशकः मप्येवमेवेति, कूटाकारा- शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्ठ दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, सूत्रम् 87 तत्थ त्ति तयोर्महाद्रुमयोः महे त्यादि महती ऋद्धिः- आवासपरिवाररत्नादिका ययोस्तौ महर्द्धिकौ यावद्ग्रहणात् महजुइया 8 क्षुद्रहिमवच्छि खर्याद्याः महाणुभागा महायसा महाबल त्ति, तत्र द्युतिः- शरीराभरणदीप्तिः अनुभाग:- अचिन्त्या शक्तिर्वैक्रियकरणादिका यश:- पर्वताः, ख्यातिः, बलं-सामर्थ्य शरीरस्य सौख्यं-आनन्दात्मकम्, महेसक्खा इति क्वचित्पाठः, महेशौ- महेश्वरावित्याख्या ययोस्तो देवाः , महेशाख्याविति, पल्योपमं यावत् स्थिति:- आयुर्ययोस्तौ तथा / गरुड:- सुपर्णकुमारजातीयो वेणुदेवो नाम्ना, अणाढिउत्ति सौमनस्काद्या वक्षस्काराः, नाम्ना॥ दीर्घवैतायाः, ___ जंबूमंदरस्स पव्वयस्स य उत्तरदाहिणेणं दो वासहरपव्वया (पं० तं०-) बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवटुंति हाद्याः, क्षुल्लआयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं, तंजहा-चुल्लहिमवंते चेव सिहरिच्चेव, एवं महाहिमवंतेचेवरुप्पिञ्चेव, एवं णिसढे चेव हिमवदाद्या णीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरणवतेसु वासेसु दो वट्टवेतडपव्वता (पं० तं०-) बहुसमतुल्ला आद्यन्तकूटा: (आयामाद्यैः) अविसेसमणाणत्ता जाव सद्दावातीचे वियडावातीचेव, तत्थणंदो देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति तं०-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसुदो वट्टवेयडपव्वया (पं० तं०-) बहुसम० जाव गंधावातीचेव // 124 // - योजनोद्वेधः॥ 1 // क्रोशद्वयं विस्तीर्णो विटपो जम्ब्वाः शाखा षट् योजनाः चतुर्दिशमपि शालाः पौरस्त्यां तत्र शालायां // 2 // भवनं क्रोशप्रमाणं शयनीयं / तत्रानादृतसुरस्य तिसृषु प्रासादाः शालासु तासु सिंहासनानि रम्याणि // 3 // तिमिस्रगु
Page #149
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 125 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 87 क्षुद्रहिमवच्छिखर्याद्याः पर्वताः, स्वात्याद्या देवाः , मालवंतपरियाए चेव, तत्थ णं दो देवा महिड्डिया चेव जाव पलिओवमट्टितीया परिवसंति, तं०- अरुणेचेव पउमे चेव, जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए पुव्वावरे पासे एत्थणं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दोवक्खारपव्वया पं० तं०- बहुसम जाव सोमणसे चेव विजुप्पभेचेव, जंबूमंदर० उत्तरेणं उत्तरकुराए पुव्वावरे पासे एत्थणं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पं० तं०- बहु० जाव गंधमायणे चेव मालवंतेचेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयद्दपव्वया पं० तं०- बहुसमतुल्ला जाव भारहे चेव दीहवेयढे एरावते चेव दीहवेयड्ढे, भारहए णं दीहवेयढे दो गुहाओ पं० तं०- बहुसमतुल्लाओ अविसेसमणाणत्ताओ अन्नमन्नं णातिवटैंति आयामविक्खंभुच्चत्तसंठाणपरिणाहेणं, तं०-तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिड्विया जाव पलिओवमद्वितीया परिवसंति, तं०- कयमालए चेव नट्टमालए चेव, एरावयए णं दीहवेयढे दो गुहाओ पं० तं०-जाव कयमालए चेव नट्टमालए चेव / जंबूमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा पं० तं०- बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तं०-चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव, जंबूमंदरदाहिणेणं महाहिमवंते वासहरपव्वए दो कूडापं० तं०- बहुसम० जाव महाहिमवन्तकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपव्वए दो कूडापं० २०बहुसम० जाव निसढकूडे चेव रुयगप्पभे चेव / जंबूमंदर० उत्तरेणं नीलवंते वासहरपव्वए दो कूडा पं० तं०- बहुसम० जाव तं०नीलवंतकूडे चेव उवदंसणकूडे चेव, एवं रुप्पिंमि वासहरपव्वए दो कूडा पं० बहुसम० जाव तं०- रुप्पिकूडे चेव मणिकंचणकूडे चेव, एवं सिहरिंमि वासहरपे दो कूडा पं० तं०- बहुसम० जाव तं०- सिहरिकूडे चेव तिगिछिकूडे चेव॥ सूत्रम् 87 // जंबू इत्यादि, वर्ष-क्षेत्रविशेषं धारयतो- व्यवस्थापयत इति वर्षधरौ चुल्लो त्ति महदपेक्षया लघुर्हिमवान् चुल्लहिमवान् सौमनस्काद्या वक्षस्काराः, दीर्घवैतादया:, तिमिसगुहाद्याः, क्षुल्लहिमवदाद्या आद्यन्तकूटा: (आयामाद्यैः) // 125 //
Page #150
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 126 // भरतानन्तरः, शिखरी पुनर्यत्परमैरवतम्, तौ च पूर्वापरतोलवणसमुद्रावबद्धावायामतश्च चउवीस सहस्साईणव य सए जोयणाण द्वितीयमध्ययन द्विस्थानम्, बत्तीसे। चुल्लहिमवंतजीवा आयामेणं कलद्धं च // 1 // (बृहत्क्षेत्र०५२)२४९३२१ एवं शिखरिणोऽपि, तथा भरतद्विगुणविस्तारौ तृतीयोद्देशकः योजनशतोच्छायौ पञ्चविंशतियोजनावगाढौ आयतचतुरस्रसंस्थानसंस्थितौ, परिणाहस्तु तयोः "पणयालीस सहस्सा सयमेगं सूत्रम् 87 क्षुद्रहिमवच्छिनव य बारस कलाओ। अद्धं कलाएँ हिमवंतपरिरओ सिहरिणो चेव॥१॥'त्ति, 4510992 1. एव' मिति यथा हिम खर्याद्याः वच्छिखरिणौ 'जंबूद्दीवे'त्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति, तत्र महाहिमवाल्लघ्वपेक्षया, स च दक्षिणतो पर्वताः, स्वात्याद्या रुक्मी चोत्तरतः, एवमेव निषधनीलवन्तौ, नवरमेतेषामायामादयो विशेषतः क्षेत्रसमासाद् अवसेयाः, किञ्चित्तु तद्गाथा देवाः , भिरेवोच्यते- पंचसए छव्वीसे छच्च कला वित्थडं भरहवासं / दससय बावन्नऽहिया बारस य कलाओ हिमवंते॥१॥ हेमवए पंचहिया सौमनस्काद्या वक्षस्काराः, इगवीससया उ पंच य कलाओ। दसहियबायालसया दस य कलाओ महाहिमवे॥२॥ हरिवासे इगवीसा चुलसीइ सया कला य एक्का दीर्घवैताढ्याः , य। सोलससहस्स अट्ठ य बायाला दो कला णिसढे // 3 // तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीया। चउरो य कला सकला हाद्याः, क्षुल्लमहाविदेहस्स विक्खंभो॥४॥ (बृहत्क्षेत्र० 29-32) जोयणसयमुव्विद्धा कणगमया सिहरिचुल्लहिमवंता। रुप्पिमहाहिमवंता दुसउच्चा हिमवदाद्या आद्यन्तकूटाः 0चतुर्विंशतिः सहस्राणि नव च शतानि द्वात्रिंशच्च योजनानां क्षुल्लहिमवज्जीवाऽऽयामेन कलार्द्ध च 24932- हि० जीवा। 0 पञ्चचत्वारिंशत्सहस्राणि एकं शतं (आयामाद्यैः) नवाधिकं द्वादश च कलाः। कलाया अर्द्ध च हिमवत्परिरयः शिखरिणश्चैव // 1 // हि० परि० 45109 2 0 षड्विंशत्यधिकानि पंच शतानि षट् च कला विस्तृत भरतक्षेत्रम्। द्विपञ्चाशदधिकानि दश शतानि द्वादश च कला हिमवतः॥१॥ हैमवते पञ्चाधिकान्येकविंशतिशतानि पंच च कलाः। दशाधिकानि द्विचत्वारिंशच्छतानि दश च कला महाहिमवति // 2 // हरिवर्षे एकविंशत्यधिकानि चतुरशीतिः शतानि कला चैका षोडशसहस्राणि अष्टशताधिकानि द्विचत्वारिंशत् द्वे च कले निषधे॥ 83 // त्रयस्त्रिंशत्सहस्राणि षट् च शतानि चतुरशीत्यधिकानि योजनानाम् / चतस्रश्च कलाः सकलाः महाविदेहस्य विष्कम्भः॥ 4 // शतयोजनोच्चौ कनकमयौ शिखरिक्षुल्ल-3 हिमवन्तौ। तिमिस्रगु // 126 //
Page #151
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 127 // रुप्पकणगमया॥५॥ चत्तारि जोयणसए उव्विद्धा णिसढणीलवन्ता य। णिसहो तवणिज्जमओ वेरुलिओ नीलवंतगिरी॥६॥ (बृहत्क्षेत्र० द्वितीयमध्ययन 130-31) उस्सेहचउब्भागो ओगाहो पायसो नगवराणं / वट्टपरिही उ तिउणो किंचूणछभायजुत्तो य॥ 7 // त्ति, चतुरस्रपरिधिस्तु द्विस्थानम्, तृतीयोद्देशकः आयामविष्कम्भद्विगुण इति / जंबू इत्यादि दो वट्टवेयड्ढपव्वय त्ति, द्वौ वृत्तौ पल्याकारत्वाद् वैताढ्यौ नामतस्तौ च तौ पर्वतौ / सूत्रम् 87 क्षुद्रहिमवच्छिचेति विग्रहः, सर्वतः सहस्रपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, तत्थ त्ति तयो खाद्या: वृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, तद्भवनभावादिति / एवं हरिवर्षे गन्धापाती रम्यकवर्षे माल्यवत्पर्यायो / पर्वता:, देवौ च क्रमेणैवेति॥जंबूइत्यादि पुव्वावरे पासे त्ति, पार्श्वशब्दस्य प्रत्येकं सम्बन्धात् पूर्वपार्श्वेऽपरपार्श्वे च, किंभूते? - एत्थ त्ति स्वात्याद्या देवा:, प्रज्ञापकेनोपदय॑माने क्रमेण सौमनसविद्युत्प्रभौ प्रज्ञप्तौ, किम्भूतौ?-अश्वस्कन्धसदृशावादौ निम्नौ पर्यवसान उन्नतौ, यतो सौमनस्काद्या वक्षस्काराः, निषधसमीपेचतुःशतोच्छ्रितौ मेरुसमीपेतुपञ्चशतोच्छ्रिताविति, आह च-वासहरगिरितेणं रुंदा पंचेव जोयणसयाइं। चत्तारिसउब्विद्धा दीर्घवैताढ्या:, ओगाढा जोयणाण सयं // 1 // पंचसए उब्विद्धा ओगाढा पंचगाउयसयाई। अंगुलअसंखभागो विच्छिन्ना मंदरतेणं॥ 2 // (बृहत्क्षेत्र २६०-६१)वक्खारपव्वयाणं आयामो तीस जोयणसहस्सा। दोन्नि य सया णवहिया छच्च कलाओ चउण्हं पि॥३॥ (बृहत्क्षेत्र० 259) हाद्याः, क्षुल्ल हिमवदाद्या त्ति, अवद्धचंद त्ति अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानं- आकारोगजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्र- आद्यन्तकूटा: (आयामाद्यैः) संस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति क्वचित्पाठः, तत्र अर्द्धशब्देन विभागमानं विवक्ष्यते, नतु समप्रविभागतेति, रुक्मिमहाहिमवन्तौ द्विशतोचौ रूप्यकनकमयौ // 5 // योजनचतुःशतोचौ निषधनीलवन्तौ निषधस्तपनीयमयो वैडूर्यो नीलवान् गिरिः // 6 // उत्सेधचतुर्भागोऽवगाहः // 127 // प्रायशो नगवराणां / वृत्तपरिरयस्त्रिगुणः किंचिदूनषड्भागयुक्त इति / / 7 // 0 रम्यग्वर्षे (म०)। वर्षधरगिर्यन्ते विस्तताः पञ्चैव योजनशतानि चतुःशतोच्चा योजनानां & शतमवगाढाः॥१॥ पञ्चशतोद्वेधाः पञ्चशतगव्यूतावगाढाः / अंगुलासंख्यभागविस्तीर्णा मन्दरसमीपे // 2 // वक्षस्कारपर्वतानामायामस्त्रिंशद्योजनसहस्राणि द्वे शते नवाधिके षट्च कलाः चतुर्णामपि // 3 // तिमिस्रगु
Page #152
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 128 // सूत्रम् 87 देवाः , ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृता, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतौ वक्षारपर्वताविति / जंबू इत्यादि तथैव, द्वितीयमध्ययन नवरमपरपाइँ गन्धमादनः पूर्वपाधैमाल्यवानिति ।दो दीहवेयवृत्ति, वृत्तवैताढ्यव्यवच्छेदार्थ दीर्घग्रहणम्, वैताढ्यौ विजयाढ्यौ द्विस्थानम्, तृतीयोद्देशकः वेति संस्कारः, तौ च भरतैरावतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रितौ तत्पादावगाढौ पञ्चाशद्विस्तृतौ आयतसंस्थितौ सर्वराजतावुभयतो बहिः काञ्चनमण्डनाङ्काविति, आह च- पणुवीसं उविद्धो पन्नासं जोयणाण क्षुद्रहिमवच्छि खर्याद्याः विच्छिन्नो। वेयड्डो रययमओ भारहखेत्तस्स मज्झम्मि॥१॥ (बृहत्क्षेत्र० १७८)त्ति, भारहए ण मित्यादि, वैतादयेऽपरतस्तमिश्रागुहा पर्वताः, स्वात्याद्या गिरिविस्तारायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता सौमनस्काद्या वक्षस्काराः, गुहेति / तत्थ णं ति तयोः तमिस्रायां कृतमाल्लक इतरस्यांनृत्तमालक इति / एरावए इत्यादि तथैव / जंबू इत्यादि, हिमवद्वर्षधरपर्वतेल ह्येकादश कूटानि सिद्धायतन 1 क्षुल्लहिमवत् 2 भरत 3 इला 4 गङ्गा 5 श्री 6 रोहितांशा 7 सिंधु 8 सुरा 9 हैमवत 10 वैश्रमण तिमिस्रगु हाद्याः, क्षुल्ल११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटं ततः क्रमेणापरतोऽन्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि हिमवदाद्या पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आद्य सिद्धायतनं पञ्चाशद्योजनायामंतदर्द्धविष्कम्भं (आयामाद्यैः) षट्त्रिंशदुच्चमष्टयोजनायामैश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिद्वारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितम्, शेषेषु प्रासादाःसार्द्धद्विषष्टियोजनोच्चास्तदर्द्धविस्तृतास्तन्निवासिदेवतासिंहासनवन्त इति / इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषां // 128 // मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वैश्रमणकूटं द्विस्थानकानुरोधेनेति, आह च- कत्थइ देसग्गहणं कत्थइ पञ्चविंशतिरुद्वेधः पञ्चाशद्योजनानां विस्तीर्णः। वैताढ्यो रजतमयो भरतक्षेत्रस्य मध्ये // 1 // तमिसायां गुहायां कृत्तमाल्यक(मु०) 0 वैश्रवण० (मु०)02 दीर्घवैताढ्याः , आद्यन्तकूटा:
Page #153
--------------------------------------------------------------------------
________________ वृत्तियुतम् भाग-१ // 129 // तृतीयोद्देशकः सूत्रम् 88 पद्यहृदाद्या हृदा: श्रृयाद्या देव्यः घेप्पंति निरवसेसाई। उक्कमकमजुत्ताई कारणवसओ निउत्ताई // 1 // (विशेषाव० ३९)ति कूटसङ्गहश्चायं-"वेयङ्क 9 मालवंते 9 विज्जुप्पह 9 निसह 9 णीलवंते य 9 / णव णव कूडा भणिया एकारस सिहरि 11 हिमवंते ११॥१॥रुप्पि 8 महाहिमवंते 8 सोमणसे 7 गंधमायणनगे य 7 / अट्ठट्ठ सत्त सत्त य वक्खारगिरीसु चत्तारि ॥२॥(बृहत्क्षेत्र० १३२-३३)त्ति / जंबू इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध 1 महाहिमवद् 2 हैमवद् 3 रोहिता 4 ह्री५ हरिकान्ता 6 हरि 7 वैडूर्य 8 कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति / एव मित्यादि, एवंकरणाद् जंबू इत्यादिरभिलापो दृश्यः, निषधवर्षधरपर्वते हि सिद्ध 1 निषध 2 हरिवर्ष 3 प्राग्विदेह 4 हरि 5 धृति ६शीतोदा 7 अपरविदेह 8 रुचकाख्यानि ९स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति / जंबू इत्यादि, नीलवर्षधरपर्वते हि सिद्ध 1 नील 2 पूर्वविदेह 3 शीता 4 कीर्ति 5 नारीकान्ता 6 ऽपरविदेह 7 रम्यक 8 उपदर्शना ९ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति / एव' मित्यादि, रुक्मिवर्षधरे हि सिद्ध 1 रुक्मि 2 रम्यक 3 नरकान्ता 4 बुद्धि 5 रौप्यकूला 6 हैरण्यवद् 7 मणिकाञ्चनकूटा 8 ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति। एव मित्यादि शिखरिणि हि वर्षधरे सिद्ध 1 शिखरि 2 हैरण्यवत 3 सुरादेवी 4 रक्ता 5 लक्ष्मी 6 सुवर्णकूला 7 रक्तोदा 8 गन्धापाति 9 ऐरावत 10 तिगिच्छिकूटा 11 ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति॥ जंबूमंदर० उत्तरदाहिणेणं चुल्लहिमवंतसिहरीसुवासहरपव्वयेसुदो महदहा पं० त०- बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं _णातिवटुंति, आयामविक्खंभउव्वेहसंठाणपरिणाहेणं, तं०-पउमद्दहे चेव पुंडरीयदहे चेव, तत्थ णं दो देवयाओ महड्डियाओजाव कुत्रचिद्देशग्रहणं क्वापि गृह्यन्ते निरवशेषाणि / उत्क्रमक्रमयुक्तानि कारणवशतो नियुक्तानि // 1 // 7 वैताढ्ये माल्यवति विद्युत्प्रभे निषधे नीलवति च नव नव कूटानि भणितानि एकादश शिखरि हिमवति // 1 / / रुक्मिमहाहिमवतोः सौमनसगन्धमादननगयोः। अष्टाष्ट सप्त सप्त च वक्षस्कारगिरिषु चत्वारि // 2 // // 129 //
Page #154
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 88 पद्यहृदाद्या हुदाः याद्या देव्य: // 130 // पलिओवमट्ठितीयाओपरिवसंति, तं०- सिरीचेव लच्छी चेव, एवं महाहिमवंतरुप्पीसुवासहरपव्वएसुदो महदहा पं० 20- बहुसम० जावतं०- महापउमद्दहे चेव महापोंडरीयहहे चेव, देवताओ हिरिच्चेव बुद्धिच्चेव, एवं निसढनीलवंतेसु तिगिछिद्दहे चेव केसरिद्दहे चेव, देवताओ धिती चेव कित्तिच्चेव, जंबूमंदर दाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दहाओ दो महाणईओ पवहंति, तं०- रोहियच्चेव हरिकंतच्चेव, एवं निसढाओ वासहरपव्वताओ तिगिछिद्दहाओ दो म०प० तं०- हरिच्चेव सीओअच्चेव, जंबूमंदर० उत्तरेणं नीलवंताओवासहरपव्वताओ केसरिदहाओदो महानईओ पवहंति, तं०-सीता चेव नारिकंताचेव, एवं रुप्पीओ वासहरपव्वताओ महापोंडरीयद्दहाओ दो महानईओ पवहंति, तं०- णरकंताचेवरुप्पकूला चेव, जंबूमंदरदाहिणेणं भरहे वासे दो पवायद्दहा पं० तं०- बहुसम० तं०- गंगप्पवातद्दहे चेव सिंधुप्पवायदहे चेव / एवं हिमवए वासे दो पवायदहा पं० तं० बहुसम० तं०रोहियप्पवातद्दहे चेव रोहियंसपवातहहे चेव, जंबूमंदरदाहिणेणं हरिवासे वासे दो पवायदहा पं० बहुसम० तं०- हरिपवातद्दहे चेव हरिकंतपवातद्दहे चेव, जंबूमंदरउत्तरदाहिणेणं महाविदेहवासे दोपवायदहा पं० बहुसम० जाव सीअप्पवातद्दहे चेव सीतोदप्पवायदहे चेव, जंबूमंदरस्स उत्तरेणं रम्मए वासे दो पवायदहा पं० तं०- बहु० जाव नरकंतप्पवायहहे चेवणारीकंतप्पवायदहे चेव, एवं हेरन्नवते वासे दोपवायदहा पं० 20- बहु० सुवन्नकूलप्पवायदहे चेव रुप्पकूलप्पवायद्दहे चेव, जंबूमंदरउत्तरेणं एरवए वासे दोपवायद्दहा पं० बहु० जाव रत्तप्पवायद्दहे चेवरत्तावइप्पवायहहे चेव, जंबूमंदरदाहिणेणंभरहे वासे दो महानईओपं० बहु० जाव गंगा चेव सिंधूचेव, एवं जधा पवातद्दहा एवंणईओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पं०- बहुसमतुल्लाओ जाव रत्ता चेव रत्तवती चेव // सूत्रम् 88 // जंबू इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः षडेव ह्रदाः, तद्यथा- पउमे य 1 महापउमे 2 तिगिंछी 3 (c) पद्मो महापद्यश्च तिगिच्छी // 130 //
Page #155
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ | // 131 // द्वितीयमध्ययनं द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 88 पग्रहदाद्या हृदाः याचा देव्यः केसरी 4 दहे चेव / हरए महपुंडरिए 5 पुंडरीए चेव य 6 दहाओ॥१॥ (बृहत्क्षेत्र० ५६८)हिमवत उपरि बहुमध्यभागे पद्महद इति पद्महदनामा ह्रदः, एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायतौ सहस्रं पञ्चशतविस्तृतौ चतुष्कोणौ दशयोजनावगाढौ रजतकूलौ वज्रमयपाषाणौ तपनीयतलौ सुवर्णमध्यरजतमणिवालुकौ चतुर्दशमणिसोपानौ शुभावतारौ तोरणध्वजच्छत्रादिविभूषितौ नीलोत्पलपुण्डरीकादिचितौ विचित्रशकुनिमत्स्यविचरितौ षट्पदपटलोपभोग्याविति / तत्थ णं ति, तयोः- महाहृदयो· देवते परिवसतः, पद्महदे श्रीः पौण्डरीके लक्ष्मीः, ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतोऽपि भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपञ्चमपल्योपमान्यायुर्भवतीति, आह च- अद्धट्ठ अद्धपंचम पलिओवम असुरजुयलदेवीणं / सेस वणदेवयाणं देसूणं अद्धपलियमुक्कोसं॥१॥ (बृहत्सं०६) ति, तयोश्च महाह्रदयोर्मध्ये योजनमाने पद्मे अर्द्धयोजनबाहल्ये दशावगाहे जलान्ताद् द्विक्रोशोच्छ्रये वज्र 1 रिष्ठ 2 वैडूर्य 3 मूल १कन्द 2 नाले 3 वैडूर्य 1 जाम्बूनद 2 मयबाह्या १भ्यन्तर 2 पत्रे कनककर्णिके तपनीयकेसरे, तयोः कर्णिके अर्द्धयोजनमाने तदर्द्धबाहल्ये तदुपरि देव्योर्भवने इति / एव मित्यादि, महाहिमवति महापद्मो रुक्मिणि तु महापौण्डरीकः, तौ च द्विसहस्रायामौ तदर्द्धविष्कम्भौ द्वियोजनमानपद्मव्यासवन्तौ, तयोर्देवते परिवसतो महापद्मे ह्रीर्महापौण्डरीके बुद्धिरिति / एव मित्यादि, निषधे तिगिंछहदे धृतिर्देवता नीलवति केसरिहदे कीर्तिर्देवता, तौ च ह्रदौ चतुर्द्विसहस्रायामविष्कम्भाविति, भवति चात्र गाथा - केशरी ह्रदश्चैव। हृदो महापुण्डरीकः पुण्डरीकश्चैव च हृदाः॥ 1 // (r) शिखरिपर्वतस्योपरि बहुमध्यभागे ह्रदः प्र. अधिकम्। 0 निर्मलकेवलालोकालोकितत्रिभुवनश्रीजिनराजपरिभाषितानि आ० प्र. अधिकम् / 0 सार्धत्रयार्धपञ्चमपल्योपमानि असुरयुगलदेवीनाम् / शेषाणां वनदेवतानां देशोनमर्धपल्यमुत्कृष्टम् // 1 // महापुण्ड० (मु०)। // 131 //
Page #156
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 132 // ह्रदाः एएसु सुरवहूओ वसंति पलिओवमद्वितीयाओ। सिरिहिरिधितिकित्तीओ बुद्धीलच्छीसनामाओ॥१॥ (बृहत्क्षेत्र० 170) त्ति जंबू द्वितीयमध्ययन इत्यादि, तत्र रोहिन्दी महापद्महदाद्दक्षिणतोरणेन निर्गत्य षोडश पञ्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा द्विस्थानम्, तृतीयोद्देशकः गत्वा हाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, सूत्रम् 88 मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेण क्रोशं बाहल्येन, रोहित्प्रपातकुण्डाच्च दक्षिणतोरणेन पद्मदाद्या निर्गत्य हैमवतवर्षमध्यभागवर्त्तिनं शब्दापातिवृत्तवैताढ्यमर्द्धयोजनेनाप्राप्ताऽष्टाविंशत्या नदीसहस्रः संयुज्याधोजगतीं विदार्य याद्या देव्यः पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिनदी हि प्रवहेऽर्द्धत्रयोदशयोजनविष्कम्भा क्रोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एवं सर्वा महानद्यः पर्वताः कूटानि च वेदिकादियुक्तानीति, हरिकान्ता तुमहापद्मह्रदादेवोत्तरतोरणेन निर्गत्य पश्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराभिमुखी पर्वतेन गत्वासातिरेकयोजनशतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव प्रपतति, मकरमुखजिबिकाप्रमाणं पूर्वोक्तद्विगुणम्, ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षमध्यभागवर्त्तिनंगन्धापातिवृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमाभिमुखीभूता षट्पञ्चाशता सरित्सहस्रः समग्रा समुद्रमभिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिनदीतो द्विगुणेति / एव मित्यादि, एवमिति जंबूद्दीवे त्याद्यभिलापसूचनार्थः / हरिन्महानदी तिगिछि8दस्य दक्षिणतोरणेन निर्गत्य सप्त योजनसहस्राणि चत्वारि चैकविंशत्यधिकानि योजनशतानि सातिरेकाणि दक्षिणाभिमुखी पर्वतेन गत्वा सातिरेकचतुर्योजनशतिकेन // 132 // प्रपातेन हरित्कुण्डे निपत्य पूर्वसमुद्रे प्रपतति, शेषं हरिकान्तासमानमिति / शीतोदामहानदी तिगिञ्छिहदस्योत्तरतोरणेन 0 एतेषु(ह्रदेषु)सुरवध्वो वसन्ति पल्योपमस्थितिकाः / श्रीहीधृतिकीर्तिबुद्धिलक्ष्मीसनाम्न्यः॥१॥ नाप्राप्याष्टा० (मु०)10 प्रवाहे (मु०)हरितकुण्डे (मु०)।
Page #157
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 133 // हृदाः निर्गत्य तावन्त्येव योजनसहस्राणि गिरिणा उत्तराभिमुखी गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, द्वितीयमध्ययनं जिह्विका मकरमुखस्य चत्वारि योजनानि आयामेन पञ्चाशद्विष्कम्भेण योजनं बाहल्येन, कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् / द्विस्थानम्, तृतीयोद्देशकः विभजन्ती चित्रविचित्रकूटौ पर्वतौ निषधह्रदादींश्च पञ्च ह्रदान् द्विधा कुर्वती चतुरशीत्या नदीसहस्रैरापूर्यमाणा भद्रशालवन सूत्रम् 88 मध्येन मेरुं योजनद्वयेनाप्राप्ता प्रत्यङ्गखी आवर्तमाना अधो विद्युत्प्रभंवक्षारपर्वतं दारयित्वा मेरोरपरतोऽपरविदेहमध्यभागेन पद्यहृदाद्या एकैकस्माद् विजयादष्टाविंशत्या अष्टाविंशत्या नदीसहस्ररापूर्यमाणा अधो जयन्तद्वारस्य अपरसमुद्रं प्रविशतीति, शीतोदा श्रूयाद्या देव्यः हि प्रवहे पञ्चाशद्योजनविष्कम्भा योजनोद्वेधा ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा दशयोजनोद्वेधेति / जंबू इत्यादि, शीता महानदी केसरिहदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति / नारीकान्ता तु उत्तरतोरणेन निर्गत्य हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रं प्रविशतीति / एव मित्यादि, नरकान्ता महापुण्डरीकह्रदाद्दक्षिणतोरणेन विनिर्गत्य रम्यकवर्ष विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता। रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्य ऐरण्यवद्वर्षं विभजन्ती रोहिन्नदीतुल्यवक्तव्या अपरसमुद्रं गच्छतीति / जंबू इत्यादि, पवायद्दह त्ति प्रपतनं प्रपातस्तदुपलक्षितौ ह्रदौ प्रपातह्रदौ, यत्र हिमवदादेर्नगाद् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातहद इति, प्रपातकुण्डमित्यर्थः, गंगापवायद्दहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मह्रदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च योजनशतानि गत्वा गङ्गावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया 0निर्गत्य रम्यकवर्ष विभजन्ती हरिन्म० (मु०)। // 133 //
Page #158
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वात्तयुतम भाग-१ // 134 // श्रृयाद्या देव्य: सक्रोशषड्योजनविष्कम्भयाऽर्द्धक्रोशबाहल्यया जिबिकया युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन च द्वितीयमध्ययनं मुक्तावलीकल्पेन प्रपातेन यत्र प्रपतति यश्च षष्टियोजनायामविष्कम्भः किञ्चिन्यूननवत्युत्तरशतपरिक्षेपो दशयोजनोद्वेधो द्विस्थानम्, 8 तृतीयोद्देशकः नानामणिनिबद्धो यस्य च पूर्वापरदक्षिणासुत्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणा मध्यभागेच गङ्गादेवीद्वीपोऽष्टयोज सूत्रम् 88 नायामविष्कम्भः सातिरेकपञ्चविंशतिपरिक्षेपोजलान्ताद् द्विक्रोशोच्छ्रितो वज्रमयोगङ्गादेवीभवनेन क्रोशायामेन तदर्द्धविष्क- पाहदाद्या म्भेन किञ्चिदूनक्रोशोच्चेनानेकस्तम्भशतसन्निविष्टेनालङ्कतोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवहे सक्रोशषड्योजनविष्कम्भाऽर्द्धक्रोशोद्वेधा गङ्गा उत्तरभरतार्द्ध विभजन्ती सप्तभिर्नदीसहस्रैरापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिर्नदीसहस्रैः समग्रा मुखे सार्द्धद्विषष्टियोजनविष्कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्रं प्रविशति सगङ्गाप्रपातह्रदः, एतदनुसारेण सिन्धुप्रपातह्रदोऽपिव्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भोद्वेधपरिणाहैर्भावनीयाविति, सर्व एव प्रपातहदा दशयोजनोद्वेधा वक्तव्या इति / यच्चेह वर्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात्, तासां हि एकैकस्मात् पर्वतात् त्रयं त्रयं प्रवहतीति द्विस्थानके नावतार इति / एव मित्यादि, एवमिति प्राग्वत् रोहियप्पवायद्दहे चेव त्ति रोहिद्- उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिकं योजनशतमायामविष्कम्भाभ्यां किञ्चिन्न्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागेरोहिद्दीपः षोडशयोजनायामविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपो जलान्ताद् द्विक्रोशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहित्प्रपातहद इति / रोहियंसप्पवायद्दहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्यह्रदोत्तरतोरणेन निर्गत्य रोहितांशा // 134 //
Page #159
--------------------------------------------------------------------------
________________ द्वितीयमध्ययनं द्विस्थानम्, तृतीयोद्देशक: सूत्रम् 88 पद्मदाद्या हृदाः थ्रयाद्या देव्यः श्रीस्थानाङ्ग महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेके उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्धत्रयोदशयोजनविष्कम्भया श्रीअभय० क्रोशबाहल्यया जिबिकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च वृत्तियुतम् भाग-१ रोहित्प्रपातकुण्डसमानमान: यस्य च मध्ये रोहितांशाद्वीपो रोहिद्द्वीपसमानमानः रोहितांशाभवनेन प्रागुक्तमानेनालङ्कतः, // 135 // यतश्चरोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं प्रविशति सरोहितांशाप्रपातहद इति / जंबू इत्यादि, हरिप्पवायद्दहे चेव त्ति हरिनदी प्रागुक्तलक्षणा यत्र निपतति यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकोनषष्ट्यधिकानि परिक्षेपेण यस्य च मध्यभागे हरिदेवताद्वीपो द्वात्रिंशद्योजनायामविष्कम्भ एकोत्तरशतपरिक्षेपो जलान्ताद् द्विक्रोशोच्छ्रितो हरिदेवताभवनभूषितोपरितनभागोऽसौ हरित्प्रपातहद इति / हरिकंतप्पवायदहे चेव त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागःस हरिकान्ताप्रपातह्रद इति। जंबूइत्यादि, सीयप्पवायद्दहे चेव त्ति यत्र नीलवतःशीता निपतति यश्चचत्वार्यशीत्यधिकानियोजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य चमध्ये शीताद्वीपश्चतुःषष्टियोजनायामविष्कम्भो व्युत्तरयोजनशतद्वयपरिक्षेपोजलान्ताद् द्विक्रोशोच्छ्रितःशीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहद इति, सीतोदप्पवायदहे चेवत्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातह्रदःशीताप्रपातहदसमानः स शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति / जंबू इत्यादि, नरकान्तानारीकान्ताप्रपातह्रदौ च हरिकान्ताहरित्प्रपातहदसमानौ स्वसमाननामद्वीपदेवीकाविति / एव मित्यादि, सुवर्णकूलारूप्यकलाप्रपातहृदौरोहितांशारोहित्प्रपातहदसमानवक्तव्यौ, विशेषस्तूह्य इति / जंबू इत्यादि, 0 मानस्तस्य मध्ये रोहितांशद्वीपो (मु०)। 7 देविका० (मु०)। // 135 //
Page #160
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 136 // रक्तारक्तवतीप्रपातह्रदौ गङ्गासिन्धुप्रपातहदसमानवक्तव्यौ, नवरं रक्ता पूर्वोदधिगामिनी रक्तवती तु पश्चिमोदधिगामिनीति। द्वितीयमध्ययन जंबू इत्यादि जंबुद्दीवे 2 मंदरस्स दाहिणेणं भरहे वासे दो महानदीओ इत्यादि, एव मिति अनन्तरक्रमेण जह त्ति यथा पूर्वं वर्षे 2 द्वौ द्विस्थानम्, तृतीयोद्देशकः द्वौ प्रपातहदावुक्तौ एवं नद्यो वाच्याः, ताश्चैवं-"गंगा 1 सिंधू 2 तह रोहियंस 3 रोहीणदी य 4 हरिकंता 5 / हरिसलिला 6 सीयोया / सूत्रम् 89 सत्तेया होंति दाहिणओ॥१॥सीया य 1 नारिकांता 2 नरकांता चेव 3 रुप्पकूला 4 य। सलिला सुवण्णकूला 5 रत्तवती 6 रत्त सुषमादुष्यउत्तरओ॥२॥(बृहत्क्षेत्र० 171-72) इति / जम्बूद्वीपाधिकारात् क्षेत्रव्यपदेश्यपुद्गलधर्माधिकाराच्चजम्बूद्वीपसम्बन्धिभरतादि मामानम्, सुषमायां सत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह मनुष्यस्योच्चजंबुद्दीवे 2 भरहेरवएसुवासेसुतीताए उस्सप्पिणीए सुसमदूसमाए समाए दोसागरोवमकोडाकोडीओ काले होत्था 1, एवमिमीसे त्वमायुः, | अर्हदादिवंशः ओसप्पिणीएजाव पन्नत्ते 2, एवं आगमिस्साए उस्सप्पिणीएजाव भविस्सति 3, जंबूद्दीवे दीवे भरहेरवएसुवासेसुतीताए उस्सप्पिणीए देवकुर्वादिषु सुसमाए समाए मणुया दो गाउयाई उई उच्चत्तेणं होत्था 4, दोन्नि य पलिओवमाई परमाउं पालइत्था 5, एवमिमीसे ओसप्पिणीए कालनियमः (आ०१८) जावपालयित्था 6, एवमागमेस्साते उस्सप्पिणीए जावपालिस्संति 7, जंबुद्दीवेदीवे भरहेरवएसुवासेसु एगसमये एगजुगेदो अरिहंतवंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा 8, एवं चक्कवटिवंसा 9, दसारवंसा 10, जंबूभरहेरवएसु एगसमते दो अरहंता उप्पजिंसु वा उप्पाजंति वा उप्पजिस्संति वा 11, एवं चक्कवट्टिणो 12, एवं बलदेवा एवं वासुदेवा (दसारवंसा) जाव उप्पजिंसुवा उप्पजंति वा उप्पजिस्संति वा 13, जंबू० दोसु कुरासु मणुआ सया सुसमसुसममुत्तममिट्टि पत्ता पच्चणुब्भवमाणा विहरंति, तं० // 136 // Oगङ्गासिन्धू तथा रोहितांशा रोहिनदी च हरिकान्ता। हरिसलिला शीतोदा सप्तैता भवन्ति दक्षिणस्याम्॥१॥ शीता च नारीकान्ता नरकान्ता चैव रूप्यकूला च / सलिला सुवर्णकूला रक्तवती रक्ता चोत्तरस्याम् // 2 //
Page #161
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 137 // देवकुराए चेव उत्तरकुराए चेव 14, जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसममुत्तमं इहिं पत्ता पच्चणुब्भवमाणा विहरंति तं०- द्वितीयमध्ययन हरिवासे चेव रम्मगवासे चेव 15, जंबू० दोसुवासेसुमणुया सया सुसममुत्तममिडिंपत्ता पच्चणुब्भवमाणा विहरंति, तं- हेमवए चेव द्विस्थानम्, तृतीयोद्देशक: एरन्नवए चेव 16, जंबुद्दीवे दीवे दोसु खित्तेसु मणुया सया दूसमसुसममुत्तममिडिंपत्ता पञ्चणुब्भवमाणा विहरंति, तं०-पुव्वविदेहे सूत्रम् 89 चेव अवरविदेहे चेव 17, जंबूदीवे दीवे दोसुवासेसुमणुया छव्विहंपिकालं पच्चणुब्भवमाणा विहरंति, तं०- भरहे चेव एरवते चेव सुषमादुष्प मामानम्, 18 // सूत्रम् 89 // सुषमायां जंबुद्दीवे इत्यादि। सुगमानि चैतानि, नवरं तीताए त्ति अतीता या उत्सर्पिणी प्राग्वत् तस्यां तस्या वा सुषमदुष्षमायाँ:- मनुष्यस्योच्चबहुसुखायाः समाया:-कालविभागस्य चतुर्थारकलक्षणस्य कालो त्ति स्थितिः प्रमाणं वा होत्थ त्ति बभूवेति / एव मिति त्वमायुः, अर्हदादिवंशः जंबुद्दीवे 2 इत्यादि उच्चारणीयम्, णवरं इमीसे त्ति अस्यांप्रत्यक्षायां वर्तमानायामित्यर्थः, अवसर्पिण्यां- उक्तार्थायाम्, जावदेवकुर्वादिषु त्ति सुसमदूसमाए समाए-तृतीयारक इत्यर्थः, दो सागरोवमकोडाकोडीओ काले पण्णत्ते प्रज्ञप्त इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि कालनियमः (आ०१८) होत्थत्ति भणितमिति / एव मित्यादि, आगमिस्साए त्ति आगमिष्यन्त्यामुत्सर्पिण्यामिति भविष्यतीति पूर्वसूत्राद्विशेषः, जंबू इत्यादिसुषमायां पञ्चमारके होत्थ त्ति बभूवुः, पालयित्थत्ति पालितवन्तः पूर्वसूत्राद्विशेषः / जंबु इत्यादि, एगजुगे त्ति पञ्चाब्दिकः कालविशेषो युगंतत्रैकस्मिन् तस्याप्येकस्मिन् समये एगसमए एगजुगे इत्येवं पाठेऽपिव्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति / द्वावहतां वंशौ-प्रवाहावेको भरतप्रभवोऽन्य ऐरवतप्रभव इति / दसार त्ति दसारा:- समयभाषया वासुदेवाः। जंबू इत्यादि, सदा-सर्वदा सुसमसुसमं ति प्रथमारकानुभागः सुषमसुषमा तस्याःसम्बन्धिनी या सासुषमसुषमैव (r) बहुसुषमायाः (मु०)। // 137 //
Page #162
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 138 // ताम्, उत्तमर्द्धि-प्रधानविभूतिम्, उच्चैस्त्वायुःकल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो नसत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमां- कालविशेष प्राप्ता-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति-आसत इति, अभिधीयतेच- दोसुवि कुरासु मणुया तिपल्लपरमाउणो तिकोसुच्चा / पिट्टिकरंडसयाइं दो छप्पन्नाई(तु) मणुयाणं॥१॥सुसमसुसमाणुभावं अणुभवमाणाणऽवच्चगोवणया। अउणापन्नदिणाइं अट्ठमभत्तस्स आहारो॥२॥(बृहत्क्षेत्र० ३०१-०२)इति / देवकुरवोदक्षिणा उत्तरकुरव उत्तरास्तास्विति / जंबू इत्यादि, सुसमं तिसुषमा द्वितीयारकानुभागः,शेषं तथैव, पठ्यते च-हरिवासरंमएसुंआउपमाणं सरीरउस्सेहो। पलिओवमाणि दोन्नि उ दोन्नि य कोसूसिया भणिया ॥१॥छट्ठस्स य आहारो चउसट्ठिदिणाणुपालणा तेसिं। पिट्टिकरंडाण सयं अट्ठावीसं मुणेयव्वं ॥२॥(बृहत्क्षेत्र० 255-56) इति / जंबू इत्यादि, सुसमदुस्समं ति सुषमदुष्षमा-तृतीयारकानुभागस्तस्या या सा सुषमदुष्षमा ऋद्धिः , शेषं तथैव, उच्यते च-गाउयमुच्चा पलिओवमाउणो वारिसहसंघयणा / हेमवएरन्नवए अहमिंदणरा मिहुणवासी॥१॥ चउसट्ठी पिट्टिकरंडयाण मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स य उणसीतिदिणाणुपालणयं // 2 // (बृहत्क्षेत्र २५३०५४)ति / जंबू इत्यादि, दूसमसुसमं ति दुष्षमसुषमा चतुर्थारकप्रतिभागस्तत्सम्बन्धिनी ऋद्धिर्दष्षमसुषमैव, शेषं तथैव, अधीयते च-मणुयाण पुव्वकोडी आउं पंचुस्सिया धणुसयाई। दूसमसुसमाणुभावं अणुहोति णरा निययकालं॥१॥ इति / जंबूदीवे इत्यादि, छव्विहंपित्ति सुषमसुषमादिकमुत्सर्पिण्यवसर्पिणीरूपमिति / अनन्तरंजम्बूद्वीपेकाललक्षणद्रव्यपर्यायविशेषा उक्ताः, 0 द्वयोरपि कुर्वोर्मनुष्यास्त्रिपल्यपरमायुषस्त्रिक्रोशोच्चाः। पृष्ठकरण्डानि द्वे शते षट्पञ्चाशदधिके मनुजानाम् // 1 // सुषमसुषमानुभावमनुभवतामपत्यगोपनता। एकोनपञ्चाशद्दिनानि अष्टमभक्तेन आहारः॥ 2 // 0 उत्तरास्तेष्यिति (मु०)। 0 हरिवर्षरम्यकयोरायुषः प्रमाणं शरीरस्योच्छ्यः / द्वे पल्योपमे च द्वौ क्रोशौ च समौ भणितौ॥१॥ षष्ठेन आहारश्चतुःषष्टिदिनान्यनुपालना तेषां पृष्ठकरण्डानामष्टाविंशत्यधिकं शतं ज्ञातव्यम् // 2 // 0 ग. 1, प. 1, वज्र., 64 पृष्ठ., दि. आ., 19 पालना। 9 मनुजानां पूर्वकोट्यायुः पञ्चधनुःशतोच्छ्रितानि / दुष्षमसुषमानुभावमनुभवन्ति नरा नियतकाले॥१॥ * कोसा समा (मु०)। द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 89 सुषमादुष्पमामानम्, सुषमायाँ मनुष्यस्योचत्वमायुः, | अहंदादिवंशः देवकुर्वादिषु कालनियमः (आ०१८) // 138 //
Page #163
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 139 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 90 चन्द्र-सूर्य२८ नक्षत्र८८ग्रहा: अधुना तु जम्बूद्वीप एव कालपदार्थव्यञ्जकानां ज्योतिषां द्विस्थानकानुपातेन प्ररूपणामाह जंबुद्दीवे दीवेदो चंदा पभासिंसुवा पभासंति वा पभासिस्संति वा, दो सूरिआ तविंसुवा तवंति वा तविस्संति वा, दो कत्तिया, दो रोहिणीओ, दो मगसिराओ, दो अदाओ, एवं भाणियव्वं, कत्तिय रोहिणि मगसिर अद्दा य पुणव्वसू अ पूसो य। तत्तोऽवि अस्सलेसा महा य दो फग्गुणीओ य॥१॥ हत्थो चित्ता साई, विसाहा तहय होति अणुराही। जेट्टी मूलो पुवा य आसाढा उत्तरी चेव॥२॥ अभिईसर्वणणिट्ठा सयभिसया दोय होंति भद्दवया। रेवती 'अस्सिी "भरणी नेतव्वा आणुपुव्वीए॥३॥एवं गाहाणुसारेणंणेयव्वं जाव दो भरणीओ।दो अग्गी दोपयावती दो सोमा दोरुद्दा दो अदिति दो बहस्सती दो सप्पी दो पीती दो भगा दो अज्जमा दो सविता दो तट्ठा दो वाऊदो इंदग्गी दो मित्ता दो इंदा दो निरती दो आऊदो विस्सा दो बम्हा दो विण्हू दो वसूदो वरुणा दो अया दो विविद्धी दो पुस्सा दो अस्सा दो यमा। दो इंगालगा दो वियालगा दो लोहितक्खा दो सणिच्चरा दो आहुणिया दो पाहुणिया दो कणा दो कणगा दो कणकणगा दो कणगविताणगा दो कणगसंताणगा दो सोमा दो सहिया दो आसासणा दो कजोवगा दो कब्बडगा दो अयकरगा दो दुंदुभगा दो संखा दो संखवन्ना दो संखवन्नाभा दो कंसा दो कंसवन्ना दो कंसवन्नाभा दो रुप्पी दो रुप्पाभासा दो णीला दो णीलोभासा दो भासा दो भासरासी दो तिला दो तिलपुप्फवण्णा दो दगा दो दगपंचवन्ना दो काका दो कक्कंधा दो इंदग्गीवा दो धूमकेऊ दो हरी दो पिंगला दो बुद्धा दो सुक्का दो बहस्सती दो राहू दो अगत्थी दो माणवगा दो कासा दो फासा दो धुरा दो पमुहा दो वियडा दो विसंधी दो नियल्ला दो पइल्ला दो जडियाइलगादो अरुणा दो अग्गिल्ला दो काला दो महाकालगा दो सोत्थिया दो सोवत्थिया दो वद्धमाणगा दो पूसमाणगा दो अंकुसा दो पलंबा दो निच्चालोगा दो णिच्चुजोता दो ®नेमे संख्यया तद्दर्शकपाठेन च संवदत इति नाङ्कनीये। // 139 //
Page #164
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 140 // 28 नक्षत्र८८ग्रहा: सयंपभा दो ओभासा दो सेयंकरा दो खेमंकरा दो आभंकरा दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोगा दो द्वितीयमध्ययन विमला दो वितत्ता दो वितत्था दो विसाला दो साला दो सुव्वता दो अणियट्टा दो एगजडी दो दुजडी दो करकरिगा दोरायग्गला दो द्विस्थानम्, तृतीयोद्देशकः पुप्फकेतू दो भावकेऊ ॥सूत्रम् 90 // सूत्रम् 90 जंबुद्दीवे इत्यादि सूत्रद्वयम्, पभासिंसु वत्ति प्रभासितवन्तौ वा प्रकाशनीयमेवं प्रभासयतःप्रभासयिष्यतः, चन्द्रयोश्च सौम्य चन्द्र-सूर्यदीप्तिकत्वात् प्रभासनमात्रमुक्तम्, आदित्ययोश्चखररश्मित्वात्तापितवन्तौ वा एवं तापयतस्तापयिष्यत इति वस्तुनस्तापनमुक्तम्, अनेन कालत्रयप्रकाशनभणनेन सर्वकालं चन्द्रादीनां भावानामस्तित्वमुक्तम्, अत एव चोच्यते- 'नकदाचिदनीदृशंजगदि। ति, नवा विद्यमानस्य जगतः कर्ता कल्पयितुंयुक्तोऽप्रमाणकत्वाद्, अथ यत्सन्निवेशविशेषवत् तद्बुद्धिमत्कारणपूर्वकं दृष्टम्, यथा घटः, सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्च बुद्धिमानसावीश्वरोजगत्कर्तेति, नैवम्, सन्निवेशविशेषवत्यपि वल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्चस्थानान्तरादवसेयमिति / द्विसङ्ख्यत्वाच्चन्द्रयोस्तत्परिवारस्यापि द्वित्वमाहदो कत्तिए'त्यादिना दोभावकेऊ' इत्येतदवसानेन ग्रन्थेन, सुगमश्चायम्, नवरं द्वेकृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिए'त्यादिगाथात्रयेण नक्षत्रसूत्रसङ्ग्रहः, कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणाग्न्यादयोऽष्टाविंशतिरेव देवता भवन्ति, ता आह-द्वावग्नी 1 एवं प्रजापती 2 सोमौ ३रुद्रौ 4 अदिती 5 बृहस्पती 6 सप्पो 7 पितरौ 8 भगौ 9 अर्यमणौ 10 सवितारौ 11 त्वष्टारौ 12 वायू 13 इन्द्राग्नी 14 मित्रौ 15 इन्द्रौ 16 निर्ऋती 17 आपः 18 विश्वौ 19 ब्रह्माणौ 20 विष्णू 21 वसू 22 वरुणौ 23 अजौ 24 विवृद्धी 25 ग्रन्थान्तरे अहिर्बुध्नावुक्तौ, पूषणौ 26 अश्विनौ 27, यमाविति 28 ग्रन्थान्तरे ®आह च (मु०)। // 140 //
Page #165
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 141 // ८८ग्रहाः पुनरश्विनीत आरभ्यता एवमुक्ताः, अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः, योन्यर्यमदिनकृत्त्वष्ट्रपवनशक्राग्निमित्रा- द्वितीयमध्ययनं ख्याः॥१॥ ऐन्द्रो निक्रतिस्तोयं विश्वो ब्रह्मा हरिर्वसुर्वरुणः। अजपादोऽहिर्बुध्नः पूषा चेतीश्वरा भानाम् // 2 // (वाराही बृहत्संहिता द्विस्थानम्, तृतीयोद्देशकः ९७/४-५)अङ्गारकादयोऽष्टाशीतिर्ग्रहाःसूत्रसिद्धाः,केवलमस्मदृष्टपुस्तकेषुकेषुचिदेव यथोक्तसङ्ख्यासंवदतीति सूर्यप्रज्ञप्त्य सूत्रम् 90 नुसारेणासाविह संवादनीया, तथाहि तत्सूत्र-तत्थ खलु इमे अट्ठासीई महागहा पन्नत्ता, तंजहा- इंगालए 1 वियालए 2 लोहियक्खे / चन्द्र-सूर्य 28 नक्षत्र३ सणिच्छरे 4 आहुणिए 5 पाहुणिए 6 कणे 7 कणए 8 कणकणए 9 कणवियाणए 10 कणसंताणए 11 सोमे 12 सहिए 13 अस्सासणे 14 कज्जोयए 15 कब्बडए 16 अयकरए 17 दुंदुभए 18 संखे 19 संखवण्णे 20 संखवन्नाभे 21 कंसे 22 कंसवण्णे 23 कंसवन्नाभे 24 णीले 25 णीलोभासे 26 रुप्पी 27 रुप्पोभासे 28 भासे 29 भासरासी 30 तिले 31 तिलपुप्फवण्णे 32 दगे 33 दगपंचवण्णे 34 काए 35 काकंधे 36 इंदग्गी 37 धूमकेऊ 38 हरी 39 पिंगले 40 बुहे 41 सुक्के 42 बहस्सई 43 राहू 44 अगत्थी 45 माणवगे 46 कासे 47 फासे 48 धुरे 49 पमुहे 50 वियडे 51 विसंधी 52 नियल्ले 53 पयल्ले 54 जडियाइल्लए 55 अरुणे 56 अग्गिल्लए 57 काले 58 महाकाले 59 सोत्थिए 60 सोवत्थिए 61 वद्धमाणगे 62 पलंबे 63 णिचालोए 64 निचुजोए 65 सयंपभे 66 ओभासे 67 सेयंकरे 68 खेमंकरे 69 आभंकरे 70 पभंकरे 71 अपराजिए 72 अरए 73 असोगे 74 वीयसोगे 75 विमले 76 वियत्ते 77 वितत्थे 78 विसाले 79 साले 80 सुव्वए 81 अनियट्टी 82 एगजडी 83 दुजडी 84 करकरिए 85 रायग्गले 86 पुप्फकेऊ 87 भावकेऊ 88, इदं तत्रैव संग्रहणीगाथाभिर्नियन्त्रितम्, तथाहि- इंगालए 1 वियालए 2, लोहियक्खे 3 सणिच्छरे चेव 4 / आहुणिए 5 पाहुणिए 6 // 141 // कणगसनामा उ पंचेव ११॥१॥सोमे 1 सहिए 2 आसासणे य 3 कजोवए य 4 कब्बडए 5 / अयकरए 6 दुंदुहए 7 संखसनामाओ तिन्नेव 10 (21) // 2 // तिन्नेव कंसनामा 3 णीला 5 रुप्पी य 7 होंति चत्तारि। भास 9 तिलपुप्फवन्ने 11 दगपंचवन्ने य 13
Page #166
--------------------------------------------------------------------------
________________ द्वितीयमध्ययन द्विस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 142 // कायकाकंधे 15 (36) // 3 // इंदग्गि 1 धूमकेऊ 2 हरि 3 पिंगलए 4 बुहे य 5 सुक्के य 6 / बहस्सइ 7 राहु 8 अगत्थी 9 माणवए 10 कास 11 फासे य 12 (४८)॥४॥धूरे 1 पमुहे 2 वियडे 3 विसंधिणियले 5 तहा पयल्ले य 6 / जडियाइलए 7 अरुणे 8 अग्गिल 9 काले 10 महाकाले 11 (५९)॥५॥सोत्थिय 1 सोवत्थिय 2 वद्धमाणगे 3 तहा पलंबे य 4 / निच्चालोए 5 णिचुज्जोए 6 सयंपभे 7 चेव ओभासे 8 (67) // 6 // सेयंकर 1 खेमंकर 2 आभंकर 3 पभंकरे य 4 बोद्धव्वे। अरए 5 विरए य 6 तहा असोग 7 तह वीयसोगे य 8 (75) // 7 // विमल 1 वितत्त 2 वितत्थे 3 विसाल 4 तह साल 5 सुव्वए 6 चेव। अनियट्टी 7 एगजडी 8 य होइ बिजडी य 9 बोद्धव्वे (८४)॥८॥करकरए 1 रायग्गल 2 बोद्धव्वे पुप्फ 3 भावकेऊ य 4 (88) / अट्ठासीई गहा खलु णेयव्वा आणुपुव्वीए॥९॥ इति / जम्बूद्वीपाधिकारादेवेदमपरमाह जंबुद्दीवस्स णं दीवस्स वेइआ दो गाउयाई उद्धं उच्चत्तेणं पन्नत्ता। लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते / लवणस्सणं समुद्दस्स वेतिया दो गाउयाइ उद्धं उच्चत्तेणं पन्नत्ता॥सूत्रम् 91 // धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहुसमतुल्ला जाव भरहे चेव एरवए चेव, एवं जहा जंबुद्दीवे तहा एत्थवि भाणियव्वं जावदोसुवासेसुमणुया छव्विहंपि कालंपञ्चणुभवमाणा विहरंति तं० भरहे चेव एरवते चेव, णवरं कूडसामली चेव धायइरुक्खे चेव, देवा गरुले चेव वेणुदेवे सुदंसणे चेव, धाततीसंडदीवपञ्चच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहु० जाव भरहे चेव एरवए चेव जाव छव्विहंपि कालं पच्चणुभवमाणा विहरंति भरहे चेव एरवए चेव, णवरं कूडसामली चेव महाधायतीरुक्खे चेव, देवा गरुले चेव वेणुदेवे पियदंसणे चेव, धायइसंडे णं दीवे दो भरहाई दो एरवयाइंदो हेमवयाइंदो हेरन्नवयाइंदो हरिवासाइंदोरम्मगवासाई दो पुत्वविदेहाइंदो अवरविदेहाइंदो देवकुराओदो देवकुरुमहदुमा तृतीयोद्देशकः सूत्रम् 91-93 वेदिकोच्चत्वम्, धातकीपूर्वापरार्द्धयोः पदार्थद्वयम्, कालोदवेदिकोच्चत्वम्, पुष्करार्द्धद्वये क्षेत्रादिद्विकम् / / 142 //
Page #167
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 143 // दो देवकुरुमहदुमवासी देवा दो उत्तरकुराओ दो उत्तरकुरुमहद्दुमा दो उत्तरकुरुमहद्दुमवासी देवा दो चुल्लहिमवंता दो महाहिमवंता दो निसहा दो नीलवंता दोरुप्पी दो सिहरी दोसद्दावाती दोसद्दावातवासीसाती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंधावाती दो गंधावातिवासी अरुणा देवा दो मालवंतपरियागादो मालवंतपरियागावासी पउमा देवा दो मालवंता दो चित्तकूडा दो पम्हकूडा दो नलिणकूडा दो एगसेला दो तिकूडा दो वेसमणकूडा दो अंजणा दो मातंजणा दो सोमणसा दो विजुप्पभा दो अंकावती दो पम्हावती दो आसीविसा दो सुहावहा दो चंदपव्वता दो सूरपव्वता दोणागपव्वता दो देवपव्वया दो गंधमायणा दो उसुगारपव्वया, दो चुल्लहिमवंतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेरुलियकूडा दो निसहकूडा दो रुयगकूडा दो नीलवंतकूडा दो उवदसणकूडा दो रुप्पिकूडा दो मणिकंचणकूडा दो सिहरिकूडा दो तिगिच्छिकूडा दो पउमद्दहा दो पउमद्दहवासिणीओ सिरीदेवीओ दो महापउमहहा दो महापउमद्दहवासिणीओ हिरीतो देवीओ एवं जाव दो पुंडरीयद्दहा दो पोंडरीयद्दहवासिणीओलच्छीदेवीओ, दो गंगापवायदहा जावदोरत्तवतिपवातद्दहा दोरोहियाओजावदोरुप्पकूलातो दो गाहवतीओ दो दहवतीओ दो पंकवतीओ दो तत्तजलाओदो मत्तजलाओ दो उम्मत्तजलाओ दोखीरोयाओदो सीहसोताओदो अंतोवाहिणीओ दो उम्मिमालिणीओ दो फेणमालिणीओदो गंभीरमालिणीओदो कच्छा दोसुकच्छा दो महाकच्छा दो कच्छगावती दो आवत्ता दो मंगलावत्ता दो पुक्खला दो पुक्खलावई दो वच्छा दोसुवच्छा दो महावच्छा दो वच्छगावती दो रम्मा दोरम्मगा दोरमणिज्जादो मंगलावती दो पम्हा दो सुपम्हा दो महपम्हा दो पम्हगावती दो संखा दोणलिणा दो कुमुया दो सलिलावती दो वप्पा दो सुवप्पा दो महावप्पा दो वप्पगावती दो वगू दो सुवग्गू दो गंधिला दो गंधिलावती 32 दो खेमाओ दो खेमपुरीओ दो रिट्ठाओ दो रिट्ठपुरीओ दो खग्गीतो दो मंजुसाओ दो ओसधीओ दो पोंडरिगिणीओ दो सुसीमाओ दो कुंडलाओ दो अपराजियाओ दो पभंकराओ दो द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् |91-93 वेदिकोच्चत्वम्, धातकीपूर्वापरार्द्धयोः पदार्थद्वयम्, कालोदवेदिकोच्चत्वम्, पुष्करार्द्धद्वये क्षेत्रादिद्विकम् // 1 3 //
Page #168
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 144 // अंकावईओ दो पम्हावईओ दो सुभाओ दो रयणसंचयाओ दो आसपुराओ दो सीहपुराओ दो महापुराओ दो विजयपुराओ दो द्वितीयमध्ययन अपराजिताओ दो अवराओ दो असोयाओ दो विगयसोगाओ दो विजयातो दो वेजयंतीओ दो जयंतीओ दो अपराजियाओ दो द्विस्थानम्, तृतीयोद्देशक: चक्कपुराओ दो खग्गपुराओ दो अवज्झाओ दो अउज्झाओ 32 दो भद्दसालवणा दोणंदणवणा दो सोमणसवणा दो पंडगवणाई सूत्रम् दो पंडुकंबलसिलाओ दो अतिपंडुकंबलसिलाओदो रत्तकंबलसिलाओ दो अइरत्तकंबलसिलाओ दो मंदरा दो मंदरचूलिताओ, 8 91-93 वेदिकोच्चत्वम्, धायतिसंडस्सणं दीवस्स वेदिया दो गाउयाई उद्धमुच्चत्तेणं पन्नत्ता ।।सूत्रम् 92 // धातकीकालोदस्सणं समुद्दस्स वेइया दो गाउयाइं उई उच्चत्तेणं पन्नत्ता। पुक्खरवरदीवड्पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं पूर्वापरार्द्धयोः दोवासा पं० बहुसमतुल्ला जाव भरहे चेव एरवए चेव तहेव जावदो कुराओपं० देवकुरा चेव उत्तरकुरा चेव, तत्थणं दो महतिमहालता पदार्थद्वयम्, कालोदवेमहहुमा पं० तं०- कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पउमे चेव, जाव छव्विहंपि कालं पञ्चणुभवमाणा दिकोच्चत्वम्, विहरंति / पुक्खरवरदीवड्डपच्चच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पं० तं०- तहेवणाणत्तं कूडसामली चेव महा- पुष्करार्द्धद्वये क्षेत्रादिद्विकम् पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पुंडरीए चेव, पुक्खरवरदीवड्ढे णं दीवे दो भरहाई दो एरवयाइं जाव दो मंदरा दो मंदरचूलियाओ, पुक्खरवरस्सणं दीवस्स वेइया दो गाउयाई उद्दमुच्चत्तेणं पन्नत्ता, सव्वेसिंपिणं दीवसमुद्दाणं वेदियाओ दो गाउयाई उद्दमुच्चत्तेणं पण्णत्ताओ॥सूत्रम् 13 // जंबू इत्यादि कण्ठ्यम्, नवरं वज्रमय्या अष्टयोजनोच्छ्रायायाश्चतुर्दादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया // 144 // जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरिवेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतोवनखण्डवतीति॥
Page #169
--------------------------------------------------------------------------
________________ श्रीस्थानामा श्रीअभय० वृत्तियुतम् भाग-१ जम्बूद्वीपवक्तव्यतानन्तरंतदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह-लवणेण मित्यादिकण्ठ्यम्, नवरं, चक्रवालस्य-मण्डलस्य द्वितीयमध्ययन विष्कम्भ:- पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति / क्षेत्रप्रस्तावाल्लवणसमुद्र द्विस्थानम्, तृतीयोद्देशकः वक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां धायइसंडे दीवे इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाह, कण्ठ्यश्चायम्, नवरं धातकी सूत्रम् खण्डप्रकरणमपिजम्बूद्वीपलवणसमुद्रमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षधरान् जम्बूद्वीपानुसारेणैवो-९१-९३ वेदिकोच्चत्वम्, भयतः पूर्वापरविभागेन भरतहैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये मेरुंच कल्पयित्वाऽवबोद्धव्यम् / अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति / तत्र धातकीनां- वृक्षविशेषाणां खण्डो वनं समूह इत्यर्थो / पूर्वापरार्द्धयोः धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्चासौ द्वीपश्चेति धातकी पदार्थद्वयम्, कालोदवेखण्डद्वीपस्तस्य पुरच्छिमं ति पौरस्त्यं पूर्वमित्यर्थो यदर्द्ध-विभागस्तद्धातकीखण्डद्वीपपौरस्त्यार्द्धम्, पूर्वापरार्द्धता च लवण दिकोच्चत्वम्, समुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद्गताभ्यामिषुकारपर्वताभ्यांधातकीखण्डस्य विभक्तत्वादिति, पुष्करार्द्धद्वये क्षेत्रादिद्विकम् उक्तंच- पंचसयजोयणुच्चा सहस्समेगंच होंति विच्छिन्ना। कालोययलवणजले पुट्ठा ते दाहिणुत्तरओ॥१॥दो इसुयारनगवरा धायइसंडस्सल | मज्झयारठिया। तेहि दुहा णिहिस्सइ पुव्वद्धं पच्छिमद्धं च॥२॥ (बृहत्क्षेत्र० ३/४-५)इति, तत्र णमिति वाक्यालङ्कारे, मंदरस्य मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदूध्येतव्ये व्याख्येये च, अत एवाह- एवं जहा जंबुद्दीवे तहे त्यादि, नवरं वर्षधरादिस्वरूपमायामादिसमता चैवं भावनीया-"पुव्वद्धस्स य मज्झे मेरू // 145 // 0 पञ्चशतयोजनोचौ सहस्रमेकं च भवतो विस्तीणीं। कालोदकलवणजले स्पृष्टौ तौ दक्षिणोत्तरयोः॥ 1 // द्वौ इषुकारौ नगवरौ धातकीखण्डस्य मध्ये स्थितौ। ताभ्यां द्विधा निर्दिश्यते पूर्वार्धं पश्चिमाधं च // 2 // 0 पूर्वार्धस्य च मध्ये मेरुःपुनस्तस्य
Page #170
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 146 // तस्स पुण दाहिणुत्तरओ। वासाई तिन्नि तिन्निवि विदेहवासं च मज्झमि॥१॥अरविवरसंठियाइं चउरो लक्खाई ताई खेताई दीर्घतया। अंतो संखित्ताइ रुंदतराई कमेण पुणो॥२॥ (बृहत्क्षेत्र० 3/6-7) भरहे मुहविक्खंभो छावहिसयाई चोद्दसहियाई। अउणत्तीसं च सयं द्विस्थानम्, तृतीयोद्देशक: बारसहियदुसयभागाणं॥३॥ (बृहत्क्षेत्र० 3/13)6614129 / अट्ठारस य सहस्सा पंचेव सया हवंति सीयाला। पणपण्णं अंससयं सूत्रम् बाहिरओ भरहविक्खंभो॥ 4 // (बृहत्क्षेत्र० 3/26)18547155 / चउगुणिय भरहवासो व्यास इत्यर्थः हेमवए तं चउग्गुणं तइयं / 91-93 वेदिकोच्चत्वम्, हरिवर्षमित्यर्थः / हरिवासं चउगुणितं महाविदेहस्स विक्खंभो॥५॥जह विक्खंभा दाहिणदिसाए तह उत्तरेऽवि वासतिए। जह पुव्वद्धे धातकीसत्त उ तह अवरद्धेऽवि वासाइं॥६॥ (बृहत्क्षेत्र० ३/३०-३१)सत्ताणउई सहस्सा सत्ताणउयाइं अट्ठ य सयाई। तिन्नेव य लक्खाई पूर्वापरार्द्धयोः कुरूण भागा य बाणइऊ॥ 7 // (बृहत्क्षेत्र० 3/43) विष्कम्भ इति 397897 92 / अडवण्णसयं तेवीस सहस्सा दो य लक्ख पदार्थद्वयम्, कालोदवेजीवाओ। दोण्ह गिरीणायामो संखित्तो तं धणू कुरूणं॥८॥वासहरगिरी 12 वक्खारपव्वया 32 पुव्वपच्छिमद्धेसु / जंबुद्दीवगदुगुणा दिकोच्चत्वम्, वित्थरओ उस्सए तुल्ला // 9 // कंचणगजमगसुरकुरुनगा य वेयड्ड वट्टदीहा य। विक्खंभोव्वेहसमुस्सएण जह जंबुदीविचा॥१०॥ पुष्करार्द्धद्वये क्षेत्रादिद्विकम् दक्षिणोत्तरतः। वर्षाणि त्रीणि त्रीणि विदेहवर्षं च मध्यभागे॥१॥ अरविवरसंस्थितानि चत्वारो लक्षाः तानि क्षेत्राणि (दैर्येण)। अन्तः संक्षिप्तानि विस्तृतानि क्रमेण पुनः॥ 2 // भरते मुखविष्कम्भः षट्षष्टिशतानि चतुर्दशाधिकानि। एकोनत्रिंशच्च शतं द्वादशाधिकद्विशतभागानाम्॥ 3 // अष्टादश सहस्राणि पश्चैव च शतानि 8 भवन्ति सप्तचत्वारिंशदधिकानि / पञ्चपञ्चाशदधिकमंशशतं बाह्यतो भरतविष्कम्भः॥ 4 // चतुर्गुणितो भरतव्यासो हेमवति तच्चतुर्गुणं तृतीयं / हरिवर्षचतुर्गुणो महाविदेहस्य विष्कम्भः॥ 5 // यथा विष्कम्भा दक्षिणस्यां दिशि तथोत्तरस्यामपि वर्षत्रिके। यथा पूर्वार्द्ध सप्तैव तथाऽपरार्धेऽपि वर्षाणि / / 6 / / सप्तनवतिः सहस्राणि सप्तनवत्यधिकाष्टशतानि। त्रय एव च लक्षाः कुर्वोर्विष्कम्भो द्विनवतिश्च भागाः॥७॥ अष्टपञ्चाशदधिकं शतं त्रयोविंशतिसहस्राणि द्वेलक्षे जीवा तु / द्वयोर्गिर्योरायामः कुरूणां तत्संक्षिप्तं धनुः॥ 8 // वर्षधरगिरिवक्षस्कारपर्वताः पूर्वार्द्धपश्चिमार्द्धयोः। जम्बूद्वीपद्विगुणा विस्तरत उच्छ्रयेन तुल्याः॥ 9 // काञ्चनयमकदेवकुरुनगाश्च वृत्तदीर्घवैताट्याश्च / विष्कम्भोद्वेधसमुच्छ्यैर्यथा जम्बूद्वीपगताः॥ 10 // // 146 //
Page #171
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् // 147 // धातकी लक्खाई तिन्नि दीहा विजुप्पभगंधमादणा दो वि। छप्पन्नं च सहस्सा दोन्नि सया सत्तवीसा य॥११॥ अउणट्ठा दोनि सया उणसत्तर द्वितीयमध्ययन सहस्स पंचलक्खा य। सोमणस मालवंता दीहा रुंदा दस सयाई॥१२॥सव्वाओऽविणईओ विक्खंभोव्वेहदुगुणमाणाओ। सीयासीयोयाणं द्विस्थानम्, तृतीयोद्देशकः वणाणि दुगुणाणि विक्खंभो॥१३॥ (बृहत्क्षेत्र० ३/४८-३८-४१-४९-५०-४०)विस्तरतो वनमुखानीत्यर्थः वासहरकुरुसु दहा / वर्षधरेषु कुरुषु च ये हृदा इत्यर्थः नदीण कुंडाई तेसु जे दीवा। उव्वेहुस्सयतुल्ला विक्खंभायामओ दुगुणा // 14 // (बृहत्क्षेत्र० 3/ 91-93 ३९)(जम्बूद्वीपकापेक्षयेति) कियडूरं जम्बूद्वीपप्रकरणं धातकीखण्डपूर्वार्धाभिलापेन वाच्यमित्याह-जाव दोसु वासेसु मणुए वेदिकोच्चत्वम्, त्यादि, एतस्माद्धि सूत्रात् परतो जम्बूद्वीपप्रकरणे चन्द्रादिज्योतिषां सूत्राण्यधीतानि तानि च धातकीखण्डपुष्करार्द्धपूर्वा- पूर्वापरार्द्धयोः * दिप्रकरणेषु न सम्भवन्ति, द्विस्थानकत्वाद् अस्याध्ययनस्य, धातकीखण्डादौ च चन्द्रादीनां बहुत्वादिति, आह च-दो पदार्थद्वयम्, कालोदवेचंदा इह दीवे चत्तारि य सायरे लवणतोए। धायइसंडे दीवे बारस चंदा य सूरा य॥१॥ (बृहत्क्षेत्र० 5/72, बृहत्सं० 64) इति दिकोच्चत्वम्, चन्द्राणामद्वित्वेन नक्षत्रादीनामपि द्वित्वं न स्यात् ततो द्विस्थानकेऽनवतार इति / जम्बूद्वीपप्रकरणादस्य विशेषं दर्शयन्नाह- पुष्करार्द्धद्वये णवरमित्यादि, नवरं केवलमयं विशेष इत्यर्थः, कुरुसूत्रानन्तरं तत्र कूडसामली चेव जंबू चेव सुदंसणे ति उक्तमिह तु जम्बूस्थाने क्षेत्रादिद्विकम् धायइरुक्खे चेव त्ति वक्तव्यम्, प्रमाणं च तयोर्जम्बूद्वीपकशाल्मल्यादिवत्, तयोरेव देवसूत्रे अणाढिए चेव जंबुद्दीवाहिवई त्यत्र वक्तव्ये सुदंसणे चेव त्तीह वक्तव्यमिति / धायइसंडे दीवे इत्यादि पश्चिमार्द्धप्रकरणं पूर्वार्द्धवदनुसतव्यम्, अत एवाह- जाव लक्षान् दीघौं त्रीन् विद्युत्प्रभगन्धमादनौ द्वावपि। षट्पञ्चाशत्सहस्राणि सप्तविंशत्यधिके द्वे शते॥ 11 // एकोनषष्ट्यधिके द्वे शते एकोनसप्ततिः सहस्राणि पञ्चक // 147 // लक्षाश्च। सौमनसमाल्यवंती दीघौं रुन्दौ दश शतानि // 12 // सर्वा अपि नद्यो विष्कम्भोद्वेधद्विगुणमानाः। सीतासीतोदयोर्वनमुखानि द्विगुणानि विस्तरतः॥ 13 // 8 वर्षधरकुरुषु हृदा नदीनां कुण्डानि तेषु ये द्वीपाः। उद्वेधोच्छ्याभ्यां तुल्या विष्कम्भायामतो द्विगुणाः॥ 14 // 0 द्वौ चन्द्राविह द्वीपे चत्वारश्च सागरे लवणतोये धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च / / 1 //
Page #172
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 148 // छविहंपि काल मित्यादि, विशेषमाह- णवरं कूडसामलीत्यादि, धातकीखण्डपूर्वार्दोत्तरकुरुषु धातकीवृक्ष उक्त इह तु द्वितीयमध्ययन महाधातकीवृक्षोऽध्येतव्यः, देवसूत्रे द्वितीयः सुदर्शनस्तत्राधीत इह तु प्रियदर्शनोऽध्येतव्य इति, पूर्वार्द्धपश्चिमार्द्धमीलनेन द्विस्थानम्, तृतीयोद्देशकः धातकीखण्डद्वीपं सम्पूर्णमाश्रित्य द्विस्थानकंधायइसंडेण मित्यादिनाह-द्वे भरते पूर्वार्द्धपश्चार्द्धोदक्षिणदिग्भागे तयोर्भावादि सूत्रम् त्येवं सर्वत्र, भरतादीनांस्वरूपंप्रागुक्तम्, दो देवकुरुमहादुमेति द्वौ कूटशाल्मलीवृक्षावित्यर्थः, द्वौतद्वासिदेवौ वेणुदेवावित्यर्थः, 91-93 दो उत्तरकुरुमहद्दुमे ति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवौ सुदर्शनप्रियदर्शनाविति, चुल्लहिमवदादयः षड् वर्षधरपर्वताः वेदिकोच्चत्वम्, धातकीशब्दापातिविकटापातिगन्धापातिमालवत्पर्यायाख्यवृत्तवैताच्याश्च तन्निवासिस्वातिप्रभासारुणपद्मनाभदेवानां द्वयेन द्वयेन पूर्वापरार्द्धयोः सहिताः क्रमेण द्वौ द्वावुक्ताः, दोमालवंत त्तिमालवन्तावुत्तरकुरुतः पूर्वदिग्वर्तिनौगजदन्तकौस्तः, ततो भद्रशालवनतद्वेदिका पदार्थद्वयम्, कालोदवेविजयेभ्यः परौशीतोत्तरकूलवर्त्तिनौ दक्षिणोत्तरायतौ चित्रकूटौ वक्षस्कारपर्वतौ, ततो विजयेनान्तरनद्या विजयेन चान्तरिता दिकोच्चत्वम्, वन्यौ तथैवान्यौ पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामर्वाक्शीतादक्षिणकूलवर्तीनि तथैव त्रिकूटादीनां पुष्करार्द्धद्वये | क्षेत्रादिद्विकम् चत्वारि द्वयानि, ततः सौमनसौ देवकुरुपूर्वदिग्वर्त्तिनौ गजदन्तकौ, ततो गजदन्तकावेव देवकुरुप्रत्यग्भागवर्त्तिनौ विद्युत्प्रभौ, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतस्तथैवाङ्गावत्यादीनां चत्वारि द्वयानि शीतोदादक्षिणकूलवर्तीनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनांचत्वारि द्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्त्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूर्वार्द्ध पश्चिमार्द्धच भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयो // 148 // दिशोर्धातकीखण्डविभागकारिणाविति, दो चुल्लहिमवंतकूडा इत्यादि, हिमवदादयः षड्वर्षधरपर्वतास्तेषुये द्वेद्वेकूटे जम्बूद्वीप (r) योर्यद्द (मु०)। (c) द्वावुक्तौ (मु०)।
Page #173
--------------------------------------------------------------------------
________________ // 149 // 91-93 | श्रीस्थानाङ्गप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद्एकैकशोद्वेद्वेस्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिह्रदा अपि द्विगुणास्तद्देव्यो-द्वितीयमध्ययनं ऽप्येवमिति / चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमार्द्धापेक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वौ स्युरित्याह- दो द्विस्थानम्, वृत्तियुतम् तृतीयोद्देशकः भाग-१ गंगापवायद्दहे त्यादि, दो रोहियाओ इत्यादौ नद्यधिकारेगङ्गादीनांसदपि द्वित्वं नोक्तम्, जम्बूद्वीपप्रकरणोक्तस्य- महाहिमवंताओ सूत्रम् वासहरपव्वयाओ महापउमद्दहाओ दो महानदीओ पवहंती (सू०८९) त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हिरोहिदादय एवाष्टौ श्रूयन्त | वेदिकोच्चत्वम्, इति, चित्रकूटपक्ष्मकूटवक्षस्कारपर्वतयोरन्तरे नीलवद्वर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डाद्दक्षिणतोरणविनिर्गता धातकीअष्टाविंशतिनदीसहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजययोर्विभागकारिणी ग्राहवती नदी, एवं यथायोगं पूर्वापरार्द्धयोः द्वयोर्द्वयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशाप्यन्तरनद्यो योज्याः, तद्वित्वंच पूर्ववदिति, पङ्कवतीत्यत्र पदार्थद्वयम्, कालोदवेवेगवतीति ग्रन्थान्तरे दृश्यते, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी दिकोच्चत्वम्, चेतीह व्यत्ययश्च दृश्यते इति, माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतो- पुष्करार्द्धद्वये | क्षेत्रादिद्विकम् अवगन्तव्यानीति, तथा कच्छादिषु क्रमेण क्षेमादिपुरीणां युगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि वनानि- भूमीए भद्दसालं मेहलजुयलंमि दोन्नि रम्माई। नंदणसोमणसाइं पंडगपरिमंडियं सिहरं // 1 // (बृहत्क्षेत्र० 1/316) इति वचनात्, मेर्वोर्द्वित्वे च वनानां द्वित्वमिति, शिलाश्चतम्रो मेरौ पण्डकवनमध्ये चूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथेपंडगवणंमि चउरो सिलाउ चउसुवि दिसासु चूलाए। चउजोयणउस्सियाओ सव्वज्जुणकंचणमयाओ॥१॥ पंचसयायामाओ मज्झे // 149 // 0पद्यकूट० (मु०)® भूमौ भद्रशालं मेखलायुगले द्वे रम्ये नन्दनसौमनसे पाण्डुकपरिमण्डितं शिखरम् // 1 // 0 पाण्डुकवने चतस्रः शिलाश्चतसृष्वपि दिक्षु चूलायाः / चतुर्योजनोच्छ्रिताः सर्वार्जुनकाञ्चनमय्यः॥ 1 // पञ्चशतायामा मध्ये -
Page #174
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 150 // दीहत्तणऽद्धरुंदाओ। चंदद्धसंठियाओ कुमुओयरहारगोराओ॥२॥(बृहत्क्षेत्र०१/३५५-३५६) इति, मन्दरौ- मेरुचूलिका-शिखर- द्वितीयमध्ययन विशेषः, स्वरूपमस्याः - मेरुस्स उवरि चूला जिणभवणविहूसिया दुवी(४०)सुच्चा / बारस अट्ठ य चउरो मूले मज्झुवरि रुंदा य॥१॥ द्विस्थानम्, इति, वेदिकासूत्रं जम्बूद्वीपवत्, धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह- कालोदे त्यादि कण्ठ्यम्, तृतीयोद्देशकः सूत्रम् कालोदानन्तरमनन्तरत्वादेव पुष्करवरद्वीपस्य पूर्वार्द्धपश्चार्द्धतदुभयप्रकरणान्याह- पुक्खरे त्यादि, त्रीण्यप्यतिदेशप्रधानानि, 91-93 अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्द्धापरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या, भरतादीनांचायामादिसमतैवं वेदिकोच्चत्वम्, 8 धातकीभावनीया- इगुयालीससहस्सा पंचेव सया हवंति उणसीया। तेवत्तरमंससयं मुहविक्खंभो भरहवासे॥१॥(बृहत्क्षेत्र०५/१७) 41579 पूर्वापरार्द्धयोः 373 / पन्नट्ठि सहस्साई चत्तारि सया हवंति छायाला। तेरस चेव य अंसा बाहिरो भरहविक्खंभो॥२॥(बृहत्क्षेत्र०५/२६)६५४४६ 13 पदार्थद्वयम्, कालोदवेचउगुणिय भरहवासो विस्तर इत्यर्थः हेमवए तं चउग्गुणं तइयं हरिवर्षमित्यर्थः / हरिवासंचगुणियं महाविदेहस्स विक्खंभो॥३॥(बृहत्क्षेत्र दिकोच्चत्वम्, 5/30) एवमैरवतादीनि मन्तव्यानि सत्तत्तरं सयाई चोद्दस अहियाई सत्तरस लक्खा। होइ कुरूविक्खंभो अट्ठ य भागा अपरिसेसा॥ पुष्करार्द्धद्वये क्षेत्रादिद्विकम् 4 // 1707714313 / चत्तारि लक्ख छत्तीस सहस्सा नव सया य सोलहिया। एषा कुरुजीवा।४३६९१६ / दोण्ह गिरीणायामो संखित्तो। दीर्घत्वार्धपथलाः। अर्धचन्द्रसंस्थिताः कुमुदोदरहारगौराः॥२॥कुम्मो०। कुसुमोय०10मन्दरे-मेरौ मेरुचूलिका (मु०)10 मेरोरुपरि चूला जिनभवनभूषिता चत्वारिंशद् उच्चा। द्वादशाष्ट चत्वारि मूले मध्य उपरि विस्तीर्णा / / 1 // एकचत्वारिंशत्सहस्राणि पञ्चैव शतानि भवन्त्येकोनाशीत्यधिकानि त्रिसप्तत्यधिकशतमंशानां मुखविष्कम्भो भरतवर्षे // 1 // पञ्चषष्टिसहस्राणि चत्वारि शतानि भवंति षट्चत्वारिंशदधिकानि त्रयोदश एवांशा बाह्यो भरतविष्कम्भः / / 2 // चतुर्गुणितभरतव्यासो // 150 // हैमवते तच्चतुर्गुणं तृतीयं हरिवर्षं चतुर्गुणितं महाविदेहस्य विष्कम्भः // 3 / / सप्तसप्ततिः शतानि चतुर्दशाधिकानि सप्तदश लक्षा भवति कुरुविष्कम्भः, अष्टौ च भागा अपरिशेषाः / / 4 / / 9 चतुर्लक्षषट्त्रिंशत्सहस्रषोडशाधिकनवशतानि द्वयोर्गिर्योरायामः
Page #175
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ / / 151 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 94 असुरादीन्द्रद्वयम्, विमानवर्णः, ग्रैवेयकतनुमानम् तं धणू कुरूणं॥ 5 // सोमणसमालवंता दीहा वीसं भवे सयसहस्सा। तेयालीस सहस्सा अउणावीसा य दोन्नि सया॥६॥ 2043219 / सोलहियं सयमेगं छव्वीससहस्स सोलस य लक्खा / विजुप्पभो नगो गंधमायणो चेव दीहाओ॥७॥ (बृहत्क्षेत्र०५/ 42-47-48-49) 1626116, महाद्रुमा जम्बूद्वीपकमहाद्रुमतुल्याः , तथा-धायइवरंमि दीवे जो विक्खंभो उहोइ उणगाणं / सो दुगुणो णायव्वो पुक्खरद्धे णगाणं तु॥८॥वासहरा वक्खारा दहनइकुंडा वणा य सीयाई। दीवे दीवे दुगुणा वित्थरओ उस्सए तुल्ला॥९॥ उसुयार-जमगकंचण-चित्तविचित्ता य वट्टवेयड्डा। दीवे दीवे तुल्ला दुमेहला जे य वेयड्डा // 10 // (बृहत्क्षेत्र० ५/३७-३८-३९)इति। पुष्करवरद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह- सव्वेसिपि ण मित्यादि कण्ठ्यम् / एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह दो असुरकुमारिंदा पन्नत्ता, तं०- चमरे चेव बली चेव, दो णागकुमारिंदा पण्णत्ता, तं०- धरणे चेव भूयाणंदेचेव 2, दो सुवन्नकुमारिंदा पं० तं०- वेणुदेवेचेव वेणुदाली चेव, दो विजुकुमारिंदा पं० तं०- हरिच्चेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पन्नत्तातं०अग्गिसिहे चेव अग्गिमाणवे चेव, दो दीवकुमारिंदा पं० तं०- पुन्ने चेव विसिट्टे चेव, दो उदहिकुमारिंदा पं० तं०- जलकंते चेव जलप्पभेचेव, दो दिसाकुमारिंदा पं० तं०- अमियगती चेव अमितवाहणेचेव, दो वातकुमारिंदा पं० तं०- वेलंबे चेव पभंजणेचेव, तद्धनुः कुरूणां संक्षिप्तम् / / 5 / / सौमनसमालवन्तौ दी| विंशतिः शतसहस्राणि त्रिचत्वारिंशत्सहस्राणि एकोनविंशत्यधिके द्वे शते // 6 // 0 षोडशाधिकं शतं षड्विंशतिसहस्राणि षोडश च लक्षा विद्युत्प्रभो नगो गन्धमादनश्चैव दी? // 7 // 0 धातकीवरे द्वीपे यो विष्कम्भस्तु भवति तु नगानां स द्विगुणो ज्ञातव्यः पुष्कराः ®नगानान्तु / / 8 // वर्षधरा वक्षस्कारा हृदनदीकुण्डानि वनानि च सीतादयो द्वीपे द्वीपे द्विगुणा विस्तरत उच्छ्रयेण तुल्या।। 9 / / इषुकारयमककाञ्चनचित्रविचित्राश्च वृत्तवैताढ्या द्वीपे द्वीपे तुल्या द्विमेखला ये च वैताढ्याः / / 10 // // 151 //
Page #176
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय यतम् // 152 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 94 असुरादीन्द्रद्वयम्, विमानवर्णः, ग्रैवेयकतनुमानम् दो थणियकुमारिंदा पण्णत्ता, तं०- घोसे चेव महाघोसे चेव, दो पिसाइंदा पन्नत्ता-तं०-काले चेव महाकाले चेव, दो भूइंदापं० तं०-सुरूवे चेव पडिरूवे चेव, दो जक्खिंदा पन्नत्ता, तं०- पुन्नभद्दे चेव माणिभद्दे चेव, दो रक्खसिंदा पन्नत्ता, तं०- भीमे चेव महाभीमे चेव, दो किन्नरिंदा पन्नत्ता, तं०- किन्नरे चेव किंपुरिसे चेव, दो किंपुरिसिंदा पं० तं०- सप्पुरिसे चेव महापुरिसे चेव, दो महोरगिंदा पं०२०- अतिकाए चेव महाकाए चेव, दो गंधव्विंदा पं०, तं०- गीतरतीचेवगीयजसे चेव, दो अणपन्निंदा पं०, तं०संनिहिए चेव सामण्णेचेव, दो पणपन्निंदा पं०, तं०- धाए चेव विहाए चेव, दो इसिवाइंदा पं० त०- इसिच्चेव इसिवालए चेव, दो भूतवाइंदा पन्नत्ता, तं०- इस्सरे चेव महिस्सरे चेव, दो कंदिंदा पं०, तं०- सुवच्छे चेव विसाले चेव, दो महाकंदिंदा पन्नत्ता, तं०हस्से चेव हस्सरती चेव, दो कुभंडिंदा पं०, तं०-सेएचेव महासेए चेव, दो पतइंदा पं०, तं०- पतए चेव पतयवई चेव, जोइसियाणं देवाणं दो इंदा पन्नत्ता, तं०- चंदे चेव सूरे चेव, सोहम्मीसाणेसु णं कप्पेसु दो इंदा पं०, तं०- सक्के चेव ईसाणे चेव, एवं सणंकुमारमाहिंदेसु कप्पेसुदो इंदा पं०, तं०-सणंकुमारे चेव माहिंदे चेव, बंभलोगलंतएसुणं कप्पेसु दो इंदा पं० तं०- बंभे चेव लंतए चेव, महासुक्कसहस्सारेसुणं कप्पेसुदो इंदा पन्नत्ता, तं०- महासुक्के चेव सहस्सारे चेव, आणयपाणतारणच्चुतेसुणं कप्पेसुदो इंदा पं० तं०- पाणते चेव अचुते चेव, महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पं०, तं०- हालिद्दा चेव सुकिल्ला चेव, __ गेविनगाणं देवाणं दो रयणीओ उद्दमुच्चत्तेणं पन्नत्ता॥सूत्रम् 94 // द्वितीयस्थाने तृतीयोद्देशकः समाप्तः // 2-3 // दो असुरे त्यादि अचुए चेव इत्येतदन्तं सूत्रं सुगमम्, नवरमसुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षया दक्षिणोत्तरदिग्द्वयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र चमरोदाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्रास्तथा अणपण्णिकादीनामप्यष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् षोडशेति // 152 //
Page #177
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 153 // ज्योतिष्कानां त्वसङ्ख्यातचन्द्रसूर्यत्वेऽपिजातिमात्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याविन्द्रावुक्तौ सौधर्मादिकल्पानांतुदशेन्द्रा द्वितीयमध्ययनं इत्येवं सर्वेऽपि चतुःषष्टिरिति / देवाधिकारात् तन्निवासभूतविमानवक्तव्यतामाह- महासुक्के त्यादि कण्ठ्यम्, नवरं हारिद्राणि द्विस्थानम्, चतुर्थोद्देशकः पीतानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा-सौधर्मेशानयोः पञ्चवर्णानि ततो द्वयोरकृष्णानि पुनर्द्वयोरकृष्णनीलानि सूत्रम् 95 ततो द्वयोः शुक्रसहस्राराभिधानयोः पीतशुक्लानि ततः शुक्लान्येवेति, आह च-सोहम्मे पंचवन्ना एक्कगहाणी उ जा सहस्सारो। समयावलि कादित दो दो तुल्ला कप्पा तेण परं पुंडरीयाई॥१॥ (बृहत्सं० 132) इति / देवाधिकारादेव द्विस्थानकानुपातिनी तदवगाहनामाह उत्सर्पिण्य'गेवेजगाण'मित्यादि, पूर्ववद् व्याख्येयमिति / द्विस्थानकस्य तृतीयोद्देशकः समाप्तः // न्तानाम् 25, ग्रामनगरादि तोराजधान्य॥द्वितीयाध्ययने चतुर्थोद्देशकः॥ न्तानाम् 47, उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते- अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायंसम्बन्धः- पूर्वस्मिन् / छायादीनां शनिप्रवाहि पुद्गलजीवधर्मा उक्ता इह तु सर्व जीवाजीवात्मकमिति वाच्यम्, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येमानि पञ्चविंशति तान्तानांच रादिसूत्राणि समयेत्यादीनि जीवा__ समया ति वा आवलिया ति वा जीवा ति या अजीवा ति या पवुच्चति 1, आणापाणू ति वा थोवे ति वा जीवा ति या अजीवा ति या पवुच्च ति २,खणा ति वालवा ति वा जीवा ति या अजीवा ति या पवुच्च ति 3, एवं मुहत्ता ति वा अहोरत्ता ति वा 4, पक्खा ति वा मासा ति वा 5, उडूति वा अयणा ति वा 6, संवच्छरा ति वा जुगा ति वा 7, वाससया ति वा वाससहस्सा इ वा 8, वाससतसहस्साइ वावासकोडी इवा 9, पुव्वंगा ति वा पुव्वा ति वा 10, तुडियंगा तिवा तुडिया ति वा 11, अडडंगा ति वा अडडा ति वा 12, अववंगा जीवत्वम् // 153 //
Page #178
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 154 // ति वा अववा ति वा 13, हूहूअंगा ति वा हूहूया ति वा 14, उप्पलंगा ति वा उप्पला ति वा 15, पउमंगा इवा पउमा ति वा 16, णलिगंगा तिवाणलिणा ति वा 17, अच्छणिकुरंगा ति वा अच्छणिउरा ति वा 18, अउअंगा ति वा अउआ ति वा 19, णउअंगा ति वा णउआ ति वा 20, पउतंगा ति वा पउता ति वा 21, चूलितंगा ति वा चूलिता ति वा 22, सीसपहेलियंगा ति वा सीसपहेलिया ति वा 23, पलिओवमा ति वा सागरोवमा ति वा 24, उस्सप्पिणी ति वा ओसप्पिणी ति वा जीवा ति या अजीवा ति या पवुच्चति 25, गामा ति वाणगरा ति वा निगमा ति वा रायहाणी ति वा खेडा ति वा कब्बडा ति वा मडंबा ति वा दोणमुहा ति वा पट्टणा ति वा आगरा ति वा आसमा ति वा संबाहा ति वा संनिवेसाइ वा घोसा इ वा आरामा इ वा उजाणा ति वा वणा ति वा वणसंडा ति वा वावी इवा पुक्खरणी ति वासरा ति वा सरपंती ति वा अगडा ति वा तलागा ति वा दहा ति वाणदी ति वा पुढवी ति वा उदही ति वा वातखंधा ति वा उवासंतरा ति वा वलता ति वा विग्गहा ति वा दीवा ति वा समुद्दाइ वा वेला ति वा वेतिता ति वा दारा ति वा तोरणा ति वा णेरतिता तिवाणेरतितावासा ति वा जाव वेमाणियाइवा वेमाणियावासा ति वा कप्पा ति वा कप्पविमाणावासा ति वा वासा तिवा वासधरपक्वता ति वा कूडा ति वा कूडगारा ति वा विजया ति वा रायहाणी इ वा जीवा ति या अजीवा ति या पवुच्च ति 47 / छाता ति वा आतवा ति वा दोसिणा ति वा अंधगारा ति वा ओमाणा ति वा उम्माणा ति वा अतिताणगिहा ति वा उज्जाणगिहा ति वा अवलिंबा ति वा सणिप्पवाता ति वा जीवा ति या अजीवा ति या पवुच्चइ / दोरासी पं० तं०- जीवरासी चेव अजीवरासी चेव ॥सूत्रम् 95 // एषांचानन्तरसूत्रेणायमभिसम्बन्धः- पूर्वत्र जीवविशेषाणामुच्चत्वलक्षणो धर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिः स्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदाधुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् बहुवचन द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 95 समयावलिकादित उत्सर्पिण्यन्तानाम् 25, ग्रामनगरादितोराजधान्यन्तानाम् 47, छायादीनां शनिप्रवातान्तानांच जीवाजीवत्वम् // 154 //
Page #179
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 155 // कादित 98399322 मित्याह- समयाइवा इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका द्वितीयमध्ययन क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत्कालवस्तु तद द्विस्थानम्, चतुर्थोद्देशकः विगानेन जीवा इति च, जीवपर्यायत्वात्, पर्यायपर्यायिणोश्च कथञ्चिदभेदात्, तथा अजीवानां-पुद्गलादीनांपर्यायत्वादजीवा सूत्रम् 95 इति च, चकारौ समुच्चयार्थी, दीर्घता च प्राकृतत्वात्, प्रोच्यते- अभिधीयत इति, न जीवादिव्यतिरेकिणः समयादयः, समयावलितथाहि-जीवाजीवानांसादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदाः समयादयःसा च तद्धर्मोधर्मश्च धर्मिणो नात्यन्तंभेदवान्, उत्सर्पिण्यअत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, न्तानाम् 25, ग्रामनगरादिदृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसरविवरान्तरतः किमपि शुक्लं पश्यति तदा किमियं पताका किंवा बलाकेत्येवं / तोराजधान्यप्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादिति, इह त्वभेदनया- न्तानाम् 47, श्रयणाद् जीवा इ येत्याधुक्तम्, इह च समयावलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो छायादीनां शनिप्रवादृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति, आणापाणू इत्यादि, आनप्राणा विति- उच्छ्वासनिःश्वासकालः तान्तानांच सङ्ख्यातावलिकाप्रमाणः, आह च-हस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई // 1 // जीवत्वम् (जम्बू०२/१, बृहत्सं० 207) तथा स्तोकाः सप्तोच्छ्रासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः, एव मिति यथा प्राक्तने सूत्रत्रये जीवा इति च अजीवा इति च प्रोच्यते इत्यधीतमेवं सर्वेषूत्तरसूत्रेष्वित्यर्थः, मुहूर्ताःसप्तसप्ततिलवप्रमाणाः, उक्तञ्च- सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए॥१॥ Oहृष्टस्यानवग्लानस्य निरुपकृष्टस्य जन्तोरेक उच्छासनिःच्छास एष प्राण इति उच्यते॥१॥ ॐ सप्त प्राणाः स स्तोकः सप्त स्तोका लवः सप्तसप्तत्या लवैरेष जीवा // 155 //
Page #180
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 156 // तिणि सहस्सा सत्त य सयाणि तेवत्तरं च ऊसासा। एस मुहत्तो भणिओ सव्वेहिं अणंतनाणीहिं॥२॥ (जम्बू० 2/2-3, बृहत्सं० 208-209) इति, अहोरात्रास्त्रिंशन्मुहूर्त्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणि, वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानं-पुव्वस्स उ परिमाणं सयरिं खलु होंति कोडिलक्खाओ। छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं॥१॥ (बृहत्सं० 316) इति, 70560000000000, पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र करणगाथा-'इच्छियठाणेण गुणं पणसुन्नं चउरसीतिगुणित च। काऊणं तइवारे पुव्वंगाईण मुण संखं॥१॥शीर्षप्रहेलिकान्तः सांव्यवहारिकः सङ्ख्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुष्षमाया: पश्चिमे भागेनरतिरश्चांचायुर्मीयत इति, किञ्च-शीर्षप्रहेलिकायाः परतोऽप्यस्ति सङ्ख्यातः कालः, सचानतिशायिनांन व्यवहारविषय इति कृत्वौपम्ये प्रक्षिप्तः, अत एव शीर्षप्रहेलिकायाः परतः पल्योपमाधुपन्यासः, तत्र पल्येनोपमा येषुतानि पल्योपमानि-असङ्ख्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि-पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोट्य उत्सर्पिणी, एवमेवावसर्पिणीति / मुहूर्त इति व्याख्यातः॥१॥ त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्चोच्छ्रासा एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः॥ 2 // पूर्वस्य तु परिमाणं सप्ततिः खलु भवन्ति कोटीलक्षाः। षट्पञ्चाशत्कोटीसहस्राणि च वर्षाणां बोद्धव्यानि ॥१॥ॐ इच्छितस्थानेन गुण्यं शून्यपञ्चकं चतुरशीतिगुणितं च / पूर्वाङ्गादीनां संख्यां ततिवारान् कृत्वा जानीहि॥१॥ द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 95 समयावलिकादित उत्सर्पिण्यन्तानाम् 25, ग्रामनगरादितोराजधान्यन्तानाम् 47, छायादीनां शनिप्रवातान्तानांच जीवा जीवत्वम् // 156 //
Page #181
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 157 // कालविशेषवद् ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह- गामे त्यादि, इह च प्रत्येक द्वितीयमध्ययन जीवाइ येत्यादिरालापोऽध्येतव्यो, ग्रामादीनांच जीवाजीवता प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि द्विस्थानम्, चतुर्थोद्देशकः 1, निगमाः- वणिग्निवासा, राजधान्यो- यासु राजानोऽभिषिच्यन्ते रखेटानि-धूलिप्राकारोपेतानि, कर्बटानि-कुनगराणि सूत्रम् 15 3, मडम्बानि सर्वतोऽर्द्धयोजनात् परतोऽवस्थितग्रामाणि द्रोणमुखानि येषां जलस्थलपथावुभावपि स्तः 4, पत्तनानि येषु समयावलि कादित जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा- लोहाद्युत्पत्तिभूमयः 5, आश्रमा:- तीर्थस्थानानि संवाहाः- समभूमौ जून उत्सर्पिण्य* कृषि कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति 6, सन्निवेशाः सार्थकटकादेः घोषा-गोष्ठानि 7, न्तानाम् 25, ग्रामनगरादिआरामा-विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इति, उद्यानानि पत्रपुष्प तोराजधान्यफलच्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं- गमनं येष्विति 8, वनानीत्येक न्तानाम् 47, जातीयवृक्षाणि, वनखण्डा:- अनेकजातीयोत्तमवृक्षाः 9, वापी चतुरस्रा, पुष्करिणी वृत्ता पुष्करवती वेति 10, सरांसि छायादीनां शनिप्रवाजलाशयविशेषाः, सरःपतयः- सरसां पद्धतयः 11, अगड त्ति अवटाः- कूपाः, तडागादीनि प्रतीतानि 12, पृथिवी तान्तानांच रत्नप्रभादिका उदधिः- तदधो घनोदधिः 14, वातस्कन्धाः- घनवाततनुवाता इतरे वा अवकाशान्तराणि-वातस्कन्धानाम जीवा जीवत्वम् धस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् 15, वलयानि-पृथिवीनां वेष्टनानि घनोदधिघनवाततनुवातलक्षणानीति विग्रहा- लोकनाडीवक्राणि, जीवता चैषांपूर्ववत् 16, द्वीपाः समुद्राश्च प्रतीताः 17, वेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीता:१८, द्वाराणि-विजयादीनि तोरणानि तेष्वेवेति 19, नैरयिका:-क्लिष्टसत्त्वविशेषास्तेषांचाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरयिकावासास्तेषांच जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विंशतिदण्डकोऽ // 157 //
Page #182
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम भाग-१ // 158 // भिधेयः 43 अत एवाह-याव दित्यादि, कल्पा:- देवलोकास्तदंशाः कल्पविमानावासाः 44, वर्षाणि- भरतादिक्षेत्राणि, द्वितीयमध्ययन वर्षधरपर्वता:- हिमवदादयः 45, कूटानि- हिमवत्कूटादीनि, कूटागाराणि- तेष्वेव देवभवनानि 46, विजयाः द्विस्थानम्, चतुर्थोद्देशकः चक्रवर्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्यः- क्षेमादिकाः, जीवे त्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति सूत्रम् 96 47 / येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह- छाये त्यादि सूत्रपञ्चकं गतार्थम्, नवरं छाया वृक्षादीनामातपः आदित्यस्य, दोसिणा-प्रेम-द्वेषौ बन्धी, रागतिवत्तिज्योत्स्ना अन्धकाराणि-तमांसि, अवमानानि-क्षेत्रादीनांप्रमाणानि हस्तादीनि, उन्मानानि-तुलायाः कर्षादीनि, द्वेषाभ्यां अतियानगृहाणि- नगरादिप्रवेशे यानि गृहाणि, उद्यानगृहाणि प्रतीतानि, अवलिंबा सणिप्पवाया य रूढितोऽवसेया इति, पापम्, किमेतत् सर्वमित्याह-जीवा इति च, जीवव्याप्तत्वात् तदाश्रितत्वाद्वा, अजीवा इति च पुद्गलाद्यजीवरूपत्वात् तदाश्रितत्वाद्वेति, आभ्युपगमि क्यौपक्रमिप्रोच्यते-जिनैः प्ररूप्यत इति / इह च जीवाइ येत्यादि सूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति / अथ समयादिवस्तु जीवाजीव कीयामुदीर्णारूपमेव कस्मादभिधीयते?, उच्यते, तद्विलक्षणराश्यन्तराभावाद्, अत एवाह-दोरासी त्यादि कण्ठ्यम् / जीवराशिश्च द्विधा दीनि, (योगप्रत्ययबद्धमुक्तभेदात्, तत्र बद्धानां बन्धनिरूपणायाह बन्धस्वरूपम्) दुविहे बंधे पं० तं०- पेजबंधे चेव दोसबंधेचेव, जीवाणं दोहिं ठाणेहिं पावं कम्मं बंधंति, तं०- रागेण चेव दोसेण चेव, जीवाणं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तं०- अब्भोवगमिताते चेव वेतणाते उवक्कमिताते चेव वेयणाते, एवं वेदेति एवं णिज्जरेंतिअब्भोवगमिताते चेव वेयणाते उवक्कमिताते चेव वेयणाते // सूत्रम् 96 // // 158 // दुविहेत्यादि। प्रेम-रागो मायालोभकषायलक्षणः, द्वेषस्तु क्रोधमानकषायलक्षणः, यदाह-माया लोभकषायश्चेत्येतद् / रागसंज्ञितं द्वन्द्वम् / क्रोधो मानश्च पुनद्वैष इति समासनिर्दिष्टः॥१॥ (प्रशम० 32) इति, प्रेम्णः-प्रेमलक्षणचित्तविकारसम्पादक
Page #183
--------------------------------------------------------------------------
________________ श्रीस्थानाज श्रीअभय० वृत्तियुतम् भाग-१ // 159 // मोहनीयकर्मपुद्गलराशेर्बन्धनं-जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनं तथा कषायप्रत्ययतः स्थित्यनुभागविशेषापादनं च प्रेमबन्धः, एवं द्वेषमोहनीयस्य बन्धो द्वेषबन्ध इति, उक्तं हि-जोगा पयडिपदेसं ठितिअणुभाग कसायओ कुणइ (बन्धशतके० 99) त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह- जीवा लण मित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-सामान्येन बन्धो द्वेधा-प्रेमतो द्वेषतश्चेति,सचानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनांसयोगप्रत्यय एव,सतुबन्धत्वेन न विवक्षितो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम्, उक्तं च-अप्पं बायरं मउयं बहुं च रुक्खं च सुक्किलं चेव / मंदं महव्वयं तिय सायाबहुलं च तं कम्म॥१॥ इति, अल्पं स्थित्या बादरं परिणामतो मृद्वनुभावतो बहु प्रदेशैर्मन्दं लेपतो वालुकावद्, महाव्ययं सर्वापगमात् / एतदेव दर्शयन्नाह-जीवा Nण मित्यादि, जीवाः- सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां स्थानाभ्यां कारणाभ्यां पापं- अशुभमशुभभवनिबन्धनत्वात्, न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभम्, तस्य केवलयोगप्रत्ययत्वादिति, बध्नन्ति- स्पृष्टाद्यवस्थं कुर्वन्ति, रागेण चैव द्वेषेण चैव, कषायैरित्यर्थः, ननु मिथ्यात्वाविरतिकषाययोगा बन्धहेतवस्तत्कथं कषाया एव इहोक्ता इति?, उच्यते, कषायाणां पापकर्मबन्धं प्रति प्राधान्यख्यापनार्थम्, प्राधान्यं च स्थित्यनुभागप्रकर्षकारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तञ्च-को दुक्खं पावेज्जा कस्स व सोक्खेहिं विम्हओ होजा?। को वा न लहेज मोक्खं? रागद्दोसा जइ न होज्जा // 1 // योगेभ्यः प्रकृतिप्रदेशबन्धं कषायेभ्यः स्थित्यनुभागबन्धं करोति // ॐ तत्सयोगिकर्म अल्पं बादरं मृदु बहु रूक्षं शुभ्रं चैव मन्दं महाव्ययं साताबहुलमिति // 1 // 0 को दुःखं प्राप्नुयात् कस्य वा सुखैर्विस्मयो भूयात् / को वा न लभेत मोक्षं रागद्वेषौ यदि न भवेताम् // 1 / द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 16 प्रेम-द्वेषौ बन्धी, रागद्वेषाभ्यां पापम्, आभ्युपगमिक्यौपक्रमिकीयामुदीर्णादीनि, (योगप्रत्ययबन्धस्वरूपम्) // 159 //
Page #184
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 160 // सर्वाभ्यां स्पर्शादि (उप०माला १२९)ति, अथवा बन्धहेतुदेशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः / उक्तस्थानद्वयबद्धपापकर्मणश्च द्वितीयमध्ययन यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा सूत्रत्रयेणाह- जीवे त्यादि गतार्थम्, नवरमुदीरयन्ति- अप्राप्तावसरं सदुदये। द्विस्थानम्, चतुर्थोद्देशकः प्रवेशयन्ति, अभ्युपगमेन-अङ्गीकरणेन निर्वृत्ता तत्र वा भवा आभ्युपगमिकी तया-शिरोलोचतपश्चरणादिकया वेदनया सूत्रम् 97 पीडया उपक्रमेण-कर्मोदीरणकारणेन निर्वृत्ता तत्र वा भवा औपक्रमिकी तया-ज्वरातीसारादिजन्यया, एव मिति उक्तप्रकारत न देशएव 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरितं सदिति, निर्जरयन्ति प्रदेशेभ्यः शाटयन्तीति / निर्जरणे च कर्मणो देशतः सर्वथा शरीरवा भवान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह दोहिं ठाणेहिं आता सरीरंफुसित्ताणं णिज्जाति, तं०- देसेणवि आता सरीरं फुसित्ताणं णिज्जाति सव्वेणवि आया सरीरगंफुसित्ताणं णिजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निव्वदृतित्ता / / सूत्रम् 97 / / दोही त्यादिकं कण्ठ्यम्, नवरं द्वाभ्यां प्रकाराभ्यां देसेणवि त्ति देशेनापि-कतिपयप्रदेशलक्षणेन केषाश्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीरादहिः क्षिप्तत्वात्, आत्मा जीवः, शरीरं देहं स्पृष्ट्वा श्लिष्ट्वा निर्याति शरीरान्मरणकाले निःसरतीति, सव्वेणवि त्ति सर्वेण- सर्वात्मना सर्वैर्जीवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति, अथवा देशेनापि-देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरम्, कोऽर्थः?- शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेशसंहारान्निति, सच संसारी, सर्वेणापि सर्वतयाऽपि, अपिदेशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, सच सिद्धो, वक्ष्यति च-पायणिज्जाणा णिरएसु उववज्जती त्यादि,यावत् सव्वंगणिज्जाणा सिद्धेसु (सू० ४६१)त्ति / आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते- एव मित्यादि, एव मिति दोहिं ठाणेही त्याद्यभिलापसंसूचनार्थः, // 160 //
Page #185
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 161 // स्पादि तत्र देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेणवि त्ति सव्वैरपि गेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरयित्वा द्वितीयमध्ययन सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः- सर्वं शरीरं द्विस्थानम्, स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति / स्फोरणाच्च सात्मकत्वं स्फुटं भवतीत्याह- एव मित्यादि, एव मिति तथैव देशेन चतुर्थोद्देशकः सूत्रम् 97 आत्मदेशेन शरीरकं फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ सर्वेण- सर्वात्मना स्फुटं कृत्वा देश सर्वाभ्यां गेन्दुकगताविति, अथवा शरीरकं देशतः- सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः- सर्वाङ्गनिर्याणप्रस्तावरइति, अथवा फुडित्ता-स्फोटयित्वा विशीर्णं कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन सर्वतः सर्वविशरणेन देवदीपादिजीववदिति। शरीरं सात्मकतया स्फुटीकुर्वंस्तत्संवर्त्तनमपि कश्चित्करोतीत्याह- एव मित्यादि, एव मिति तथैव संवट्टइत्ताणं ति संवर्त्यसङ्कोच्य शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानांशरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं-शरीरिणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्त्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्त्य- हस्तादिसङ्कोचनेन सर्वतः- सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति / आत्मनश्च संवर्त्तनं कुर्वन् शरीरस्य निवर्त्तनं करोतीत्याह- एवं निव्वदृयित्ताणं ति, तथैव निवर्त्यजीवप्रदेशेभ्यः शरीरकं पृथक्कृत्येत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतो, अथवा देशतः शरीरकं निर्वात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरं- औदारिकादि निवर्त्य , // 161 // तैजसकार्मणे त्वादायैव, तथा सर्वेण- सर्वं शरीरसमुदायं निवर्त्य निर्याति, सिध्यतीत्यर्थः / अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाह
Page #186
--------------------------------------------------------------------------
________________ श्रीम्थानात श्रीअभय० वृत्तियुतम् द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 98 क्षयोपशमाभ्यां धर्मश्रवणादि सूत्रम् 99 // 162 // ल्योपम दोहिं ठाणेहिं आता केवलिपन्नत्तं धम्मं लभेजा सवणताते, तं०-खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेजा तं०-खतेण चेव उवसमेण चेव // सूत्रम् 98 // दोही त्यादि कण्ठ्यम्, नवरं खएण चेव त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मण उदयप्राप्तस्य क्षयेण-निर्जरणेन अनुदितस्य चोपशमन- विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा केवलं बंभचेरवासमावसेजा, केवलेणं संजमेणं संजमिजा, केवलेणं संवरेणं संवरेजा, केवलं आभिणिबोहियनाणमुप्पाडेजा इत्यादि दृश्यं यावन्मनःपर्ययज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्नोक्तम् / इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयेनातः स एव व्याख्यात इति / बोध्याभिनिबोधिकश्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो भवन्ति, सागरोपमानि च पल्योपमाश्रितानीति तड्वितयप्ररूपणामाह दुविहे अद्धोवमिए पन्नत्तेतं०-पलिओवमे चेवसागरोवमेचेव, से किंतं पलिओवमे?, पलिओवमे-जंजोयणविच्छिन्नं, पल्लं एगाहियप्परूढाणं / होज निरंतरणिचितं भरितं वालग्गकोडीणं ॥१॥वाससए वाससए एक्कक्के अवहडंमि जो कालो। सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ॥२॥एएसिंपल्लाणं कोडाकोडी हवेज दसगुणिता। तं सागरोवमस्स उ एगस्स भवे परीमाणं // 3 // ॥सूत्रम् 99 // दुविहे अद्धो इत्यादि। उपमा-औपम्यम्, तया निवृत्तमौपमिकं अद्धा-कालस्तद्विषयमौपमिकमद्धौपमिकम्, उपमानमन्तरेण सागरोपमस्वरूपम् // 162 //
Page #187
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 163 // द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशक: सूत्रम् 99 पल्योपमसागरोपमस्वरूपम यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धौपमिकमिति भावः, तच्च द्विधा-पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्पल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमम्, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदाद् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानांवालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटीभि यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्खयेयभागमात्रसूक्ष्मपनकावगाहनाऽसङ्घयातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमम्, तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्घयायन्ते, आह च- उद्धारसागराणं अड्डाइजाण जत्तिया समया। दुगुणादुगुण-8 पवित्थर दीवोदहि रज्जु एवइया॥१॥(बृहत्क्षेत्र० 1/3) इति, अद्धापल्योपमसागरोपमे अपिसूक्ष्मबादरभेदे एवमेव, नवरं वर्षशते 2 वालस्य वालासङ्खयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशा उद्धियन्ते स कालो व्यावहारिके ते पल्योपमसागरोपमे, यावता च वालाग्रासङ्ख्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोद्धियन्ते स काल: सूक्ष्मे ते, एते च प्ररूपणामात्रविषये एव, दृष्टिवादे तु स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते, बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति उद्धारसागरोपमयोः सार्द्धद्वययोः यावन्तः समयाः एतावन्तो द्वीपोदधयो द्विगुणद्विगुणप्रविस्तरा रज्जुः // 1 // ॐ सूक्ष्म इति, एते....एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्ट० (मु०)। सूक्ष्मे ते, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्ट० (प्र०)। // 13 //
Page #188
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 164 // तदेवमिह प्रक्रमे उद्धारक्षेत्रौपमिकयोनिरुपयोगित्वादद्धौपमिकस्यैव चोपयोगित्वाद् अद्धतिविशेषणं सूत्रे उपात्तमिति, अत द्वितीयमध्ययन एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकार:-से किंत मित्यादि, अथ किंतत् पल्योपमं?, यदद्धौपमिकतया निर्दिष्टमिति 8 द्विस्थानम्, चतुर्थोद्देशक: प्रश्ने निर्वचनमेतदनुवादेनाह- पलिओवमे त्ति, पल्योपममेवं भवतीति वाक्यशेषः, जंगाहा, किल यद्योजनविस्तीर्णमित्युप सूत्रम् लक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यं धान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां- वृद्धानां मुण्डिते शिरसि 100-101 आत्मपरएकेनाह्रा यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानां वालाग्राणां कोट्यो विभागाः सूक्ष्म / प्रतिष्ठिताः पल्योपमापेक्षयाऽसंख्येयखण्डानि बादरपल्योपमापेक्षया तु कोटयः- सङ्खयाविशेषास्तासां किं भवेत्?- भरितं भृतम्, क्रोधादयः, कथमित्याह-निरन्तरनिचितं निबिडतया निचयवत्कृतमिति / वास गाहा, एतस्मात्पल्यावर्षशते वर्षशतेऽतिक्रान्ते सति संसारसमा पन्न-जीवाः, प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रे असङ्खयेयखण्डे चापहृते- उद्धृते सति यः कालो यावती अद्धा भवति प्रमाणतःस सर्वजीवानां तावान् कालो बोद्धव्यः, किमित्याह- उपमा उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-सकाल एकं पल्योपमं / सिद्धेन्द्रियसूक्ष्मं व्यावहारिकं चोच्यत इति / एएसिं गाहा, एतेषां- उक्तरूपाणां सूक्ष्मबादराणां पल्यानां पल्योपमानां कोटीकोटी भवेद् / विध्यम्, दशगुणिता यदिति गम्यते, दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परिमाण (मिथ्या दृष्टरज्ञानम्) मिति // एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्स्वरूपनिरूपणायाह दुविहे कोहे पन्नत्ते तं०- आयपइट्टिते चेव परपइट्ठिए चेव, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव मिच्छादसणसल्ले ॥सूत्रम् 100 // दुविहा संसारसमावन्नगा जीवा पं० तं०- तसा चेव थावरा चेव, दुविहा सव्वजीवा पं० तं०- सिद्धा चेव असिद्धाचेव, दुविहा कायादिभिर्दै // 164 //
Page #189
--------------------------------------------------------------------------
________________ श्रीस्थानाह श्रीअभय० वृत्तियुतम् भाग-१ // 165 // B सव्वजीवा पण्णत्ता तं०- सइंदिया चेव अणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरीचेव- 'सिद्धसइंदिय- द्वितीयमध्ययन काए, जोगे वेएकसाय लेसाय।णाणुवओगाहारे, भासग चरिमे यससरीरी॥१॥॥सूत्रम् 101 // द्विस्थानम्, चतुर्थोद्देशकः दुविहे कोहे इत्यादि। आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः- आत्मविषयोजात: आत्मना वा परत्राक्रोशादिना सूत्रम् प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः- उदीरितः परस्मिन् वा प्रतिष्ठितो- जातः परप्रतिष्ठित इति। 100-101 आत्मपरएव मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षण प्रतिष्ठिताः मात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति / एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मपर- | क्रोधादयः, संसारसमाप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्डकेनाध्येतव्यानि, अत एवाह- एवं जाव मिच्छादसणसल्ले त्ति, एतेषांच पन्न-जीवा:, मानादीनांस्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्तिपरात्मवर्त्तित्वाभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम् / एवमेते पापस्थाना-8 सर्वजीवानां श्रितास्त्रयोदश दण्डका इति // उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह- दुविहे त्यादि सिद्धेन्द्रिय कायादिभिर्द्वकण्ठ्यमिति // ननु संसारिण एव जीवा उतान्येऽपि सन्ति?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह- दुविहा सव्वे त्यादि, कण्ठ्या चेयम्, नवरंसेन्द्रियाः- संसारिणोऽनिन्द्रिया- अपर्याप्तककेवलिसिद्धाः 2 एवं एस त्ति, एवं सिद्धादिसूत्रोक्त- (मिथ्या दृष्टेरज्ञानम्) क्रमेण दुविहा सव्वजीवे त्यादिलक्षणेन एषा- वक्ष्यमाणा प्रस्तुतसूत्रसङ्गहगाथा स्पर्शनीया- अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह- जाव ससरीरी चेव असरीरी चेव त्ति / सिद्ध गाहा, सिद्धाः सेन्द्रियाश्च सेतरा // 165 // उक्ता एव काये त्ति, काया:- पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवं- सकायच्चेव अकायच्चेव 'सकायाः' पृथिव्यादिषड्डिधकायविशिष्टाः संसारिणः, अकायास्तद्विलक्षणाः सिद्धाः 3, विध्यम्,
Page #190
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 166 // सयोगाः- संसारिणः, अयोगा- अयोगिनः सिद्धाश्च 4, वेदे त्ति सवेदाः- संसारिणः, अवेदा- अनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च 5, कसाय त्ति, सकषायाः- सूक्ष्मसम्परायान्ताः, अकषायाः- उपशान्तमोहादयश्चत्वारः सिद्धाश्च , लेसा यत्ति सलेश्याः- सयोग्यन्ताःसंसारिणः, अलेश्या- अयोगिनः सिद्धाश्च 7, नाणेत्ति ज्ञानिनः- सम्यग्दृष्टयोऽज्ञानिनोमिथ्यादृष्टयः, आह च-अविसेसिया मइच्चिय सम्मद्दिहिस्स सा मइन्नाणं / मइअन्नाणं मिच्छादिहिस्स सुर्यपि एमेव // 1 // (विशेषाव 114) इति, अज्ञानताच मिथ्यादृष्टिबोधस्य सदसतोरविशेषणात्, तथाहि-सन्त्याः , इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते- सन्त एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्थाः, इह तदसत्त्वं कथञ्चिदिति विशेषितव्यं भवति, पररूपेणेत्यर्थः, सतुन सन्त्येवेति मन्यते, तथा च तत्प्रतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत्कथञ्चिदिति विशेषणीयम्, यतस्ते शशमस्तकादिसमवेततयैव न सन्ति, न तु शशश्च विषाणं च शशस्य वा विषाणं शृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि(वा) न सन्तीति, तदेवंसदसतोः कथञ्चिदित्येतस्य विशेषणस्यानभ्युपगमात् तस्य ज्ञानमप्ययथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च-जह दुव्वयणमवयणं कुच्छियसीलं असीलमसतीए / भण्णइ तह णाणपि हु मिच्छद्दिहिस्स अन्नाणं॥१॥ (विशेषाव० 520) इति, तथा मिथ्यादृष्टेरध्यवसायो न ज्ञानम्, भवहेतुत्वात्, मिथ्यात्वादिवत्, तथा यदृच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सत्क्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति, आह च- सदसदविसेसणाओ भवहेउजइच्छिओवलंभाओ। णाणफलाभावाओ 0 अविशेषिता मतिरेव समयग्दृष्टेः सा मतिज्ञानं मिथ्यादृष्टेमत्यज्ञानं श्रुतमप्येवमेव // 1 // O यथा दुर्वचनमवचनं कुत्सितं शीलमशीलं असत्याः। भण्यते यथा तथा ज्ञानमपि मिथ्यादृष्टेरज्ञानमेव // 1 // 0 सदसदविशेषणाद्भवहेतुतो यादृच्छिकोपलम्भात् / ज्ञानफलाभावाच्च मिथ्यादृष्टेरज्ञानम् // 1 // द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशक: सूत्रम् 100-101 आत्मपरप्रतिष्ठिताः क्रोधादयः, संसारसमापन्न-जीवाः, सर्वजीवानां सिद्धेन्द्रियकायादिभिर्दू विध्यम्, (मिथ्यादृष्टेरज्ञानम्) // 166 //
Page #191
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 167 // मिच्छादिहिस्स अन्नाणं // 1 // (विशेषाव० ११५)इति 8, उवओगि त्ति, सागारोवउत्ते चेव अणगारोवउत्ते चेव त्ति सहाकारेण- द्वितीयमध्ययन विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ता अनाकारस्तु द्विस्थानम्, चतुर्थोद्देशकः तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च- जं सामन्नग्गहणं भावाणं नेय कुटु आगारं। अविसेसिऊण अत्थे दंसणमिति सूत्रम् वुचए समए॥१॥त्ति, तेनोपयुक्ता अनाकारोपयुक्ता इति 9, आहारे त्ति, आहारका ओजोलोमकवलभेदभिन्नाहारविशेष-8 100-101 आत्मपरग्राहिणः, आह च-ओयाहारा जीवा सव्वे अपज्जत्तगा मुणेयव्वा। पज्जत्तगा य लोमे पक्खेवे होंति भइयव्वा॥१॥ एगिदिय देवाणं / / प्रतिष्ठिताः रइयाणं च नत्थि पक्खेवो / सेसाणं जीवाणं संसारत्थाण पक्खेवो // 2 // (बृहत्सं० 198-199) इति, अनाहारकास्तु क्रोधादयः, विग्गहगइमावण्णा 1 केवलिणो समोहया 2 अजोगी य 3 / सिद्धा य 4 अणाहारा सेसा आहारगा जीवा॥३॥ (जीवसमास 82) संसारसमा पन्न-जीवाः, इति, 10 / भास त्ति भाषका- भाषापर्याप्तिपर्याप्ताः अभाषका:- तदपर्याप्तका अयोगिसिद्धाश्च 11, चरम त्ति चरमा येषांक सर्वजीवानां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपिचरमो भवो न भविष्यति, न निर्वास्यन्तीत्यर्थः 12, ससरीरित्ति सह सिद्धेन्द्रिय कायादिभिर्दैयथासम्भवं पञ्चविधशरीरेण ये ते इन्समासान्तविधेः सशरीरिण:- संसारिणोऽशरीरिणस्तु शरीरमेषामस्तीति शरीरिणस्त- विध्यम्, निषेधादशरीरिणः-सिद्धाः१३॥ एते च संसारिणः सिद्धाश्च मरणामरणधर्मकाः, अप्रशस्तप्रशस्तमरणतश्चैते भवन्तीत्यप्रशस्त- (मिथ्या दृष्टेरज्ञानम्) प्रशस्तमरणनिरूपणाय नवसूत्रीमाह ®यत्सामान्यग्रहणं पदार्थानां नैवाकारं कृत्वाऽविशिष्यार्थान् दर्शनमित्युच्यते समये॥१॥0ओजआहाराः सर्वे अपर्याप्तका जीवा ज्ञातव्याः पर्याप्तकाश्च लोम्नि // 167 // 8 प्रक्षेपे भवन्ति भक्तव्याः / / 1 / / एकेन्द्रियाणां देवानां नैरयिकाणां च नास्ति प्रक्षेपः शेषाणां संसारस्थानां जीवानां प्रक्षेपः // 1 // विग्रहगतिमापन्नाः केवलिनः समवहता अयोगिनः सिद्धाश्चानाहाराः शेषा आहारका जीवाः // 1 //
Page #192
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 168 // मरणानि दो मरणाईसमणेणं भगवता महावीरेणं समणाणं णिग्गंथाणंणो णिचंवन्नियाईणो णिचं कित्तियाइंणो णिच्चं पूइयाइंणो णिच्चं द्वितीयमध्ययन पसत्थाई णो णिच्चं अन्भणुन्नायाई भवंति, तंजहा- वलायमरणे चेव वसट्टमरणे चेव १एवं णियाणमरणे चेव तब्भवमरणे चेव 2 द्विस्थानम्, चतुर्थोद्देशकः गिरिपडणे चेव तरुपडणे चेव 3 जलप्पवेसे चेव जलणप्पवेसे चेव 4 विसभक्खणे चेव सत्थोवाडणे चेव 5 दो मरणाईजावणो सूत्रम् 102 णिचं अब्भणुन्नायाई भवंति, कारणेण पुण अप्पडिकुट्ठाई तं०-वेहाणसेचेव गिद्धपढेचेव६दो मरणाईसमणेणं भगवया महावीरेणं अनुज्ञाताननुसमणाणं निग्गंथाणं णिच्चंवन्नियाईजाव अब्भणुन्नाताई भवंति तं०- पाओवगमणे चेव भत्तपच्चक्खाणेचेव 7 पाओवगमणे दुविहे ज्ञातानि पं० तं०-णीहारिमे चेव अनीहारिमे चेव णियमं अपडिक्कमे 8 भत्तपच्चक्खाणे दुविहे पं० त०- णीहारिमे चेव अणीहारिमे चेव, (9 आ०), णियमं सपडिक्कमे ९॥सूत्रम् 102 // (संलेखनादि विधिः) दो मरणाइ मित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्राम्यन्ति-तपस्यन्तीति श्रमणास्तेषाम्, ते च शाक्यादयोऽपि स्युः, यथोक्तं-णिग्गंथ 1 सक्क 2 तावस 3 गेरुय 4 आजीव 5 पंचहा समणा (पिण्डनि० 445) इति तद्व्यवच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः- साधवस्तेषां नो नित्यं सदा वर्णिते तांस्तयोः प्रवर्त्तयितु-8 मुपादेयफलतया नाभिहिते कीर्त्तिते-नामतः संशब्दिते उपादेयधिया बुइयाई ति व्यक्तवाचा उक्ते उपादेयस्वरूपतः पाठान्तरेण पूजिते वा तत्कारिपूजनतः प्रशस्ते प्रशंसिते श्लाघिते, 'शंसुस्तुता विति वचनात्, अभ्यनुज्ञाते अनुमते यथा कुरुतेति, वलायमरणं तिवलतां-संयमान्निवर्तमानानां परीषहादिबाधितत्वान् मरणं वलन्मरणम्, वसट्टमरणं ति इन्द्रियाणां वशं-अधीनतामृतानां // 168 // गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशार्त्तमरणमिति, आह च- संजमजोगविसन्ना मरंति जे तंज O निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीवकाः पञ्चधा श्रमणाः॥® संयमयोगविषण्णा म्रियन्ते ये 5
Page #193
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 169 // विधिः) वलयमरणं तु / इंदियविसयवसगया मरंति जे तं वसट्ट तु॥१॥ (उत्तरा०नि० २१६)इति, एवं णियाणे त्यादि, एव मिति दो मरणाई द्वितीयमध्ययन समणेणमित्याद्यभिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानं तत्पूर्वकं मरणं निदानमरणम्, यस्मिन् भवे द्विस्थानम्, वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धा पुनर्मियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव हिमा चतुर्थोद्देशकः तद्भवायुर्बन्धो भवतीति, उक्तं च-मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य रइए। सेसाणं जीवाणं तब्भवमरणं तु केसिंचि // 1 // अनुज्ञाताननु(उत्तरा०नि० 220) इति, सत्थोवाडणे त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं स्वशरीरस्य यस्मिंस्तच्छस्त्रावपाटनम्, ज्ञातानि मरणानि कारणे पुणे त्यादि, शीलभङ्गरक्षणादौ पाठान्तरे तु कारणेन अप्रतिकुष्टे अनिवारिते भगवता, वृक्षशाखादावुद्बद्धत्वाविहायसि- (9 आ०), नभसि भवं वैहायसं प्राकृतत्वेन तु वेहाणसमित्युक्तमिति, गृधैः स्पृष्टं-स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं (संलेखनादिपृष्ठमुपलक्षणत्वादुदरादिच तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिंस्तद्गृध्रपृष्ठमिति, गाथाऽत्र-गद्धादिभक्खणं गद्धपट्ठमुब्बंधणादि वेहासं। एते दोन्निऽवि मरणा कारणजाए अणुन्नाया॥१॥(उत्तरा०नि० 223) इति / अप्रशस्तमरणानन्तरं तत्प्रशस्तं भव्यानां भवतीति तदाह- दो मरणाइ मित्यादि, पादपो- वृक्षः, तस्येव छिन्नपतितस्योपगमनं- अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिंस्तत्पादपोपगमनम्, भक्तं- भोजनं तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्याख्यानं- वर्जनं यस्मिंस्तद्भक्तप्रत्याख्यानमिति, णीहारिमं ति यद्वसतेरेकदेशे विधीयते तत्ततः शरीरस्य निर्हरणात्- निस्सारणान्निर्हारिमम्, यत्पुनर्गिरिकन्दरादौ तदनिर्हरणादनियरिमम् / णियमंति विभक्तिपरिणामान्नियमादप्रतिकर्म-शरीरप्रतिक्रियावर्जं पादपोप // 169 // 1- तद्वलन्मरणं तु / इन्द्रियविषयवशगता म्रियन्ते ये तद्वशार्त्तमरणम्॥ अकर्मभूमिकनरतिरश्वो मुक्त्वा सुरगणान्नैरयिकांश्च शेषाणां जीवानां केषांचिदेव तद्भवमरणम् // 1 // ॐ गृध्रादिभक्षणं गृध्रपृष्ठमुन्धनादि वैहायसम् / एते द्वे मरणे कारणजाते अनुज्ञाते अपि // 1 //
Page #194
--------------------------------------------------------------------------
________________ // 170 // ज्ञातानि श्रीस्थानाङ्गगमनामात, गमनमिति, भवन्ति चात्र गाथा:-सीहाइसु अभिभूओ पायवगमणं करेइ थिरचित्तो। आउंमि पहुप्पंते वियाणिउं नवरि गीयत्थो॥ द्वितीयमध्ययनं श्रीअभय० 1 // (पञ्चवस्तु 1620) इति, इदमस्य व्याघातवदुच्यते, निर्व्याघातं तु यत्सूत्रार्थनिष्ठित उत्सर्गतो द्वादश समाः कृतपरिकर्मा द्विस्थानम्, वृत्तियुतम् चतुर्थोद्देशकः भाग-१ सन् काल एव करोतीति, तद्विधिश्चायं- चत्तारि विचित्ताई विगतीनिहियाइं चत्तारि / संवच्छरे य दोन्नि उ एगंतरियं च आयामं॥ सत्रम सूत्रम् 102 २॥णाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं। अन्नेऽवि य छम्मासे होइ विगिट्ठ तवोकम्मं // 3 // वासं कोडीसहियं आयाम अनुज्ञाताननुकाउ आणुपुव्वीए। (आचा०नि० 271-272-273/1) संघयणादणुरूवं एत्तो अद्धाइ नियमेणं // 4 // यतः- देहम्मि असंलिहिए। मरणानि सहसा धाऊहिं खिज्जमाणेहिं। जायइ अट्टज्झाणं सरीरिणो चरमकालम्मि॥ 5 // (पञ्चवस्तु १५७४-७७)किश्चभावमवि संलिहेइ (9 आ०), (संलेखनादिजिणप्पणीएण झाणजोगेणं / भूयत्थभावणाहि य परिवड्डइ बोहिमूलाई॥६॥ भावेइ भावियप्पा विसेसओ नवरि तंमि कालम्मि। पयईए विधिः) निग्गुणत्तं संसारमहासमुद्दस्स // 7 // जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो। जीवाण दुक्खहेऊ कट्ठ रोद्दो भवसमुद्दो॥ 8 // धन्नोऽहं जेण मए अणोरपारम्मि नवरमेयंमि / भवसयसहस्सदुलह लद्धं सद्धम्मजाणंति // 9 // एयस्स पभावेणं पालिज्जंतस्स सइ पयत्तेणं। B सिंहादिनाभिभूतः पादपोपगमनं करोति स्थिरचित्तः। आयुषि प्रभवति विज्ञाय परं गीतार्थः // 1 // 0 बहुप्पंते प्र.। 0 चत्वारि विचित्राणि विकृतिरहितानि चत्वारि / संवत्सरे च द्वे एकान्तरितं आचामाम्लमेव // 2 // नातिविकृष्टं च तपः षण्मासी परिमितं चाचाम्लम् / अन्यानपि षण्मासान् भवति विकृष्टं तपःकर्म // 3 // वर्ष कोटिसहितमाचामाम्लं कृत्वानुपूर्व्या। संहननाद्यनुरूपमेतत्कालादि नियमेन / / 4 // देहेऽसंलिखिते सहसा धातुभिः क्षीयमाणैः। जायते आर्तध्यानं शरीरिणश्वरमकाले॥8 5 // भावमपि संलेखयति जिनप्रणीतेन ध्यानयोगेन / भूतार्थभावनाभिश्च परिवर्द्धते बोधिमूलानि // 6 // भावयति भावितात्मा विशेषतः परं तस्मिन् काले। प्रकृत्या 8 निर्गुणत्वं संसारमहासमुद्रस्य // 7 // जन्मजरामरणजलोऽनादिमान् व्यसनश्वापदाकीर्णः। जीवानां दुःखहेतुः कष्टो रुद्रो भवसमुद्रः / / 8 // धन्योऽहं येन मयाऽनर्वाक्पारे परमेतस्मिन् / भवशतसहस्रदुर्लभं लब्धं सद्धर्मयानमिति // 9 // एतस्य प्रभावेन पाल्यमानस्य सकृत्प्रयत्नेन / -* भवसमुद्दम्मि प्र.। // 170
Page #195
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशक: सूत्रम् 102 अनुज्ञाताननुजातानि मरणानि (9 आ०), (संलेखनादिविधिः) जम्मतरेऽवि जीवा पावंति न दुक्खदोगच्चं // 10 // चिंतामणी अउव्वो एयमपुव्वो य कप्परुक्खोत्ति / एवं परमो मंतो एयं परमामयं एत्थं // 11 // एत्थं वेयावडियं गुरुमाईणं महाणुभावाणं / जेसि पभावेणेयं पत्तं तह पालियं चेव॥१२॥ तेसिं नमो तेसिं नमो भावेण पुणोवि तेसिं चेव णमो। अणुवकयपरहियरया जे एयं देंति जीवाणं // 13 // (पञ्चवस्तु 1593-1600) इत्यादि, संलिहिऊणऽप्पाणं एवं पञ्चप्पिणेत्तु फलगाई। गुरुमाइए य सम्म खमाविउं भावसुद्धीए१४॥ उववूहिऊण सेसे पडिबद्धे तम्मि तह विसेसेणं / धम्मे उज्जमियव्वं संजोगा इह विओगंता // 15 // अह वंदिऊण देवे जहाविहिं सेसए य गुरुमाई। पच्चक्खाइत्तु तओ तयंतिए सव्वमाहारं // 16 // समभावमि ठियप्पा सम्मं सिद्धतभणितमग्गेणं। गिरिकंदरंमि गंतुं पायवगमणं अह करेइ॥१७॥(आचा०नि० 273/2) सव्वत्थापडिबद्धो दंडाययमाइ ठाणमिह ठाउं। जावज्जीवं चिट्ठइ णिच्चेट्ठो पायवसमाणो // 18 // पढमिल्लयसंघयणे महाणुभावा करेंति एवमिणं / पायं सुहभावच्चिय णिच्चलपयकारणं परमं ॥१९॥(पञ्चवस्तु १६१३-१८)भत्तपरिन्नाणसणं तिचउव्विहाहारचायणिप्फन्नं / सप्पडिकम्मं नियमा जहासमाही विणिदिलु // 20 // ति, इङ्गितमरणं त्विह नोक्तम्, द्विस्थानकानुरोधात्, तल्लक्षणं चेदं- इंगियदेसंमि सयं - जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम्॥ 10 // चिन्तामणिरपूर्व एषोऽपूर्वश्च कल्पवृक्ष इति। एष परमो मन्त्र एतत्परममृतमत्र // 11 // एस अपुल्वो प्र. गाथावृत्तौ। इच्छं गाथावृत्तौ। अत्र वैयावृत्त्यं गुर्वादीनां महानुभावानाम् / येषां प्रभावेनैतत्प्राप्तं तथा पालितं चैव / / 12 / / तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्यश्चैव। नमोऽनुपकृतपरहितरता ये एनं ददति जीवानाम्॥१३॥ संलेखयित्वात्मानमेवं प्रत्यर्प्य फलकादि। गुरुमादिकांश्च सम्यक् क्षामयित्वा भावशुद्ध्या / / 14 / / उपबृंहयित्वा शेषान् प्रतिबन्धास्तस्मिन् तथा विशेषेण / धर्मे उद्यतितव्यं संयोगा इह वियोगान्ता इति // 15 // अथ वन्दित्वा देवान् यथाविधि शेषांश्च गुदींश्च / प्रत्याख्याय ततस्तदन्तिके सर्वमाहारम् / / 16 / / समभावे स्थितात्मा सम्यक्सिद्धान्तभणितमार्गेण / गिरिकन्दरायांगत्वा पादपोपगमनमथ करोति / / 17 // सर्वत्रा-प्रतिबद्धो दण्डायतमादि स्थानमिह स्थित्वा। यावजीवं तिष्ठति निश्चेष्टः पादपसमानः // 18 // प्रथमसंहनना महानुभावाः कुर्वन्त्येतदिदं प्रायेण शुभभावा एव निश्चलपदकारणं परमम् // 19 / / भक्तपरिज्ञानशनं त्रिचतुर्विधाहारत्यागनिष्पन्नम् / सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् / / 20 // 7 इङ्गितदेशे स्वयं - // 171 //
Page #196
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 172 // चउब्बिहाहारचायनिप्फन्नं / उव्वत्तणाइजुत्तं नऽण्णेण उइंगिणीमरणं॥१॥इति / इदंच मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह के अयं लोगे?, जीवच्चेव अजीवच्चेव, के अणंता लोए?, जीवच्चेव अजीवच्चेव, के सासया लोगे?, जीवच्चेव अजीवच्चेव ॥सूत्रम् 103 // दुविहा बोधी पं० तं०- णाणबोधी चेव दंसणबोधी चेव, दुविहा बुद्धा पं० तं०- णाणबुद्धाचेवदंसणबुद्धाचेव, एवं मोहे, मूढा // सूत्रम् 104 // के अयमित्यादि। क इति प्रश्नार्थः, अय मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ताप्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं- जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषांचजीवाजीवरूपत्वादिति, उक्तंच-पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं (ध्यानशतक ५३)ति।लोकस्वरूपभूतानां चजीवाजीवानांस्वरूपंप्रश्नपूर्वकेण सूत्रद्वयेनाह-के अणंते त्यादि, के अनन्ता लोके? इति प्रश्नः, अत्रोत्तरं-जीवाश्चाजीवाश्चेति, एत एव च शाश्वता द्रव्यार्थतयेति॥ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगादुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-दुविहे त्यादि, बोधनंबोधि:-जिनधर्मलाभोज्ञानबोधिः- ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः- दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वादिति, एवं मोहे मूढ त्ति, यथा बोधिर्बुद्धाश्च द्विधोक्तास्तथा मोहो मूढाश्च - चतुर्विधाहारत्यागनिष्पन्नं उद्वर्तनादियुक्तं नान्येन त्विङ्गितमरणम् // 1 // ॐ पञ्चास्तिकायमयो लोकोऽनादिनिधनो जिनाख्यातः // द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 103-104 लोकः, जीवाजीवयोरनन्तशाश्वतत्वे, बोधिबुद्धमोहमूढाः // 172 //
Page #197
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 173 // वाच्या इति, तथाहि- 'मोहे दुविहे पन्नत्ते तं०- णाणमोहे चेव दंसणमोहे चेव, ज्ञानं मोहयति- आच्छादयतीति ज्ञानमोहो- द्वितीयमध्ययन ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति, दुविहा मूढा पं० तं०- णाणमूढा चेव, ज्ञानमूढा उदित- द्विस्थानम्, चतुर्थोद्देशक: ज्ञानावरणाः दंसणमूढा चेव दर्शनमूढा मिथ्यादृष्टय इति। द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन छ सूत्रम् 105 ज्ञानावरणादिकर्मणामष्टाभिः सूत्रैर्दैविध्यमाह देशसर्वज्ञानणाणावरणिजे कम्मे दुविहे पं० तं०- देसनाणावरणिज्जे चेव सव्वणाणावरणिज्जेचेव, दरिसणावरणिज्जे कम्मे एवं चेव, वेयणिजे दर्शनावरणीये सातासाते, कम्मे दुविहे पं० तं०- सातावेयणिज्जेचेव असातावेयणिज्जेचेव, मोहणिजे कम्मे दुविहे पं०२०-दसणमोहणिजेचेव चरित्तमोहणिज्जे दर्शन-चारित्रचेव, आउए कम्मे दुविहे पं० तं०- अद्धाउए चेव भवाउएचेव, णामे कम्मे दुविहे पन्नत्ते तं०- सुभणामे चेव असुभणामे चेव, गोत्ते मोहौ, अद्धा भवायुषी, कम्मे दुविहे पं० तं०- उच्चागोते चेवणीयागोते चेव, अंतराइए कम्मे दुविहे पं० तं०- पडुप्पन्नविणासिए चेव पिहितआगामिपहं॥ शुभाशुभसूत्रम् 105 // नामानि, उच्चनीचे, ‘णाणे'त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम्, आह च- सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह / णाणावरणं कम्म पडोवमं होइ एवं तु॥१॥ (प्रथमकर्म० 10) देशं-ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति गामिनादेशज्ञानावरणीयम्, सर्वं ज्ञानं-केवलाख्यमावृणोतीति सर्वज्ञानावरणीयम्, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य शैरन्तरायंच। जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणम्, मत्याद्यावरणं तु घनातिच्छादितादित्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यतेच- केवलणाणावरणं 1 दंसणछक्कं च मोहबारसगं। (r) शरदुद्गतशशिनिर्मलतरस्य जीवस्याच्छादनं यदिह। ज्ञानावरणं कर्म पटोपमं भवत्येवमेव // 1 // (r) केवलज्ञानावरणं दर्शनषट्कं च मोहद्वादशकम्। - प्रत्युत्पन्ना // 173 //
Page #198
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 174 // अनन्तानुबन्ध्यादीत्यर्थः, ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं // (बन्धशतके०७९)ति, अथवा देशोपघातिसर्वोपघातिफड्डका-8 द्वितीयमध्ययन पेक्षया देशसर्वावरणत्वमस्य, यदाह-मतिसुयणाणावरणं दसणमोहं च तदुवघाईणि। तप्फड्डगाइं दुविहाई देससव्वोवघाईणि॥ द्विस्थानम्, १॥सव्वेसु सव्वघाइसु हएसु देसोवघाइयाणं च / भागेहिं मुच्चमाणो समए समए अणंतेहिं॥२॥ पढमं लहइ नगारं एक्केक्कं वन्नमेवमन्नंपि। चतुर्थोद्देशकः सूत्रम् 105 कमसो विसुज्झमाणो लहइ समूत्तं नमोक्कारं ॥३॥(विशेषाव० 2895-96-97) इति, तथा दर्शनं-सामान्यार्थबोधरूपमावृणोतीति देशसर्वज्ञान*दर्शनावरणीयम्, उक्तं च-दसणसीले जीवे दंसणघायं करेइ जं कम्मं / तं पडिहारसमाणं दसणवरणं भवे जीवे॥१॥ (प्रथमकर्म दर्शनावरणीये सातासाते, 19) इति, एवं चेव त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्शनावरणीयम्, सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं दर्शन-चारित्रचेत्यर्थः, भावना तु पूर्ववदिति, तथा वेद्यते- अनुभूयत इति वेदनीयम्, सातं- सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं मोहौ, अद्धा भवायुषी, प्राकृतत्वात्, इतरद्- एतद्विपरीतम्, आह च-महुलित्तनिसियकरवालधार जीहाएँ जारिसं लिहणं / तारिसयं वेयणियं सुहगृहउप्पायगं शुभाशुभमुणह॥१॥(प्रथमकर्म० 28) इति, मोहयतीति मोहनीयम्, तथाहि-जह मज्जपाणमूढो लोए पुरिसो परव्वसो होइ। तह मोहेणवि नामानि, उच्चनीचे, मूढो जीवो उ परव्वसो होइ॥१॥ (प्रथमकर्म० 34) इति, दर्शनं मोहयतीति दर्शनमोहनीयं- मिथ्यात्वमिश्रसम्यक्त्वभेदम्, प्रत्युत्पन्नाचारित्रं-सामायिकादि मोहयति यत्कषाय 16 नोकषाय 9 भेदं तत्तथा, एति च याति चेत्यायुः, एतद्रूपंच दुक्खं न देइ आउं शैरन्तरायंच। ताः सर्वघातिसंज्ञा भवन्ति मिथ्यात्वं विंशतितमम्॥१॥७मतिश्रुतज्ञानावरणं दर्शनमोहश्च तदुपघातीनि / तत्स्पर्द्धकानि द्विविधानि देशसर्वोपघातीनि // 1 // सर्वेषु / 8 सर्वघातिषु हतेषु देशोपघातिनां च / भागैर्मुच्यमानः समये समयेऽनन्तैः॥ 1 // प्रथमं लभते नकारमेकैकं वर्णमेवमन्यमपि / क्रमशो विशुद्ध्यमानो लभते संपूर्णं नमस्कारम् / // 1 // 0 दर्शनशीले जीवे दर्शनघातं करोति यत्कर्म। तत्प्रतीहारसमानं दर्शनावरणं भवेज्जीवे / / 1 // 0 मधुलिप्तनिशितकरवालधाराया जिह्वया यादृशं लिहनम्। // 174 // तादृशं वेदनीयं सुखदुःखोत्पादकं जानीत / / 1 / / 0 यथा मद्यपानमूढो लोके पुरुषः परवशो भवति / तथा मोहेनापि मूढो जीवश्च परवशो भवति / / 1 / / 9 दुःखं न. ददात्यायु पि - गामिना
Page #199
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 175 // नविय सुहं देइ चउसुवि गईसुं। दुक्खसुहाणाहारं धरेइ देहट्ठियं जीयं // 1 // (प्रथमकर्म० 63) इति / अद्धायु:-कायस्थितिरूपम्, द्वितीयमध्ययन भावना तु प्राग्वत्, भवायुर्भवस्थितिरिति, विचित्रपर्यायैर्नमयति-परिणमयति यज्जीवं तन्नाम, एतत्स्वरूपंच जह चित्तयरो द्विस्थानम्, चतुर्थोद्देशकः निउणो अणेगरूवाइं कुणइ रूवाई। सोहणमसोहणाई चोक्खमचोक्खेहिं वण्णेहिं॥ 1 // तह नाम पि हु कम्मं अणेगरूवाई कुणा सूत्रम् जीवस्स।सोहणमसोहणाइं इट्ठाणिट्ठाई लोयस्स॥२॥ (प्रथमकर्म०६७-६८) इति, शुभं- तीर्थकरादि अशुभं- अनादेयत्वादीति, 106-108 पूज्योऽयमित्यादिव्यपदेशरूपां गां- वाचं त्रायत इति गोत्रम्, स्वरूपं चास्येदं-जह कुंभारो भंडाइं कुणइ पुज्जेयराई लोयस्स। प्रेम-द्वेषो द्भवामूर्छा, इय गोयं कुणइ जियं लोए पुज्जेयरावत्थं ॥१॥इति, उच्चैर्गोत्रं पूज्यत्वनिबन्धनमितरत्तद्विपरीतम्, जीवं चार्थसाधनं चान्तरा एति धार्मिकपततीत्यन्तरायम्, इदं चैवं-जहराया दाणाईण कुणइ भंडारिए विकूलंमि / एवं जेणं जीवो कम्मतं अंतरायंति॥१॥ पडुपन्नविणासिए. केवल्या राधनाः, चेव त्ति प्रत्युत्पन्नं- वर्त्तमानलब्धं वस्त्वित्यर्थो विनाशितं- उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्येवंशीलं तीर्थकराणां प्रत्युत्पन्नविनाशि, चैवः समुच्चये, इत्येकम्, अन्यच्च पिधत्ते च- निरुणद्धि च आगामिनो- लब्धव्यस्य वस्तुनः पन्था / वर्णा: आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचिच्च आगमपहंति, तत्र च लाभमार्गमित्यर्थः / इदं चाष्टविधं कर्म मूर्छाजन्यमिति मूस्विरूपमाह दुविहा मुच्छा पं० तं०- पेजवत्तिता चेव दोसवत्तिता चेव, पेजवत्तिया मुच्छा दुविहा पं० तं०-माए चेव लोभे चेव, दोसवत्तिया च सुखं ददाति चतसृष्वपि गतिष / दुःखसुखयोराधारं धारयति देहस्थितं जीवम्॥१॥ यथा चित्रकारो निपुणोऽनेकरूपाणि करोति रूपाणि / शोभनान्यशोभनानि // 175 // चोक्षाण्यचोक्षाणि वर्णैः // 1 // तथा नामाप्येव कर्मानेकानि रूपाणि करोति जीवस्य। शोभनान्यशोभनानीष्टान्यनिष्टानि लोके // 1 // यथा कुम्भकारो भाण्डानि करोति पूज्येतराणि लोकस्य। एवं गोत्रं करोति जीवं लोके पूज्येतरावस्थम्॥१॥0 यथा राजा दानादि न करोति भाण्डागारिके विकूले। एवं येन जीवः कर्म तदन्तरायमिति // 1 //
Page #200
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 176 // मुच्छा दुविहा पं० तं०-कोहे चेव माणे चेव // सूत्रम् 106 / / दुविहा आराहणा पं० तं०- धम्मिताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० तं०-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहा पं०, तं०- अंतकिरिया चेव कप्पविमाणोववत्तिआचेव॥सूत्रम् 107 // दो तित्थगरा नीलुप्पलसामा वन्नेणं पं०, तं०-मुणिसुव्वए चेव अरिहनेमीचेव, दो तित्थयरा पियंगुसामा वन्नेणं पं० २०-मल्ली चेव पासे चेव, दो तित्थयरा पउमगोरा वन्नेणं पं०, तं०- पउमप्पहे चेव वासुपुजे चेव, दो तित्थगरा चंदगोरा वन्नेणं पं० तं०चंदप्पभे चेव पुप्फदंते चेव // सूत्रम् 108 // दुविहे त्यादि सूत्रत्रयं कण्ठ्यम्, नवरं मूर्छा- मोहः सदसद्विवेकनाशः प्रेम- रागो वृत्तिः- वर्त्तनं रूपं प्रत्ययो वाहेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति // मूर्योपात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह- दुविहे त्यादि, सूत्रत्रयं कण्ठ्यम्, नवरमाराधनमाराधना- ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावद् धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिका:-साधवस्तेषामियं धार्मिकी सा चासावाराधना च निरतिचारज्ञानादिपालना धार्मिकाराधना, केवलिनां- श्रुतावधिमनःपर्यायकेवलज्ञानिनामियं कैवलिकी सा चासावाराधना चेति कैवलिकाराधनेति / सुयधम्मे त्यादौ विषयभेदेनाराधनाभेद उक्तः, केवलिआराहणे त्यादौ तु फलभेदेनेति, तत्र अन्तो- भवान्तस्तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचाराद्, एषा च क्षायिकज्ञाने केवलिनामेव भवति / तथा कल्पेषु देवलोकेषु, न तु ज्योतिश्चारे, विमानानि-देवावासविशेषा अथवा कल्पाश्च-सौधर्मादयो (r) राधना च धार्मिका० (मु०)। 0 केवलिकी (मु०)। द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 106-108 प्रेम-द्वेषोद्धवा मूर्छा, धार्मिककेवल्याराधनाः, तीर्थकराणां वर्णाः // 176 //
Page #201
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 177 // नक्षत्र वर्तिसमुद्र विमानानि च- तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि तेषूपपत्तिः- उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोप- द्वितीयमध्ययन पत्तिका ज्ञानाधाराधना, एषाच श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता परम्परया तु भवान्तक्रियाऽनु- द्विस्थानम्, चतुर्थोद्देशकः पातिन्येवेति।ज्ञानाधाराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा सम्यकृता देशिता वेति तीर्थकरान् द्विस्थानका-8 सूत्रम् नुपातेनाह- दो तित्थयरे त्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं पञ- रक्तोत्पलं तद्वद् गौरी पद्मगौरौ रक्तावित्यर्थः, तथा चन्द्रगौरी 109-112 पूर्ववस्तुचन्द्रशुक्लावित्यर्थः, गाथाऽत्र- पँउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा। सुव्वयनेमी काला पासो मल्ली पियंगाभा // 1 // (आव०नि० ३७६)इति / तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच्च तीर्थकराः, तीर्थं च प्रवचनमतः प्रवचनैकदेशस्य पूर्व- तारकविशेषस्य द्विस्थानकावतारायाह मनुष्यक्षेत्रसच्चप्पवायपुव्वस्स णं दुवे वत्थूपं० // सूत्रम् 109 // नरकगतपुव्वाभद्दवयाणक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दवयाणक्खत्ते दुतारे पण्णत्ते, एवं पुव्वफग्गुणी उत्तराफग्गुणी। सूत्रम् 110 // चक्रवर्तिनः अंतोणं मणुस्सखेत्तस्स दो समुद्दा पं० त०- लवणे चेव कालोदेचेव।। सूत्रम् 111 // दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिट्ठाणे णरए नेरइतत्ताए उववन्ना तं०सुभूमे चेव बंभदत्ते चेव॥सूत्रम् 112 // सच्चप्पवाये त्यादि, सद्ध्यो- जीवेभ्यो हितः सत्यः- संयमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षेणोद्यतेअभिधीयते तत्सत्यप्रवादं तच्च तत्पूर्वं च सकलश्रुतात्पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्वम्, तच्च षष्ठम्, तत्परिमाणंच एका (r) पद्मप्रभवासुपूज्यौ रक्तौ चन्द्रसुविधी शशिगौरौ। सुव्रतनेमी कृष्णौ पार्श्वमल्ली प्रियङ्ग्वाभौ // 1 // // 177 //
Page #202
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 178 // पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु च- तद्विभागविशेषोऽध्ययनादिवदिति / अनन्तरं षष्ठपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभद्रपदानक्षत्रस्वरूपमाह-पुव्वे त्यादि कण्ठ्यम् / नक्षत्रप्रस्तावान्नक्षत्रान्तरस्वरूपंसूत्रत्रयेणाह-उत्तरे त्यादि कण्ठ्यम् / नक्षत्रवन्तश्चद्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह- अंतोण मित्यादि, अन्तः- मध्ये मनुष्यक्षेत्रस्य मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्य,शेषं कण्ठ्यमिति ।मनुष्यक्षेत्रप्रस्तावाद्भरतक्षेत्रोत्पन्नोत्तमपुरुषाणां नरकगामितया द्विस्थानकावतारमाह-दो चक्कवट्टी त्यादि, द्वौ चक्रेण-रत्नभूतप्रहरणविशेषेण वर्तितुंशीलंययोस्तौ चक्रवर्त्तिनौ, कामभोग त्ति कामौ च- शब्दरूपे भोगाश्च- गन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त इति कामा मनोज्ञा इत्यर्थः ते च ते भुज्यन्त इति भोगाश्च- शब्दादय इति कामभोगा न परित्यक्तास्ते यकाभ्यां तौ तथा कालमासे त्ति कालस्य- मरणस्य मासः उपलक्षणं चैतत्पक्षाहोरात्रादेस्ततश्च कालमासे, मरणावसर इति भावः, कालं मरणं कृत्वा अधःसप्तम्यां पृथिव्याम्, तमस्तमायामित्यर्थः, अधोग्रहणं विना सप्तमी उपरिष्टाच्चिन्त्यमानारत्नप्रभाऽपि स्यादित्यधोग्रहणम्, अप्रतिष्ठाने नरके पञ्चानां मध्यमे नैरयिकत्वेनोत्पन्नौ, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति / नारकाणां चासङ्ख्येयकालाऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तां दर्शयन् पञ्चसूत्रीमाह असुरिंदवज्जियाणं भवणवासीणं देवाणं देसूणाइंदो पलिओवमाइंठिती पन्नत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिती पन्नत्ता, ईसाणे कप्पे देवाणं उक्कोसेणंसातिरेगाइंदो सागरोवमाइंठिती पन्नत्ता, सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाई ठिती पन्नत्ता, माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइंदोसागरोवमाइं ठिती पन्नत्ता॥सूत्रम् 113 // पूर्वभाद्रपद० (मु०)। द्वितीयमध्ययन द्विस्थानम्, चतुर्थीद्देशक: सूत्रम् 113-118 भवनवास्यादिस्थिति:, कल्पस्त्रियः, तेजोलेश्याः, | कल्पे | परिचारणा, त्रसस्थावरकायनिर्वतिता: पुदलचयनाद्याः, द्विप्रदेशिकाद्या द्विगुणरूक्षान्ताः पुद्रलाः , (निषेकादिलक्षणम्) // 178 //
Page #203
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 179 // दोसु कप्पेसु कम्पत्थियाओ पन्नत्ताओ, तं०- सोहम्मे चेव ईसाणे चेव ॥सूत्रम् 114 // दोसुकप्पेसु देवा तेउलेस्सा पन्नत्ता, तं०- सोहम्मे चेव ईसाणे चेव॥सूत्रम् 115 // दोसुकप्पेसु देवा कायपरियारगा पं० तं०- सोहम्मे चेव ईसाणे चेव, दोसुकप्पेसुदेवा फासपरियारगा पं० तं०-सणंकुमारे चेव माहिंदेचेव, दोसुकप्पेसुदेवा रूवपरियारगा पं० तं०-बंभलोगेचेवलंतगेचेव, दोसुकप्पेसुदेवा सद्दपरियारगा पं० तं०- महासुक्के चेव सहस्सारे चेव, दो इंदा मणपरियारगापं० तं०- पाणए चेव अच्चुए चेव॥सूत्रम् 116 // ___ जीवाणं दुट्ठाणणिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसुवा चिणंति वा चिणिस्संति वा, तं०- तसकायनिव्वत्तिए चेव थावरकायनिव्वत्तिएचेव, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, बंधिंसु वा बंधंति वा बंधिस्संति वा, उदीरिंसुवा उदीरेंति वा उदीरिस्संति वा, वेदेंसुवा वेदेति वा वेदिस्संति वा, णिज्जरिंसुवा णिज्जरिंति वा णिज्जरिस्संति वा॥ सूत्रम् 117 // दुपएसिता खंधा अणंता पन्नत्ता दुपदेसोगाढा पोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अणंता पन्नत्ता।।सूत्रम् ११८॥उद्देशकः ४॥दुट्ठाणं समत्तं॥ असुरे त्यादि, असुरेन्द्रौ-चमरबली तद्वर्जितानां तत्सामानिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद्, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणांत्रायस्त्रिंशादीनामसुराणांतदन्येषां च भवनवासिनां देवानामुत्कर्षतो द्वे पल्योपमे किञ्चिदूने स्थितिः प्रज्ञप्ता, उक्तञ्च- चमर 1 बलि 2 सार 1 महियं 2 सेसाण सुराण आउयं वोच्छं। दाहिणदिवड्डपलियं 0 चमरबली तद्वर्जितानामन्येषां भवनवासिनां देवानामसुरेन्द्रवर्जनात् नागकुमारादीन्द्राणामित्यर्थ उत्कर्षतो वे (प्र०) भवनेषु दक्षिणार्धपतीनामित्यादिवचनात् | सम्यगेषोऽपि पाठः। ॐ समाने विभवायुषि भवा सामानिका इत्युक्तेष्टीप्पितमेतत्। 0 चमरबलिनोः सागरमधिकं च शेषाणां सुराणामायुर्वक्ष्ये / दाक्षिणात्यानां द्वितीयमध्ययनं द्विस्थानम्, चतुर्देिशकः सूत्रम् 113-118 भवनवास्यादिस्थिति:, कल्पस्त्रियः, तेजोलेश्याः, कल्पे परिचारणा, बसस्थावरकायनिर्वतिताःपुगलचयनाद्याः, द्विप्रदेशिकाद्या द्विगुणरूक्षान्ताः पुद्गलाः, (निषेकादि| लक्षणम्) // 179 //
Page #204
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 180 // द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 113-118 भवनवास्या दिस्थितिः, दो देसूणुत्तरिल्लाणं॥१॥ (बृहत्सं०५) ति, उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहस्राणीति, आह च-दस भवणवणयराणं वाससहस्सा ठिई जहन्नेणं। पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा॥१॥ (बृहत्सं० 4) इति, शेषं सुगमम्, नवरं सौधर्मादिष्वियं स्थितिः-दो 1 साहि र सत्त 3 साही 4 दस 5 चोद्दस 6 सत्तरे व 7 अयराई। सोहम्मा जा सुक्को तदुवरि एक्केक्कमारोवे // 2 // (बृहत्सं० 12) इति, इयमुत्कृष्टा, जघन्या तु पलियं 1 अहियं 2 दो सार 3 साहिया 4 सत्त 5 दस य 6 चोद्दस य 7 / सत्तरस सहस्सारे 8 तदुवरि एक्केक्कमारोवे॥३॥ (बृहत्सं० 14) इति / देवलोकप्रस्तावात् स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह- दोसु इत्यादि, कल्पयोः- देवलोकयोः स्त्रियः कल्पस्त्रियो- देव्यः, परतो न सन्ति, शेषं कण्ठ्यमिति 1, नवरं तेउलेस त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, ते च सौधर्मेशानयोरेव न परतः, तयोश्च तेजोलेश्या एव, नेतरे, आह च-किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया। जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा॥१॥ (बृहत्सं० 193) इति, कायपरियारग त्ति परिचरन्तिसेवन्ते स्त्रियमिति परिचारकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शादेरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः, आनतादिषु चतुर्युकल्पेषुमनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् दो इंदा' इत्युक्तम्, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र-दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे। सद्दे दो चउर मणे उवरिं परियारणा नत्थि॥१॥ (बृहत्सं० १८१)इयं च परिचारणा कर्मतः, कर्मच जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं - सार्धपल्यं देशोने द्वे उत्तराणाम् // 1 // भवनव्यन्तरयोर्दश वर्षसहस्राणि जघन्येन स्थितिः। पल्योपममुत्कृष्टं व्यन्तराणां विजानीयात् // 1 // 0 द्वे साधिके सप्त साधिकानि दश चतुर्दश सप्तदश सागरोपमाणि। सौधर्माद्यावच्छुक्रः तदुपर्येकैकमारोपयेत्॥१॥ 0 पल्यमधिकं वे साधिके सागरे सप्त दश च चतुर्दश च / सप्तदश सहस्रारे तदुपर्येकैकमारोपयेत् / / 1 // 0 कृष्णनीलकापोततेजोलेश्याश्च भवनव्यन्तराः / ज्योतिषसौधर्मेशानेषु तेजोलेश्या ज्ञातव्याः॥१॥ 7 द्वौ कायप्रविचारौ कल्पौ स्पर्शेन द्वौ द्वौ रूपेण / द्वौ शब्देन चत्वारो मनसोपरि परिचारणा नास्ति // 1 / / कल्पस्त्रियः, तेजोलेश्या:, कल्पे परिचारणा, त्रसस्थावरकायनिवर्तिता: पुद्रलचयनाद्या:, द्विप्रदेशिकाद्या द्विगणरूक्षान्ता: पुदलाः , (निषेकादिलक्षणम्) // 180 //
Page #205
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 181 // द्विस्थानम्, चतुर्देिशकः सूत्रम् 113-118 भवनवास्या कल्पस्त्रियः, तेजोलेश्याः , कल्पे परिचारणा, त्रसस्थावर कुर्वन्तीत्याह- जीवा णमित्यादि सूत्राणि षट् सुगमानि, नवरं जीवा- जन्तवो, णं वाक्यालङ्कारे, द्वयोः स्थानयोः | द्वितीयमध्ययनं आश्रययोस्त्रसस्थावरकायलक्षणयोः समाहारो द्विस्थानम्, तत्र मिथ्यात्वादिभिर्ये निर्वर्तिताः- सामान्येनोपार्जिता वक्ष्यमाणावस्थाषट्कयोग्यीकृता द्वयोर्वा स्थानयोर्निर्वृत्तिर्येषां ते द्विस्थाननिर्वृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-घातिकर्म सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा सम्प्रति दिस्थिति:, चेष्यन्ति वा अनागतकाले केचिदिति गम्यते, चयनं च कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयनं तु चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं- प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं जावुक्कोसियाए विसेसहीणं णिसिंचइइति, बन्धनंतु तस्यैव ज्ञानावरणादितया निषिक्तस्य पुनरपिकषायपरिणति-8 | कायनिर्वतिविशेषान्निकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनं- अनुभवः, निर्जरा-कर्मणोऽकर्मता ताः पुद्गलभवनमिति / कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्रकालभावैर्द्विस्थानकावतारेण निरूपयन्नाह- दुपएसी त्यादि सूत्राणि द्विप्रदेशिकात्रयोविंशतिः,सुगमा चेयम्, नवरं एवं यावत् करणात् दुसमयट्ठिइए त्यादि सूत्राण्येकविंशतिर्वाच्यानि, कालंपश्चद्विपञ्चाष्टभेदान् द्या द्विगुण रूक्षान्ताः वर्णगन्धरसस्पर्शाश्चाश्रित्येति, वाचना चैवं-दुसमयट्ठिईया पोग्गले त्यादि। द्विस्थानकस्य चतुर्थ उद्देशकः समाप्तः / तत्समाप्तौल पुद्रलाः, (निषेकादिच श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे द्वितीयमध्ययनं द्विस्थानकाभिधानं समाप्तमिति // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये // 181 // तृतीयाले द्विस्थानाख्यं द्वितीयमध्ययनं समाप्तमिति // चयनाद्याः, लक्षणम्)
Page #206
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ | // 182 // // अथ तृतीयमध्ययनं त्रिस्थानाख्यम् // तृतीयमध्ययनं ॥तृतीयाध्ययने प्रथमोद्देशकः॥ त्रिस्थानम्, प्रथमोद्देशकः द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सङ्गयाक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य सूत्रम् 119 तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपर्याया उक्ता अस्याप्यध्ययनस्य प्रथमोद्देशकेत एवाभिधीयन्त इत्येवंसम्बन्धस्यैतत्- नामस्थापना द्रव्य-ज्ञानप्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतत्प्रथमसूत्रेतु जीवधर्मा उच्यन्त इत्येवंसम्बन्धस्यैतदादिसूत्रस्य दर्शन___तओ इंदा पण्णत्ता तं०- णामिंदे ठवणिंदे दव्विंदे, तओ इंदा पं० तं०- णाणिंदे दंसणिंदे चरितिंदे, तओ इंदा पं० तं०- देविंदे चारित्रअसुरिंदे मणुस्सिंदे।। सूत्रम् 119 // देवेन्द्रादि नवकम् तओ इंदे त्यादेाख्या, सा च सुकरैव, नवरमिन्दनाद्- ऐश्वर्याद इन्द्रः नाम-संज्ञा तदेव यथार्थमिन्द्रेत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थं नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिद-यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम्।। पर्यायानभिधेयञ्च नाम यादृच्छिकं च तथा॥१॥इति, अयमर्थ:- यद्वस्त्वित्यादिना यथार्थमिन्द्र इत्याधुक्तं 1, स्थितमित्यादिना त्वयथार्थं गोपालादाविन्द्रेत्यादि 2, यादृच्छिकमनर्थकं डित्थादीति 3, अथवा यदिन्दनाद्यर्थनिरपेक्षं गोपालादिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिवस्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् // 182 // गोपालादावन्यत्रार्थे स्थितं नामेति / तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना-लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्र अक्षादिन्यासस्त्वितर इति, स्थापनालक्षणमिदं- यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि / लेप्यादिकर्म
Page #207
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 183 // नवकम् तत् स्थापनेति क्रियतेऽल्पकालञ्च ॥१॥इति, तथा, लेप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा। होइ असब्भावे पुण हत्थिति तृतीयमध्ययन निरागिई अक्खो॥१॥ (आव०नि० 1447) इति, तथा द्रवति- गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैोर्वा-- त्रिस्थानम्, प्रथमोद्देशकः सत्ताया अवयवो विकारो वा वर्णादिगुणानां वा द्रावः- समूह इति द्रव्यम्, तच्च भूतभावं भाविभावं चेति, आह च-दवए 1 सूत्रम् 119 यए 2 दोरवयवो विगारो 3 गुणाण संदावो 4 / दव्वं भव्वं भावस्स भूयभावं च जंजोगं॥१॥ (विशेषाव० २८)ति / तथा भूतस्य नामस्थापना द्रव्य-ज्ञानभाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् // 1 // तथा 'अनुपयोगो द्रव्यमप्रधानं चे'ति, दर्शनतत्र द्रव्यंचासाविन्द्रश्चेति द्रव्येन्द्रः,सच द्विधा-आगमतोनोआगमतश्च, तत्र आगमत:-खल्वागममधिकृत्य ज्ञानापेक्षयेत्यर्थः, चारित्र | देवेन्द्रादिनोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमत इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः अनुपयोगो द्रव्य' मिति वचनात्, अयमेवार्थो मङ्गलमाश्रित्य भाष्य उक्तः, तथाहि-आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता / तन्नाणलद्धिजुत्तोविणोवउत्तोत्ति तो दव्वं॥१॥ (विशेषाव० 29) ति, तथा नोआगमतस्त्रिविधो द्रव्येन्द्रः, तद्यथा- ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रश्चेति, तत्र ज्ञस्य शरीरंज्ञशरीरंज्ञशरीरमेव द्रव्येन्द्रो ज्ञशरीरद्रव्येन्द्रः, एतदुक्तं भवति- इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्धावानुवृत्त्या सिद्धशिलातलादिगतमपिघृतघटादिन्यायेन नोआगमतो द्रव्येन्द्र इति / इन्द्रज्ञानशून्यत्वाच्च तस्येह सर्वनिषेध एव नोशब्दः, तथा भव्यो- योग्य इन्द्रशब्दार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीरं लेप्यहस्ती हस्तीति एषा सद्भाविका स्थापना भवेत् / भवत्यसद्भावे पुनर्हस्तीति निराकृतिरक्षः // 1 // ॐ द्रवति द्रूयते वा द्रोः (सत्तायाः) अवयवो विकारो वा 8 गुणानां संद्रावो(भाजनं) तद्रव्यं भव्यभावस्य भूतभावस्य च यद् योग्यमिति॥१॥0 आगमतोऽनुपयुक्तो मङ्गलशब्दानुवासित(आत्मा) वक्ता / तज्ज्ञानलब्धियुक्तोऽप्यनुपयुक्त इति ततो द्रव्यम् // 1 // 0 इति, द्रव्यकारणत्वाद् इन्द्रज्ञानशून्यत्वाच्च तस्य, इह (मु०)। // 183 //
Page #208
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 184 // देवेन्द्रादिनवकम् भव्यशरीरंतदेव द्रव्येन्द्रोभव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थो-भाविनी वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वाद्मधुघटादिन्याये- तृतीयमध्ययनं नैव तद्बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत्, उक्तञ्च मङ्गलमधिकृत्य- मंगलपयत्थजाणयदेहो भव्वस्स वा | त्रिस्थानम्, | प्रथमोद्देशकः सजीवोवि। णोआगमओ दव्वं आगमरहिओत्ति जंभणितं॥१॥(विशेषाव०४४) इति,ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रोभावेन्द्र सूत्रम् 119 कार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत्, तथा यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तच्चोभयातिरिक्तद्रव्येन्द्रो, नामस्थापना द्रव्य-ज्ञानज्ञशरीरद्रव्येन्द्रवत्, तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तो द्रव्येन्द्रः, दर्शनभव्यशरीरद्रव्येन्द्रवत्, सचावस्थाभेदेन त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको- योऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, सचोत्कर्षतः पूर्वकोटीत्रिभागं यावद्, अस्मात्परत आयुष्कबन्धाभावात्, तथा अभिमुखे-संमुखे जघन्योत्कर्षाभ्यांसमयान्तर्मुहूर्त्तानन्तरभावितया नामगोत्रे इन्द्रसम्बन्धिनी यस्य स तथा, तथा भावैश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षया अप्रधानत्वा-2 च्छक्रादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति, भावेन्द्रस्त्विह त्रिस्थानकानुरोधान्नोक्तः, तल्लक्षणं चेदंभावं-इन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः सचासाविन्द्रश्चेति भावेन्द्रः, यदाहभावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् // 1 // स च द्विधा- आगमतो द्विधा- आगमता // 184 // नोआगमतश्च, तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवोभावेन्द्रः, कथमिन्द्रोपयोगमात्रात् तन्मयताऽवगम्यते?,न ह्यग्निज्ञानोपयुक्तो Oमङ्गलपदार्थज्ञातृदेहो भव्यस्य वा सजीवोऽपि (देहः)। नोआगमतो द्रव्यमागमरहित इति यद्भणितम् // 1 // * सजीवोत्ति /
Page #209
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 185 // माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावादिति चेद्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानमवगमो तृतीयमध्ययन भाव इत्यनर्थान्तरम्, तत्र ‘अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्ववादिनामविसंवादस्थानम्, यथा कोऽयं?, घटः, त्रिस्थानम्, प्रथमोद्देशकः किमयमाह?, घटशब्दम्, किमस्य ज्ञानं?, घट इति, अग्निरिति च यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा / सूत्रम् 119 तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं तत् पदार्थान्तरवद्विवक्षितपदार्था नामस्थापना द्रव्य-ज्ञानपरिच्छेदप्रसङ्गाद्, बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रिया दर्शनप्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, नोआगमतो भावेन्द्र इन्द्रनामगोत्रे कर्मणी वेदयन् परमैश्वर्य चारित्रभाजनम्, सर्वनिषेधवचनत्वान्नोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रव्यपदेशनिबन्धनतया विवक्षितमिन्दनक्रियाया एव देवेन्द्रादि नवकम् विवक्षितत्वात्, अथवा तथाविधज्ञानक्रियारूपो यः परिणामः स नागम एव केवलो न चानागम इत्यतो मिश्रवचनत्वाद् / नोशब्दस्य नोआगमत इत्याख्यायत इति / ननु नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्त्तते, ततश्च क एषां विशेषः? आह च-अभिहाणं दव्वत्तं तदत्थसुन्नत्तणं च तुल्लाइं। को भाववज्जियाणं नामाईणं पइविसेसो?॥१॥ (विशेषाव०५२) इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते फलंच प्राप्नुवन्ति केचिद्देवतानुग्रहाद्न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्थं भेद इति, आह च- आगारोऽभिप्पाओ बुद्धी किरियाफलं च पाएणं। जह Oअभिधानं द्रव्यत्वं तदर्थशून्यत्वं च तुल्यानि / को भाववर्जितानां नामादीनां प्रतिविशेषः? // 1 // (येन भेदास्त्रयस्ते) 0 आकारोऽभिप्रायो बुद्धिः क्रियाफलं च यथा // 185 //
Page #210
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 186 // सूत्रम् न्तरबाह्या दीसइ ठवणिंदे न तहानामेन दव्विदे॥१॥(विशेषाव०५३)इति, यथा च द्रव्येन्द्रोभावेन्द्रकारणतांप्रतिपद्यते तथोपयोगापेक्षायामपि तृतीयमध्ययन तदुपयोगतामासादयत्यवाप्तवांश्चन तथा नामस्थापनेन्द्रावित्ययं विशेष इति, आह च-भावस्स कारणं जह दव्वं भावो य तस्स त्रिस्थानम्, प्रथमोद्देशकः पज्जाओ। उवओगपरिणतिमओ न तहा नामं न वा ठवणा॥१॥ (विशेषाव० 54) इति // उक्ता नामस्थापनाद्रव्येन्द्राः, इदानीं / भावेन्द्र त्रिस्थानकावतारेणाह- तओ इंदे त्यादि कण्ठ्यं, नवरंज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः- परमेश्वरो ज्ञानेन्द्रः- अतिशयवच्छु / 120-121 ताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, एवं दर्शनेन्द्रः- क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो- यथाऽऽख्यातचारित्रः, पर्यादाया ऽपर्यादायोएतेषां च भावेन- सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः- परमार्थतो वेन्द्रत्वात्- भयैरभ्यसकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद् भावेन्द्रताऽवसेयेति / उक्तमाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ दानानादानेबाह्येश्वर्यापेक्षया तदेवाह- तओ इंदे त्यादि, भावितार्थम्, नवरं देवा- वैमानिका ज्योतिष्कवैमानिका वा रूढेः, असुराः- तरैक्रियम्, भवनपतिविशेषा भवनपतिव्यन्तरा वा सुरपर्युदासात्, मनुजेन्द्रः- चक्रवादिरिति॥त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणानिरूपणायाह तिविहा विउव्वणा पं० तं०- बाहिरते पोग्गलए परियातित्ता एगा विकुव्वणा बाहिरए पोग्गले अपरियादित्ता एगा विकुव्वणा बाहिरए पोग्गले परियादित्तावि अप्परियादित्ताविएगा विकुव्वणा, तिविहा विगुव्वणा पं० तं०- अन्भंतरए पोग्गले परियाइत्ता एगा विकुव्वणा अब्भंतरे पोग्गले अपरियादित्ता एगा विकुव्वणा अन्भंतरए पोग्गले परियातित्तावि अपरियादित्ताविएगा विकुव्वणा, प्रायः स्थापनेन्द्रे दृश्यते न तथा नामेन्द्रे न द्रव्येन्द्रे॥ 1 // 0तपूर्वश्च प्र.1 0भावस्य कारणं यथा द्रव्यं भावश्च तस्य पर्याय उपयोगपरिणतिमयो न तथा नाम न वा स्थापनेति // 1 // कत्यकत्य नारकाद्याः // 18
Page #211
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 187 // तिविहा विकुव्वणा पं० तं०- बाहिरन्भंतरए पोग्गले परियाइताएगा विकुव्वणा बाहिरब्भंतरए पोग्गले अपरियाइत्ता एगा विगुव्वणा तृतीयमध्ययन त्रिस्थानम्, बाहिरब्भंतरए पोग्गले परियाइत्तावि अपरियाइत्ताविएगा विउव्वणा // सूत्रम् 120 // प्रथमोद्देशकः तिविहा नेरइया पन्नत्ता तं०- कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव वेमाणिया॥ सूत्रम् 121 // सूत्रम् तिविहे त्यादि सूत्रत्रयी कण्ठ्या , नवरं बाह्यान् पुद्गलान- भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्तिनो वैक्रियसमुद्धातेन 120-121 पर्यादायापर्यादाय- गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयरूपैव साऽन्या, यत्पुनर्भवधारणीयस्यैव ऽपर्यादायोकिञ्चिद्विशेषापादनंसा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणा-भूषाकरणं, तत्र बाह्यपुद्गला भयैरभ्य न्तरबाह्यानादायाभरणादीनपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कृकलाससपोदीनां रक्तत्व दानानादानेफणादिकरणलक्षणेति / एवं द्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा8 तरक्रियम्, कत्यकत्यअवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति / तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन। वाच्यमिति, तथाहि- उभयेषामुपादानाद् भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनंच, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणम्, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषांचानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति // अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाह-तिविहे त्यादि कण्ठ्यम्, नवरं कती त्यनेन सङ्ख्यावाचिना व्यादयः सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति- कतिसङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः- कत्युत्पत्तिसाधाद् बुद्ध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति- न सङ्ख्याता इत्यकति- असङ्ख्याता अनन्ता वा, तत्र ये अकति वक्तव्य नारकाद्याः // 187 //
Page #212
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 188 // अकति असङ्ख्याता असङ्ख्याता एकैकसमये उत्पन्नाःसन्तस्तथैव सञ्चितास्ते अकतिसञ्चिताः, तथा यः परिमाणविशेषोन तृतीयमध्ययन कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः,समये समये एकतयोत्पन्ना त्रिस्थानम्, प्रथमोद्देशकः इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्खयेयान्ताः, उक्तं च- एगो व दो व तिन्नि व संखमसंखा व एगसमएणं / सूत्रम् उववजंतेवइया उव्वटुंता वि एमेव॥१॥ (बृहत्सं० 156) इति, एतद्देवपरिमाणमेतदेव नारकाणामपि, यत उक्तं- संखा पुण 122-123 देवपरिचारसुरवरतुल्लत्ति, कतिसञ्चितादिकमर्थमसुरादीनांदण्डकोक्तानामतिदिशन्नाह- एव मित्यादि, एव मिति नारकवच्छेषाश्चतुर्विंशति णाया मैथुनदण्डकोक्ता वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः तत्कारकस्य च त्रैविध्यम् सङ्ख्याता वा इति, आह च-अणुसमयमसंखेज्जा संखेज्जाऊय तिरियमणुया य। एगिदिएसु गच्छे आरा ईसाणदेवा य॥१॥ एगो असंखभागो वट्टइ उव्वट्टणोववायंमि। एगनिगोए निच्चं एवं सेसेसुवि स एव // 2 // (बृहत्सं० 335-335 संक्षेप)इति / अनन्तरसूत्रे कतिसंचितादिको धर्मो वैमानिकानां देवानामुक्तः, अधुना देवानां सामान्येन परिचारणाधर्मनिरूपणायाह तिविहा परियारणा पं० तं०- एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अ अभिमुंजिय 2 परियारेति, अप्पणिजिआओ देवीओ अभिमुंजिय 2 परियारेति, अप्पणामेव अप्पणा विउव्विय 2 परियारेति 1, एगे देवे णो अन्ने देवे णो अण्णेसिं देवाणं देवीओ अभिजुंजिय 2 परियारेति अत्तणिज्जिआओ देवीओ अभिमुंजिय 2 परियारेइ अप्पाणमेव अप्पणा विउव्विय 2 परियारेति 2, एगे 0एको वा द्वौ वा त्रयो वा सङ्ख्याता असच्या वैकसमयेन उत्पद्यन्ते एतावन्त उद्वर्त्तन्तेऽप्येवमेव (देवाः) // 1 // 0 सङ्ख्या पुनः सुरवरतुल्या (नारकाणां)। // 188 // 80अनुसमयमसङ्ख्याताः सङ्ग्येयायुषस्तु तिर्यञ्चो मनुष्याश्च एकेन्द्रियेषु गच्छेयुरारादीशानाद्देवाश्च // 1 // एकोऽसङ्ख्यभागो वर्तते उद्वर्तनोपपाते एकस्मिन्निगोदे नित्यमेवं ल शेषेष्वपि स एव // 2 //
Page #213
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 189 // देवे णो अन्ने देवा णो अण्णेसिं देवाणं देवीओ अभिमुंजिय 2 परितारेति णो अप्पणिज्जिताओ देवीओ अभिमुंजिय 2 परितारेति तृतीयमध्ययन अप्पाणमेव अप्पणा विउव्विय 2 परितारेति 3 // सूत्रम् 122 / / त्रिस्थानम्, प्रथमोद्देशकः तिविहे मेहुणे पं० तं०- दिव्वे माणुस्सते तिरिक्खजोणीते, तओ मेहुणं गच्छंति तं०- देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सूत्रम् सेवंति तं०- इत्थी पुरिसा णपुंसगा।सूत्रम् 123 / / 122-123 देवपरिचारतिविहा परी त्यादि, कण्ठ्यम्, नवरं परिचारणा- देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, किं?- अण्णे देवे त्ति णाया मैथुनअन्यान् देवान्- अल्पर्धिकान् तथाऽन्येषां देवानां सत्का देवीश्चाभियुज्याभियुज्य- आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति- तत्कारकस्य च त्रैविध्यम् परिभुङ्क्ते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम्, मनुष्येष्वपि तथा श्रवणात्, न चात्रार्थे नरामरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः / क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं?- आत्मना विकृत्य विकृत्य परिचारणायोग्य विधायेति तृतीयः, एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहारेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्द्धिकदेवविशेषस्वामिकत्वादिति // परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाह- तिविहे मेहुणे इत्यादि कण्ठ्यम्, नवरं मिथुनं // 189 // स्त्रीपुंसयुग्मं तत्कर्म मैथुनम्, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थं नास्त्येवेति नोक्तम् // मिथुनकर्मण एव कारकानाहतओ इत्यादि कण्ठ्यम्, तेषामेव भेदानाह- तओ मेहुण मित्यादि, कण्ठ्यं, नवरं स्त्र्यादिलक्षणमिदमाचक्षते विचक्षणाः
Page #214
--------------------------------------------------------------------------
________________ त्रिस्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 190 // योगप्रयोगकरण समारम्भाश्च योनि 1 गुंदुत्व 2 मस्थैर्य 3, मुग्धत्वं 4 क्लीबता 5 स्तनौ 6 / पुंस्कामितेति 7 लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते॥१॥ मेहनं 1 खरता 2 तृतीयमध्ययन दाढ्यं 3, शौण्डीर्य 4 श्मश्रु५धृष्टता 6 / स्त्रीकामिते 7 ति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते॥२॥स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम्। प्रथमोद्देशकः | नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् // 3 // तथाऽन्यत्राप्युक्तं- स्तनकेशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च, सूत्रम् 124 तदभावे नपुंसकम् // 1 // इत्यादि। एते च योगवन्तो भवन्तीति योगप्ररूपणायाहतिविहे जोगे पं० तं०- मणजोगे वतिजोगे कायजोगे, एवंणेरतिताणं विगलिंदियवज्जाणंजाव वेमाणियाणं, तिविहे पओगे पं० त्रैविध्यतं०- मणपओगे वतिपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं तधा पओगोऽवि, तिविहे करणे पं०, तं०- मणकरणे मारम्भसंरम्भवतिकरणे कायकरणे, एवं विगलिंदियवजं जाव वेमाणियाणं, तिविहे करणे पं० तं०- आरंभकरणे सरंभकरणे समारंभकरणे, निरंतरंजाव वेमाणियाणं ।सूत्रम् 124 // तिविहे जोए इत्यादि, इह वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्यं योगः, आह च- जोगो वीरियं थामो उच्छाह परक्कमो तहा चेट्ठा / सत्ती सामत्थंति य जोगस्स हवंति पज्जाया॥१॥ (पञ्चसं० 396) इति, सह च द्विधा-सकरणोऽकरणश्च, तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, सच नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन कम्म जोगनिमित्तं बज्झइत्ति वचनात् युङ्क्ते वा प्रयुङ्क्ते वा यं पर्याय स योगोवीर्यान्तरायक्षयक्षयोपशमजनितो जीवपरिणामविशेष इति, आह च-मणसा वयसा काएण वावि जुत्तस्स विरियपरि®योगो वीर्य स्थाम उत्साहः पराक्रमस्तथा चेष्टा / शक्तिः सामर्थ्यमिति च योगस्य भवन्ति पर्यायाः॥१॥७कर्म योगनिमित्तं बध्यते / मनसा वचसा कायेन 0 // 190 //
Page #215
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गणामो। जीवस्स अप्पणिज्जोस जोगसन्नो जिणक्खाओ॥१॥ तेओजोगेण जहा रत्तत्ताई घडस्स परिणामो / जीवकरणप्पओए विरियमवि तृतीयमध्ययन श्रीअभय० तहप्पपरिणामो॥२॥ इति, मनसा करणेन युक्तस्य जीवस्य योगो- वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग त्रिस्थानम्, वृत्तियुतम् प्रथमोद्देशकः भाग-१ इति, स च चतुर्विधः- सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगोऽसत्यामृषामनोयोगश्चेति, मनसो वा योग:- करण सूत्रम् 124 // 191 // कारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविधः-औदारिकौ 1 दारिकमिश्र 2 | योग प्रयोगकरणवैक्रिय 3 वैक्रियमिश्रा 4 हारका 5 हारकमिश्र 6 कार्मणकाययोग 7 भेदादिति, तत्रौदारिकादयः शुद्धाः सुबोधाः, त्रैविध्यऔदारिकमिश्रस्तु औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रंदधिन गुडतया नापि दधितया व्यपदिश्यते तत्वाभ्याम- मारम्भसंरम्भपरिपूर्णत्वात्, एवमौदारिकं मिश्रं कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यम् अपरिपूर्णत्वादिति तस्य समारम्भाश्च मिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवं- औदारिकाद्याः शुद्धास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति, तत्रोत्पत्तावौदारिककायः कार्मणेन औदारिकशरीरिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रो देवाद्युत्पत्तौ कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु / विग्रहे केवलिसमुद्धाते वेति, सर्व एवायं योगः पञ्चदशधेति, सङ्गहोऽस्य-सच्चं 1 मोसं 2 मीसं 3 असच्चमोसं 4 मणो वती चे 8 / काओ उराल 1 विक्किय२ आहारग 3 मीस 6 कम्मइगो 7 // 1 // इति // सामान्येन योगं प्ररूप्य विशेषतो नारकादिषु - वापि युक्तस्य वीर्यपरिणामः जीवस्यात्मीयः स योगसंज्ञो जिनाख्यातः॥१॥ तेजोयोगेन यथा रक्तत्वादिर्घटस्य परिणामो जीवकरणप्रयोगे वीर्यमपि तथाऽऽत्मपरिणामः // 2 // ॐ तत्ताभ्याम (मु०)। दिति तस्यौदारिकमिश्र० (मु०)। 0 सत्यं मृषा मिश्रमसत्यामृषा मनो वचोऽपि चैवं। काय औदारिकवैक्रिया-2 // 191 //
Page #216
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 192 // चतुर्विंशतौ पदेषु तमतिदिशन्नाह- एव मित्यादि, कण्ठ्यम्, नवरमतिप्रसङ्गपरिहारायेदमुक्तं-विगलिंदियवज्जाणं ति तत्र तृतीयमध्ययनं विकलेन्द्रिया- अपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति // मनः त्रिस्थानम्, प्रथमोद्देशकः प्रभृतिसम्बन्धेनैवेदमाह-तिविहे पओगे इत्यादि, कण्ठ्यम्, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवेन हेतुकर्तृभूतेन यद् सूत्रम् 124 व्यापारणं-प्रयोजनंस प्रयोग: मनसःप्रयोगो मनःप्रयोगः, एवमितरावपि, जहे त्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति / मन:- योग प्रयोगकरणप्रभृतिसम्बन्धेनैवेदमाह- तिविहे करणे इत्यादि कण्ठ्यम्, नवरं क्रियते येन तत्करणं- मननादिक्रियासु प्रवर्त्तमानस्यात्मन त्रैविध्यउपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एव करणंमनःकरणमेवमितरे अपि, एव मित्याद्यतिदेशसूत्रं मारम्भसंरम्भ समारम्भाश्च पूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनःप्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात्, तथाहि- योगः पञ्चदशविधः शतकादिषु / व्याख्यातः, प्रज्ञापनायां त्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि-कतिविहे णं भंते! पओगे पन्नत्ते, गोतमा! पन्नरसविहे (प्रज्ञा 15/1068) इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्तः, तथाहि-जुजणकरणं तिविहं मणवतिकाए य मणसि सच्चाइ / सट्ठाणे तेसि भेओ चउ चउहा सत्तहा चेव // 1 // (आव०नि० 1038) इति // प्रकारान्तरेण करणत्रैविध्यमाह- तिविहे इत्यादि, आरम्भणमारम्भः- पृथिव्याधुपमईनं तस्य कृतिः- करणं स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेष:- संरम्भकरणं पृथिव्यादिविषयमेव मनःसंक्लेशकरणम्, समारम्भकरणं- तेषामेव सन्तापकरणमिति, आह च- हारक मिश्राः कार्मण इति // 1 // युञ्जनकरणं त्रिविधं मनोवाक्कायेषु मनसि सत्यादि / स्वस्थाने तेषां भेदः चतुर्धा चतुर्द्धा सप्तधा चैव // 1 // // 192 //
Page #217
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 193 // तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 125 अल्पदीर्घाशुभशुभ दीर्घायुष्ट संकप्पो संरंभो परितावकरो भवे समारंभो। आरंभो उद्दवओसुद्धनयाणं तुसव्वेसिं॥१॥(व्यव०भा० 46) इति // इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह-निरन्तर मित्यादि, सुगमम्, केवलंसंरम्भकरणमसंज्ञिनांपूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति // आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिति, तं०- पाणे अतिवातित्ता भवति मुसंवइत्ता भवइ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ताभवइ, इच्चे तेहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरेंति / तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्मंपगरेंति, तं०- णोपाणे अतिवातित्ता भवइणो मुसंवतित्ता भवति तथारूवंसमणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इच्चे तेहिं तिहिं ठाणेहिं जीवादीहाउयत्ताए कम्मं पगरेंति / तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजहा- पाणे अतिवातित्ता भवइ मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा हीलेत्ता शिंदित्ता खिंसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारतेणं असण० पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति / तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताते कम्मं पगरेंति, तं०- णो पाणे अतिवातित्ता भवइ णो मुसं वदित्ता भवइ तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारिता सम्माणेत्ता कल्लाणं मंगलं देवतं चेतितं पञ्जुवासेत्ता मणुन्नेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कम्मं पगरेति // सूत्रम् 125 // तिहिं ठाणेहिं इत्यादि, त्रिभिः स्थानैः कारणैः जीवाः प्राणिनः अप्पाउयत्ताए त्ति अल्पं-स्तोकमायुर्जीवितं यस्य सोऽल्पायु0 संकल्पः संरम्भः परितापकरो भवेत्समारम्भः। आरम्भ उपद्रवतः शुद्धनयानान्तु सर्वेषाम् // 1 // कारणानि, (संविग्नलुब्धकदृष्टान्तौ) // 193 //
Page #218
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 194 // दीर्घायुष्व स्तद्भावस्तत्ता तस्यै अल्पायुष्टायै तदर्थं तन्निबन्धनमित्यर्थः, कर्म- आयुष्कादि, अथवा अल्पमायुर्जीवितं यत आयुषस्तद-2 तृतीयमध्ययन ल्पायुस्तद्भावस्तत्ता तया कर्म-आयुर्लक्षणं प्रकुर्वन्ति बध्नन्तीत्यर्थः, तद्यथा-प्राणान् प्राणिनोऽऽतिपातयितेति 'शीलार्थतन्नन्त' त्रिस्थानम्, प्रथमोद्देशकः मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा सूत्रम् 125 तत्प्रकारं रूपं-स्वभावो नेपथ्यादिवा यस्य स तथारूपो दानोचित इत्यर्थस्तम्, श्राम्यति-तपस्यतीति श्रमण:- तपोयुक्तस्तम् अल्पदीर्घा शुभशुभमा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो- मूलगुणधरस्तम्, वाशब्दौ समुच्चयार्थी, प्रगता असव:असुमन्तः प्राणिनो यस्मात् तत्प्रासुकं तन्निषेधादप्रासुकं सचेतनमित्यर्थस्तेन, एष्यते- गवेष्यते उद्गमादिदोषविकलतया कारणानि, (संविग्नसाधुभिर्यत्तदेषणीयं- कल्प्यं तनिषेधादनेषणीयं तेन, अश्यते- भुज्यते इत्यशनं च- ओदनादि, पीयत इति पानं च लुब्धकसौवीरकादि खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वर्त्यमानत्वादिति खादिमंच- भक्तौषकादि स्वादनं स्वादस्तेन निर्वृत्तं स्वादिमंवदन्तपवनादीति समाहारद्वन्द्वस्तेन, गाथाश्चात्र-असणं ओदणसत्तुगमुग्गजगाराइ खज्जगविही य। खीराइ सूरणादी मंडगपभिती य विनेयं // 1 // पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव। आउक्काओ सव्वो कक्कडगजलाइयं च तहा॥२॥ भत्तोस दंताईखजूरं नालिकेरदक्खाई। कक्कडिगंबगफणसादि बहुविहंखाइमं नेयं // 3 // दंतवणं तंबोलं चित्तं अज्जगकुहेडगाई य। महुपिप्पलिसुंठादी अणेगहा साइमं होइ॥ 4 // (पञ्चा० 5/27-30) इति, प्रतिलम्भयिता- लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, इच्चेएहिं ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानैः जीवा अल्पायुष्टया // 194 // कर्म प्रकुर्वन्तीति निगमनमिति / इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन भक्तौषधादि (प्र०)। दृष्टान्तौ)
Page #219
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 195 // तत्कारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावना- अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सराग त्रिस्थानम्, प्रथमोद्देशकः संयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवम्, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लक सूत्रम् 125 भवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते- सविशेषणप्राणातिपातादिवर्ती जीव अल्पदीर्घाआपेक्षिकी चाल्पायुष्कतेति?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम्, यत इतस्तृतीयसूत्रे शुभशुभ दीर्घायुष्टप्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा कारणानि, समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं (संविग्न लुब्धककजइ?, गोयमा! बहुतरिया से निजरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ (भगवती ८/६/२)त्ति भगवतीवचनश्रवणादवसीयते-8 दृष्टान्ती) नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम्, एकयोगप्रवृत्तत्वादविरुद्धत्वाच्चेति, अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुप-2 रितैवाल्पायुष्टायुज्यते, इतराभ्यांतुको विचार इति?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात्, प्रासुकदानस्यापि अल्पायुष्टाफलत्वाविरोधाद् उक्तं च भगवत्यां- समणोवासयस्सणं भंते ! तहारूवं असंजतअविरयअपडिहयअपच्चक्खायपावकम्म१९५॥ 0 युज्यते (प्र०)10 श्रमणोपासकेन भदन्त! तथारूपं श्रमणं वा माहनं वाऽप्रासुकेनानेषणीयेनाशनपानखादिमस्वादिमेन प्रतिलम्भयता किं क्रियते?, गौतम! बहुतरा तेन निर्जरा क्रियतेऽल्पतरं तेन पापकर्म क्रियते / 0 अल्पायुष्कफल (मु०) श्रमणोपासकेन भदन्त! तथारूपमसंयताविरताप्रतिहताप्रत्याख्यातपापकर्माण,
Page #220
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 196 // फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणं 4 पडिलाभेमाणस्स किं कज्जइ?, गोयमा?, एगंतसो पावे कम्मे तृतीयमध्ययन कजइ, नो से काइ निज्जरा कज्जइ (भगवती 8/6/3) त्ति, यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति, नन्वेवं त्रिस्थानम्, प्रथमोद्देशक: प्राणातिपातमृषावादाव प्रासुकदानं च कर्त्तव्यमापन्नमिति?, उच्यते, आपद्यतां नाम भूमिकापेक्षया, को दोषः?, यतः सूत्रम् 125 अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः। व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः॥१॥(हारी० अष्ट०२/५) तथा च गृहिणं अल्पदीर्घा शुभशुभप्रति जिनभवनकारणफलमुक्तं- एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् / अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति॥ दीर्घायुष्ट१॥ (षोडशक 6-14) तथा भण्णइ जिणपूयाए कायवहो जइवि होइ उ कहिंचि। तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा॥१॥ कारणानि, असदारंभपवत्ता जंच गिही तेण तेसिं विन्नेया।तन्निवित्तिफलच्चिय एसा परिभावणीयमिदं ॥२॥(पञ्चा० 4/42-43) इति, दानाधिकारे (संविग्न लुब्धकतु श्रूयते द्विविधाः श्रमणोपासकाः- संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति, यथोक्तं- संविग्गभावियाणं लोद्धयदिट्ठत दृष्टान्ती) भावियाणं च। मोत्तूण खेत्तकाले भावं च कहिंति सुद्धञ्छं॥१॥ (निशीथभा० 1649) इति, तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तच्चेदं- संथरणंमि असुद्धं दोण्हवि गेण्हन्तदेंतयाणऽहियं। आउरट्ठितेणं तं चेव। हितं असंथरणे॥१॥ (निशीथभा० 1650) इति, तथा णायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुयं प्रासुकेन वाऽप्रासुकेन वा एषणीयेनानेषणीयेन वा अशनादिना प्रतिलम्भयता किं क्रियते?, गौतम! एकान्ततः पापकर्म क्रियते न तेन काचिन्निर्जरा क्रियते // 68 बहुनिर्जरासाधनत्वेऽपि अल्पस्य। ॐ सरागसंयमनिर्वहँदीर्घशुभायुष्टापेक्षया। 9 अप्रासुकादिदानं प्र.। 0 भण्यते जिनपूजायां यद्यपि कथंचित्कायवधो भवति तथापि सा परिशुद्धा गृहिणां कूपोदाहरणदृष्टान्तात् / / 1 / / असदारम्भप्रवृत्ता यच्च गृहिणस्तेन तेषां विज्ञेया तन्निवृत्तिफलैव एषा परिभावनीयमेतत् // 2 // संविग्नभावितानां // 196 / / लुब्धकदृष्टान्तभावितानां च क्षेत्रकालौ भावं च मुक्त्वा शुद्धमुञ्छं कथयन्ति (देशयन्ति) // 1 // 0 संस्तरणे द्वयोरपि गृह्णद्ददतोरहितमशुद्धमातुदृष्टान्तेन तदेवासंस्तरणे हितम् / (देशादिभेदात्) // 1 // न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुतम् (दान)।
Page #221
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 197 // दीर्घायुष्ट इत्यादि, क्वचित् पाणे अतिवायित्ता मुसंवयित्ते (आव०सू०६) त्येवं भवतिशब्दवर्जा वाचना, तत्रापिस एवार्थः, क्त्वाप्रत्ययान्तता तृतीयमध्ययन वा व्याख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलम्भ्य अल्पायुष्टया बनन्तीति प्रक्रमः, शेषं तथैव, अथवा प्रतिलम्भन त्रिस्थानम्, प्रथमोद्देशकः स्थानकस्यैवेतरे विशेषणे, तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा- अहोसाधो! स्वार्थसिद्धमिदं भक्तादि सूत्रम् 125 कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः, इह च द्वयस्य विशेषणत्वेन एकस्य च अल्पदीर्घाविशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीरार्थं चेदंसूत्रमतोऽन्यथाऽपि भावनीयमिति ॥अल्पायुष्कताकारणान्युक्तान्यधु-8 शुभशुभनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह-तिही त्यादि प्राग्वदवसेयम्, नवरं दीहाउयत्ताए त्ति शुभदीर्घायुष्टायै शुभदीर्घा- कारणानि, युष्टया वेति प्रतिपत्तव्यम्, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद्, उक्तं च-महव्वय अणुव्वएहि य। (संविग्न लुब्धकबालतवोऽकामनिज्जराए य। देवाउयं निबंधइ सम्मद्दिट्ठी य जो जीवो॥१॥ तथा, पयईएँ तणुकसाओ दाणरओ सीलसंजमविहूणो। दृष्टान्तौ) मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो॥२॥(बन्धशतक०२३-२२) देवमनुष्यायुषीच शुभेइति / तथा भगवत्यांदानमुद्दिश्योक्तंसमणोवासयस्स णं भंते! तहारूवं समणं वा 2 फासुएसणिज्जेणं असणं 4 पडिलाभेमाणस्स किं कज्जइ?, गोयमा!, एगंतसो निजरा कज्जइ, णो से केइ पावे कम्मे कज्जइ 2 (भगवती 8-6-1) इति, यच्च निर्जराकारणं तच्छुभदीर्घायु:कारणतया न विरुद्धम्, महाव्रतवदिति। अनन्तरमायुषो दीर्घताकारणान्युक्तानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह- तिही 0 महाव्रतैरणुव्रतैश्च बालतपोऽकामनिर्जरया च देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः॥ 1 // प्रकृत्या तनुकषायो दानरतिः शीलसंयमविहीनः मध्यमगुणैर्युक्तो // 197 // मनुजायुर्बध्नाति जीवः // 1 / / 0 श्रमणोपासकेन भदन्त! तथारूपं श्रमणं वा माहनं वा प्रासुकैषणीयेनाशनादिना 4 प्रतिलम्भयता किं क्रियते?, गौतम! एकान्ततो निर्जरा क्रियते न तेन किंचिदपि पापकर्म क्रियते॥
Page #222
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 198 // दीर्घायुष्ट त्यादि प्राग्वत्, नवरमशुभदीर्घायुष्टायै इति नारकायुष्कायेति भावः, तथाहि- अशुभं च तत्पापप्रकृतिरूपत्वाद् दीर्घ च तृतीयमध्ययन तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घम्, तदेवंभूतमायुर्जीवितं त्रिस्थानम्, प्रथमोद्देशकः यस्मात्कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वेति, प्राणान्-प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता सूत्रम् 125 भवति तथा श्रमणमाहनादीनांहीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलना तु जात्याधुट्टिनतो निन्दनं मनसा अल्पदीर्घा शुभशुभखिंसनंजनसमक्षं गर्हणंतत्समक्षमपमाननमनभ्युत्थानादिभिः, अन्यतरेण बहूनांमध्ये एकतरेण, क्वचित्त्वन्यतरेणेति न दृश्यते, अमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद्, कारणानि, आर्यचन्दनाया इव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोनषण्मासिकक्षपणपारणके / (संविग्न लुब्धकदत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरौसम्पन्नौ केशा: पूर्ववदेव जाताः पञ्चवर्णविविधरत्नराशिभिर्गृहं भृतं सेन्द्रदेव- दृष्टान्ती) दानवनरनायकैरभिनन्दिता कालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रेऽशनादि प्रासुकाप्रासुकत्वादिना न विशेषितम्, हीलनादिकर्तुः प्रासुकादिविशेषणस्य फलविशेषं प्रत्यकारणत्वाद्, मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति ।प्राणातिपातमृषावादयोर्दानविशेषणपक्षव्याख्यानमपिघटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेर्नरकायुः, यदाह- मिच्छादिट्ठी महारंभपरिगहो तिव्वलोहनिस्सीलो। नरयाउयं निबंधइ पावमती रोद्दपरिणामो॥१॥ (बन्धशतक० 20) इति // उक्तविपर्ययेणाधुनेतरदाह- तिहिं ठाणेही त्यादि पूर्ववत्, नवरं // 198 // वन्दित्वा स्तुत्वा नमस्यित्वा प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं-समृद्धिस्तद्धेतुत्वात् श्रमणमशनादिना (मु०)। 0 मिथ्यादृष्टिर्महारम्भपरिग्रहस्तीव्रलोभनिश्शीलः। निरयायुर्निबध्नाति पापमती रुद्रपरिणामः // 1 //
Page #223
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 199 // तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 126 गुप्त्यगुप्तिदण्डा : साधुरपि कल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गलं दैवतमिव देवतेव दैवतं चैत्यमिव-जिनादिप्रतिमेव चैत्यं श्रमणं पर्युपास्य उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितम्, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पाप्राप्तावितरस्य चेदंफलमवसेयम्, अथवा भावप्रकर्षविशेषादनेषणीयस्यापीदंफलंन विरुध्यते, अचिन्त्यत्वाचित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादीनामिवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षः तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तद्विपक्ष इति न पुनरुक्ततेति ॥प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह। ततो गुत्तीओ पन्नत्ताओ, तं०- मणगुत्ती वतिगुत्ती कायगुत्ती, संजयमणुस्साणं ततो गुत्तीओ पं० तं०- मण० वइ० काय०, तओ अगुत्तीओ पं० तं०- मणअगुत्ती वइअगुत्ती कायअगुत्ती, एवं नेरइताणं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणंजोइसियाणं वेमाणियाणं / ततो दंडापं० तं०- मणदंडे वइदंडे कायदंडे, नेरइयाणं तओदंडा पण्णत्ता, तं०- मणदंडे वइदंडे कायदंडे, विगलिंदियवजं जाव वेमाणियाणं / / सूत्रम् 126 / / तओ इत्यादि कण्ठ्यम्, नवरं गोपनं गुप्तिः-मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च निवर्त्तनमिति, आह चमणगुत्तिमाइयाओगुत्तीओ तिन्नि समयकेऊहिं। पवियारेयररूवा णिद्दिट्ठाओ जओ भणियं॥१॥समिओ णियमा गुत्तो गुत्तो समियत्तणमि भइयव्वो। कुसलवइमुईरतो जं वइगुत्तोऽवि समिओऽवि॥२॥ (निशीथ भा० 37, बृहत्क० 4451, उपदेशपद०६०४-६०५) इति, प्रति वि.प्र.यथाभद्रकापेक्षया प्रवृत्तौ मनुष्यापेक्षया स्यात्तत्, चतुर्थं तु परिणतापेक्षया अत एव सत्कारयित्वेत्यादि, तथा देवायुष्काद्यपेक्षमेतत् / 0 मनोगुप्त्यादिका गुप्तयस्तिस्रः समयकेतुभिः प्रविचारेतररूपा निर्दिष्टा यतो भणितम् ॥१||समितो नियमाद् गुप्तो गुप्तः समितत्वे भक्तव्यः कुशलवाचमुदीरयन् यद्वाग्गुप्तोऽपि समितोऽपि // 2 // // 199 //
Page #224
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 200 // एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानाम्, न तु नारकादीनामित्यत आह- संजयमणुस्साण- 8 तृतीयमध्ययन मित्यादि, कण्ठ्यम्। उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्तीराह- तओ इत्यादि कण्ठ्यम्, विशेषतश्चतुर्विंशतिदण्डके एता त्रिस्थानम्, प्रथमोद्देशकः अतिदिशन्नाह- एव मित्यादि, एव मिति सामान्यसूत्रवन्नारकादीनां तिम्रोऽगुप्तयो वाच्याः, शेषं कण्ठ्यम्, नवरमिहैकेन्द्रिय-2 सूत्रम् 127 विकलेन्द्रिया नोक्ताः, वाङ्मनसोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषां गुप्तिप्रतिपादनादिति ॥अगुप्तय- मनोवाकायैश्वात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह- तओ दण्डे त्यादि, कण्ठ्यम्, नवरं मनसा दण्डनमात्मनः परेषां दीर्घहस्व कायैश्वगाचेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डोमन एव दण्डोमनोदण्ड इति, एवमितरावपि, विशेषचिन्तायां चतुर्विंशति प्रत्याख्याने दण्डके नेरइयाणं तओ दंडा इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यम्, नवरं विगलिंदियवज्जं ति एकद्वित्रिचतुरिन्द्रियान् / वर्जयित्वेत्यर्थः, तेषां हि दण्डनयंन सम्भवति, यथायोगंवाङ्कनसोरभावादिति ॥दण्डश्चगर्हणीयो भवतीतिगहीं सूत्राभ्यामाह तिविहा गरहा पं० तं०- मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अकरणयाए, अथवा गरहा तिविहा पं० तं०-दीहंपेगे अद्धंगरहति, रहस्संपेगे अद्धंगरहति, कायंपेगे पडिसाहरति पावाणं कम्माणं अकरणयाए, तिविहे पञ्चक्खाणे पं० तं०- मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति कायसा वेगे पच्चक्खाइ, एवं जहा गरहा तहा पच्चक्खाणेविदो आलावगा भाणियव्वा ।।सूत्रम् 127 // तिविहे त्यादि सूत्रद्वयं गतार्थम्, नवरं गर्हते- जुगुप्सते दण्डं स्वकीयं परकीयमात्मानं वा कायसावि त्ति सकारस्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानां कर्मणामकरणतया हेतुभूतया, हिंसाधकरणेनेत्यर्थः, कायगर्हा हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तंच- पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् / पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः॥१॥ // 200 //
Page #225
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 201 // तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 128 पत्र-फलपुष्योपगवृक्षवत् पुरुष त्रैविध्यम्, (षोडशक 4/5) इति, अथवा पापकर्मणामकरणतायै-तदकरणार्थं त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते, तानि जुगुप्सत इत्यर्थः, किमर्थं? - अकरणतायै- मा कार्षमहमेतानीति, दीहंऽपेगे अद्धं ति दीर्घ कालं यावत्, तथा कायमप्येकः प्रतिसंहरति-निरुणद्धि, कया?- पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कायं वा प्रतिसंहरति तेभ्योऽकरणतायै तेषामेवेति // अतीते दण्डे गर्दा भवति, सा चोक्ता, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह-तिविहे त्यादि, गतार्थम्, नवरं गरिह त्ति गर्हायाम्, आलापको चेमौ मणसे त्यादि, कायसा वेगे पञ्चक्खाइपावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः, अहवा पच्चक्खाणे तिविहे पं० तं०-दीहंपेगे अद्धं पच्चक्खाइ रहस्संपेगे अद्धं पच्चक्खाइ कायंपेगे पडिसाहरइ पावाणं कम्माणं अकरणयाए इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्माकरणाय अथवा कायं प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति // पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दान्तिकानां च पुरुषाणांप्ररूपणार्थमाह___ततोरुक्खा पं० तं०-पत्तोवते पुष्फोवते फलोवते 1 एवामेव तओ पुरिसजाता पं० तं०- पत्तोवारुक्खसामाणा पुप्फोवारुक्खसामाणा फलोवारुक्खसामाणा 2, ततो पुरिसज्जाया पं० तं०- नामपुरिसे ठवणपुरिसे दव्वपुरिसे 3, तओ पुरिसज्जाया पं०, तं०नाणपुरिसे दंसणपुरिसे चरित्तपुरिसे 4, तओ पुरिसज्जाया पं० तं०- वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे ५,तिविहा पुरिसजाया पं० तं०- उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा 6, उत्तमपुरिसा तिविहा पं० 20- धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चक्कवट्टी कम्मपुरिसा वासुदेवा 7, मज्झिमपुरिसा तिविहा पं० तं०- उग्गा भोगा रायन्ना 8, जहन्नपुरिसा तिविहा पं० तं०- दासा भयगा भातिल्लगा 9 ॥सूत्रम् 128 // नाम-ज्ञानवेदोत्तमधर्मोग्रदासादिभेदाः पुरुषाः (9 आ०) // 201 //
Page #226
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ / 202 // त्रैविध्यम्, तओ रुक्खे त्यादि सूत्रद्वयम्, पत्राण्युपगच्छति- प्राप्नोति पत्रोपगः, एवमितरौ, ‘एवमेवे ति दार्टान्तिकोपनयनार्थः, तृतीयमध्ययन त्रिस्थानम्, पुरुषजातानि-पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्रविशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षास्तथा लोकोत्तरपुरुषाः प्रथमोद्देशक: सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च पत्तोवग इत्यादि सूत्रम् 128 वाच्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तम्, समाणे इत्यत्रापि च सामाणे इति / / अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या | पत्र-फल पुष्पोपगनिरूपयन्नाह- तओ इत्यादि कण्ठ्यम्, नवरं नामपुरुष: पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन वृक्षवत् पुरुषय उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽवेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्यगाथा- आगमओऽणुवउत्तो इयरो दव्वपुरिसो तिहा तइओ। एगभवियाइ तिविहो मूलुत्तरनिम्मिओ वावि॥१॥ (विशेषाव० 2091) मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, नाम-ज्ञान गुलगुणानामा पत्राचावाणवाण, वेदोत्तमउत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येवेति, भावपुरुषभेदाः पुनर्ज्ञानपुरुषादयः / ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः, धर्मोग्रदासा दिभेदाः एवमितरावपि / वेदः पुरुषवेदस्तदनुभवनप्रधानः पुरुषो वेदपुरुषः, सच स्त्रीपुंनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति, 8 पुरुषाः (9 तथा पुरुषचिह्नः-श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषो, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चियते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा स्त्र्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः- शब्दः स एव पुरुषः पुंल्लिङ्गतया / अभिधानात् यथा घटः कुटो वेति, आह च-अभिलावो पुंल्लिंगाभिहाणमेत्तं घडो व चिंधे उ। पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा॥२॥ वेयपुरिसो तिलिंगोऽवि पुरिसवेदाणुभूतिकालम्मि // (विशेषाव० 2092-93) इति, धम्मपुरिस त्ति- धर्मः क्षायिक (r) आगमतोऽनुपयुक्त नोआगमतो द्रव्यपुरुषस्त्रिधा तृतीयः। एकभविकादिस्त्रिविधो मूलोत्तरनिर्मितो वाऽपि (योग्यानि द्रव्याणि आकारवन्ति वा) // 1 // 0 अभिलापः पुंलिङ्गाभिधानमात्रं घट इव चिह्ने तु / पुरुषाकृतिर्नपुंसको वेदो वा पुरुषवेषो वा // 2 // वेदपुरुषस्त्रिलिंगोऽपि पुरुषवेदानुभूतिकाले। आ० // 20 20
Page #227
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ सूत्रम् // 203 // त्रैविध्यम् चारित्रादिस्तदर्जनपराः पुरुषाधर्मापुरुषाः, उक्तंच-धम्मपुरिसो तयज्जणवावारपरो जहसुसाहू (विशेषाव० 2093) इति, भोगा:- तृतीयमध्ययन मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः, आह च-भोगपुरिसो समज्जियविसयसुहो चक्कवट्टिव्वइति, कर्माणि-महारम्भादि त्रिस्थानम्, प्रथमोद्देशक: सम्पाद्यानि नरकायुष्कादीनीति, उग्रा- भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः,राजन्यास्तत्रैवल वयस्याः , तदुक्तं- उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा। आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ॥१॥ (आव०नि० 129-131 मत्स्य२०२) इति, तद्वंशजा अपि तत्तव्यपदेशा इति, एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा- दासीपुत्रादयो पक्ष्युरोभुजभृतकामूल्यतः कर्मकराः भाइल्लग त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति // उक्तं मनुष्यपुरुषाणां परिसर्पाणां त्रैविध्यमधुना सामान्यतस्तिरश्चां जलचरखचरस्थलचरविशेषाणाम्, तिविहा मच्छे त्यादि सूत्रैर्द्वादशभिस्तदाह (12 आ०) तिविहा मच्छा पं० तं०- अंडया पोअया संमुच्छिमा 1, अंडगा मच्छा तिविहा पं० तं०- इत्थी पुरिसाणपुंसगा 2, पोतया मच्छा तिर्यगादितिविहा पं० तं०- इत्थी पुरिसा णपुंसगा 3, तिविहा पक्खी पं० तं०- अंडया पोअया संमुच्छिमा 1, अंडया पक्खी तिविहा पं० स्त्री-पुरुष नपुंसकतं०- इत्थी पुरिसा णपुंसगा 2, पोतजा पक्खी तिविहा पं० तं०- इत्थी पुरिसा णपुंसगा 3/6, अभिलावेणं उरपरिसप्पावि 3/9 भाणियव्वा, भुजपरिसप्पावि 3/12 भाणियव्वा ९॥सूत्रम् 129 // तिर्यकौएवं चेव तिविहाओइत्थीओ पं० तं०-तिरिक्खजोणित्थीओमणुस्सित्थीओदेवित्थीओ 1, तिरिक्खजोणीओइत्थीओ तिवि__ हाओपं० तं०- जलचरीओथलचरीओ खहचरीओ२, मणुस्सित्थीओ तिविहाओ, पं० तं०-कम्मभूमिआओ अकम्मभूमियाओ 0 धर्मपुरुषस्तदर्जनव्यापारपरो यथा सुसाधुरिति // ॐ भोगपुरुषः समर्जितविषयसुखश्चक्रवर्तीव। 0 आरक्षिका (प्र०)10 उग्रा भोगा राजन्याः क्षत्रिया: संग्रहो भवेच्चतुर्धा | आरक्षकगुरुवयस्याः शेषा ये क्षत्रियास्ते तु // 1 // त्रैविध्यम्, विध्यम् // 203 //
Page #228
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग तृतीयमध्ययन श्रीअभय वृत्तियुतम् भाग-१ // 204 // अंतरदीविगाओ 3, तिविहा पुरिसा पं० त०-तिरिक्खजोणीपुरिसा मणुस्सपुरिसा देवपुरिसा 1, तिरिक्खजोणिपुरिसा तिविहा पं० तं०- जलचरा थलचराखेचरा 2, मणुस्सपुरिसा तिविहा पं०२०- कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा 3/6, तिविहा नपुंसगा पं० त०- रतियनपुंसगा तिरिक्खजोणियनपुंसगामणुस्सनपुंसगा 1, तिरिक्खजोणियनपुंसगा तिविहा पं० तं०-जलयरा थलयरा खहयरा 2, मणुस्सनपुंसगा तिविधा पं० तं०-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा 3/9 / ॥सूत्रम् 130 // तिविहा तिरिक्खजोणिया पं० तं०- इत्थी पुरिसा नपुंसगा॥ सूत्रम् 131 // सुगमानि चैतानि, नवरमण्डाजाता अण्डजाः, पोतं- वस्त्रं तद्वजरायुर्जितत्वाजाताः, पोतादिव वा- बोहित्थाज्जाताः पोतजाः, सम्मूर्च्छिमा अगर्भजा इत्यर्थः, सम्मूर्छिमानां स्त्र्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न दर्शित इति / पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूर्छिमाः खञ्जनकादय, उद्भिज्जत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिजादीनां सम्मूछेनजविशेषत्वादिति, एव मिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन तिविहा उरपरिसप्पे त्यादिसूत्रत्रयलक्षणेन, उरसा- वक्षसा परिसर्पन्तीति उरःपरिसर्पा:- सर्पादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां- बाहुभ्यां परिसर्पन्ति येते तथा नकुलादयस्तेऽपि भणितव्याः, एवं चेव त्ति, एवमेव यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः। उक्तं तिर्यग्विशेषाणां त्रैविध्यमिदानीं स्त्रीपुरुषनपुंसकानां तदाह-तिविहे त्यादि नवसूत्री सुगमा, नवरं खहं ति प्राकृतत्वेन खं- आकाशमिति, कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिर्भरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमि गभूमिरित्यर्थो देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा येते तथा तेषु जाता आन्तरद्वीपास्ता एवान्तरद्वीपिकाः॥विशेषत्रैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह- तिविहे त्यादि, कण्ठयम्॥ त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 129-131 मत्स्यपक्ष्युरोभुजपरिसर्पाणां त्रैविध्यम् (12 आ०) तिर्यगादिस्त्री-पुरुषनपुंसक त्रैविध्यम्, तिर्यकत्रै विध्यम् // 204 //
Page #229
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ तृतीयमध्ययन | त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 132 लेश्यात्रयवन्तो जीवा: (24 आ०) // 205 // स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्यास्त्रिस्थानकावतारेण निरूपयन्नाह नेरइयाणं तओलेसाओ पं० तं०- कण्हलेसा नीललेसा काउलेसा 1, असुरकुमाराणं तओ लेसाओ संकिलिट्ठाओ पं०, तं०कण्हलेसा नीललेसा काउलेसा 2, एवं जाव थणियकुमाराणं 11, एवं पुढविकाइयाणं 12, आउवणस्सतिकाइयाणवि 13-14 तेउकाइयाणं 15 वाउकाइयाणं 16 बेंदियाणं 17 तेंदियाणं 18 चउरिदिआणवि १९तओलेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओलेसाओसंकिलिट्ठाओ पं० तं०- कण्हलेसा नीललेसा काउलेसा 20, पंचिंदियतिरिक्खजोणियाणं तओलेसाओ असंकिलिट्ठाओपं० तं०- तेउलेसा पम्हलेसासुक्कलेसा 21, एवं मणुस्साणवि 22, वाणमंतराणंजहा असुरकुमाराणं 23, वेमाणियाणं तओलेस्साओ पं० तं०- तेउलेसा पम्हलेसा सुक्कलेसा 24 // सूत्रम् 132 // नेरइयाण मित्यादिदण्डकसूत्रं कण्ठ्यम्, नवरं नेरइयाणं तओ लेस्साओ त्ति एतासामेव तिसृणां सद्भावादविशेषणो निर्देशः, असुरकुमाराणांतु चतसृणां भावात् सङ्क्लिष्टा इति विशेषितं, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु सा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह- एवं पुढवी त्यादि, पृथिव्यब्वनस्पतिषु देवोत्पादसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तदभावान्निर्विशेषण इत्यत एवाह- तओ इत्यादि, पञ्चेन्द्रियतिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणतश्चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिष्टावाच्याः, अत एवोक्तं-वाणमंतरे त्यादि, वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति / ज्योतिष्कसूत्रं नोक्तम्, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति॥ 205 //
Page #230
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 133 ताराचलन विद्युत्कारः स्तनितशब्दश // 206 // अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधर्मेण तमाह तिहिं ठाणेहिं तारारूवे चलिज्जा तं०- विकुव्वमाणे वा परियारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेजा, तिहिं ठाणेहिं देवे विजुतारं करेज्जा तं०- विकुव्वमाणे वा परियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इहिं जुत्तिं जसं बलं वीरियं पुरिसक्कारपरक्कम उवदंसेमाणे देवे विजुतारं करेजा / तिहिं ठाणेहिं देवे थणियसई करेजा तं०- विकुव्वमाणे, एवं जहा विजुतारं तहेव थणियसइंपि॥सूत्रम् 133 // तिहीत्यादि / तारारूवे त्ति तारकमात्रं चलेजा स्वस्थानं त्यजेद्, वैक्रियं कुर्वद्वा परिचारयमाणं वा, मैथुनार्थ संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्कामद्गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरदिति, अथवा क्वचिन्महर्द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थं चलेदिति, उक्तं च-तत्थ णं जे से वाघाइए अंतरे से जहन्नेणं दोन्नि छावढे जोयणसए, उक्कोसेणं बारस जोयणसहस्साई (जम्बू० 7/350) ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति॥ अनन्तरंतारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह-तिही त्यादि, कण्ठ्यम्, नवरं विजुयारं ति विद्युत्-तडित्सैव क्रियत इति कारः- कार्य विद्युतोवा करणं कारः-क्रिया विद्युत्कारस्तम्, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलन (r) तत्र व्याघातिकं यदिदमन्तरं तज्जघन्येन द्विषष्ट्याधिके द्वे शते योजनानामुत्कृष्टं तु द्वादश सहस्राणि। उत्पातोऽत्राभूतभावार्थोऽनिष्टतार्थश्च, यतोऽत्राद्यानि त्रीणि सूत्राण्यनिष्टार्थसूचकान्यपराणि तु दशेष्टार्थशंसीनि, संगता चोत्पत्तिवदुत्पातस्याप्युद्भवतार्थता। 0 मेर्वपेक्षयेति संग्रहणीवृत्तिः, कादाचित्कमन्तरं तु लक्षयोजनान्यपि चमराद्यागम इव। // 206 //
Page #231
--------------------------------------------------------------------------
________________ त्रिस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 207 // विद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, ऋद्धिं विमानपरिवारादिकांद्युतिं- शरीराभरणादीनां यशः प्रख्यातिं बलं तृतीयमध्ययनं शारीरं वीर्य-जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहार प्रथमोद्देशकः द्वन्द्वः, तदेतत्सर्वमुपदर्शयमान इति / तथा स्तनितशब्दो मेघगर्जितम्, एव मित्यादि वचनं परियारेमाणे वा तहारूवस्से त्याद्या सूत्रम् 134 लापकसूचनार्थमिति // विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या-8 लोकान्ध कारोद्योती, तिहिं ठाणेही त्यादिकया प्राह देवान्धतिहिं ठाणेहिं लोगंधयारे सिया तं०- अरिहंतेहिं वोच्छिज्जमाणेहिं अरिहंतपन्नत्ते धम्मे वोच्छिन्नमाणे पुव्वगते वोच्छिज्जमाणे 1, कारोद्योत संनिपातादि, तिहिं ठाणेहिं लोगुजोते सिया तं०- अरहंतेहिं जायमाणेहिं अरहंतेसु पव्वयमाणेसु अरहंताणंणाणुप्पायमहिमासु 2, तिहिं ठाणेहिं |15 देवेन्द्रादीनां देवंधकारे सिया तं०- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुव्वगते वोच्छिज्जमाणे 3, तिहिं ठाणेहिं देवुजोते मनुष्यलोका गमनम्, देवासिया तं०- अरहंतेहिंजायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणंणाणुप्पायमहिमासु 4, तिहिं ठाणेहिं देवसंनिवाए सिया तं० भ्युत्थानादि अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पव्वयमाणेहिं अरिहंताणं नाणुप्पायमहिमासु 5, एवं देवुक्कलिया 6 देवकहकहए 7 / तिहिं 4, चैत्यवृक्ष चलनठाणेहिं देविंदा माणुसंलोगहव्वमागच्छंति तं०- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहताणंणाणुप्पायमहिमासु 8, लोकान्तिकाएवं सामाणिया 9 तायत्तीसगा 10 लोगपाला देवा 11 अग्गमहिसीओ देवीओ 12 परिसोववन्नगा देवा 13 अणियाहिवई देवा 14 गमनकारणानि आयरक्खा देवा 15 माणुसं लोगं हव्वमागच्छंति / तिहिं ठाणेहिं देवा अब्भुट्ठिजा, तं०- अरहंतेहिं जायमाणेहिं जाव तं चेव 1, // 207 // एवमासणाईचलेजा 2, सीहणातं करेजा 3, चेलुक्खेवं करेजा 4, तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा तं०- अरहंतेहिंतंचेव 5 / तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छिज्जा, तं०- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं
Page #232
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 208 // णाणुप्यायमहिमासु।सूत्रम् 134 // तृतीयमध्ययनं कण्ठ्या चेयम्, नवरं लोके क्षेत्रलोकेऽन्धकारं- तमो लोकान्धकारं स्याद्- भवेद् द्रव्यतो लोकानुभावाद्भावतो वा त्रिस्थानम्, प्रथमोद्देशकः प्रकाशकस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्ति अशोकाद्यष्टप्रकारांपरमभक्तिपरसुरासुरविसरविरचितांजन्मान्तरमहाल- सूत्रम् 134 वालविरूढानवद्यवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पांमहाप्रातिहार्यरूपांपूजां निखिलप्रतिपन्थिप्रक्षयात् / लोकान्ध कारोद्योती, सिद्धिसौधशिखरारोहणं चेत्यर्हन्तः, उक्तं च-अरिहंति वंदणनमंसणाणि अरिहंति पूयसक्कारं / सिद्धिगमणं च अरिहा अरिहंता तेण देवान्धवुचंति॥१॥ (विशेषाव० ३५६४)त्ति, तेषु व्यवच्छिद्यमानेषु निर्वाणं गच्छत्सु, तथाऽर्हत्प्रज्ञप्ते धर्मे व्यवच्छिद्यमाने तीर्थव्यवच्छेद कारोद्योत संनिपातादि, काले,तथा पूर्वाणि दृष्टिवादाङ्गभागभूतानि तेषुगतं- प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत्पूर्वगतं तत्र व्यवच्छिद्यमाने, 15 देवेन्द्रादीनां इह च राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामन्धकारमात्रं रजस्वलतयेति, यत्पुनर्भगवत्स्वर्हदादिषु निखिलभुवन- मनुष्यलोका गमनम्, देवाजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवति तत्किमद्भुतमिति?। लोकोद्योतो लोकानुभावान्मनुष्यलोके भ्युत्थानादि देवागमाद्वा, नाणुप्पायमहिमासु केवलज्ञानोत्पादे देवकृतमहोत्सवेष्विति, देवानां भवनादिष्वन्धकारं देवान्धकारंलोकानुभावा- 4, चैत्यवृक्ष चलनदेवेति, लोकान्धकारे उक्तेऽपि यद्देवान्धकारमुक्तं तत्सर्वत्रान्धकारसद्भावप्रतिपादनार्थमिति / एवं देवोद्योतोऽपि, देवसन्निपातो लोकान्तिकाभुवि तत्समवतारो, देवोत्कलिका- तत्समवायविशेषः, एव मिति त्रिभिरेवस्थानः, देवकहकहे त्ति देवकृतःप्रमोदकलकल- गमनकारणानि स्त्रिभिरेवेति, हव्वन्ति शीघ्रंसामाणिय त्ति इन्द्रसमानर्द्धयः,तायत्तीसग त्ति महत्तरकल्पाः पूज्या लोकपालाः सोमादयो दिग्नियुक्तका // 208 // अग्रमहिष्यः प्रधानभार्याः परिषत् परिवारस्तत्रोपपन्नका येते तथा अनीकाधिपतयो गजादिसैन्यप्रधाना ऐरावतादयः आत्मरक्षा वन्दननमनान्यर्हन्ति पूजासत्कारावर्हन्ति सिद्धिगमनं चाहन्ति तेनार्हन्त उच्यन्ते // 1 //
Page #233
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 209 // भर्तृ अङ्गरक्षा राज्ञामिवेति, माणुस्स लोयं हव्वमागच्छन्ती ति प्रतिपदं सम्बन्धनीयं 15 // मनुष्यलोकागमने देवानां यानि तृतीयमध्ययन कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह- तिहिं इत्यादि कण्ठ्यम्, नवरं अब्भुट्ठिज त्ति त्रिस्थानम्, प्रथमोद्देशकः सिंहासनादभ्युत्तिष्ठेयुरिति, आसनानि शक्रादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनादचेलोत्क्षेपौ प्रमोदकार्यों सूत्रम् 135 जनप्रतीतौ, चैत्यवृक्षाये सुधर्मादिसभानांप्रतिद्वारंपुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतः श्रूयन्ते, मातापितृलोकान्तिकानांप्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह-तिही त्यादि कण्ठ्यम्, नवरं लोकस्य- ब्रह्मलोकस्यान्तः धर्माचार्यसमीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति दुष्प्रतिलोकान्तिका:- सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति॥ अथ किमर्थं भदन्त! ते इहागच्छन्तीति? उच्यते, अर्हता करत्वम् धर्माचार्यतया महोपकारित्वात् पूजाद्यर्थम्, अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्याः, यतः तिण्हं दुष्पडियारं समणाउसो! तं०- अम्मापिउणो 1 भट्टिस्स 2 धम्मायरियस्स 3, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मजावित्ता सव्वालंकारविभूसियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्ठिवडेंसियाए परिवहेला, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! 1, केइ महच्चेदरिहंसमुक्तसेना, तएणं से दरिदे समुक्किट्ठे समाणे पच्छा पुरं चणं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तए णं से महच्चे अन्नया कयाइ दरिद्दीहूए समाणे तस्स दरिहस्स अंतिए हव्वमागच्छेज्जा, तए णं से दरिद्दे लौकान्तिकाः (प्र०)। // 209 //
Page #234
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 210 // तस्स भट्टिस्स सव्वस्समविदलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भवति, अहे णं से तं भट्टि केवलिपन्नत्ते धम्मे आघवइत्ता तृतीयमध्ययनं पन्नवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति 2, केति तहारूवस्स समणस्स वा माहणस्स वा त्रिस्थानम्, प्रथमोद्देशक: अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववन्ने, तएणं से देवे सूत्रम् 135 तं धम्मायरियं दुन्भिक्खातो वा देसातो सुभिक्खं देसं साहरेजा, कंताराओ वा णिक्वंतारं करेजा, दीहकालिएणं वा रोगातंकेणं मातापितृ | भर्तृअभिभूतं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपन्नत्ताओ धम्माओ धर्माचार्यभट्ट समाणं भुजोविकेवलिपन्नत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति 3 // दुष्प्रति करत्वम् सूत्रम् 135 // तिण्हेत्यादि। तिण्हं त्रयाणांदुःखेन-कृच्छ्रेण प्रतिक्रियते-कृतोपकारेण पुंसाप्रत्युपक्रियत इतिखल्प्रत्यये सति दुष्प्रतिकर प्रत्युपकर्तुमशक्यमितियावत्, हे श्रमण! हे आयुष्मन्! समस्तनिर्देशो वा हे श्रमणायुष्मन्निति भगवता शिष्यः सम्बोधितः, अम्बया-मात्रा सह पिता-जनकोऽम्बापिता तस्येत्येकं स्थानम्, जनकत्वेनैकत्वविवक्षणात्, तथा भट्टिस्सत्ति भर्तुः-पोषकस्य स्वामिन इत्यर्थ इति द्वितीयम्, धर्मदाता आचार्यो धर्माचार्यस्तस्येति तृतीयम्, आह च-दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च / लोकेऽस्मिन् / तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः॥१॥ (प्रशम०७१)इति, तत्र जनकदुष्प्रतिकार्यतामाह-संपाओ त्ति प्रातःप्रभातं तेन समं सम्प्रातः सम्प्रातरपिच- प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः, कश्चिदि ति कुलीन एव, न तु सर्वोऽपि पुरुषो मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात्, शतं पाकानां- ओषधिक्वाथानां पाके यस्य 1 ओषधिशतेन वा // 210 //
Page #235
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 211 // तृतीयमध्ययनं | त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 135 मातापितृभर्तृधर्माचार्यदुष्प्रतिकरत्वम् सह पच्यते यत् 2 शतकृत्वो वा पाको यस्य 3 शतेन वा रूपकाणां मूल्यतः पच्यते 4 यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम्, अब्भंगेत्ता अभ्यङ्गं कृत्वा गन्धट्टएणं ति गन्धाट्टकेन-गन्धद्रव्यक्षोदेन उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैःगन्धोदकोष्णोदकशीतोदकैर्मज्जयित्वा स्ना(स्न)पयित्वा मनोज्ञं- कलमौदनादि स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्वं वान तथाविधं स्यादितीदं विशेषणमिति शुद्धं भक्तदोषवर्जितं स्थालीपाकं च तच्छुद्धंच स्थालीपाकेन वाशुद्धमिति विग्रहः,अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तक्रादिभिर्वा आकुलं-सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा, एते चाष्टादश भेदाः-सूओ 1 दणो 2 जवनं 3 / तिन्नि य मंसाई 6 गोरसो 7 जूसो 8 / भक्खा 9 गुललावणिया 10 मूलफला 11 हरियगं 12 सागो 13 // 1 // होइ रसालू य तहा 14 पाणं 15 पाणीयं 16 पाणगं चेव 17 / अट्ठारसमो सागो 18 निरुवहओ लोइओ पिंडो॥२॥मांसत्रयं जलजादिसत्कं जूषो- मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येक एव पदम्, हरितकं- जीरकादि शाको- वस्तुलादिभर्जिका, रसालू- मज्जिका, तल्लक्षणमिदं-दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा / दस खण्डगुलपलाई एस रसालू णिवइजोग्गो॥१॥त्ति, पानं- सुरादि, पानीयं- जलम्, पानकंद्राक्षापानकादि, शाकः- तक्रसिद्ध इति, यावान् जीवो यावज्जीवं- यावत्प्राणधारणं पृष्ठे- स्कन्धे अवतंस इवावतंस: O सूप ओदनो यवान्नं त्रीणि च मांसानि गोरसो मुद्रादिरसो॥ भक्ष्याणि गुलपर्पटिका मूलफलानि जीरकादि वत्थुलादिः॥ 1 // भवति मज्जिका च तथा सुरादि कर्कटिजलं सौवीरादि चैव // अष्टादशः शाको निरुपहतो लौकिकः पिण्डः // 1 // द्वे घृतपले मधुपलं दध्नोऽर्धाढकं मरीचा विंशतिः। दश गुडखण्डयोः पलानि एष रसालु पतियोग्यः॥१॥ P // 211 //
Page #236
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 212 // दुष्प्रति करत्वम् शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका तया पृष्ठ्यवतंसिक्या परिवहेत्, पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहकेन ततीयमध्ययन त्रिस्थानम्, परिवहनेन वा तस्य- अम्बापितुर्दुष्प्रतीकरम्, अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, प्रथमोद्देशकः आह च- कयउवयारो जो होइ सज्जणो होइ को गुणो तस्स? / उवयारबाहिरा जे हवंति ते सुंदरा सुयणा // 1 // इति, अहे णं से त्ति अथ सूत्रम् 135 चेत्, णमित्यलङ्कारे स पुरुषस्तं- अम्बापितरं धर्मे स्थापयिता स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं. मातापितृकृत्वेत्याह- आघवइत्ता धर्ममाख्याय प्रज्ञाप्य बोधयित्वा प्ररूप्य प्रभेदत इति, अथवा आख्याय सामान्यतो यथा कार्यों धर्माचार्यधर्मः, प्रज्ञाप्य विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य प्रभेदतो यथा (अष्टादश) शीलाङ्गसहस्ररूप इति, शीलार्थतृन्नन्तानि वैतानीति, तेणामेव त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना तस्य प्रत्युपकरणीयस्याम्बापितुः सुपडियरं ति सुखेन प्रतिक्रियते- प्रत्युपक्रियत इति सुप्रतिकरम्, भावसाधनोऽयं तद्भवतिप्रत्युपकारः कृतो भवतीत्यर्थो, धर्मस्थापनस्य महोपकारत्वाद्, आह च- संमत्तदायगाणं दुप्पडियारं भवेसु बहुएसुं। सव्वगुणमेलियाहिवि उपगारसहस्सकोडीहिं॥१॥ (उप०माला 269) इति 1 / अथ भर्तुर्दुष्प्रतिकार्यतामाह- केइ महच्चे त्ति कश्चित्कोऽपि महती ऐश्वर्यलक्षणाऽर्चा- ज्वाला पूजा वा यस्य अथवा महांश्चासावर्थपतितया अWश्च- पूज्य इति महा? महार्यो वा माहत्यं-महत्त्वं तद्योगान्माहत्यो वा, ईश्वर इत्यर्थः, दरिद्रं-अनीश्वरंकञ्चन पुरुषमतिदुःस्थं समुत्कर्षयेत्' धनदानादिनोत्कृष्टं कुर्यात्, ततः समुत्कर्षणानन्तरंस दरिद्रः समुत्कृष्टो धनादिभिः समाणे त्ति सन् पच्छ त्ति पश्चात्काले पुरं च णं ति पूर्वकाले // 21 // Oकृतोपकारो यो भवति सज्जनो भवति को गुणस्तस्य? / उपकारबाह्या ये भवन्ति ते सुन्दराः सज्जनाः॥१॥ O सम्यक्त्वदायकानां दुष्प्रतिकारं भवेषु बहुष्वपि / सर्वगुणमीलिताभिरपि उपकारसहस्रकोटीभिः॥१॥
Page #237
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 213 // चसमुत्कर्षणकाल एवेत्यर्थोऽथवा पश्चाद्-भर्तुरसमक्षं पुरश्च- भर्तुः समक्षं च विपुलया भोगसमित्या भोगसमुदयेन समन्वागतो युक्तो यः स तथा सचापि विहरेत् वर्तेत, ततोऽनन्तरं स महा! भर्ता अन्यदा लाभान्तरायोदये कदाचिद् तथाविधायामसह्यायामापदिदरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य अन्तिके पार्चे हव्वं ति अनन्यत्राणतया शीघ्रंत्राणस्य तत्र शक्यत्वाभिसन्धेरागच्छेत् तदास पूर्वावस्थयादरिद्रः पूर्वोपकारिणे भत्रे सव्वस्सं तिसर्वंच तत् स्वंच- द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, दलयमाणे त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि- सर्वस्वदानेन सर्वस्वदायकेनापि वा दुष्प्रतिकरमेवेति २अथ धर्माचार्यदुष्प्रतिकार्यतामाह- केई त्यादि, आयरियं ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण निशम्य मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थो देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् संहरेत् नयेत्, कान्तारम्- अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तनिष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन रोग:- कालसहः कुष्ठादिरातङ्कः- कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वैकत्वे रोगातडूंतेनेति, धर्मस्थापनेन तु भवति कृतोपकारो, यदाह- जो जेण जंमि ठाणम्मि ठाविओ दंसणे व चरणे वा / सो तंतओ चुयं तंमि चेव काउं भवे निरिणो॥१॥(निशीथभा०५५९३)त्ति, शेषं सुगमत्वान्न स्पृष्टमिति / धर्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्य स्थानत्रयावतारणेन भवच्छेदकारणतामाह तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवदग्गंदीहमद्धं चाउरतं संसारकतारंवीईवएज्जा, तं०- अणिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए।सूत्रम् 136 / / यो येन यस्मिन् स्थाने स्थापितो दर्शने वा चरणे वा / स तं ततश्च्युतं तस्मिन्नेव कृत्वा भवेनिर्ऋणः // 1 // तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 136-138 अनिदानदृष्टिसंपन्नयोगवाहिताभिर्मोक्षः। अवसर्पिण्यादिवैविध्यम्, पुगलचलनोपधिपरिग्रहत्रैविध्यम् // 213 //
Page #238
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 214 // तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 136-138 अनिदानदृष्टिसंपन्नयोगवाहिताभिर्मोक्षः। अवसर्पिण्या तिविहा ओसप्पिणी पं० तं०- उक्कोसा मज्झिमा जहन्ना 1, एवं छप्पि समाओ भाणियव्वाओ, जाव दूसमदूसमा 7, तिविहा उस्सप्पिणी पं० तं०- उक्नोसामज्झिमा जहन्ना 8 एवं छप्पि समाओ भाणियव्वाओ, जाव सुसमसुसमा १४॥सूत्रम् 137 // तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजातं०- आहारिजमाणे वा पोग्गले चलेजा विकुव्वमाणे वा पोग्गले चलेजा ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेजा 1, तिविहे उवधी पं० तं०- कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिंदियनेरइयवलं जाव वेमाणियाणं 2, अहवा तिविहे उवधी पं० तं०- सच्चित्ते अचित्ते मीसए, एवं णेरइआणं निरंतरंजाव वेमाणियाणं 3, तिविहे परिग्गहे पं० तं०-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिदियनेरतियवलं जाव वेमाणियाणं 4, अहवा तिविहे परिग्गहे पं० तं०- सचित्ते अचित्ते मीसए, एवं नेरतियाणं निरंतरं जाव वेमाणियाणं५॥ सूत्रम् 138 // तिही त्यादि कण्ठ्यम्, नवरमनादिकं- आदिरहितमनवदग्रं- अनन्तं दीर्घाध्वं- दीर्घमार्ग चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तम्, दीर्घत्वं प्राकृतत्वात्, संसार एव कान्तारं-अरण्यं संसारकान्तारं तद् व्यतिव्रजेत्' व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि- अनाद्यनन्तमरण्यमतिमहत्त्वाच्चतुरन्तं दिग्भेदादिति, निदानं- भोगर्द्धिप्रार्थनास्वभावमार्तध्यानं तद्विवर्जितता अनिदानता तया दृष्टिसम्पन्नता सम्यग्दृष्टिता तया योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा तयेति // भवव्यतिव्रजनं च कालविशेष एव स्यादिति कालविशेषनिरूपणायाह-तिविहे त्यादिसूत्राणि चतुर्दश कण्ठ्यानि, नवरमवसर्पिणीप्रथमेऽरके उत्कृष्टा, चतुर्ष मध्यमा, पश्चिमे जघन्या, एवं सुषमसुषमादिषु प्रत्येकं त्रयं त्रयं कल्पनीयम्, तथा उत्सर्पिण्या दुष्षमदुष्षमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं दिवैविध्यम्, पुद्रलचलनोपधिपरिग्रहत्रैविध्यम् // 214 //
Page #239
--------------------------------------------------------------------------
________________ श्रीअभय वृत्तियुतम् भाग-१ तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 139-140 प्रणिधानानि, // 215 // योनयः प्राग्वद्योज्यमिति // काललक्षणा अचेतनद्रव्यधर्मा अनन्तरमुक्तास्तत्साधर्म्यात्पुद्गलधान्निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह- तिही त्यादि, छिन्नः खड्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह- अच्छिन्नपुद्गल इति, आहारेज्जमाणे त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति, जीवेनाकर्षणाद्, एवं वैक्रियमाणो वैक्रियकरणवशवर्तितयेति, स्थानात्स्थानान्तरं सङ्कम्यमाणो हस्तादिनेति / उपधीयते-पोष्यते जीवोऽनेनेत्युपधिः कम्मैवोपधिः कर्मोपधिः, एवं शरीरोपधिः, बाह्यःशरीरबहिर्वर्ती, भाण्डानिच-भाजनानि मृन्मयानि, मात्राणि च-मात्रायुक्तानि, कांस्यादिभाजनानि भोजनोपकरणमित्यर्थः, भाण्डमात्राणि तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं- वस्त्राभरणादितदेव मात्रा-परिच्छदः (च्छेदः) सैवोपधिरिति, ततो बाह्यशब्दस्य कर्मधारय इति, चतुर्विंशतिदण्डकचिन्तायामसुरादीनांत्रयोऽपि वाच्या नारकैकेन्द्रियवर्जाः, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह-एव मित्यादि, अहवे त्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो-वस्त्रादिः, मिश्रः- परिणतप्रायशैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरंसचित्तोपधि रकाणां शरीरमचेतनः- उत्पत्तिस्थानं मिश्रः-शरीरमेवोच्छ्रासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति / तिविहे परिग्गहे इत्यादि सूत्राणि उपधिवन्नेयानि, नवरंपरिगृह्यते-स्वीक्रियते इति परिग्रहो- मूर्छाविषय इति, इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकैकेन्द्रियाणां कादिरेव सम्भवति, न भाण्डादिरिति // पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां तिविहे इत्यादिभिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह तिविहे पणिहाणे पं० तं०- मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० तं०- मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पन्नत्ते तं०- मणसुप्पणिहाणे // 215 //
Page #240
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ / / 216 // वइसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुष्पणिहाणे पं० तं०- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं तृतीयमध्ययन जाव वेमाणियाणं॥ सूत्रम् 139 // त्रिस्थानम्, प्रथमोद्देशकः तिविहा जोणी पं० त०-सीता उसिणा सीओसिणा, एवं एगिदियाणं विगलिंदियाणं तेउकाइयवजाणं समुच्छिमपंचिंदियति सूत्रम् रिक्खजोणियाणं समुच्छिममणुस्साण य। तिविहा जोणी पं० 20- सचित्ता अचित्ता मीसिया, एवं एगिदियाणं विगलिंदियाणं 139-140 प्रणिधानानि, संमुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य। तिविधा जोणी पं० तं०- संवुडा वियडा संवुडवियडा। तिविहा योनयः जोणी पं० तं०- कुम्मुन्नया संखावत्ता वंसीपत्तिया, कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं, कुमुन्नयातेणंजोणीए तिविहा उत्तमपुरिसा गब्भं वक्कमंति, तं०- अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वक्कमति विउक्कमंति चयंति उववजंति नो चेव णं निप्फजंति, वंसीपत्तिता णं जोणी पिहजणस्स, वंसीपत्तिताए णं जोणीए बहवे पिहज्जणे गन्भं वक्कमंति // सूत्रम् 140 // कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम्- एकाग्रता, तच्च मनःप्रभृतिसम्बन्धिभेदात्त्रिधेति, तत्र मनसः प्रणिधान मनःप्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषांतुनास्ति, योगानांसामस्त्येनाभावादित्यत एवोक्तं- एवं पञ्चेदिये त्यादीति / प्रणिधानम् हिशुभाशुभभेदमथ शुभमाह-तिविहे इत्यादिसामान्यसूत्रं 1, विशेषमाश्रित्य। तु चतुर्विशतिदण्डुकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत एवाह-॥२१॥ संजये त्यादि 2, दुष्ट प्रणिधानं- अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवद् व्याख्येयमिति 3 / जीवपर्यायाधिकारात् 7 (दुष्ट) प्रणिधानं दुष्प्रणिधानं-अशुभमनः (मु०)।
Page #241
--------------------------------------------------------------------------
________________ भाग-१ // 217 // श्रीस्थानाङ्गतिविहेत्यादिना गब्भं वक्कमंती त्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह, तत्र युवन्ति-तैजसकामणशरीरवन्तःसन्त औदारिकादिशरीरेण तृतीयमध्ययन श्रीअभय० मिश्रीभवन्त्यस्यामिति योनिर्जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, एवं ति यथा सामान्यतस्त्रिविधा तथा चतुर्विंशति त्रिस्थानम्, वृत्तियुतम् प्रथमोद्देशकः दण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानाम्, तेजसामुष्णयोनित्वात्, पञ्चेन्द्रियतिर्यक्पदे मनुष्यपदेच सम्मूर्च्छन सूत्रम् जानां त्रिविधा, शेषाणां त्वन्यथेति,यत आह-सीओसिणजोणीया सव्वे देवा य गब्भवक्कंती। उसिणा य तेउकाए दुह णिरए तिविह 139-140 प्रणिधानानि, सेसाणं / / (जीवस० 47, बृहत्सं० 360) इति ॥अन्यथा योनित्रैविध्यमाह-तिविहे त्यादि कण्ठ्यम्, नवरंदण्डकचिन्तायामे योनयः केन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषांत्वन्यथा, यत उक्तं-अचित्ता खलु जोणी नेरइयाणं तहेव देवाणं / मीसा य गब्भवसही / तिविहा जोणी य सेसाणं॥१॥(जीवस० 46, बृहत्सं० ३५९)इति, पुनरन्यथा तामाह-तिविहे त्यादि, संवृता-सङ्कटा घटिकालयवद् विवृता-विपरीता संवृतविवृता तूभयरूपेति, एतद्विभागोऽयं- एगिंदियनेरइया संवुडजोणी हवंति देवा य। विगलिंदियाण विगडा संवुडवियडा य गम्भंमि॥१॥(जीवस०४५, बृहत्सं० ३५८)त्ति कुम्मुन्नये त्यादि कण्ठ्यम्, नवरंकूर्म:- कच्छपस्तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्यां सा शङ्कावर्ता, वंश्या-वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका, गब्भं वक्कमंति त्ति गर्भे उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति, बहवे इत्यादि, योनित्वाज्जीवाः पुद्गलाश्च तद्ग्रहणप्रायोग्याः, किं?- व्युत्क्रामन्ति उत्पद्यन्ते, व्यवक्रामन्ति विनश्यन्ति, एतदेव व्याख्याति- विउक्कमंति ति, कोऽर्थः?च्यवन्ते, वक्कमंति त्ति, किमुक्तं भवति?- उत्पद्यन्ते इति, पिहज्जणस्स त्ति पृथग्जनस्य-सामान्यजनस्योत्पत्तिकारणं भवतीति। Oशीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्क्रान्तिकाः / उष्णा च तेजस्काये द्विधा नरके त्रिविधा शेषाणाम् // 1 // 0 अचित्तैव योनि रयिकाणां तथैव देवानाम् / मिश्रा च गर्भवसतीनां त्रिविधा योनिश्च शेषाणाम् // 1 // 0 एकेन्द्रियनैरयिकाः संवृतयोनयो भवन्ति देवाश्च / विकलेन्द्रियाणां विवृता संवृतविवृता च गर्भे // 1 // // 217 //
Page #242
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 218 // अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह तृतीयमध्ययन तिविहा तणवणस्सइकाइया पं० २०-संखेज्जजीविता असंखेजजीविता अणंतजीविया।सूत्रम् 141 // त्रिस्थानम्, प्रथमोद्देशकः जंबुद्दीवे दीवे भारहे वासे तओ तित्था पं० तं०- मागहे वरदामे पभासे, एवं एरवएवि, जंबुद्दीवेदीवे महाविदेहे वासे एगमेगे चक्क सूत्रम् वट्टिविजये ततो तित्था पं० तं०- मागहे वरदामे पभासे 3, एवं धायइसंडे दीवे पुरच्छिमद्धेवि 6, पञ्चत्थिमद्धेवि 9, पुक्खरवरदी- 141-142 बद्धपुरच्छिमद्धेवि 12, पच्छिमद्धेवि 15 // सूत्रम् 142 // सङ्ख्याताऽ सङ्ख्यातातिविहे त्यादि, तृणवनस्पतयो बादरा इत्यर्थःसङ्ख्यातजीविका:- सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादी- ऽनन्तजीविका नीत्यर्थः, असङ्ख्यातजीविका यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक्छाखाप्रवालाः, अनन्तजीविकाः- पनकादय इति, वनस्पतयः, मागधादीनि इह प्रज्ञापनासूत्राण्यपीत्थं- जे केऽवि नालियाबद्धा, पुप्फा संखेज्जजीविया। णीहुआ अणंतजीवा, जे यावन्ने तहाविहा॥१॥ तीर्थानि। पउमुप्पलनलिणाणं, सुभगसोगंधियाण य / अरविंदकोंकणाणं, सयवत्तसहस्सवत्ताणं॥२॥ बिंट बाहिरपत्ता य कन्निया चेव एगजीवस्स। अभिंतरगा पत्ता पत्तेयं केसरं मिंजा॥३॥ (प्रज्ञा०८९-९०-९१) इति // तथा-लिंबंबजंबुकोसंबसालअंकुल्लपीलुसल्लूया। सल्लइमोयइमालु(मोत्थ)य बउलपलासे करंजे य॥४॥ (प्रज्ञा० 13) इत्यादि, एएसिं मूलावि असंखेज्जजीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया, पुप्फा अणेगजीविया, फला एगट्ठिया (प्रज्ञा० 1/40) इति // अनन्तरं वनस्पतय उक्तास्ते चल यानि कान्यपि नालिकाबद्धानि पुष्पाणि संख्येयजीविकानि / स्निहूरनन्तजीवा ये चाप्यन्ये तथाविधाः॥१॥ पद्मोत्पलनलिनानां सुभगसौगन्धिकयोश्च / अरविन्दकोकनदयोः शतपत्रसहस्रपत्रयोः // 2 // वन्तं बाह्यपत्राणि कर्णिका एकजीवस्य / अभ्यन्तराणि पत्राणि प्रत्येक केशराणि मिजाच // 3 // निम्बाम्रजम्बकोशाम्बशाला-8। 8 // 218 // कोल्लपीलुशालूकाः। सल्लकीमोचकीमालुका बकुलपलाशकरञ्जाश्च // 4 // एतेषां मूलान्यप्यसंख्येयजीविकानि कन्दान्यपि स्कन्धा अपि त्वगपि शाला अपि प्रवाला अपि, पत्राणि प्रत्येकजीविकानि पुष्पाण्यनेकजीविकानि फलान्येकास्थिकानि /
Page #243
--------------------------------------------------------------------------
________________ त्रिस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 219 // सुषमानरो जलाश्रया बहवो भवन्तीतिसम्बन्धाजलाश्रयाणां तीर्थानां निरूपणायाह- जंबुद्दीवे इत्यादि पञ्चदशसूत्री साक्षादतिदेशतश्च, तृतीयमध्ययन सुगमा च, केवलंतीर्थानि-चक्रवर्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयो प्रथमोद्देशकः स्तानि पूर्वदक्षिणापरसमुद्रेषुक्रमेणेति, विजयेषु तुशीताशीतोदामहानद्योः पूर्वादिक्रमेणैवेति ॥जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति / सूत्रम् 143 तीर्थानि प्ररूपितानि, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह सुषमामानम्, जम्बुद्दीवे 2 भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओ कालो हुत्था 1, एवं चत्वायुषी, ओसप्पिणीए नवरं पन्नत्ते 2, आगमिस्साते उस्सप्पिणीए भविस्सति 3, एवं धायइसंडे पुरच्छिमद्धे पच्चत्थिमद्धेवि 9, एवं पुक्खरवर अर्हचक्रि दशारवंशाः, दीवद्धपुरच्छिमद्धे पञ्चत्थिमद्धेविकालो भाणियव्वो 15 / जंबुद्दीवे दीवे भरहेरवएसुवासेसु तीताते उस्सप्पिणीते सुसमसुसमातेसमाए यथायुषो मध्यमायुषश्च मणुया तिण्णि गाउयाइं उद्धं उच्चत्तेणं तिन्नि पलिओवमाइं परमाउंपालइत्था 1, एवं इमीसे ओसप्पिणीते 2 आगमिस्साए उस्सप्पिणीए (32 आ०) 3, जंबुद्दीवे दीवे देवकुरुउत्तरकुरासु मणुया तिण्णि गाउयाई उद्धं उच्चत्तेणं पं०, तिन्नि पलिओवमाइं परमाउं पालयंति 4, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे 20 / जंबुद्दीवे दीवे भरहेरवएसुवासेसु एगमेगाते ओसप्पिणिउस्सप्पिणीए तओवंसाओ उप्पजिंसुवा उप्पजंति वा उप्पजिस्संति वा तं०- अरहंतवंसे चक्वट्टिवंसे दसारवंसे 21, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे 25 / जंबूदीवे दीवे भरहेरवएसु वासेसु एगमेगाए ओसप्पिणीउस्सप्णिए तओ उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पज्जिसंति वा तं०- अरहंता चक्कवट्टी बलदेववासुदेवा 26, एवं जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे 30, तओ अहाउयं पालयंति तं०- अरहंता चक्कवट्टी बलदेववासुदेवा 31, तओ मज्झिममाउयं पालयंति, तं०- अरहंता चक्कवट्टी बलदेववासुदेवा ३२॥सूत्रम् 143 // जम्बुद्दीवे इत्यादि सुबोधम्, किंतु, पन्नत्ते इति अवसर्पिणीकालस्य वर्त्तमानत्वेनातीतोत्सर्पिणीवत् ‘होत्थ'त्ति न व्यपदेशः // 21
Page #244
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 220 // तेजोवायु कार्योऽपि तु पन्नत्तेत्ति कार्य इत्यर्थः, जम्बुद्दीवे त्यादिना वासुदेवे त्येतदन्तेन ग्रन्थेन कालधर्मानेवाह- सुगमश्चायम्, किन्तु तृतीयमध्ययनं 'अहाउयं पालयंति'त्ति निरुपक्रमायुष्कत्वात्, मध्यमायुः पालयन्ति वृद्धत्वाभावात् / आयुष्काधिकारादिदं सूत्रद्वयमाह त्रिस्थानम्, प्रथमोद्देशक: बायरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिती पन्नत्ता / बायरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती पं०॥ सूत्रम् सूत्रम् 144 // 144-146 अह भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं स्थिति:, ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति?, गोयमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं शाल्यादीनां तिण्णि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, योनिः,शर्करा वालुकयोः तेण परं जोणीवोच्छेदो पं० // सूत्रम् 145 // ___दोच्चाए णं सक्करप्पभाए पुढवीए णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठिती पं०१, तच्चाए णं वालुयप्पभाए पुढवीए जहन्नेणं (भंतेशब्दार्थः)| णेरइयाणं तिन्निसागरोवमाई ठिती पण्णत्ता 2 // सूत्रम् 146 // बादरेत्यादिस्पष्टम् // स्थित्यधिकारादेवेदमपरमाहू-अहे त्यादि, अह भंते त्ति अथ परिप्रश्नार्थः, भदन्ते ति भदन्तः- कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च-भदि कल्लाणसुहत्थो धाऊ तस्स य भदंतसद्दोऽयं / स भदंतो कल्लाणं सुहो य कलं किलारोग्गं॥१॥(विशेषाव० ३४३९)इत्यादि, अथवा भजते-सेवते सिद्धान् सिद्धिमार्गंवा अथवा भज्यते-सेव्यते शिवार्थिभिरिति भजन्तः, आह च-अहवा भज सेवाए तस्स भयंतोत्ति सेवए जम्हा। सिवगइणो सिवमग्गं सेव्वो य जओ तदत्थीणं॥१॥ भदि: कल्याणसुखार्थो धातुस्तस्य च भदन्तशब्दोऽयम् / स भदंत: कल्याणं सुखश्च कल्यं किलारोग्यम्॥१॥ॐ अथवा भज सेवायां तस्य भजन्त इति सेवते यस्माच्छिवगतीन् शिवमार्ग सेव्यश्च यतस्तदर्थिभिः॥ 1 // स्थितिः // 220 //
Page #245
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 221 // स्थितिः, रोषाव० 3446) अथवा भाति-दीप्यते भ्राजते वा-दीप्यते वा दीप्यते एव ज्ञानतपोगुणदीप्त्येति भान्तो भ्राजन्तो वेति, तृतीयमध्ययनं आह च- अहवा भा भाजो वा दित्तीए होइ तस्स भंतोत्ति / भाजंतो वाऽऽयरिओ सो णाणतवोगुणजुईए // 1 // (विशेषाव० 3447) त्रिस्थानम्, प्रथमोद्देशकः इति, अथवा भ्रान्तः- अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थ इति भ्रान्तः, अथवा भगवान्-ऐश्वर्ययुक्त इति, आह च- सूत्रम् अहवा भंतोऽपेओ जं मिच्छत्ताइबंधहेऊओ। अहवेसरियाइ भगो विज्जइ सो तेण भगवंतो॥१॥ (विशेषाव० ३४४८)इति, भवस्य 144-146 तेजोवायुवा-संसारस्य भयस्य वा-त्रासस्यान्तहेतुत्वात्-नाशकारणत्वाद् भवान्तो भयान्तो वेति, उक्तं च- नेरइयाइभवस्स व अंतोल जं तेण सो भवंतोत्ति / अहवा भयस्स अंतो होइ भवंतो भयंतो सो // 1 // (विशेषाव० ३४४९)त्ति, इह च भदन्तादीनां शब्दानां शाल्यादीनां योनिः,शर्करास्थाने प्राकृतत्वादामन्त्रणार्थं भंतेत्ति पदं साधनीयमिति, अतो भंते त्ति महावीरमामन्त्रयनुक्तवान् गौतमादिः 'शालीनां वालुकयोः कलमादिकानामिति विशेषः, व्रीहीणामिति सामान्यम्, 'यवयवा' यवविशेषा एव, एतेषां' अभिहितत्वेन प्रत्यक्षाणां कोष्ठे- स्थितिः कुशूले आगुप्तानि- प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं पल्यं- वंशकटकादिकृतो धान्याधारविशेषः, (भंतेशब्दार्थः) मञ्चः- स्थूणानामुपरि स्थापितवंशकटकादिमयो जनप्रतीतो, मालको-गृहस्योपरितनभागः, अभिहितं च- अक्कुड्डो होइ मंचो मालो य घरोवरि होइत्ति, ओलित्ताणं ति द्वारदेशे पिधानेन सह गोमयादिना अवलिप्तानां लित्ताणं ति सर्वतः लंछियाणं ति रेखादिभिः कृतलाञ्छनानां मुद्दियाणं ति मृत्तिकादिमुद्रावतां पिहियाणं ति स्थगितानाम्, केवतियं ति कियन्तं कालं O अथवा भा भ्राजो वा दीप्तौ तस्य भवति भान्त इति। भाजन्तो वाऽऽचार्यः स ज्ञानतपोगुणात्या॥१॥ 0 अथवा भ्रान्तोऽपेतो यन्मिथ्यात्वादिबन्धहेतुतः। अथवैश्वर्यादिर्भगो विद्यते तस्य तेन भगवान् // 1 // 0 नैरयिकादिभवस्य वान्तो यत्तेन स भवान्त इति / अथवा भयस्यान्तो भवति भयान्तः भयं त्रासः॥ 1 // विशेषः, शेषाणां व्रीही० (मु०)। 9 अकुड्यो भवति मञ्चो मालश्च गृहोपरि भवति / N // 221 //
Page #246
--------------------------------------------------------------------------
________________ भाग-१ // 222 // स्थितिः, श्रीस्थानाङ्ग योनिर्यस्यामङ्कर उत्पद्यते, ततः परं योनिः प्रम्लायति-वर्णादिना हीयते, प्रविध्वस्यते-विध्वंसाभिमुखा भवति विध्वस्यते। तृतीयमध्ययन |क्षीयते, एवं चतबीजमबीजं भवति- उप्तमपि नाङ्करमुत्पादयति, किमुक्तं भवति?- ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च त्रिस्थानम्, वृत्तियुतम् प्रथमोद्देशकः केवलिभिरिति, शेषं स्पष्टम्॥स्थित्यधिकारादेवेदमपरंसूत्रद्वयमाह- दोच्चेत्यादि स्फुटम्, नवरं द्वितीयायां पृथिव्याम्, किंनामि सूत्रम् कायामित्याह-शर्कराप्रभायामित्येवं योजनीयम्, सर्वपृथिवीषु चेयं स्थिति:-सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा। 147-149 धूमप्रभा| तेत्तीसं जाव ठिई सत्तसु पुढवीसु उक्कोसा॥१॥ जा पढमाए जेट्ठा सा बिइयाए कणिट्ठिया भणिया। तरतमजोगो एसो दसवाससहस्स रयणाए॥२॥ (बृहत्सं० 233-234) इति // नरकपृथिव्यधिकारान्नरकनारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह उष्णवेदना, पंचमाएणं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पं०, तिसुणं पुढवीसुणेरइयाणं उसिणवेयणा पन्नत्ता तं०- पढमाए अप्रतिष्ठाना दीनि सीमन्तदोच्चाए तच्चाए, तिसुणं पुढवीसुणेरइया उसिणवेयणं पच्चणुभवमाणा विहरंति- पढमाए दोच्चाए तच्चाए। सूत्रम् 147 // कादीनिच ततोलोगेसमासपक्खिंसपडिदिसिंपं० तं०- अप्पइट्ठाणे णरए जंबुद्दीवे दीवे सव्वट्ठसिद्धे महाविमाणे, तओलोगेसमा सपक्विं समानि, सपडिदिसिंपं० तं०-सीमंतएणंणरए समयक्खेत्ते ईसीपब्भारा पुढवी॥सूत्रम् 148 // तओसमुद्दा पगईए उदगरसेणं पं० तं०- कालोदे पुक्खरोदे सयंभुरमणे 3, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० तं०- लवणे चोदधयः कालोदे सयंभुरमणे॥सूत्रम् 149 // पंचमाए इत्यादि सुबोधम्, केवलंउसिणवेयण त्ति तिसृणामुष्णस्वभावत्वात्, तिसृषुनारका उष्णवेदना इत्युक्त्वापि यदुच्यतेनैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् // नरकपृथिवीनां क्षेत्रस्वभावानां प्रारस्व Oएकं सागरं त्रीणि सप्त दश च सप्तदश तथा च द्वाविंशतिः / त्रयस्त्रिंशद्यावत् स्थितिः सप्तसु पृथ्वीषूत्कृष्टा // 1 // या प्रथमायां ज्येष्ठा सा द्वितीयायां कनिष्ठिका भणिता। तरतमयोग एष दशवर्षसहस्राणि रत्नायाम् // 2 // उदकरसा बहुमत्स्या
Page #247
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 223 // प्रथमोद्देशन सूत्रम् धूमप्रभा रूपमुक्तमथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह- तओ इत्यादि, त्रीणि तृतीयमध्ययन त्रिस्थानम्, लोके समानि-तुल्यानियोजनलक्षप्रमाणत्वाद्न च प्रमाणत एवात्र समत्वमपितु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽ-8 पीत्यत आह-सपक्खि मित्यादि, पक्षाणां-दक्षिणवामादिपार्वानांसदृशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशांसदृशता सप्रतिदिक्तेन समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः |147-149 सप्तम्यां पञ्चानां नरकावासानांमध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानं पञ्चानामनुत्तराणांमध्यम स्थितिः, मिति / सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षाणि, समयः- कालस्तत्सत्तोपलक्षितं / उष्णवेदना, अप्रतिष्ठानाक्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्- अल्पोयोजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भत्वात् प्राग्भारः- पुद्गलनिचयो / दीनिसीमन्तयस्याः-सेषत्प्राग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भारा अशीत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात्, कादीनि च तथाहि-पढमाऽसीइसहस्सा बत्तीसा अट्ठवीस वीसा य / अट्ठार सोलस य अट्ठ सहस्स लक्खोवरिं कुजा॥१॥(बृहत्सं० २४१)इति, समानि, उदकरसा विष्कम्भस्तु तासांक्रमेणैकाद्याः सप्तान्ता रज्जव इति, अथवेषत्प्राग्भारा मनागवनतत्वादिति ॥प्रकृत्या-स्वभावेनोदकरसेन बहुमत्स्यायुक्ता इति, क्रमेण चैते द्वितीयतृतीयान्तिमाः। प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचरा अन्ये त्वल्पजलचरा इति, उक्त चंलवणे उदगरसेसु य महोरया मच्छकच्छहा भणिया। अप्पा सेसेसु भवे न य ते णिम्मच्छया भणिया॥१॥अन्यच्च-लवणे कालसमुद्दे / सयंभुरमणे य होंति मच्छा उ। अवसेससमुद्देसुं न हुंति मच्छा व मयरा वा॥२॥ नत्थित्ति पउरभावं पडुच्च न उ सव्वमच्छपडिसेहो।। 8 // 223 // Oविष्कम्भात् (मु०)। (c) प्रथमाऽशीतिः सहस्राणि द्वात्रिंशदष्टाविंशतिर्विंशतिश्चाष्टादश षोडश चाष्ट सहस्राणि लक्षोपरि कुर्यात् // 1 // लवणे उदकरसेषु च महोरगा मत्स्यकच्छपा भणिताः / अल्पाश्च शेषेषु भवेयुर्न च ते निर्मत्स्यका भणिताः॥१॥0 लवणे कालसमुद्रे, श्वोदधयः
Page #248
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 224 // अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया॥३॥ (बृहत्सं० ९०-९१)इति // क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते / तृतीयमध्ययनं त्रिस्थानम्, तानाह प्रथमोद्देशकः तओ लोगे णिस्सीला णिव्वता निग्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए सूत्रम् अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, तं०- रायाणो मंडलीया जे य महारंभा कोडंबी। तओ लोए सुसीला सुव्वया सग्गुणा 150-152 नि:शीलसमेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तं०- रायाणो राजादीनां परिचत्तकामभोगा सेणावती पसत्थारो॥सूत्रम् 150 // नरकगमनम्, त्यागिनां ___ बंभलोगलंतएसु णं कप्पेसु विमाणा तिवण्णा पं० त०- किण्हा नीला लोहिया, आणयपाणयारणचुतेसु णं कप्पेसु देवाणं देवत्वम्, भवधारणिज्जसरीरा उक्कोसेणं तिण्णि रयणीओ उद्धं उच्चत्तेणं पण्णत्ता॥सूत्रम् 151 // विमानवाः, आनतादितओ पन्नत्तीओ कालेणं अहिजंति, तं०- चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती / / सूत्रम् 152 // तिट्ठाणस्स पढमो उद्देसो तनूच्चत्वम्, कालिकतओ इत्यादि, निःशीला निर्गतशुभस्वभावा दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते- निव्रता अविरताः प्राणातिपातादिभ्यो प्रज्ञप्तयः निर्गुणा उत्तरगुणाभावात् निम्मेर त्ति निर्मर्यादाः प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि पौषधःपर्वदिनमष्टम्यादि तत्रोपवासः- अभक्तार्थकरणं सच तो निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः कालमासे मरणमासे स्वयंभूरमणे च भवन्ति मत्स्याः / अवशेषसमुद्रेषु न भवन्ति मत्स्या वा मकरा वा॥१॥ न सन्तीति प्रचुरभावं प्रतीत्य नैव सर्वथा मत्स्यप्रतिषेधः / अल्पाः शेषेषु भवेयुनैव ते निर्मत्स्यका भणिताः॥१॥ समत्तो॥ // 224 //
Page #249
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 225 // कालं मरणमिति, णेरइयत्ताए त्ति पृथिव्यादित्वव्यवच्छेदार्थम्, तत्र ोकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजान:चक्रवर्तिवासुदेवाः माण्डलिकाः- शेषा राजानः, ये च महारम्भाः- पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम् // अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह- तओ इत्यादि सुगमम्, केवलं राजानः- प्रतीताः परित्यक्तकामभोगाः- सर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयम्, सेनापतयः- सैन्यनायकाः। प्रशास्तारो-लेखाचार्यादयः, धर्मशास्त्रपाठका इति क्वचित् // अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद्विमानान्तरनिरूपणायाह-बंभे त्यादि, इह च किण्हा नीला लोहिय त्ति, पुस्तकेष्वेवं त्रैविध्यं दृश्यते, स्थानान्तरे च लोहितपीतशुक्लत्वेनेति, यत उक्तं-सोहम्मे पंचवन्ना एक्कगहाणी य जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाई॥१॥ (बृहत्सं० 132) इति, अनन्तरं विमानान्युक्तानि तानिच देवशरीराश्रया इति देवशरीरमानं त्रिस्थानकानुपात्याह-आणये त्यादि, भवं-जन्मापि यावद्धार्यन्ते भवंवा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानिचतानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थं चेदं, तस्य लक्षप्रमाणत्वात्, उक्कोसेणं ति उत्कर्षेण, न तुजघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽङ्गलासङ्खयेयभागमात्रत्वादिति, शेषं कण्ठ्यमिति / अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह- तओ इत्यादि, कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्चन विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् // इति त्रिस्थानकस्य प्रथम उद्देशको विवरणतः समाप्तः। तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 150-152 नि:शीलराजादीनां नरकगमनम्, त्यागिनां देवत्वम्, विमानवाः, आनतादितनूच्चत्वम्, कालिक प्रज्ञप्तयः // 225 // 6 सौधर्मे पञ्चवर्णानि एकैकहानिश्च यावत्सहस्रारः। द्वौ द्वौ कल्पौ तुल्यौ ततः परं पुण्डरीकाणि // 1 //
Page #250
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 226 // // तृतीयाध्ययने द्वितीयोद्देशकः॥ तृतीयमध्ययन व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोद्देशके जीवधर्माः प्राय उक्ता, त्रिस्थानम्, द्वितीयोद्देशकः इहापिप्रायस्त एवेतीत्थंसम्बन्धस्यास्येदमादिसूत्रम् सूत्रम् 153 तिविहे लोगे पं० तं०-णामलोगे ठवणलोगे दव्वलोगे, तिविधे लोगे पं० तं०- णाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे नामज्ञानोपं०२०- उद्धलोगे अहोलोगे तिरियलोगे।सूत्रम् 153 // र्वादिलोकाः (लोकतिविहेत्यादि।अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधार- स्वरूपम्) भूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या-लोक्यते-अवलोक्यते केवलावलोकेनेति लोको, नामस्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरंज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तं च-जीवमजीवे रूवमरूवी सपएसअप्पएसे य। जाणाहि दव्वलोयं णिच्चमणिच्चं च जं दव्वं॥१॥ (आव०भा० 195) इति, भावलोकं त्रिधाऽऽह- तिविहे इत्यादि, भावलोको द्विविध:- आगमतो नोआगमतश्च, तत्रागमतो लोकपर्यालोचनोपयोगस्तदुपयोगानन्यत्वात् पुरुषोवा, नोआगमतस्तुसूत्रोक्तो ज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद्, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षनागम एव केवलो नाप्यनागम इति, तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात्, क्षायिकादिभावानां ®च भावलोकत्वेनाभिहितत्वाद्, उक्तं च- ओदइय उवसमिए य खइए य तहा खओवसमिए य / परिणाम सन्निवाए य छव्विहो / 0जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाश्व / जानीहि द्रव्यलोकं नित्यमनित्यं च यद्रव्यम् // 1 // 7 औदयिक औपशमिकः क्षायिकः क्षायोपशमिकश्च / तथा परिणामः सन्निपातश्च षड्विधो - // 226 //
Page #251
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 227 // तृतीयमध्ययन त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 154 असुरेन्द्रादिपर्षदः, यामवयोभिर्धर्मश्रवणादि भावलोगो उ॥१॥ (आव०भा० २००)त्ति, एवं दर्शनचारित्रलोकावपीति // अथ क्षेत्रलोकं त्रिधाऽऽह 'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि यावज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकस्ततः परत ऊर्द्धभागस्थितत्वाद् ऊर्द्धलोको देशोनसप्तरज्जुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नव योजनशतानि यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः सातिरेकसप्तरज्जुप्रमाणः, अधोलोकोर्द्धलोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायंगाथाभिर्व्याख्यायते- अहवा अहपरिणामो खेत्तणुभावेण जेण ओसन्नं / असुहो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगो॥१॥उड्ढ उवरिं जं ठिय सुहखेत्तं खेत्तओ य दव्वगुणा / उप्पजंति सुभा वा तेण तओ उड्डलोगोत्ति // 2 // मज्झणुभावं खेत्तं जंतं तिरियंति वयणपज्जवओ। भण्णइ तिरिय विसालं अओयतं तिरियलोगोत्ति ॥३॥लोकस्वरूपनिरूपणानन्तरंतदाधेयानांचमरादीनां 'चमरस्येत्यादिनाअचुयलोगवालाण'मित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति चमरस्स णं असुरिंदस्स असुरकुमाररन्नो ततो परिसातो पं० तं०- समिता चंडा जाया, अभिंतरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्सणं असुरिंदस्स असुरकुमाररन्नो सामाणिताणं देवाणं ततो परिसातो पं० तं०-समिता जहेव चमरस्स, एवं तायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पव्वा, एवं अग्गमहिसीणवि, बलिस्सवि एवं चेव, जाव अग्गमहिसीणं, धरणस्सय भावलोक इति // 1 // 0 अथवा अधः परिणामः क्षेत्रानुभावेन येन प्रायेण अशुभोऽध इति भणितो द्रव्याणां तेनाधोलोकः॥१॥ ऊर्ध्वमुपरि यत्स्थितं शुभक्षेत्रं क्षेत्रतश्च शुभा वा द्रव्यगुणा उत्पद्यन्ते तेन स ऊर्ध्वलोक इति // 2 // मध्यमानुभावं क्षेत्रं यत्तत्तिर्यगिति वचनपर्यायतः। भण्यते तिर्यग्विशालमतश्च तत्तिर्यग्लोक इति // 3 // // 227 //
Page #252
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 228 // तृतीयमध्ययन त्रिस्थानम्, द्वितीयोद्देशक: सूत्रम् 154-155 असुरेन्द्रादिपर्षदः, यामवयोभिर्धर्मश्रवणादि सामाणियतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अग्गमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्सणं पिसाइंदस्स पिसायरण्णोतओ परिसाओ पं० त०- ईसा तुडिया दढरहा, एवं सामाणियअग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदस्सणं जोतिसिंदस्स जोतिसरन्नो ततो परिसातो पं०, तं०-तुंबा तुडिया पव्वा, एवं सामाणियअग्गमहिसीणं, एवं सूरस्सवि, सक्कस्स णं देविंदस्स देवरन्नो ततो परिसाओ पं० तं०-समिता चंडा जाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अचुतस्स लोगपालाणं॥ सूत्रम् 154 // सुगमश्चायम्, नवरं असुरिंदस्से त्यादौ इन्द्र ऐश्वर्ययोगादाजा तु राजनादिति परिषत् परिवारः, सा च त्रिधा प्रत्यासत्तिभेदेन, तत्रये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात् प्रयोजनेष्वप्याहूता एवागच्छन्ति सा अभ्यन्तरा परिषद्द्यत्वाहूता अनाहूताश्चागच्छन्ति सा मध्यमा ये त्वनाहूता अप्यागच्छन्ति सा बाह्येति, तथा यया सह प्रयोजनं पर्यालोचयति साऽऽद्या यया तु तदेव पर्यालोचितं सत् प्रपञ्चयति सा द्वितीया यस्यास्तु तत्प्रवर्णयति साऽन्त्येति // अनन्तरं परिषदुत्पन्नदेवाः प्ररूपिता, देवत्वं च। कुतोऽपि धर्मात्, तत्प्रतिपत्तिश्च कालविशेषे भवतीति कालविशेषनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह ततो जामा पं० तं०- पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते-पढमे / जामे मज्झिमे जामे पच्छिमे जामे, एवं जाव केवलनाणं उप्पाडेजा पढमे जामे मज्झिमे जामे पच्छिमे जामे। ततो वया पं० तं०पढमे वते मज्झिमे वते पच्छिमे वए, तिहिं वतेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, तं०- पढमे वते मज्झिमे वते पच्छिमे वते, एसोचेव गमोणेयव्वो, जाव केवलनाणंति / / सूत्रम् 155 / / // 228 //
Page #253
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 229 // तृतीयमध्ययन | त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 156-157 ज्ञानादिबोधिबुद्धाः, इहलोकप्रतिबद्धादिप्रव्रज्या :32 तओ जामे त्यादि स्पष्टम्, केवलं यामो- रात्रेर्दिनस्य च चतुर्भागो यद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्भाग एव सः- किन्त्विह चतुर्थो न विवक्षितस्त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, एवं जाव त्तिकरणादिदं दृश्यं- 'केवलं बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासमावसेज्जा, एवं संजमेणं संजमेजा, संवरेणं संवरेजा, आभिणिबोहियनाणं उप्पाडेन्जे'त्यादि / यथा कालविशेषे धर्मप्रतिपत्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह-तओ वये त्यादि स्फुटम्, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा-बालमध्यमवृद्धत्वभेदादिति, वयोलक्षणंचेदं- आषोडशाद्भवेद्वालो, यावत्क्षीरान्नवर्तकः / मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते॥१॥शेषं प्राग्वत् ।उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् 1 बोधिमतो 2 बोधिविपक्षभूतं मोहं 3 तद्वतश्च 4 सूत्रचतुष्टयेनाह___तिविधा बोधी पं० तं०- णाणबोधी दंसणबोधी चरित्तबोधी 1 तिविहा बुद्धा पं० तं०- णाणबुद्धा दंसणबुद्धा चरित्तबुद्धा 2 एवं मोहे 3 मूढा 4 // सूत्रम् 156 // तिविहा पव्वजापं० तं०- इहलोगपडिबद्धा परलोगपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वजापं० तं०- पुरतो पडिबद्धा मग्गतो पडिबद्धा दुहओपडिबद्धा, तिविहा पव्वजा पं० तं०- तुयावइत्ता पुयावइत्ता बुआवइत्ता, तिविहा पव्वजा पं० तं०- उवातपव्वज्जा अक्खातपव्वज्जासंगारपव्वज्जा॥सूत्रम् 157 // तिविहेत्यादि।सुबोधम्, किन्तु बोधिः- सम्यग्बोधः, इह च चारित्रं बोधिफलत्वाद् बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा, (r) चतुर्थभा० (मु०)। // 229 //
Page #254
--------------------------------------------------------------------------
________________ भाग-१ // 230 // सूत्रम् श्रीस्थानाङ्ग बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, एवं मोहे मूढ त्ति बोधिवबुद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि- तृतीयमध्ययन श्रीअभय० त्रिस्थानम्, तिविहे मोहे पण्णत्ते, तंजहा- नाणमोहे इत्यादि, तिविहा मूढा पन्नत्ता, तंजहा- णाणमूढे इत्यादि। चारित्रबुद्धाः प्रागभिहिताः, वृत्तियुतम् द्वितीयोद्देशकः तेच प्रव्रज्यायां सत्यामतस्तां भेदतो निरूपयन्नाह-तिविहे त्यादि, सूत्रचतुष्टयं सुगमम्, केवलं प्रव्रजनं- गमनं पापाचरण-सूत्रम् |156-157 व्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, ज्ञानादिउक्तं च-पव्वयणं पव्वज्जा पावाओ सुद्धचरणजोगेसु / इय मोक्खं पइ गमणं कारणकज्जोवयाराओ॥१॥ (पञ्चवस्तु 5) इति, बोधिबुद्धाः, इहलोकइहलोकप्रतिबद्धा- ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्यर्थिनां द्विधाप्रतिबद्धा-इहलोक- प्रतिबद्धादिपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः- अग्रतः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिष्वाशंसनतः प्रतिबन्धाद् प्रव्रज्याः 32 मार्गतः- पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति / तुयावइत्त त्ति 'तुद व्यथने' इति वचनात् तोदयित्वा- तोदं 158-159 कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, पुयावइत्त त्ति, 'प्लुङ्गता'विति वचनात् / नोसंज्ञा संज्ञानोसंज्ञोप्लावयित्वा- अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति, बुयावइत्ता संभाष्य गौतमेन कर्षकवदिति / अवपात:- पयुक्ता निर्ग्रन्थाः, सेवा सद्गुरूणां ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन- धर्मदेशनेन आख्यातस्य वा- प्रव्रजेत्यभिहितस्य गुरुभिर्या शैक्षस्थविरसाऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतस्तस्माद्या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं भूमयः प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा तथा / / उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह // 230 // तओ णियंठाणोसंण्णोवउत्ता पं० २०-पुलाए णियंठे सिणाए। ततो णियंठा सन्नणोसंण्णोवउत्तापं० तं०- बउसे पडिसेवणा0 प्रव्रजनं प्रव्रज्या पापाच्छुद्धचरणयोगेषु / एवं मोक्षं प्रति गमनं (प्रव्रज्या) कारणे कार्योपचारात्॥१॥
Page #255
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 231 // तृतीयमध्ययन त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 158-159 नोसंज्ञासंज्ञानोसंज्ञो निर्ग्रन्थाः, शैक्षस्थविर कुसीले कसायकुसीले।२॥सूत्रम् 158 // तओ सेहभूमीओपं० तं०- उक्कोसामज्झिमाजहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराइंदिया। ततो थेरभूमीओ पं० तं०- जाइथेरे सुत्तथेरे परियायथेरे, सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाणंगसमवायधरे णं समणे णिग्गंथे सुयथेरे, B वीसवासपरियाएणंसमणे णिग्गंथे परियायथेरे ॥सूत्रम् 159 // तओ इत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यन्तरादिति निर्ग्रन्थाः- संयता नो नैव संज्ञायां- आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको- लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थ उपशान्तमोहः क्षीणमोहो वेति, स्नातको- घातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपः। तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपास्तथास्वरूपत्वात्, तथा चाह-सन्ननोसन्नोवउत्त त्ति, संज्ञा चआहारादिविषया नोसंज्ञा च- तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता इति विग्रहः, पूर्वह्रस्वता प्राकृतत्वादिति, तत्र बकुश:-शरीरोपकरणविभूषादिना शबलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति // निर्ग्रन्थाश्चारोपितव्रताः केचित् भवन्तीति व्रतारोपणकालविशेषानाह- तओ सेहे त्यादि सुगमम्, किन्तु सेहे ति षिधू संराद्धा (पा०धा० ११९२)विति वचनात् सेध्यते- निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षस्तस्य भूमयो- महाव्रतानारोपणकाललक्षणा अवस्थापदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः- उत्कृष्टतः षड्भ्भिसैरुत्थाप्यते न तानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गहीतशिक्षत्वादिति, उक्तं च-सेहस्स तिन्नि भूमी जहन्न तह 0 शैक्षस्य तिम्रो भूमयो जघन्या तथा - भूमयः // 231 //
Page #256
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 232 // तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् मज्झिमा य उक्कोसा। राइदिसत्त चउमासिगा य छम्मासिआ चेव॥ (व्यव० 4604) इति, आसु चायं व्यवहारोक्तो विभाग:पुव्वोवठ्ठपुराणे करणजयट्ठा जहन्निया भूमी। उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणं च॥१॥ एमेव य मज्झिमगा अणहिज्जते असद्दहते या भावियमेहाविस्सवि, करणजयट्ठा य मज्झिमगा॥ 2 // (व्यव० 4605-4606) इति // शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भमिनिरूपणायाह-तओ थेरे इत्यादि कण्ठ्यम्, नवरं स्थविरो-वृद्धस्तस्य भूमयः- पदव्यः स्थविरभूमय इति, जाति:जन्म, श्रुतं- आगमः पर्यायः-प्रव्रज्या तैः स्थविरा-वृद्धा येते तथोक्ता इति, इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्त व्यवहारे- आहारे उवही सेजा, संथारे खेत्तसंकमे। किइच्छंदाणुवत्तीहिं, अणुकंपइ थेरगं॥१॥उट्ठाणासणदाणाई, जोगाहारप्पसंसणा। नीयसेन्जाइ निद्देसवत्तित्ते पूयए सुयं // 2 // उट्ठाणं वंदणं चेव, गहणं दंडगस्स य। अगुरुणोऽविय णिहेसे, तईयाए पवत्तए॥३॥ (व्यव० |10/4590-4600-1) इति ॥स्थविरा इति पुरुषप्रकारा उक्तास्तदधिकारात् पुरुषप्रकारानेवाह ततो पुरिसजाया पं० तं०- सुमणे दुम्मणे णोसुमणेणोदुम्मणे 1 ततो पुरिसजाया पं० तं०- गंता णामेगे सुमणे भवति, गंताणामेगे दुम्मणे भवति, गंता णामेगे णोसुमणेणोदुम्मणे भवति 2, तओ पुरिसजाया पं० तं०- जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे मध्यमा चोत्कृष्टा / रात्रिंदिवसप्तकं चतुर्मासिका पाण्मासिका चैव॥ 1 // पूर्वोपस्थे पुराणे करणजयार्थं जघन्या भूमिः / उत्कृष्टा दुर्मेधसं प्रतीत्याश्रद्दधानं च // 1 // एवमेव च मध्यमा अनधीयाने चाश्रद्दधाने च। भावितमेधाविनोऽपि करणजयार्थं च मध्यमा॥२॥Oआहारे उपधौ शय्यायां संस्तारे क्षेत्रसंक्रमे। कृतिच्छन्दोऽनुवृत्तिभिरनुकंपते स्थविरम् // 1 // उत्थानासनदानयो ोग्याहारशंसनायाम्। नीचैःशय्यादौ निर्देशवर्त्तित्वे पूज्यते श्रुतम् // 2 // उत्थानं वन्दनं चैव ग्रहणं दण्डकस्य च। अगुरोरपि च निर्देशे तदा प्रवर्त्तते तस्य तृतीयस्य // 1 // 160-161 सुमनस्कादिपुरुषभेदाः 127, एतल्लोकगर्हितप्रशस्तत्वे
Page #257
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 233 // भवति, जामीतेगे णोसुमणेणोदुम्मणे भवति 3, एवं जाइस्सामीतेगे सुमणे भवति 3-4, ततो पुरिसजाया पं० तं०- अगंताणामेगे सुमणे भवति 3-5, ततो पुरिसजाता पं० तं०- ण जामि एगे सुमणे भवति 3-6, ततो पुरिसजाता पं० तं-ण जाइस्सामि एगे सुमणे भवति 3-7, एवं आगंताणामेगेसुमणेभवति 3-8, एमितेगेसु०३-९, एस्सामीति एगेसुमणे भवति 3-10, एवं एएणं अभिलावेणंगंता य अगंता(य) 1 आगंता खलु तधा अणागंता 2 / चिट्ठित्तमचिट्ठित्ता 3, णिसितित्ताचेव नो चेव ४॥१॥हंता य अहंता य५ छिंदित्ता खलु तहा अछिंदित्ता 6 / बूतित्ता अबूतित्ता 7 भासित्ता चेव णो चेव ८॥२॥दच्चा य अदच्चा य 9 भुंजित्ता खलु तथा अभुंजित्ता 10 / लंभित्ता अलंभित्ता 11 पिइत्ता चेव नो चेव 12 // 3 // सुतित्ता असुतित्ता 13 जुज्झित्ता खलु तहा अजुज्झित्ता 14 // जतित्ता अजयित्ता य 15 पराजिणित्ता य (चेव) नो चेव 16 // 4 // सदा 17 रूवा 18 गंधा 19 रसा य 20 फासा 21 (2146=126+1=127) तहेवठाणाय। निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥५॥एवमिक्केके तिन्नि उ तिन्नि उ आलावगा भाणियव्वा, सई सुणेत्ताणामेगे सुमणे भवति 3 एवं सुणेमीति 3 सुणिस्सामीति 3, एवं असुणेत्ताणामेगे सुमणे भवति 3 नसुणेमीति तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 160-161 सुमनस्कादिपुरुषभेदाः 127, एतल्लोकगर्हितप्रशस्तत्वे ___ तओठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति तं०- अस्सिं लोगे गरहिते भवइ उववाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुव्वयस्स सगुणस्स सुमेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्था भवंति, तं०-अस्सिंलोगे पसत्थे भवति उववाए पसत्थे भवति आजाती पसत्था भवति ॥सूत्रम् 161 // तओ पुरिसे त्यादि, पुरुषजातानि-पुरुषप्रकाराः सुष्ठु मनो यस्यासौ सुमना- हर्षवान् रक्त इत्यर्थ, एवं दुर्मना- दैन्यादिमान् द्विष्ट इत्यर्थः, नोसुमनानोदुर्मना-मध्यस्थः, सामायिकवानित्यर्थः / सामान्यतः पुरुषप्रकारा उक्ताः, एतानेव विशेषतो गत्या // 233 //
Page #258
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 234 // 127, दिक्रियापेक्षया तओ इत्यादिभिः सूत्रैराह- तत्र गत्वा यात्वा क्वचिद्विहारक्षेत्रादौ नामेति सम्भावनायामेकः कश्चित् सुमना तृतीयमध्ययन भवति- हृष्यति, तथैवान्यो दुर्मना:- शोचति, अन्यः सम एवेति, अतीतकालसूत्रमिव वर्तमानभविष्यत्कालसूत्रे, नवरं त्रिस्थानम्, द्वितीयोद्देशकः जामीतेगे इत्यादिषु इतिशब्दो हेत्वर्थः / एवमगंते त्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, एवं एतेनानन्तरोक्तेना सूत्रम् भिलापेन शेषसूत्राण्यपि वक्तव्यानि। अथोक्तान्यनुक्तानि च सूत्राणि संगृह्णन् गाथापञ्चकमाह- गंते त्यादि, गंता अगंता 160-161 सुमनस्कादिआगन्तेत्युक्तम्, अणागंतत्ति- अणागंता नामेगे सुमणे भवइ, अणागंता नामेगे दुम्मणे भवइ, अणागंता नामेगेनोसुमणेनो पुरुषभेदाः दुम्मणे भवइ, एवं न आगच्छामीति 3, एवं न आगमिस्सामीति 3, चिट्ठित्त त्ति स्थित्वा उर्द्धस्थानेन सुमना दुर्मना अनुभयंच एतल्लोकभवति, एवं- 'चिट्ठामीति, चिट्ठिस्सामीति अचिट्ठित्ता'इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र नवरं निषद्य उपविश्य 3, नो / गर्हितचेवत्ति- अनिषद्य-अनुपविश्य 3, हत्वा-विनाश्य किञ्चित् 3, अहत्वा-अविनाश्य 3, छित्त्वा-द्विधा कृत्वा 3, अच्छित्त्वाप्रतीतं 3, बुइत्त त्ति उक्त्वा- भणित्वा पदवाक्यादिकं 3, अबुइत्त त्ति अनुक्त्वा 3, भासित्ते त्ति भाषित्वा संभाष्य कञ्चन। सम्भाषणीयं 3, नो चेव त्ति अभासित्ता असंभाष्य कञ्चन 3, दच्च त्ति दत्त्वा 3, अदत्त्वा 3, भुक्त्वा 3, अभुक्त्वा 3, लब्ध्वा 3, अलब्ध्वा 3, पीत्वा 3, 'नो चेव'त्ति अपीत्वा 3, सुप्त्वा 3, असुप्त्वा 3, युद्धा 3, अयुद्धा 3, जइत्त त्ति जित्वा परं 3 अजित्वा परमेव 3, पराजिणित्ता भृशं जित्वा 3 परिभङ्गंवा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात्, पराजितात् प्रतिवादिनः सम्भावितानर्थविनिर्मुक्तत्वाद्वा, नो चेव त्ति अपराजित्य 3 / सद्देत्यादि गाथा सूत्रत एवं बोद्धव्या, प्रपञ्चितत्वात् तत्रैवास्या इति / एवमिक्के इत्यादि, एव मिति गत्वादिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यां प्रत्येकं त्रयस्त्रय आलापका:- सूत्राणि कालविशेषाश्रयाः सुमना दुर्माना नोसुमनानोदुर्मना इत्येतत्पदत्रयवन्तो भणितव्याः, प्रशस्तत्वे // 234 //
Page #259
--------------------------------------------------------------------------
________________ भाग-१ // 235 // श्रीस्थानाङ्गएतदव एतदेव दर्शयन्नाह- सद्द मित्यादि, भावितार्थम्, एवं रूवाई गंधाई इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका श्रीअभय० भणिता एवं रूवाई पासित्ते त्यादयः त्रयस्त्रय एव दर्शनीया एवञ्च यद्भवति तदाह- एक्के इत्यादि, एकैकस्मिन् विषये षडालापका वृत्तियुतम् भणितव्या भवन्तीति, तत्र शब्दे दर्शिता एव, रूपादिषु पुनरेवं- रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयं 1 एवं पश्यामीति 2 एवं द्रक्ष्यामीति 3 एवं अदृष्टा 4 न पश्यामीति 5 न द्रक्ष्यामीति 6 षट्, एवं गन्धान् घ्रात्वा 6 रसानास्वाद्य 6 स्पर्शान् स्पृष्ट्रेति 6 / तहेव ठाणा य त्ति यत्सङ्ग्रहगाथायामुक्तं तद् भावयन्नाह- तओ ठाणा इत्यादि, त्रीणि स्थानानि निःशीलस्य- सामान्येन शुभस्वभाववर्जितस्य विशेषतः पुनर्निव्रतस्य-प्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्मर्यादस्य लोककुलाद्यपेक्षया निष्प्रत्याख्यानपौषधोपवासस्य-पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि-जुगुप्सितानि भवन्ति, तद्यथा- अस्सिं ति विभक्तिपरिणामादयं लोक- इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्, तथा उपपातोऽकामनिर्जरादिजनितः किल्बिषिकादिदेवभवो नारकभवो वा, उपपातो देवनारकाणा'मिति नारकदेवानामुपपातः। (तत्त्वा० अ०२ सू० 35 ) वचनात्, स गर्हितो भवति किल्बिषिकाभियोग्यादिरूपतयेति, आजाति:-तस्माच्च्युतस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुषादित्वादेवेति / उक्तविपर्ययमाह-'तओ' इत्यादि, निगदसिद्धम् // एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह तिविधा संसारसमावन्नगा जीवा पं० तं०- इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं० तं०-सम्मट्ठिी मिच्छादिट्ठी सम्मामिच्छदिट्ठीय, अहवा तिविहा सव्वजीवापं० तं०- पज्जत्तगा अपज्जत्तगाणोपज्जत्तगाणोऽपज्जत्तगा। एवं-सम्मद्दिट्ठीपरित्तापज्जत्तग सुहुमसन्निभविया य॥ सूत्रम् 162 // तृतीयमध्ययनं | त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 162 स्त्यादिसम्यग्दृष्ट्यादिपर्याप्तकादिसूक्ष्मसंज्ञिभव्यादीनां त्रैविध्यम् सूत्रम् 163 आकाशप्रतिष्ठितादि, ऊर्ध्वादिदिक्षु गत्यादयः१४, (दिक्स्वरूपम्) // 235 //
Page #260
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 236 // तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 163 आकाशप्रतिष्ठितादि, ऊर्ध्वादिदिक्षु गत्यादय: 14, (दिक्स्वरूपम्) तिविहे त्यादि सूत्रसिद्धम् ॥जीवाधिकारात् सर्वजीवांस्त्रिस्थानकावतारेण षड्भिः सूत्रैराह-तिविहे त्यादि, सुबोधम्, नवरं नोपज्जत्त त्ति नोपर्याप्तकानोअपर्याप्तका:- सिद्धाः, एव मिति पूर्वक्रमेण सम्मट्ठिीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्गहार्थमिति। करवा तिविहा सव्वजीवापं० तं०- परित्ता 1 अपरित्ता 2 नोपरित्तानोअपरित्ता 3 तत्र परीत्ता:- प्रत्येकशरीराः अपरीत्ताः-साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, सुहुम त्ति तिविहा सव्वजीवा पं० तं०- सुहमा बायरा नोसुहमानोबायरा, एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति // सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह तिविधा लोगठिती पं० तं०- आगासपइट्ठिए वाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं० तं०- उद्धा अहा तिरिया 1, तिहिं दिसाहिं जीवाणं गती पवत्तति, उड्ढाए अहाते तिरियाते 2, एवं आगती ३वक्कंती 4 आहारे 5 वुड्डी 6 णिवुड्डी ७गतिपरियाते 8 समुग्धाते ९कालसंजोगे 10 दंसणाभिगमे 11, णाणाभिगमे 12, जीवाभिगमे 13, तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं० तं०- उड्ढाते अहाते तिरियाते 14, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि।सूत्रम् 163 // तिविहे त्यादि कण्ठ्यम्, किन्तु लोकस्थितिर्लोकव्यवस्था आकाशं-व्योम तत्र प्रतिष्ठितो- व्यवस्थित आकाशप्रतिष्ठितो वातो- घनवाततनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वाद् उदधिर्घनोदधिः पृथिवी-तमस्तमःप्रभादिकेति // उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् तओ दिसे त्यादि सूत्राणि चतुर्दशाह- सुगमानि च, नवरं दिश्यते- व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिक्, सा च नामादिभेदेन सप्तधा, // 236 //
Page #261
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 237 // गत्यादय:१४, आह च-नाम 1 ठवणा 2 दविए 3 खेत्तदिसा 4 तावखेत्त 5 पन्नवए 6 / सत्तमिया भावदिसा 7 सा होअट्ठारसविहा उ॥१॥ तृतीयमध्ययनं (आव०नि० ८०९)तत्र द्रव्यस्य- पुद्गलस्कन्धादेर्दिक् द्रव्यदिक्, क्षेत्रस्य- आकाशस्य दिक् क्षेत्रदिक, सा चैवं-अट्ठपएसो त्रिस्थानम्, द्वितीयोद्देशकः रुयगो तिरियंलोयस्स मज्झयारंमि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं॥१॥(आचा०नि०४२) तत्र पूर्वाद्या महादिशश्चतम्रोऽपि सूत्रम् 163 द्विप्रदेशादिका व्युत्तरा, अनुदिशस्तु एकप्रदेशा अनुत्तरा ऊ धोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि-दुपएसादि दुरुत्तर 4 आकाश प्रतिष्ठितादि, एगपएसा अणुत्तरा चेव / चउरो 4 चउरो य दिसा चउरादि अणुत्तरा दुन्नि 2 // 1 // सगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि। अदिदिक्ष मुत्तावलीउ चउरो दो चेव य हुँति रुयगनिभा॥२॥ (आचा०नि० 44-46) नामानि चासां- इंद 1 ग्गेयी 2 जम्मा य 3 नेरई 4 (दिक्स्वरूपम्) वारुणी य 5 वायव्वा 6 / सोमा 7 ईसाणावि य 8 विमला य 9 तमा 10 य बोद्धव्वा // 1 // (आचा०नि० 43) तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, साच अनियता, यत उक्तं- जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुव्वा / तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं॥१॥ (विशेषाव० २७०१)तथा प्रज्ञापकस्य- आचार्यादेर्दिक् प्रज्ञापकदिक्, सा चैवं- पन्नवओ जयभिमुहो सा पुव्वा सेसिया पयाहिणओ। तस्सेवऽणुगंतव्वा अग्गेयाई दिसा नियमा॥१॥भावदिक् चाष्टादशविधा-"पुढवि 1 जल 2 जलण 3 वाया 4 मूला 5 खंध 6 ग 7 पोरबीया य 8 / बि ९ति 10 चउ 11 पंचिंदियतिरिय 12 नारगा 13 देवसंघाया 14 // 6नाम स्थापना द्रव्यक्षेत्रदिशस्तापक्षेत्रप्रज्ञापकाः। सप्तमीका भावदिक् सा भवत्यष्टादशविधा एव // 1 // ॐ अष्टप्रदेशो रुचको मध्ये तिर्यग्लोकस्य / एष प्रभवो दिशामेष एवानुदिशामपि // 1 // ॐ व्युत्तरा द्विप्रदेशादिका अनुत्तरैकप्रदेशा चैव। चतस्रश्चतस्रश्च दिशः चतुरादी अनुत्तरे द्वे॥१॥ 0 शकटोर्द्धिसंस्थिता महादिशो 8 // 237 // भवन्ति चतस्रः। मुक्तावलीव चतम्रो द्वे एव च भवतो रुचकनिभे॥१।। ऐन्द्री आग्नेयी यमा च नैर्ऋतिर्वारुणी च वायव्या / सोमा ईशानी अपि च विमला च तमा च 8 बोद्धव्या॥१येषां यतः सूर्य उदयते तेषां सा भवति पूर्वा / तापक्षेत्रदिक् प्रदक्षिणं शेषा अस्याः॥१॥ 7 प्रज्ञापको यदभिमुखस्तिष्ठति सा पूर्वा प्रदक्षिणतः शेषाः। तस्या एवानुगंतव्या आग्नेय्याद्या दिशो नियमात्॥१।ॐ पृथ्वीजलज्वलनवाता मूलस्कन्धानपर्वबीजाश्च / द्वित्रिचतुःपञ्चेन्द्रियतिर्यग्नारका देवसंघाताः॥१॥ - 8
Page #262
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 238 // 1 // संमुच्छिम 15 कम्मा 16 कम्मभूमगनरा 17 तहतरद्दीवा 18 // भावदिसा दिस्सइ जं संसारी निययमेयाहिं // 2 // (विशेषाव० तृतीयमध्ययन त्रिस्थानम्, 2703-04) इति, इह च क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते, विदिक्षु द्वितीयोद्देशकः जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात्, शेषपदेषु च विदिशामविवक्षितत्वाद्, यतोऽत्रैव सूत्रम् 163 वक्ष्यति-छहिं दिसाहिं जीवाणं गई पवत्तई (सू०४९९)त्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तं- निव्वाघाएण नियमा छद्दिसिंति आकाश प्रतिष्ठितादि, (प्रज्ञा० २८/१८०९)तत्र 'तिहिं दिसाहिति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येयेति, गतिः-प्रज्ञापकस्थानापेक्षया ऊर्ध्वादिदिक्षु मृत्वाऽन्यत्र गमनम्, ‘एवं' मिति पूर्वोक्ताभिलापसूचनार्थः, आगतिः- प्रज्ञापकप्रत्यासन्नस्थाने आगमनमिति, व्युत्क्रान्तिः- गत्यादयः१४, (दिक्स्वरूपम्) उत्पत्तिः, आहारः प्रतीतः, वृद्धिः- शरीरस्य वर्द्धनम्, निवृद्धिः- शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्धातोवेदनादिलक्षणः, कालसंयोगो- वर्तनादिकाललक्षणानुभूतिर्मरणयोगोवा, दर्शनेन- अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो- बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानामवध्यादिनैवाभिगमो जीवाभिगम इति / 'तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तं०- उड्डाए 3' एवं सर्वत्राभिलपनीयमिति दर्शनार्थं परिपूर्णान्त्यसूत्राभिधानमिति / एतान्यजीवाभिगमान्तानि सामान्यजीवसूत्राणि चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीनां त्रयोदशानामपि पदानां सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह- एव मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यमनुष्येष्विति भावः, एवं चैतानि षड्विंशतिः सूत्राणि भवन्तीति / अथैषां नारकादिषु कथमसम्भव इति?, उच्यते, नारकादीनांद्वाविंशतेर्जीवविशेषाणां नारकदेवेषूत्पादाभावा-2 संमूर्छिमकर्माकर्मभूमिगनरास्तथान्तरद्वीपगा भावदिशो व्यपदिश्यते यत्संसारी नियतमेताभिः // 1 // // 238 //
Page #263
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 239 // त्रैविध्यम् दूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न तृतीयमध्ययन सन्त्येव, भवप्रत्ययावधिपक्षेतुनारकज्योतिष्कास्तिर्यगवधयोभवनपतिव्यन्तराऊर्ध्वावधयोवैमानिकाअधोऽवधय एकेन्द्रिय त्रिस्थानम्, द्वितीयोद्देशकः विकलेन्द्रियाणां त्ववधिर्नास्त्येवेति। यथोक्तानि च गत्यादिपदानि बसानामेव सम्भवन्तीति सम्बन्धात्त्रसान्निरूपयन्नाह सूत्रम् 164 तिविहा तसा पं० तं०- तेउकाया वाउकाइया उराला तसा पाणा, तिविधा थावरा पं०, तं०- पुढविकाइया आउकाइया वणस्सइ त्रसस्थावरO काइया॥सूत्रम् 164 // सूत्रम् तिविहे त्यादि स्पष्टम्, किन्तु त्रस्यन्तीति त्रसाश्चलनधर्माणस्तत्र तेजोवायवो गतियोगात् त्रसाः, उदाराः- स्थूलाः, त्रसा 165-166 इति त्रसनामकर्मोदयवर्त्तित्वात्, प्राणा इति व्यक्तोच्छ्रासादिप्राणयोगाद्वीन्द्रियादयस्तेऽपिगतियोगादेव त्रसा इति / उक्तास्त्र-2 अच्छेद्याद्याः ८समयाद्याः, सास्तद्विपर्ययमाह-तिविहे त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः,शेषं व्यक्तमेवेति / इह च पृथिव्यादयः स्वयंप्रश्नेन प्रायोऽङ्गलासङ्खयेयभागमात्रावगाहनत्वादच्छेद्यादिस्वभावाव्यवहारतो भवन्तीति तत्प्रस्तावान्निश्चयाच्छेद्यादीनष्टभिः सूत्र दुःखभया दिदर्शनम् राह ततो अच्छेज्जा पं० तं०-समये पदेसे परमाणू 1, एवमभेज्जा 2 अडज्झा 3 अगिज्झा 4 अणड्डा 5 अमज्झा 6 अपएसा 7 ततो अविभातिमा पं० तं०- समते पएसे परमाणू 8 // सूत्रम् 165 // अजोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा? समणाउसो!, गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी- णोखलु वयं देवाणुप्पिया! एयमटुंजाणामो वा पासामोवा, तंजदिणं देवाणुप्पिया एयमटुंणो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए // 239 //
Page #264
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 240 // तृतीयमध्ययन त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 165-166 अच्छेद्याद्याः ८समयाद्याः, स्वयंप्रश्नेन दुःखभयादिदर्शनम् एयमटुंजाणित्तए, अज्जोत्ति समणे भगवं महावीरे गोयमाती समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो!, से णं भंते! दुक्खे केण कडे?, जीवेणं कडे पमादेण 2, से णं भंते! दुक्खे कहं वेइज्जति?, अप्पमाएणं 3 // सूत्रम् 166 // तओ अच्छेज्जे त्यादि, छेत्तुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण वेत्यच्छेद्याश्छेद्यत्वेसमयादित्वायोगादिति, समय:- कालविशेषः, प्रदेशो-धर्माधर्माकाशजीवपुद्गलानां निरवयवोऽशः परमाणुः- अस्कन्धः पुद्गल इति, उक्तंच-सत्थेण सुतिखेणवि छेत्तुं भेत्तुं च जं किरन सक्का / तं परमाणु सिद्धा वयंति आई पमाणाणं॥१॥(जम्बू०२/२८) ति, एव मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाह्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽद्धं येषामित्यन‘ विभागद्वयाभावाद्, अमध्या विभागत्रयाभावाद्, अत एवाह-'अप्रदेशा' निरवयवाः, अत एवाविभाज्या- विभक्तुमशक्याः, अथवा विभागेन निर्वृत्ता विभागिमास्तन्निषेधादविभागिमाः। एतेच पूर्वतरसूत्रोक्तास्त्रसस्थावराख्याः प्राणिनोदुःखभीरव इत्येतत् संविधानकद्वारेणाह- अज्जो इत्यादि, सुगमम्, केवलं अजोत्ति त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्या! 'इतिः' एवमभिलापेनामन्त्र्येतिसम्बन्धः, श्रमणो भगवान् महावीरो गौतमादीन् श्रमणान् निर्ग्रन्थानेवं- वक्ष्यमाणन्यायेनावादीदिति, कस्माद्भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, प्राणाः प्राणिनः समणाउसो त्ति हे श्रमणा! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चापृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च- कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा वयंति आयरिया। सीसाणं तु हियट्ठा विउलतरागं तु पुच्छाए॥१॥ 7 सुतीक्ष्णेनापि शस्त्रेण छेत्तुं भेत्तुं च यः किल न शक्यते तं वदन्ति परमाणुं ज्ञानसिद्धाः प्रमाणानामादिम् // 1 // ॐ क्वचित्पृच्छति शिष्यः क्वचिच्चापृष्टा वदन्त्याचार्याः। शिष्याणां हितायैव विपुलतरं तु पृच्छायाम् // 1 // // 240 //
Page #265
--------------------------------------------------------------------------
________________ तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 167 अकृतदुःखादिखण्डनम् भाग-१ // 241 // श्रीस्थानाङ्ग (दशवै०नि० 38) इति, ततश्च उवसंकमंति त्ति उपसङ्कामन्ति- उपसङ्गच्छन्ति तस्य समीपवर्त्तिनो भवन्ति, इह च तत्कालापेक्षया श्रीअभय० क्रियाया वर्तमानत्वमिति वर्त्तमाननिर्देशो न दुष्टः, उपसङ्कम्य वन्दन्ते स्तुत्या नमस्यन्ति प्रणामतः, एवं अनेन प्रकारेण वयासि वृत्तियुतम् त्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः- उक्तवन्तो नोजानीमो विशेषतः नो पश्यामः सामान्यतो, वाशब्दौ विकल्पार्थों, तदिति तस्मादेतमर्थ-किंभयाः प्राणा इत्येवंलक्षणम्, नो गिलायंति त्ति नग्लायन्ति-न श्राम्यन्ति परिकथयितुं परिकथनेन तं ति ततो, दुक्खभय त्ति दुःखात्- मरणादिरूपाद् भयमेषामिति दुःखभयाः, से णं ति तद् दुःखं जीवेणं कडे त्ति दुःखकारणकर्मकरणाजीवेन कृतमित्युच्यते, कथमित्याह- पमाएणं ति प्रमादेनाज्ञानादिना बन्धहेतुना करणभूतेनेति, उक्तं च-पमाओ य मुणिंदेहि, भणिओ अट्ठभेयओ। अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य॥१॥रागो दोसो मइन्भंसो, धम्ममि य अणायरो। जोगाणं दुप्पणीहाणं, अट्ठहा वज्जियव्वओ॥२॥इति / तच्च वेद्यते-क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति। अस्य च सूत्रस्य दुःखभया पाणा 1 जीवेणं कडे दुक्खे पमाएणं 2 अपमाएणं वेइज्जई 3 त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति / जीवेन कृतं दुःखमित्युक्तमधुना परमतं निरस्यैतदेव समर्थयन्नाह अन्नउत्थिताणं भंते! एवं आतिक्खंति एवं भासंति एवं पन्नवेंति एवं परूवंति कहन्नं समणाणं निग्गंथाणं किरिया कजति?, तत्थ जा सा कडा कजइनो तंपुच्छंति, तत्थ जा सा कडा नो कजति, नो तंपुच्छंति, तत्थ जा सा अकडा नो कजति नोतं पुच्छंति, तत्थ जासा अकडा कजति तं पुच्छंति, से एवं वत्तव्वं सिता?- अकिच्चंदुक्खं अफुसंदुक्खं अकजमाणकडं दुक्खं अकटु अकडपाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्वं, जे ते एवमाहंसुमिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि 0प्रमादश्च मुनीन्द्रर्भणितोऽष्टभेदः / अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च ॥१॥रागो द्वेषो मतिभ्रंशो धर्मे चानादरः / योगानां दुष्प्रणिधानमष्टधा वर्जयितव्यः॥२॥ // 241 //
Page #266
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 242 // एवं परूवेमि-किच्चं दुक्खं फुस्सं दुक्खं कज्जमाणकडं दुक्खं कुटु 2 पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्वं सिया॥सूत्रम् तृतीयमध्ययनं 167 // तइयठाणस्स बीओ उद्देसओ समत्तो॥ त्रिस्थानम्, द्वितीयोद्देशकः - अन्नउत्थी त्यादि प्रायः स्पष्टम्, किन्तु अन्ययूथिका- अन्यतीर्थिका इह तापसा विभङ्गज्ञानवन्त एवं वक्ष्यमाणप्रकारमा सूत्रम् 167 ख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति अकृतदुःखा दिखण्डनम् ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किं तदित्याह- कथं केन प्रकारेण श्रमणानां निर्ग्रन्थानां मते इति शेषः, क्रियते इति क्रिया-कर्म सा क्रियते भवति दुःखायेति विवक्षयेति प्रश्न, इह तु चत्वारो भङ्गास्तद्यथा- कृता क्रियते-विहितं सत्कर्म दुःखाय भवतीत्यर्थः 1, एवं कृता न क्रियते 2 अकृता क्रियते 3 अकृतान क्रियते 4 इति, एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह- तत्थ त्ति तेषु चतुर्यु भङ्गकेषु मध्ये प्रथमं द्वितीयं चतुर्थं च न पृच्छन्ति, एतत्त्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति, तथाहि'याऽसौ कृता क्रियते' यत्तत्कर्म कृतं सद्भवति नो तत्ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते' इति तेषु-भङ्गकेषु मध्ये यत्तत्कर्म कृतं न भवति नो तत्पृच्छन्ति, अत्यन्तविरोधेनासम्भवात्, तथाहि-कृतं चेत् कर्म कथं न भवतीत्युच्यते?, न भवति चेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात्, तत्र तेषु याऽसावकृता यत्तदकृतं कर्म नो क्रियते न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाण-2 // 242 // कल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह- तत्र 'याऽसावकृता क्रियते' यत्तदकृतं- पूर्वमविहितं कर्म भवति- दुःखाय सम्पद्यते तां
Page #267
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 243 // पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, तृतीयमध्ययनं | पृच्छतांचायमभिप्रायो-यदि निर्ग्रन्था अपि अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्टु-शोभनमस्मत्स त्रिस्थानम्, द्वितीयोद्देशकः मानबोधत्वादिति शेषानपृच्छन्तस्तृतीयमेव पृच्छन्तीति भावः,से त्ति अथ तेषामकृतकर्माभ्युपगमवतामेवं-वक्ष्यमाणप्रकार सूत्रम् 167 वक्तव्यं- उल्लाप: स्यात्, त एव वा एवमाख्यान्ति परान् प्रति, यदुत- अथैवं वक्तव्यं- प्ररूपणीयं तत्त्ववादिनांस्यात्- भवेद, अकृतदुःखा दिखण्डनम् अकृते सति कर्मणि दुःखभावाद् अकृत्यं-अकरणीयमबन्धनीयं-अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं?- दुक्खं दुःखहेतुत्वात् कर्म, अफुस्सं ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणंच- वर्तमानकाले बध्यमानं कृतं चातीतकाले। बद्धं क्रियमाणकृतं द्वन्द्वैकत्वं कर्मधारयो वा न क्रियमाणकृतमक्रियमाणकृतं, किं तत्?- दुःखं- कर्म अकिच्चं दुक्ख मित्यादिपदत्रयं, 'तत्थ जा सा अकडा कज्जइतंपुच्छं'त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह- अकृत्वा अकृत्वा कर्म प्राणा- द्वीन्द्रियादयो भूताः- तरवो जीवाः- पञ्चेन्द्रियाः सत्त्वाःपृथिव्यादयो, यथोक्तं- प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्तिताः॥१॥ इति, वेदनां- पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति, यदुत- एवं वक्तव्यं स्यादिति प्रक्रमः॥ एवमन्यतीर्थिकमतमुपदर्श्य निराकुर्वन्नाह-जे ते इत्यादि, य एते अन्यतीर्थिका एवं- उक्तप्रकारमाहंसुत्ति- उक्तवन्तः मिथ्या असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः, आहंसु त्ति उक्तवन्तोऽकृतायाः क्रियात्वानुपपत्तेः, क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियेति, अकृतकर्मानुभवने हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह- अह मित्यादि अहं ति अहमेव नान्यतीर्थिकाः पुनःशब्दो विशेष // 243 //
Page #268
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग Bणार्थः स च पूर्ववाक्यार्थादुत्तरवाक्यार्थस्य विलक्षणतामाह, एवमाइक्खामी त्यादि पूर्ववत्, कृत्यं- करणीयमनागतकाले श्रीअभय० वृत्तियुतम् दुःखं, तद्धेतुकत्वात् कर्म, स्पृश्यं-स्पृष्टलक्षणबन्धावस्थायोग्यं क्रियमाणं वर्तमानकाले कृतमतीते, अकरणं नास्ति कर्मणः भाग-१ कथञ्चनापीति भावः, स्वमतसर्वस्वमाह- कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां- कर्मकृतशुभाशुभानुभूति वेदयन्ति- अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति / त्रिस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥ तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 168 अपराधानालोचनाऽऽलोचनाफलम् // 244 // ॥तृतीयाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध-इहानन्तरोद्देशके विचित्रा जीवधाः प्ररूपिता इहापित एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रत्रयं तिहिं ठाणेहिमायी मायंकटु णो आलोतेजाणो पडिक्कमेजाणो णिदिजाणो गरहिजाणो विउठूलाणो विसोहेजाणो अकरणाते अब्भुटेज्जा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जेज्जा, तं०- अकरिसुवाऽहं करेमि वाऽहं करिस्सामि वाऽहं 1 / तिहिं ठाणेहिं मायी मायं कट्टणो आलोतेजा णो पडिक्कमिज्जा जाव णो पडिवजेज्जा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता तिहिं ठाणेहिमायीमायंकटु णो आलोएजाजाव नोपडिवजेज्जातं०-कित्ती वामे परिहातिस्सतिजसोवामेपरिहातिस्सति पूयासक्कारे वा मे परिहातिस्सति 3 / तिहिं ठाणेहिमायी मायंकटु आलोएज्जा पडिक्कमेजा जाव पडिवज्जेज्जातं०-मायिस्सणं अस्सिं लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति 4 / तिहिं ठाणेहिं मायी मायंकटु आलोएजा जाव पडिवजेज्जा तं०- अमायिस्स णं अस्सिं लोगे पसत्थे भवति उववाते पसत्थे भवइ आयाई पसत्था भवति 5 / तिहिं ठाणेहिं मायी मायं कट्ट // 244 //
Page #269
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 245 // तृतीयमध्ययनं | त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 168 अपराधानालोचनाऽऽलोचना फलम् आलोएजाजाव पडिवजेजा, तं०-णाणट्ठताते दंसणट्ठयाते चरित्तट्ठयाते ६॥सूत्रम् 168 // तिहिं ठाणेही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः- पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्ता, इह तु कषायवतां तामाहेत्येवंसम्बन्धस्यास्य व्याख्या- मायी मायावान् मायां मायाविषयं गोपनीयं प्रच्छन्नमकार्यं कृत्वा नो आलोचयेद् मायामेवेति, शेषं सुगमम्, नवरमालोचनं- गुरुनिवेदनं प्रतिक्रमणं- मिथ्यादुष्कृतदानं निन्दा- आत्मसाक्षिका गर्दागुरुसाक्षिका वित्रोटनं- तदध्यवसायविच्छेदनं विशोधनं- आत्मनश्चारित्रस्य वा अतीचारमलक्षालनमकरणताभ्युत्थानंपुनर्नैतत् करिष्यामीत्यभ्युपगमः अहारिहं यथोचितं पायच्छित्तं'ति पापच्छेदकं प्रायश्चित्तविशोधकंवा तपःकर्म-निर्विकृतिकादि प्रतिपद्येत, तद्यथा- अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् 1 तथा करोमिचाहमिदानीमेव कथमसाध्विति भणामि र करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपिकथं प्रायश्चित्तं प्रतिपद्य इति 3 / कीर्तिः- एकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णो यशःपर्यायत्वादस्य अथवा दानपुण्यफला कीर्तिः पराक्रमकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिरवर्णश्चेति, अविनयः साधुकृतो मेस्यादिति, इदंच सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षम्, मायं कुट्टत्ति मायां कृत्वा-मायां पुरस्कृत्य माययेत्यर्थः, परिहास्यति हीना भविष्यति पूजा पुष्पादिभिः सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदंतु प्राप्तप्रसिद्धिपुरुषापेक्षम्, शेषं सुगमम् // उक्तविपर्ययमाह-तिही त्यादि सूत्रत्रयं स्पष्टम्, किन्तु मायी मायं कटु आलोएज त्ति इह मायी अकृत्यकरणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, अस्सिं ति अयम्, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनिस्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽलोच // 245 //
Page #270
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् त्रिस्थानम्, भाग-१ // 246 // धारण नादि करोमीति भावना // अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाह तृतीयमध्ययन ततो पुरिसजाया पं० तं०- सुत्तधरे अत्थधरे तदुभयधरे॥सूत्रम् 169 // तृतीयोद्देशक: कप्पति णिग्गंथाण वा णिग्गंथीण वा ततोवत्थाइंधारित्तए वा परिहरित्तते वा, तं०-जंगिते भंगिते खोमिते 1, कप्पइणिग्गंथाण सूत्रम् वाणिग्गंथीण वा ततो पायाइंधारित्तते वा परिहरित्तते वा, तं०- लाउयपादे वा दारुपादेवा मट्टियापादे वा 2 // सूत्रम् 170 // 169-172 तिहिं ठाणेहिं वत्थं धरेज्जा, तं०-हिरिपत्तितंदुगुंछापत्तियं परीसहवत्तियं।सूत्रम् 171 // सूत्रार्थोभय धराः पुरुषाः, तओ आयरक्खापं० तं०- धम्मियाते पडिचोयणातेपडिचोएत्ता भवति तुसिणीतोवा सिता उद्वित्ता वा आताते एगंतमंतमवक्कमेजा धायें वस्त्रणिग्गंथस्सणं गिलायमाणस्स कप्पंति ततो वियडदत्तीओपडिग्गाहित्तते, तं०- उक्कोसा मज्झिमा जहन्ना / / सूत्रम् 172 // पात्रे वस्त्रतओ पुरी त्यादि सुबोधम्, नवरमेते यथोत्तरं प्रधाना इति / तेषामेव बाह्यं सम्पदं सूत्रद्वयेनाह-कप्पतीत्यादि कल्पते युज्यते / कारणानि, युक्तमित्यर्थः, धारित्तए त्ति धत्तुं परिग्रहे परिहर्तुं परिभोक्तुमिति, अथवा धारणया उवभोगो, परिहरणे होइ परिभोग (बृहत्क० भा० आत्म रक्षाहेतवः, २३६७)त्ति। जंगियं जंगमजमौर्णिकादि भंगियं अतसीमयं खोमियं काप्पासिकमिति / अलाबुपात्रकं- तुम्बकम्, दारुपात्रंकाष्ठमयं मृत्तिकापात्रं- मृन्मयं शराववाघटिकादि, शेषं सुगमम् / वस्त्रग्रहणकारणान्याह- तिही त्यादि, ह्री- लज्जा संयमो वा प्रत्ययो- निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा- प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा, एवं परीषहाः- शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च- वेउविऽवाउडे वाइए य हीरिखद्धपजणणे चेव। एसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ॥१॥(ओघनि०७२२) वेउव्वि त्ति विकृते तथा अप्रावृते वस्त्राभावे सति वातिके च उच्छूनत्वभाजने ह्रियां 7 धारणतोपभोगः परिहरणं भवति परिभोगः। ॐ विकृतेऽप्रावृते उच्छ्रिते वातिके च ह्रीः महन्मेहने चैव एषां चानुग्रहार्थं लिंगोदयरक्षार्थं पट्टः / / 1 / / विकटदत्तयश्च // 246 //
Page #271
--------------------------------------------------------------------------
________________ श्रीअभय० // 247 // श्रीस्थानाङ्ग सत्यां खद्धे बृहत्प्रमाणे प्रजनने मेहने लिङ्गोदयट्ट त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थमित्यर्थः, तथा, तणगहणानलसेवानिवारणा तृतीयमध्ययनं त्रिस्थानम्, धम्मसुक्कझाणट्ठा / दिलु कप्पग्गहणं गिलाणमरणठ्ठया चेव॥१॥(ओघनि० ७०६)इति, वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि वृत्तियुतम् तृतीयोद्देशकः भाग-१ तान्याख्यायन्ते,- अतरंतबालवुड्डा सेहाऽऽदेसा गुरू असहुवग्गो। साहारणोग्गहालद्धिकारणा पायगहणं तु॥१॥(ओघनि० 692) सूत्रम् अतरंतत्ति- ग्लाना आदेशाः- प्राघूर्णकाः, असहु त्ति सुकुमारो राजपुत्रादिप्रव्रजितः साधारणावग्रहात् सामान्योपष्टम्भार्थम- 169-172 सूत्रार्थोभयलब्धिकार्थं चेति / निर्ग्रन्थप्रस्तावान्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह- तओ आए त्यादि सुगमा, नवरमात्मानं रागद्वेषादेर धरा: पुरुषाः , कृत्याद्भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः धम्मियाए पडिचोयणाए त्ति धार्मिकेणोपदेशेन- नेदंभवादृशां विधातुमुचितमित्यादिना धार्ये वस्त्र पात्रे वस्त्रप्रेरयिता- उपदेष्टा भवति अनुकूलेतरोपसर्गकारिणस्ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृत्यासेवा न भवतीत्यत आत्मा धारणरक्षितो भवतीति, तूष्णीकोवा वाचंयम उपेक्षक इत्यर्थः स्यादिति २,प्रेरणाया अविषये उपेक्षणासामर्थ्य च ततः स्थानादुत्थाय / कारणानि, आत्मआय(आए)त्ति आत्मना एकान्तं-विजनमन्तं- भूविभागमवक्रामेत्- गच्छेत् / निर्ग्रन्थस्य ग्लायतः- अशक्नुवतः, तृट्वेदनादिना रक्षाहेतवः अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातम् / तओ त्ति तिम्रः वियड त्ति पानकाहारः, तस्य विकटदत्तयश्च दत्तयः- एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुं- आश्रयितुंवेदनोपशमायेति, उत्कर्षः- प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टेत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामात्रं वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि-कलमकाञ्जिकावश्रावणादेर्द्राक्षापानकादेर्वा प्रथमा 1 O तृणग्रहणानलसेवानिवारणाय धर्मशुक्लध्यानाय ग्लानाय मरणार्थाय चैव दृष्टं कल्पग्रहणम्॥१॥ O ग्लानबालवृद्धानुपस्थापितप्राघूर्णकाचार्यराजपुत्रादीनां साधारणोपग्रहार्थमलब्धिकार्थं च पात्रग्रहणम् // 1 // // 247 //
Page #272
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 248 // 173-174 षष्ठिकादिकाञ्जिकादेमध्यमा 2 तृणधान्यकाञ्जिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशेषाद्वोत्कर्षादि तृतीयमध्ययन नेयमिति। | त्रिस्थानम्, तिहिं ठाणेहिंसमणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्कमति, तं०-सतं वा दटुं, सडस्सवा निसम्म, तच्चं तृतीयोद्देशकः सूत्रम् मोसं आउद्दति चउत्थं नो आउद्दति / / सूत्रम् 173 / / तिविधा अणुन्ना पं० तं०- आयरियत्ताए उवज्झायत्ताए गणिताते / तिविधा समणुन्ना पं० तं०- आयरियत्ताते उवज्झायत्ताते विसंभोगगणित्ताते, एवं उवसंपया, एवं विजहणा॥ सूत्रम् 174 // कारणानि, आचार्यत्वासाहमियं ति समानेन धर्मेण चरतीति साधर्मिकस्तं सं- एकत्र भोगो- भोजनं सम्भोगः- साधूनां समानसामाचारीकतया धनुज्ञासमनुपरस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स सम्भोगिकस्तं विसम्भोगो-दानादिभिरसंव्यवहारः स यस्यास्ति सविसम्भोगिकस्तं कुर्वन् नातिक्रामति-न लयत्याज्ञां सामायिकं वा विहितकारित्वादिति, स्वयमात्मना साक्षाद् दृष्ट्वा / विहानानि (आचार्यादिसम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकामसमाचारीम्, तथा सङ्घस्स त्ति श्रद्धा- श्रद्धानं यस्मिन्नस्ति स श्राद्धः | लक्षणानि) श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते निशम्य अवधार्य, तथा तच्चं ति एकं द्वितीयं यावत् तृतीयं मोसं तिल मृषावादमकल्पग्रहणपार्श्वस्थदानादिना सावधविषयप्रतिज्ञाभङ्गलक्षणमाश्रित्येति गम्यते, आवर्त्तते निवर्त्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, चतुर्थं त्वाश्रित्य प्रायो नो आवर्त्तते-तं नालोचयति, तस्य दर्पत एव भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वन्नातिक्रामतीति प्रकृतम्, उक्तंच एगंव दो व तिन्निव आउटुंतस्स होइ पच्छित्तं / आउद्भृतेऽवि तओ परेण तिण्हं विसंभोगो॥१॥(निशीथभा० O एकशो वा द्विकृत्वस्त्रिकृत्वो वा आवर्तमानस्य भवति प्रायश्चित्तमावर्त्तमानस्यापि ततस्त्रयाणां परतः विसंभोगः॥ 1 // // 248 //
Page #273
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 249 // 2075) इति, एतचूर्णि:- स संभोइओ असुद्धं गिण्हतो चोइओ भणइ-संता पडिचोयणा, मिच्छामि दुक्कडं, ण पुणो एवं करिस्सामो, तृतीयमध्ययन एवमाउट्टो जमावन्नो तं पायच्छित्तं दाउं संभोगो। एवं बीयवाराएवि, एवं तइयवाराएवि, तइयवाराओ परओ चउत्थवाराए तमेवाइयारं त्रिस्थानम्, तृतीयोद्देशकः सेविऊण आउटुंतस्सवि विसंभोगो (निशीथभा० 50) इति, इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयं, यतस्तत्र ज्ञातमात्रे श्रुतमात्रेच सूत्रम् विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयम्, तत्र हि चतुर्थवेलायांस विधीयत इति ।अणुन त्ति, अनुज्ञानमनुज्ञा अधिकार 173-174 विसंभोगदानम्, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च-पंचविहं आयार कारणानि, आयरमाणा तहा पयासंता। आयारं दसेन्ता आयरिया तेण वुचंति ॥१॥(आव०नि० 998) तथा सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स आचार्यत्वा द्यनुज्ञासमनुमेढिभूओ य / गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिओ॥२॥तद्भावस्तत्ता तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, ज्ञोपसंपद्तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह च- संमत्तनाणदंसणजुत्तो सुत्तत्थतदुभयविहिन्नू। आयरियठाणजोगो सुत्तं वाएइ उवझाउ विहानानि // 1 // इति // तद्भाव उपाध्यायता तया, तथा गण:- साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धनासौ गणी- गणाचार्य (आचार्यादि लक्षणानि) स्तद्भावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समिति- सङ्गता औत्सर्गिकगुणयुक्तत्वेनोचिता आचार्यादितया / अनुज्ञा समनुज्ञा, तथाहि- अनुयोगाचार्यस्यौत्सर्गिकगुणाः तम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था / अणुजोगाणुण्णाए Oस सांभोगिकोऽशुद्धं गृहंश्चोदितो भणति सती प्रतिचोदना मिथ्या मे दुष्कृतं न पुनरेवं करिष्यामि। एवमावृत्ते यदापन्नस्तत् प्रायश्चित्तं दत्त्वा संभोगः। एवं द्वितीयवारायामपि, एवं तृतीयवारायामपि, तृतीयवारायाः परतश्चतुर्थवारायां तमेवातिचार सेवयित्वा आवर्तमानस्यापि विसंभोगः। ॐ पञ्चविधमाचारं आचरन्तस्तथा प्रकाशयन्त आचारं दर्शयन्त आचार्यास्तेन उच्यन्ते॥१॥ सूत्रार्थविल्लक्षणयुक्तो गच्छस्याधारभूतश्च / गणतप्तिविप्रमुक्तोऽर्थं वाचयत्याचार्यः॥ 2 // सम्यक्त्वज्ञानदर्शनयुक्तः सूत्रार्थतदुभयविधिज्ञः। आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः॥ 1 // तस्माद्बतसंपन्ना गृहीतकालोचितसकलसूत्रार्थाः / अनुयोगानुज्ञाया // 249 //
Page #274
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग जोगा भणिया जिणिंदेहिं॥१॥ इहराउ मोसावाओ पवयणखिंसा य होइ लोयंमि। सेसाणवि गुणहाणी तित्थुच्छेओ य भावेणं // 2 // श्रीअभय० इति, गणाचार्योऽप्यौत्सर्गिक एवं-सुत्तत्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो। जाईकुलसंपन्नो गंभीरो लद्धिमंतो य॥१॥ वृत्तियुतम् भाग-१ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य। एवंविहो उ भणिओ गणसामी जिणवरिदेहिं॥ 2 // (पञ्चवस्तु 1315-16) // 250 // अथैवंविधगुणाभावे अनुज्ञाया अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति?, अत्रोच्यते, उक्तगुणानांमध्यादन्यतमगुणा भावेऽपि कारणविशेषात् सम्भवत्येवासी, कथमन्यथाऽभिधीयते-जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नच्चा। हीलंति मिच्छंपडिवजमाणा, करेंति आसायण ते गुरूणं॥१॥(दशवै०नि०९/१/२) इति, अतः केषाश्चिद्गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु समनुज्ञेति स्थितम्, अथवा स्वस्य मनोज्ञाः- समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोहानादिभिरिति समनोज्ञा- एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह-आचार्यतये त्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति / एवं उवसंपय त्ति, 'एव'मित्याचार्यत्वादिभिस्त्रिधा समनुज्ञावत् / उपसंपत्तिरुपसंपद्- ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमस्तथाहि-कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरणविस्मृतसन्धानार्थं तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च-उवसंपया य तिविहा णाणे तह दंसणे चरित्ते य / दसणणाणे तिविहा दुविहा य चरित्तअट्ठाए॥१॥ योग्या भणिता जिनेन्द्रैः / / 1 / / इतरथा तु मृषावादः प्रवचननिन्दा च भवति लोके। शेषाणामपि गुणहानिस्तीर्थोच्छेदश्वावश्यतया / / 2 / / 0 सूत्रार्थयोर्निर्मातः प्रियदृढधर्मानुवर्तनाकुशलः / जातिकुलसंपन्नो गम्भीरो लब्धिमांश्च // 1 // संग्रहोपग्रहनिरतः कृतकरणः प्रवचनानुरागी च / एवंविध एव भणितो गणस्वामी जिनवरेन्द्रैः॥२॥ 80ये चापि गुरुं मन्द इति विदित्वा बालोऽसावल्पश्रुत इति च ज्ञात्वा मिथ्यात्वं प्रतिपद्यमाना हीलयन्ति ते गुरूणामाशातनां कुर्वन्ति // 1 // 0 उपसंपच्च त्रिविधा ज्ञाने तथा दर्शने चारित्रे च / दर्शनज्ञाने त्रिविधा द्विविधा च चारित्रार्थम् // 1 // तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशक: सूत्रम् 173-174 विसंभोगकारणानि, आचार्यत्वाधनुज्ञासमनुज्ञोपसंपद्विहानानि (आचार्यादिलक्षणानि) // 25
Page #275
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 251 // (आव०नि०६९७, पञ्चा० 586) इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, एवं विजहण त्ति ‘एव'मित्याचार्य- तृतीयमध्ययन त्वादिभेदेन त्रिधैव विहानं- परित्यागः, तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोप त्रिस्थानम्, तृतीयोद्देशकः सम्पत्त्या भवतीति, आह च-नियगच्छादनंमि उसीयणदोसाइणा होइ (आव०नि०७१८)त्ति, अथवा आचार्यो ज्ञानाद्यर्थमुपसम्पन्न सूत्रम् 175 यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनंवा परित्यजति यत् साऽऽचार्यविहानिः, उक्तंच-उवसंपन्नोजं कारणं तु तं कारणं अपूरितो। वचनावचन मनोऽमनांसि अहवा समाणियंमी सारणया वा विसग्गो वा // 1 // (आव०नि० ७२०)इति, एवमुपाध्यायगणिनोरपीति // इयमनन्तरं विशिष्टा (तद्वचनादि) साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह तिविहे वयणे पं० तं०- तव्वयणे तदन्नवयणे णोअवयणे, तिविहे अवयणे पं० तं०- णोतव्वयणे णोतदन्नवयणे अवयणे। तिविहे मणे पं० तं०-तम्मणे तयन्त्रमणे णोअमणे, तिविहे अमणे पं० २०-णोतंमणे णोतयन्नमणे, अमणे॥सूत्रम् 175 // तिविहे इत्यादि सूत्रचतुष्टयम्, अस्य गमनिका-तस्य-विवक्षितार्थस्य घटादेर्वचनं-भणनंतद्वचनं, घटार्थापेक्षया घटवचनवत्, तस्माद्-विवक्षितघटादेरन्यः-पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनं-अभणननिवृत्ति चनमात्रं डित्थादिवदिति, अथवा स:- शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थो, ज्वलनतपनादिवत्, तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टादन्यः- शब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थ उच्यते अनेनेति च तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवद्, उभयव्यतिरिक्तं नोअवचनम्, निरर्थकमित्यर्थो, डित्थादिवद्, अथवा तस्य // 251 // आचार्यादेर्वचनंतद्वचनंतव्यतिरिक्तवचनंतदन्यवचनं-अविवक्षितप्रणेतृविशेषं नोअवचनं वचनमात्रमित्यर्थः, त्रिविधवचन®निजगच्छादन्यत्र सीदनदोषादिनैव भवति। ॐ यत्कारणमाश्रित्योपसंपन्नस्तत्कारणमपूरयन् अथवा समानिते (संपूर्ण) सारणता च विसर्गो वा // 1 //
Page #276
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 176 अल्पमहावृष्टिहेतवः // 252 // प्रतिषेधस्त्ववचनम्, तथाहि-नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचनवत्, अवचनं वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि नेयम्, तस्य-देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनस्ततो-देवदत्तादन्यस्य- यज्ञदत्तादेर्घटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तुमनोमानंनोअमन इति, एतदनुसारेणामनोऽप्यूह्यमिति // अनन्तरं संयतमनुष्यादिव्यापारा उक्ताः, इदानीं तु प्रायो देवव्यापारान् ‘तिही'त्यादिभिरष्टाभिः सूत्रैराह तिहिं ठाणेहि अप्पवुट्ठीकाते सिता, तं०-तस्सिंचणं देसंसिवा पदेसंसिवाणो बहवे उदगजोणिया जीवा यपोग्गला य उदगत्ताते वक्कमति विउक्कमति चयंति उववखंति, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसंसाहरंति अब्भवद्दलगंचणंसमुट्टितं परिणतंवासितुकामवाउकाए विधुणति, इच्चेतेहिं तिहिं ठाणेहि अप्पवुट्टिगाते सिता 1 / तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा- तंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववजंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणयं वासिउकामं तं देसं साहरंति अब्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआतो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ २॥सूत्रम् 176 // सुगमानि चैतानि, किन्तु अप्पवुट्टिकाए त्ति, अल्पः-स्तोकोऽविद्यमानो वा वर्षणं वृष्टिः- अधः पतनं वृष्टिप्रधानः कायोजीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो-राशिवृष्टिकायः, अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकायः स स्याद् भवेत् तस्मिंस्तत्र- मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, देशे जनपदे प्रदेशे- तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थों, उदकस्य योनयः- परिणामिकारणभूता उदकयोनयस्त एवोदक // 252 //
Page #277
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 253 // तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 177 देवागमानागहेतवः (प्रवादिलक्षणम्) योनिका- उदकजननस्वभावा व्युत्क्रामन्ति उत्पद्यन्ते व्यपक्रामन्ति च्यवन्ते, एतदेव यथायोगंपर्यायत आचष्टे- च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकम्, तथा देवा वैमानिकज्योतिष्काः नागा नागकुमारा भवनपत्युपलक्षणमेतत्, यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्य नागादयस्तु विशेष, एतद्हणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाजनपदैरिति गम्यते, ततश्च तत्र- मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितं- उत्पन्नमुदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थ उदकपौगलम्, तथा परिणतं उदकदायकावस्थाप्राप्तम्, अत एव विद्युदादिकरणाद्वर्षितुकामं सदन्यं देशमङ्गादिकं संहरन्ति- नयन्तीति द्वितीयम्, अभ्राणि- मेघास्तैर्वईलकंदुर्दिनमभ्रवईलकं वाउआए'त्ति वाउकायः प्रचण्डवातो विधुनाति विध्वंसयतीति तृतीयं इच्चे इत्यादि निगमनमिति, एतद्विपर्यासादनन्तरसूत्रम्। ___ तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेन माणुस्सं लोगहव्वमागच्छित्तते, णोचेवणं संचातेति हव्वमागच्छित्तए, तं०अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अटुंबंधति णो नियाणं पगरेति णो ठिइपकप्पंपकरेति 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने तस्सणं माणुस्सए पेम्मे वोच्छिण्णे दिव्वे संकंते भवति 2, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु मुच्छिते जाव अज्झोववन्ने, तस्स णं एवं भवति- इयण्हिं गच्छं मुहत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेन्ना माणुसंलोगहव्वमागच्छित्तए णोचेवणं संचातेति हव्वमागच्छित्तते 3 / तिहिं ठाणेहिं देवे अहुणोववन्ने देवलोगेसुइच्छेजा माणूसंलोगहव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते-अहुणोववन्ने देवे 8 // 253 //
Page #278
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 254 // देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स णमेवं भवति- अत्थि णं मम माणुस्सते भवे तृतीयमध्ययनं त्रिस्थानम्, आयरितेति वा उवज्झातेति वा पवत्तीति वा थेरेति वागणीति वागणधरेति वागणावच्छेदेति वा, जेसिं पभावेणंमतेइमा एतारूवा तृतीयोद्देशकः दिव्वा देविड्डी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवंते वंदामि णमंसामि सक्कारेमि सूत्रम् 177 सम्माणेमिकल्लाणं मंगलं देवयंचेइयं पञ्जुवासामि 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु अमुच्छिए जाव अणज्झोववन्ने देवागमा नागहेतवः तस्स णं एवं भवति- एस णं माणुस्सते भवे णाणीति वा तवस्सीति वा अतिदुक्करदुक्करकारगे तं गच्छामि णं ते भगवते वंदामि (प्रवादिणमंसामि जाव पञ्जुवासामि 2, अहुणोववन्ने देवे देवलोगेसुजाव अणज्झोववन्ने, तस्स णमेवं भवति-अत्थिणं मम माणुस्सते भवे लक्षणम्) माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविहिं दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं 3, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेन्ज माणूसं लोग हव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते, ४॥सूत्रम् 177 // अधुनोपपन्नो देवः, क्वेत्याह-देवलोकेष्विति, इह च बहुवचनमेकस्यैकदा अनेकेषुत्पादासम्भवादेकार्थे दृश्यं वचनव्यत्यया-8 देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, इच्छेद् अभिलषेत्, पूर्वसङ्गतिकदर्शनाद्यर्थं मानुषाणामयं मानुषस्तं हव्वं शीघ्रं संचाएइ त्ति शक्नोति, दिवि- देवलोके भवा दिव्यास्तेषु कामौ च- शब्दरूपलक्षणी भोगाश्च-गन्धरसस्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामा:- मनोज्ञास्ते च ते भुज्यन्त इति भोगा:-शब्दादयस्ते 8 // 254 // च कामभोगास्तेषु मूर्च्छित इव मूर्छितो- मूढः, तत्स्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वाद्, गृद्धः- तदाकाङ्क्षावान् अतृप्त / इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरजूभिः सन्दर्भित इत्यर्थः, अध्युपपन्न:- आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः, नो
Page #279
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ | // 255 // आद्रियते न तेष्वादरवान् भवति नो परिजानाति एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थ बध्नाति तृतीयमध्ययनं एतैरिदं प्रयोजनमिति न निश्चयंकरोति, तथा तेषु नो निदानं प्रकरोति- एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पं त्रिस्थानम्, तृतीयोद्देशकः अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तु-स्थिरीभवन्त्वित्येवंरूपं स्थित्या वा-मर्यादया विशिष्टः प्रकल्प सूत्रम् 177 आचार आसेवेत्यर्थस्तं प्रकरोति कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणं 1, तथा / देवागमा नागहेतवः यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तस्य मानुष्यकं- मनुष्यविषयं प्रेम-स्नेहो (प्रवादियेन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नम्, दिवि भवं दिव्यं- स्वर्गगतवस्तुविषयं सङ्कान्तं- तत्र देवे प्रविष्टं भवतीति लक्षणम्) दिव्यप्रेमसङ्कान्तिरिति द्वितीयं 2, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् तस्स णं ति तस्य- देवस्य एवं ति एवंप्रकारं चित्तं भवति, यथा इयण्हिं ति इत इदानीं गच्छामि, मुहुत्तं ति मुहूर्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, तेणं कालेणं ति येन तत्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेषः, तस्मिन् वा काले गते, णंशब्दौ वाक्यालङ्कारार्थों, अल्पायुषः स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधर्मेण- मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयमिति 3, इच्चेएही। त्यादिनिगमनम् // देवकामेषु कश्चिदमूर्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति- आचार्यः प्रतिबोधक-प्रव्राजकादिरनुयोगाचार्यो वा इतिः एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगस्त्वेवं- मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्यायः- सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तं // 255 //
Page #280
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 256 // च- तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ। असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ॥१॥ (व्यव०१/९५९) इति, प्रवर्त्तिव्या- तृतीयमध्ययनं पारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति इति स्थविरः, उक्तं च-थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु / जो त्रिस्थानम्, तृतीयोद्देशक: जत्थ सीयइ जई संतबलोतं थिरं कुणइ ॥१॥(व्यव०१/९६१) इति, गणोऽस्यास्तीतिगणी- गणाचार्यो, गणधरो-जिनशिष्य सूत्रम् 177 विशेष आर्यिकाप्रतिजागरको वासाधुविशेषः, उक्तंच- पियधम्मे दढधम्मे संविग्गो उज्जुओ य तेयंसी। संगहुवग्णहकुसलो सुत्तत्थविऊ देवागमा नागहेतवः गणाहिवई॥१॥(निशीथभा० 2449, बृहत्क० भा० 2050) गणस्यावच्छेदो-विभागोऽशोऽस्यास्तीति, यो हिगणांशंगृहीत्वा (प्रवादिगच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदिकः, आह च-ओधावणापहावणखेत्तोवहिमग्गणासु अविसाई। लक्षणम्) सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ॥१॥(व्यव० 1/962) इति, इम त्ति इयं प्रत्यक्षासन्ना एतदेव रूपं यस्या न कालान्तरे / रूपान्तरभाक्सा एतद्रूपा दिव्या-स्वर्गसम्भवा प्रधाना वा देवानां-सुराणामृद्धिः-श्रीर्विमानरत्नादिसम्पद्देवर्द्धिः, एवं सर्वत्र, नवरं द्युति-र्दीप्तिःशरीराभरणादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभागो-ऽचिन्त्या वैक्रियकरणादिका शक्तिर्लब्ध- उपार्जितो जन्मान्तरे प्राप्त- इदानीमुपनतोऽभिसमन्वागतो-भोग्यतां गतः, तदिति तस्मात्तान् भगवतः- पूज्यान् / वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासे सेवे इत्येकम्, एस णं ति एषः अवध्यादिप्रत्यक्षीकृतो मानुष्यके भवे वर्तमान इति शेषो, मनुष्य Oतपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति। असहं च निवर्तयति गणतप्तिकरः प्रवर्ती तु॥१॥ 0 स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु / यो यत्र सीदति यतिस्सद्बलस्तं स्थिरं करोति // 1 // 0 प्रियधर्मा दृढधर्मा संविग्न ऋजुकश्च तेजस्वी। संग्रहोपग्रहकुशलः सूत्रार्थविद् गणाधिपतिः॥१॥ उद्भावनप्रधावनक्षेत्रोपधिमार्गणास्वविषादी। सूत्रार्थतदुभयविद्गणावच्छेदक ईदृशः॥ 1 // B // 256 //
Page #281
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 257 // इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति? दुष्कराणां-सिंहगुहाकायोत्सर्गकरणादीनांमध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, तत् तस्माद्च्छामित्ति- पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीयम्, तथा 'माया इ वा पिया इ वा भन्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इवे' त्ति यावच्छब्दाक्षेपः स्नुषा-पुत्रभार्या, तदि ति तस्मात् तेषामन्तिके-समीपे प्रादुर्भवामि प्रकटीभवामि, ता मे त्ति तावद् मे- ममेति तृतीयम्॥ ततो ठाणाई देवे पीहेजा तं०- माणुसं भवं 1 आरिते खेत्ते जम्मं 2 सुकुलपच्चायातिं 3,5 / तिहिं ठाणेहिं देवे परितप्पेज्जा, तं०अहोणं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झातेहिं विजमाणेहिं कल्लसरीरेणंणो बहुते सुते अहीते 1, अहोणं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणंणो दीहे सामनपरिताते अणुपालिते 2, अहोणंमते इहिरससायगरुएणं भोगामिसगिद्धेणं णो विसुद्धे चरित्ते फासिते 3, इच्चेतेहिं०६॥सूत्रम् 178 // तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणाइ, तंजहा- विमाणाभरणाई णिप्पभाई पासित्ता कप्परुक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्संपरिहायमाणिं जाणित्ता, इच्चेएहिं 3, 7 / तिहिं ठाणेहिं देवे उव्वेगमागच्छेजा, तं०- अहोणंमए इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ देवजुतीतो दिव्वाओ देवाणुभावाओ पत्तातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति 1, अहो णं मते माउओयं पिउसुक्कं तं तदुभयसंसटुंतप्पढमयाते आहारो आहारेयव्वो भविस्सति 2, अहोणं मते कलमलजंबालाते असुतीते उव्वेयणिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ, इच्चेएहिं तिहिं 3,8 // सूत्रम् 179 / / तिसंठिया विमाणा पं० त०- वट्टा तंसा चउरंसा 3, तत्थ णंजे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वओ समंता तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् |178-180 देवानां स्पृहणीयपरिताप्ये, च्यवनलक्षणोद्वेगहेतवः, विमानानां संस्थानानि आधारो भेदाच, (भोगाय वैक्रियविमानम्) // 257 //
Page #282
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 258 // पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो तृतीयमध्ययन वेतिता परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णंजे ते चउरंसविमाणा तेणं अक्खाडगसंठाणसंठिता, सव्वतोसमंता वेतितापरिक्खित्ता, त्रिस्थानम्, तृतीयोद्देशकः चउदुवारा पं० / तिपतिट्ठिया विमाणा पं० तं०- घणोदधिपतिट्ठिता घणवातपइट्ठिया ओवासंतरपइट्ठिता, तिविधा विमाणा पं० सूत्रम् १७८तं०-अवट्ठिता वेउव्विता परिजाणिता / / सूत्रम् 180 // देवानां पीहेज त्ति स्पृहयेद्- अभिलषेदार्यक्षेत्रं- अर्द्धषड्रिंशतिजनपदानामन्यतरद् मगधादि सुकुले- इक्ष्वाक्वादौ देवलोकात् स्पृहणीय परिताप्ये, प्रतिनिवृत्तस्याजातिर्जन्म आयातिर्वा- आगतिः सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा तामिति / परितप्पेज त्ति पश्चात्तापं छ च्यवनकरोति, अहो विस्मये सति विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च लक्षणो द्वेगहेतवः, निष्पादितस्वविषये इत्यर्थः, क्षेमे उपद्रवाभावे सति सुभिक्षे सुकाले सति कल्यशरीरेण नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो विमानानां बहुश्रुतमधीतमित्येकम्, विसयतिसिएणं ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घश्रामण्यपर्यायापालनमिति द्वितीयम्, संस्थानानि आधारो तथा ऋद्धिः- आचार्यत्वादौ नरेन्द्रादिपूजा रसा-मधुरादयो मनोज्ञाः सातं- सुखमेतानि गुरूणि- आदरविषया यस्य सोऽय | भेदाच, मृद्धिरससातगुरुकस्तेन अथवा एभिर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्मभारतयाऽलघुकस्तेन / (भोगाय वैक्रियभोगेषु-कामेषु आशंसाच-अप्राप्तप्रार्थनंगृद्धंच-प्राप्तातृप्तिर्यस्यस भोगाशंसागृद्धः, इह चानुस्वारलोपह्रस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धं- अनतिचारं चरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निगमनम् / विमानाभरणानां // 258 // निष्प्रभत्वमौत्पातिकं तच्चक्षुर्विभ्रमरूपं वा, कप्परुक्खगं ति चैत्यवृक्षम्, तेयलेस्सं ति शरीरदीप्तिं सुखासिकां वा, इच्चेतेही त्यादिनिगमनम्, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं च- माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो विमानम्)
Page #283
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 259 // वाससां चोपरागः। दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च॥१॥ इति, उव्वेगं ति उद्वेगं- शोकं मयेतश्च्यवनीयं भविष्यतीत्येकम्, तथा मातुरोजः- आर्तवं पितुःशुक्रं तत्तथाविधं किमपि विलीनानामतिविलीनंतयोः-ओजःशुक्रयोरुभयंद्वयं तदुभयं तच्च तत्संसृष्टं च, संश्लिष्टं चेति वा, परस्परमेकीभूतमित्यर्थस्तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारस्तस्य-गर्भवासकालस्य प्रथमता तत्प्रथमता तस्याम्, प्रथमसमय एवेत्यर्थः, स आहर्त्तव्यः- अभ्यवहार्यो भविष्यतीति द्वितीयम्, तथा कलमलो- जठरद्रव्यसमूहः स एव जम्बाल:- कईमो यस्यांसा तथा तस्यामत एवाशुचिकायामुद्वेजनीयायांउद्वेगकारिण्यां भीमायां- भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयम्, अत्र गाथे भवत:- देवावि देवलोए दिव्वाभरणाणुरंजियसरीरा / जं परिवडंति तत्तो तं दुक्खं दारुणं तेसिं॥१॥ तं सुरविमाणविभवं चिंतिय चयणं च देवलोगाओ। अइबलियं चिय जनवि फुट्टइ सयसक्करं हिययं॥२॥ (उप०माला 285-86) इति, इच्चेएही त्यादि निगमनम् ॥अथ देववक्तव्यतानन्तरं तदाश्रयविमानवक्तव्यतामाह- तिसंठिए त्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानि-संस्थानानि येषां तानि त्रिभिर्वा प्रकारैः संस्थितानि त्रिसंस्थितानि, तत्थ णं ति तेषु मध्ये पुक्खरकण्णिए ति पुष्करकर्णिका- पद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति, सर्व्वत इति दिक्षु समन्ता दिति विदिक्षु सिंघाडगं ति त्रिकोणो जलजफलविशेषः एकत एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः अक्खाडगो चतुरस्रः प्रतीत एव, वेदिका- मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽपीति, भवन्ति चात्र गाथा:- सव्वेसु पत्थडेसु मज्झे वर्ल्ड अणंतरे तंसं। O देवा अपि देवलोके दिव्याभरणानुरञ्जितशरीराः। यत्परिपतन्ति ततस्तद्दुःखं दारुणं तेषाम् // 1 // तं सुरविमानविभवं चिन्तयित्वा च्यवनं च देवलोकाद् अतिबलिष्ठं चैव हृदयं यच्छतशर्करं न स्फुटति। 0 सर्वेषु प्रस्तटेषु मध्ये वृत्तमनन्तरं त्र्यसम्। तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशक: सूत्रम् १७८देवानां स्पृहणीयपरिताप्ये, च्यवनलक्षणोद्वेगहेतवः, विमानानां संस्थानानि आधारो भेदाच, | (भोगाय वैक्रिय विमानम्) // 259 //
Page #284
--------------------------------------------------------------------------
________________ // 260 // श्रीस्थानाङ्गं एयंतरचतुरंसं पुणोवि वढं पुणो तंसं॥१॥ वटै वस्सुवरि तसं तंसस्स उप्परि होइ। चउरसे चउरसं उड्ड तु विमाणसेढीओ॥२॥ वर्ल्ड च तृतीयमध्ययन श्रीअभय त्रिस्थानम्, वलयगंपि व तंसं सिंघाडगंपिव विमाणं / चउरसविमाणपि य अक्खाडगसंठियं भणियं // 3 // सव्वे वट्टविमाणा एगदुवारा हवंति विन्नेया। वृत्तियुतम् तृतीयोद्देशकः भाग-१ तिन्नि य तंसविमाणे चत्तारि य होंति चउरसे॥४॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वेवि। चउरंसविमाणाणं चउद्दिसिं वेइया सूत्रम् 178-180 होइ॥५॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ। पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं॥ 6 // आवलियासु विमाणा वट्टा तंसा देवानां तहेव चउरंसा। पुप्फावगिन्नया पुण अणेगविहरूवसंठाणा // 7 // (विमान० 245-251) इति / प्रतिष्ठानसूत्रस्येयं विभजना- स्पृहणीय परिताप्ये, घणउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु / तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तीसु॥१॥ तेण परं उवरिमगा आगासंतरपइट्ठिया च्यवनसव्वे (बृहत्सं० 126-27) त्ति / अवस्थितानि-शाश्वतानि वैक्रियाणि-भोगाद्यर्थं निष्पादितानि, यतोऽभिहितं भगवत्यां- लक्षणो द्वेगहेतवः, जाहे णं भंते! सक्के देविंदे देवराया दिव्वाइं भोगभोगाई भुंजिउकामे भवइ से कहमियाणिं पकरेति?, गोयमा! ताहे चेव णं से सक्के देविंदे विमानानां देवराया एणं महं नेमिपडिरूवगं विउव्वइ (नेमिरिति चक्रधारा तद्वद्वत्तविमानमित्यर्थः) एग जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि संस्थानानि आधारो 80 एतदनन्तरं चतुरस्रं पुनरपि वृत्तं पुनस्त्र्यसम्॥१॥ वृत्तं वृत्तस्योपरि त्र्यनं त्र्यम्रस्योपरि भवति / चतुरस्रस्य चतुरस्र ऊर्द्धन्तु विमानश्रेणयः॥ 2 // वृत्तं च वलयमिव | भेदाश्च, त्र्यनं शृंगाटकमिव विमानम्। चतुरस्रविमानमपि चाक्षाटकसंस्थितं भणितम्॥३॥ सर्वाणि वृत्तविमानान्येकद्वाराणि भवन्ति विज्ञेयानि / त्रीणि च त्र्यम्रविमाने चत्वारिक (भोगाय वैक्रियच भवन्ति चतुरस्रे / / 4 // प्राकारपरिक्षितानि वृत्तविमानानि भवन्ति सर्वाण्यपि। चतुरस्रविमानानां चतसष दिक्षु वेदिका भवति // 5 // यतो वृत्तविमानं ततस्त्र्यनस्य विमानम्) 8 वेदिका भवति। प्राकारो बोद्धव्योऽवशेषेषु तु पार्श्वेषु / / 6 // आवलिकासु विमानानि वृत्तानि त्र्यम्राणि तथैव चतुरस्राणि / पुष्पावकीर्णकानि पुनरनेकविधरूपसंस्थानानि // ७॥घनोदधिप्रतिष्ठानानि सुरभवनानि भवन्ति द्वयोः कल्पयोः। त्रिषु वायुप्रतिष्ठानानि तदुभयसुप्रतिष्ठितानि त्रिषु // 1 // ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि // 260 // सर्वाणि // 2 // ॐ यदा भदन्त! शक्रो देवेन्द्रो देवराजो दिव्यान् भोगभोगान् भोक्तुकामो भवति स कथमिदानी प्रकरोति? गौतम! तदैव च शक्रो देवेन्द्रो देवराज एकं महन्नेमिप्रतिरूपकं विकरोति, एकं योजनशतसहस्रमायामविष्कंभाभ्याम् /
Page #285
--------------------------------------------------------------------------
________________ श्रीअभय० // 261 // त्रैविध्यम्, सुगताः श्रीस्थानाङ्गलयावत् पासायवडिंसए सयणिज्जे, तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं णट्टाणीएण यल तृतीयमध्ययन गंधव्वाणीएण यसद्धिं महया नट्ट जाव दिव्वाइंभोगभोगाइं जमाणे विहरइ (भगवती १४/६/६)त्ति, परियानं-तिर्यग्लोकावतरणादि | त्रिस्थानम्, वृत्तियुतम् | तृतीयोद्देशकः भाग-१ तत्प्रयोजनं येषां तानि पारियानिकानि-पालकपुष्पकादीनि वक्ष्यमाणानीति॥पूर्वतरसूत्रेषु देवा उक्ता, अधुना वैक्रियादि सूत्रम् 181 साधान्नारकान्निरूपयन्नाह नारकादितिविधा नेरइया पं० त० सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवलं जाव वेमाणियाणं। ततो दुग्गतीतो पं० दुर्गति सुगतितं०-णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती 1, ततो सुगतीतोपं० तं०- सिद्धिसोगती देवसोगती मणुस्ससोगती 2 / दुर्गतततोदुग्गतापं० तं०-णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता 3, ततोसुगतापं० २०-सिद्धसोगता देवसोग्गता मणुस्ससुग्गता 4 // सूत्रम् 181 // तिविधे त्यादि स्पष्टम्, नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशतः शेषानाह- एव मित्यादि गतार्थम्, नवरं विगलेंदियवज्जं ति नारकवद् दण्डकस्त्रिधा वाच्योऽपञ्चेन्द्रियान् वर्जयित्वा, यतः पृथिव्यादीनां मिथ्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति / त्रिविधदर्शनाश्च दुर्गतिसुगतियोगाद् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह- तओइत्यादि, व्यक्तम्, परंदुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गता-दुःस्थाः सुगता:- सुस्थाः / सिद्धादिसुगताश्च तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्यपरिहर्त्तव्यविशेषमाह 0 प्रासादावतंसकः शयनीयं तत्र स शक्रो देवेन्द्रो देवराजोऽष्टाभिरग्रमहिषीभिः सपरिवाराभिाभ्यामनीकाभ्यां नृत्यानीकेन च सार्द्ध महता नृत्यं यावद्दिव्यान् भोगभोगान् भुञ्जन् विहरति॥ ॐ वाच्य एकेन्द्रियविकलेन्द्रियान् विना, यतः (मु०)। // 26
Page #286
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 262 // ततीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 182 उत्स्वेदिमा९-उपहृतोद्गृहीताऽवमोदरिकाऽहितहितचेष्टाशल्यतेजो-लेश्या दिपानीयम् चउत्थभत्तितस्सणं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं०- उस्सेतिमे संसेतिमे चाउलधोवणे 1, छट्ठभत्तितस्सणं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं०- तिलोदए तुसोदए जवोदए 2, अट्ठमभत्तियस्य णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहित्तए, तं०- आयामते सोवीरते सुद्धवियडे 3, तिविहे उवहडे पं० तं०- फलिओवहडे सुद्धोवहडे संसट्ठोवहडे 4, तिविहे उग्गहिते पं० तं०-जंच ओगिण्हति जंचसाहरति जंच आसगंसि पक्खिवति 5, तिविधा ओमोयरिया पं० त०- उवगरणोमोयरिया भत्तपाणोमोदरिता भावोमोदरिता 6, उवगरणोमोदरिता तिविहा पं० तं०- एगेवत्थे एगे पाते चियत्तोवहिसातिजणता 7, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियाते असुभाते अक्खमाते अणिस्सेयसाए अणाणुगामियत्ताए भवंति, तं०- कूअणता कक्करणता अवज्झाणता 8, ततो ठाणा णिग्गंथाण वाणिग्गंथीण वा हिताते सुहाते खमाते णिस्सेयसाते आणुगामिअत्ताते भवंति, तं०- अकूअणता अकक्करणता अणवज्झाणया 9, ततो सल्ला पं० तं०-मायासल्ले णियाणसल्ले मिच्छादसणसल्ले 10, तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तं०-आयावणताते १खंतिखमाते 2 अपाणगेणं तवो कम्मेणं 3,11 / तिमासितंणं भिक्खूपडिमं पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स 12, एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेयसाते अणाणुगामित्ताते भवंति, तं०उम्मायंवा लभिजा 1 दीहकालियं वा रोगायकं पाउणेज्जा 2 केवलिपन्नत्तातो वा धम्मातो भंसेज्जा 3, 13 , एगरातियं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवंति, तं०- ओहिणाणे वासे समुप्पज्जेज्जा 1 मणपज्जवनाणे वा से समुप्पजेजा 2 केवलणाणे वा से समुप्पजेज्जा 3, 14 // सूत्रम् 182 // / चउत्थे त्यादि सूत्राणि चतुर्दश व्यक्तानि, केवलमेकं पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्तं- भोजनं परिहरति त्रिमासिकीदत्त्येकरात्र्यननुपालनपालनफलानि, (प्रतिमास्व // 262 //
Page #287
--------------------------------------------------------------------------
________________ ततीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 182 उत्स्वेदिमादिपानीयम् ९-उपहतोदगृहीताऽबमोदरिकाऽहितहितचेष्टाशल्यतेजो-लेश्या श्रीस्थानाङ्ग यत्र तपसितत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि,शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिश्रीअभय० शब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्मस्तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य वृत्तियुतम् भाग-१ पानकानि-पानाहारा उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं-येन व्रीह्यादिपिष्टंसुराद्यर्थमुत्स्वेद्यते, तथा संसेकेन निर्वृत्तमिति संसेकिम॥२६३॥ अरणिकादिपत्रशाकमुत्क्वा येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव 1, तिलोदकादि तत्तत्प्रक्षालनजलम्, नवरंतुषोदकं-व्री दकं २,आयामकं-अवश्रावणं सौवीरकं-काञ्जिकं शुद्धविकट-उष्णोदकं 3, उपहृतमुपहितम्, भोजनस्थाने ढौकितं भक्तमिति भावः, फलिकं-प्रहेणकादि, तच्च तदुपहृतं चेति फलिकोपहृतमवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये- फलियं पहेणगाई वंजणभक्खेहिं वाऽविरहियं जं तु। भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस॥१॥(व्यव०९/३८२१) इति, तथा शुद्धम्- अलेपकृतं शुद्धोदनंच, तच्च तदुपहृतं चेति शुद्धोपहृतम्, एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति, तथा संसृष्टं नाम-भोक्तुकामेन गृहीतं कूरादौ क्षिप्ते हस्तः क्षिप्तो न तावद् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतम्, इदं चतुर्थेषणात्वेन भजनीयम्, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा- सुद्धं च अलेवकडं अहव ण सुद्धोदणो भवे सुद्धं / संसर्ट आउत्तं (भोक्तुमारब्धमित्यर्थः) लेवाडमलेवडं वावि॥१॥ (व्यव० 9/3820) इति, इह च त्रये एकत्वद्वित्रिसंयोगैः सप्ताभिग्रहवन्तःसाधवो भवन्तीति 4 / अवगृहीतं- नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि य दिति भक्तम्, चकाराः समुच्चयार्था अवगृह्णाति- आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी Oमुत्काल्य (मु०)। फलिकं प्रहेणकादि यद् व्यञ्जनभक्ष्यैर्वाविरहितम्। भोक्तुमनस उपहृतं पञ्चमी पिंडैषणैषा // 1 // 0 शुद्धं चालेपकृतमथवा शुद्धौदनः शुद्धं भवेत्संसृष्टमायुक्तं (भोक्तुमारब्धं) लेपकृतमलेपकृतं वापि // 1 // त्रिमासिकीदत्त्येकरात्र्यननुपालनपालनफलानि, (प्रतिमास्वरूपम्) // 263 //
Page #288
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 264 // सूत्रम् 182 पिण्डैषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः कूरंगृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणितंमा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितम्, ततः परिवेषको भणति-प्रसारय साधो! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम्, इह च संयतप्रयोजने गृहस्थेन हस्त एव परिवर्तितो नान्यद् गमनादि कृतमिति जघन्यमाहृतजातमिति, इह च व्यवहारभाष्यश्लोकः-भुजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ। जहन्नोवहडं तं तु, हत्थस्स परियत्तणा // 1 // (व्यव० 9/ 3838) इति, तथा यच्च परिवेषकः स्थानादविचलन्संहरति- भक्तभाजनाभोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः, श्लोकोऽत्र-अह साहीरमाणं तु, वटुंतो (परिवेषयन्नित्यर्थः) जो उ दायओ। दलेज्जाविचलिओ तत्तो, छट्ठी एसावि एसणा॥ 1 // (व्यव०९/३८२९) इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या- कूरमवह्लादननिमित्तं कलिंजादिभाजने विशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेषं यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतम्, श्लोकोऽत्र-भुत्तसेसं तु जंभूओ, छुन्भंती पिठरे दये। संवटुंती व अन्नस्स, आसगंमि पगासए॥१॥ (व्यव० 9/3830) इति, ननु आस्ये- मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति?, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्साभावादिति, आह च-पक्खेवए दुगुंछा, आएसो कुडमुहाईसु (व्यव०९/३८२६)न्ति 5 / अवमं- ऊनमुदरं-जठरं यस्य सोऽवमोदरः, अवमंवोदरमवमोदरं तद्भावोऽव भुञ्जमानस्य उत्क्षिप्तं प्रतिषिद्धं तच्च तेन तु। जघन्योपहृतं तत्तु हस्तस्य परिवर्तनात् // 1 // 0 अथ संहियमानमेव वेषको यो वेषयन् दद्यादचलितस्ततः षष्ठ्येषाऽप्येषणा // 1 // 0 भुक्तशेषन्तु यद् भूयः क्षिपन्ती पिठरे दद्यात् / परिवेषयन्ती वान्यस्य आस्ये प्रकाशे // 1 // 7 (मुखे) प्रक्षेपे जुगुप्सा पिठरादिमुखेष्वादेशः (जुगुप्साया अभावात्)। तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः उत्स्वेदिमा| दिपानीयम् ९-उपहतोद्गृहीता:वमोदरिकाउहितहितचेष्टाशल्यतेजो-लेश्याहेतु दत्त्येकरात्र्य ननुपालन पालनफलानि, (प्रतिमास्वरूपम्) // 264 //
Page #289
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 265 // ९-उपहृतो मोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणमवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा / तूतीयमध्ययनं जिनकल्पिकादीनामेव न पुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं तयादेशकः च-जवट्टइ उवगारे उवगरणंतेसि होइ उवगरणं। अरेगंअहिगरणं अजओ अजयं पूरिहरंतो॥१॥अयतश्च यत्तद्भुञ्जानो भवतीत्यर्थः। सूत्रम् 182 उत्स्वेदिमाभक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्तं च-बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। दिपानीयम् पुरिसस्स महिलियाए अट्ठावीसं भवे कवला॥१॥ (पिण्डनि० 642) कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु / जो वा दगृहीताऽअविगियवयणो वयणमि छुहेज वीसत्थो॥२॥ इति, इयं चाष्ट 1 द्वादश 2 षोडश 3 चतुर्विंशत्ये 4 कत्रिंशदन्तैः कवलैः 5 |वमोदरिका ऽहितहितक्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च- अप्पाहार 1 अवड्डा 2 दुभाग 3 पत्ता 4 तहेव किंचूणा 5 / अट्ठ 1 दुवालस 2 चेष्टाशल्य तेजो-लेश्यासोलस 3 चउवीस 4 तहेक्कतीसा य ५॥१॥इति, एवं अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तं-बत्तीसं कुक्कुडिअंडग-8 पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्वं सिया, एत्तो एक्केणवि कवलेण ऊणगं आहारमाहारेमाणे समणे णिग्गंथे नो त्रिमासिकी दत्त्येकरात्र्यपगामरसभोइत्ति वत्तव्वं सियत्ति, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च-कोहाईणमणुदिणं चाओ जिणवयणभावणाओउनुपालनभावेणोमोदरिया पन्नत्ता वीयरागेहिं॥१॥ उपकरणावमोदरिकाया भेदानाह- उवकरणे त्यादि, एकं वस्त्रं जिनकल्पिकादेरेव, पालन फलानि, 0 यद्वर्त्तत उपकारे तत्तेषामुपकरणं भवति उपकरणम्। अतिरेकमधिकरणमयतोऽयतं धारयन् // 1 // 0 किल द्वात्रिंशत्कवला आहारः कुक्षिपूरको भणितः। (प्रतिमास्वपुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः॥१॥ कवलानां परिमाणं कुक्कुट्यण्डकप्रमाणमात्रम् / यो वाऽविकृतवदनः वदने क्षिपेद्विश्वस्तः // 2 // अल्पाहारापार्धा द्विभागा प्राप्ता तथैव किंचिदूना अष्टद्वादशषोडशचतुर्विंशत्येकत्रिंशत्कवलैस्तथा।॥ 1 // द्वात्रिंशतं कुक्कुट्यण्डकप्रमाणमात्रान्कवलानाहारत्वेनाहारयन् प्रमाणप्राप्त // 265 // 8 इति वक्तव्यः स्यादित एकेनापि कवलेनोनमाहारमाहारयन् श्रमणो निर्ग्रन्थो नो प्रकामरसभोजीति वक्तव्यः स्यात्।। 0 क्रोधादीनामनुदिनं त्यागो जिनवचनभावनातश्च भावेनावमोदरता प्रज्ञप्ता वीतरागैः॥ 1 // रूपम्)
Page #290
--------------------------------------------------------------------------
________________ तृतीयमध्ययन त्रिस्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 266 // एवं पात्रमपि, एगं पायं जिणकप्पियाणमिति वचनादिति, तथा चियत्तेणं संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा चियत्तस्स वा संयमिनां संमतस्य उपधेः- रजोहरणादिकस्य साइजणय त्ति सेवा चियत्तोवहिसाइजणय त्ति 7 / चियत्तेणे ति प्रागुक्तमेतद्विपर्ययभेदान् सफलानाह- तओ इत्यादि स्पष्टम्, किन्तु अहिताय- अपथ्याय असुखाय- दुःखाय अक्षमायअयुक्तत्वाय अनिःश्रेयसाय- अमोक्षाय अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता- आर्तस्वरकरणं कळरणताशय्योपध्यादिदोषोद्भावनगर्ने प्रलपनम्, अपध्यानता- आर्त्तरौद्रध्यायित्वमिति 8, उक्तविपर्ययसूत्रं व्यक्तं 9, निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह- तओ इत्यादि, शल्यते- बाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविधं- मायानिकृतिः सैव शल्यं मायाशल्यम् 1, एवं सर्वत्र, नवरं नितरां दीयते- लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवादिप्रार्थनपरिणामनिशितासिनेति निदानम्, मिथ्या- विपरीतं दर्शनं मिथ्यादर्शनमिति 10 // निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह- तिही त्यादि, सङ्क्षिप्ता- लघुकृता विपुलापि- विस्तीर्णाऽपि सती अन्यथाऽऽदित्यबिम्बवद् दुर्दर्शः स्यादिति तेजोलेश्या- तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्य आतापनानां-शीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थस्तया क्षान्त्या क्रोधनिग्रहेण क्षमा- मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा तया, अपानकेन पारणककालादन्यत्र तपःकर्मणा षष्ठादिनेति, अभिधीयते च भगवत्यां-जेणं गोसाला! एगाए सनहाए कुम्मासपिंडियाए एगेण य वियडासणेणं छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं उडं बाहाओ पगिज्झिय 2 सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्ह मासाणं संखित्तविपुलतेयलेस्से (r) एक पात्रं जिनकल्पिकानाम् / ॐ सकलान् (मु०)। तृतीयोद्देशकः सूत्रम् 182 उत्स्वेदिमादिपानीयम् ९-उपहृतोद्गृहीताऽवमोदरिकाहितहितचेष्टाशल्यतेजो-लेश्याहेतुत्रिमासिकीदत्त्येकरात्र्यननुपालनपालनफलानि, (प्रतिमास्वरूपम्) // 266 //
Page #291
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 267 // भवइ त्ति 11, तेमासिय मित्यादि, भिक्षुप्रतिमा:- साधोरभिग्रहविशेषास्ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तराः सप्त तृतीयमध्ययन त्रिस्थानम, तिम्रः सप्तरात्रिन्दिवप्रमाणाः प्रत्येकमेका अहोरात्रिकी एका एकरात्रिकीति, उक्तं च-मासाई सत्तंता 7 पढमा 1 बिइ 2 तइय तृतीयोद्देशकः 3 सत्त राइदिणा 10 / अहराइ 11 एगराई 12 भिक्खूपडिमाण बारसगं॥१॥ (आव०भा०, पञ्चा० १८/३)ति, अयमत्र भावार्थ:- सूत्रम् 182 उत्स्वेदिमापडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ॥१॥ गच्छे च्चिय निम्माओ जा पुव्वा दिपानीयम् |९-उपहृतोदस भवे असंपुन्ना। नवमस्स तइयवत्थू होइ जहन्नो सुयाभिगमो॥२॥वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया द्गृहीताभत्तं च अलेवडं तस्स॥३॥ गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं / दत्तेग भोयणस्सा पाणस्सवि एग जा मासं॥४॥ वमोदरिका ऽहितहितपच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त / नवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए॥ 5 // तत्तो अ अट्ठमी खलु हवइ इह चेष्टाशल्य तेजो-लेश्यापढमसत्तराईदी। तीए चउत्थएणं अपाणएणं अह विसेसो॥६॥(पञ्चा० 18/4-5-6-7-13-14) तथा चागमः- पूढमस गंभिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पइसे चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे(दशाश्रु०७/५१)त्यादि, उत्ताणगपासल्ली त्रिमासिकी दत्त्येकरात्र्यनेसज्जी वावि ठाण ठाइत्ता। अह उवसगे घोरे दिव्वाई सहइ अविकंपो॥१॥ दोच्चा वि एरिसि चिय बहिया गामादियाण नवरं तु। ननुपालन पालन© मासाद्याः सप्तमासान्ताः सप्त प्रथमा द्वितीया तृतीया सप्तरात्रिंदिवा। अहोरात्रा एकरात्रा भिक्षुप्रतिमानां द्वादशकम् // 1 // प्रतिपद्यत एताः संहननधृतियुतो फलानि, महासत्त्वः प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः॥ 1 / / गच्छे निर्मात एव यावत्पूर्वाणि दश भवेयुरसंपूर्णानि / नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताभिगमः / / 2 / / (प्रतिमास्व* व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिनकल्पी। एषणाऽभिगृहीता भक्तं चालेपकृत्तस्य / / 3 / / गच्छाद्विनिष्क्रम्य प्रतिपद्यते मासिकी महाप्रतिमाम् / दत्त्येका भोजनस्य पानस्याप्येका यावन्मासम्॥ 4 // पश्चाद्गच्छमत्येति एवं द्विमासिकी त्रिमासिकी यावत्सप्तमासिकी। परं दत्तिविवृद्धिर्यावत् सप्त सप्तमासिक्याम् / / 5 / / ततश्चाष्टमीह: // 267 // भवति प्रथमा सप्तरात्रिंदिवैव। तस्यां चतुर्थचतुर्थेनापानकेनाथ विशेषः॥६॥० प्रथमां सप्तरात्रिंदिवां भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते चतुर्थेन भक्तेनापानकेन ग्रामस्य बहिः।। 0 उत्तानकः पार्श्वलीनो नैषधी वापि स्थानं स्थित्वा / अथोपसर्गान् घोरान् दिव्यादीन् सहतेऽविकम्पः॥ 1 // द्वितीयाऽपि ईदृश्येव ग्रामादीनां बहिः दियं
Page #292
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 268 // तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 183-185 कर्मभूमयः, दर्शनरुचिप्रयोगाः, व्यवसायाः 21, उक्कुडुलगंडसाई डंडायतिउव्व ठाइत्ता // 2 // तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही। वीरासणमहवावी ठाएज व अंबखुज्जो य॥३॥ | एमेव अहोराई छ8 भत्तं अपाणगं नवरं / गामनगराण बहिया वग्घारियपाणिए ठाणं॥४॥ एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ। ईसिं पब्भारगए अणिमिसणयणेगदिट्ठीउ॥ 5 // साहट्ट दोन्नि पाए वग्घारियपाणिठायईठाणं। वग्धारिलंबियभुओ सेस दसासु जहा भणियं // 6 // (पञ्चा० १८/१५-२०)इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्य- आश्रितस्य 'दत्तिः' सकृत्प्रक्षेपलक्षणेति 12, एकरात्रिकी द्वादशी तां सम्यगननुपालयत उन्मादः- चित्तविभ्रमो, रोग:- कुष्ठादिरातङ्कः- शूलविशूचिकादिः सद्योघाती, सच सचेति रोगातङ्क, पाउणेज्जे ति प्राप्नुयाद्धर्मात्-श्रुतचारित्रलक्षणाभ्रश्येत्, सम्यक्त्वस्यापि हान्येति, उन्मादरोगधर्मभ्रंशाः प्रतिमायाः सम्यगननुपालनाजन्या अहिताद्यर्थाः दुःखार्था भवन्तीति हृदयं 13, विपर्ययसूत्रमेतदनुसारतो बोद्धव्यमिति 14 // उक्तरूपाणि च साध्वनुष्ठानानि कर्मभूमिष्वेव भवन्तीति तन्निरूपणायाह जम्बुद्दीवे 2 ततो कम्मभूमीओ पं० तं०-भरहे एरवते महाविदेहे, एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवडपञ्चत्थिमद्धे 5 // सूत्रम् 183 // तिविहे दंसणे पं० तं०- सम्मइंसणे मिच्छईसणे सम्मामिच्छइंसणे१, तिविधारुती पं०२०- सम्मरुती मिच्छरुती सम्मामिच्छरुई 2, तिविधे पओगे पं० तं०- सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे ३॥सूत्रम् 184 / / परन्तूत्कटुकलकुटशायी दण्डायत इव वा स्थित्वा // 2 // तृतीयायामप्येवं परं तस्य स्थानं गोदोहिकैव। वीरासनमथवा तिष्ठेद्वापि आम्रकुब्जश्च / / 3 / / एवमेवाहोरात्रिकी परं षष्ठं भक्तमपानकम्। ग्रामनगराद् बहिरवलम्बितपाणिना स्थानम् // 4 // एवमेवैकरात्रिकी अष्टमभक्तेन स्थानं बहिः। ईषत्प्राग्भारगतोऽनिमेषनयनकदृष्टिः॥ 5 // संहृत्य द्वावपि पादौ अवलम्बितपाणिस्तिष्ठति स्थानम्। अवलम्बितभुजः शेषं दशासु यथा भणितम् // 6 // अर्थयोनयः // 268 //
Page #293
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 269 // तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् |183-185 कर्मभूमयः, दर्शनरुचिप्रयोगा: व्यवसाया: 21, तिविहे ववसाए पं० तं०- धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते 4, अथवा तिविधे ववसाते पं० तं०पच्चक्खे पच्चतिते आणुगामिए 5, अहवा तिविधेववसाते पं० तं०- इहलोइए परलोइए इहलोगितपरलोगिते 6, इहलोगिते ववसाते तिविहे पं० तं०- लोगिते वेतिते सामतिते 7, लोगिते ववसाते तिविधेपं० तं०- अत्थे धम्मे कामे 8, वेतिगेववसाते तिविधे पं० तं०रिउव्वेदे जउव्वेदे सामवेदे ९,सामइते ववसाते तिविधे पं०, तं०-णाणे दंसणे चरित्ते १०,तिविधा अत्थजोणी पं० तं०-सामे दंडे भेदे 11 // सूत्रम् 185 // जम्बुद्दीवे त्यादि सूत्राणि साक्षादतिदेशाभ्यां पञ्च सुगमानि चेति / उक्ताः कर्मभूमयः, अथ तद्गतजनधर्मनिरूपणायाह - तिविहे त्यादि सूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शनं-शुद्धाशुद्धमिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयम्, तथाविधदर्शनहेतुत्वादिति 1, रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धानं 2, प्रयोगः सम्यक्त्वादिपूर्वोमनःप्रभृतिव्यापार इति अथवा सम्यगादिप्रयोगः-उचितानुचितोभयात्मक औषधादिव्यापार इति 3, व्यवसायो वस्तुनिर्णयः पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां धार्मिका 1 धार्मिक 2 धार्मिकाधार्मिकाणां संयतासंयतदेशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमासंयमदेशसंयमलक्षणविषयभेदाद्वा 4, व्यवसायो- निश्चयः, स च प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः, प्रत्ययाद्- इन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातः प्रात्ययिकः, साध्यं- अग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो जातमानुगामिकं- अनुमानंतद्रूपो व्यवसाय आनुगामिक एवेति, अथवा प्रत्यक्षः- स्वयंदर्शनलक्षणः प्रात्ययिकः- आप्तवचनप्रभवस्तृतीयस्तथैवेति 5, इहलोके भव ऐहलौकिको- य इह भवे वर्तमानस्य निश्चयोऽनुष्ठानं वा स ऐहलौकिको व्यवसाय इति भावः, यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपार अर्थयोनयः
Page #294
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 270 // 21, लौकिक इति 6, लौकिकः सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समय:- सायादीनां सिद्धान्त- तृतीयमध्ययन स्तदाश्रितस्तु सामयिकः 7, लौकिकादयो व्यवसायाः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरमर्थधर्मकामविषयो निर्णयोल त्रिस्थानम्, तृतीयोद्देशकः यथा- अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च / कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु॥१॥ सूत्रम् इत्यादिरूपस्तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यते इति 8, ऋग्वेदाद्याहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति 9, 183-185 कर्मभूमयः, ज्ञानादीनि सामा(म)यिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव, पर्यायशब्दत्वाद्, दर्शनमपि श्रद्धानलक्षणं व्यवसायो, दर्शनरुचिव्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेष- प्रयोगाः, व्यवसायाः त्वाद्, यच्चोच्यते, सच्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ तत्र तद्बाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादौ विषये यो व्यवसायो-बोधोऽनुष्ठानं वास विषयभेदात् त्रिविध इति, सामा(म)यिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादि- अर्थयोनयः त्रयस्य सर्वसमयेष्वपि भावादिति 10, अर्थस्य- राजलक्ष्म्यादेोनिरुपायोऽर्थयोनिः साम-प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहो भेदो- जिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिम्रोऽर्थयोनयः पठ्यन्ते, भवन्ति चात्र श्लोकाः- परस्परोपकाराणां, दर्शनं 1 गुणकीर्तनम् 2 / सम्बन्धस्य समाख्यान 3 मायत्याः संप्रकाशनम् 4 // 1 // अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननमायतिसंप्रकाशनमिति, वाचा पेशलया साधु तवाहमितिचार्पणम् 5 / इति सामप्रयोगज्ञैः, साम पञ्चविधं स्मृतम्॥१॥ वधश्चैव 1 परिक्लेशो 2, धनस्य हरणं तथा 3 / इति दण्डविधानज्ञैर्दण्डोऽपि त्रिविधः स्मृतः॥२॥स्नेहरागापनयनं 1, संहर्षोत्पादनं तथा 2 / सन्तर्जनं च 3 भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः॥३॥संहर्षः ॐ तत्र विधिप्रतिषेधानुगमनुष्ठानं सच्चारित्रम्। // 270 //
Page #295
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 271 // स्पर्द्धा सन्तर्जनञ्च- अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति, प्रदानलक्षणमिदं- यः सम्प्राप्तो धनोत्सर्ग, उत्तमाधममध्यमः / प्रतिदानं तथा तस्य 1, गृहीतस्यानुमोदनम् 2 // 1 // द्रव्यदानमपूर्वं च 3, स्वयंग्राहप्रवर्त्तनम् 4 / देयस्य प्रतिमोक्षश्च 5, दानं पञ्चविधं स्मृतम् ॥१॥धनोत्सर्गो- धनसम्पत्, स्वयंग्राहप्रवर्त्तनं- परस्वेषु, देयप्रतिमोक्ष- ऋणमोक्ष इति, प्रयोगश्चासामेवं- उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् / नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः॥१॥ इति / अनन्तरं जीवा धर्मतः प्ररूपिताः, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह तिविहा पोग्गलापं० तं०-पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्ठिया णरगा पं० तं०-पुढविपतिट्ठिता आगासपतिट्ठिता आयपइट्ठिआ, णेगमसंगहववहाराणं पुढविपइट्ठिया उज्जुसुतस्स आगासपतिट्ठिया तिण्हं सद्दणताणं आयपतिट्ठिया // सूत्रम् 186 // तिविहा पुग्गला इत्यादि, प्रयोगपरिणता- जीवव्यापारेण तथाविधपरिणतिमुपनीता, यथा पटादिषु कर्मादिषु वा, मीस त्ति प्रयोगविनसाभ्यां परिणता, यथा पटपुद्गला एव प्रयोगेण पटतया विनसापरिणामेन चाभोगेऽपि पुराणतयेति, विस्रसास्वभावस्तत्परिणता अभ्रेन्द्रधनुरादिवदिति / पुद्गलप्रस्तावाद्विस्रसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाहतिपइट्ठिए त्यादि, स्फुटम्, केवलं नरका- नारकावासा आत्मप्रतिष्ठिता:- स्वरूपप्रतिष्ठिताः / तत्प्रतिष्ठानं नयैराह- णेगमे त्यादि, नैकेन-सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति-परिच्छिनत्तीति नैकमः, अथवा निगमा- निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमोऽर्थमार्गो यस्य स प्राकृतत्वेन नैगमः 1, संग्रहणं भेदानां सङ्गह्नाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रहो- महासामान्यमात्राभ्युपगमपर इति 2, व्यवहरणं व्यवह्रियते वा स व्यवह्रियते वा तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 186 प्रयोगमिश्रविस्रसापुदलाः , नरकप्रतिष्ठानम्, नयविचारश्च (नयस्वरूपम्) B // 271 //
Page #296
--------------------------------------------------------------------------
________________ श्रीस्थाना वृत्तियुतम् भाग-१ // 272 // प्रयोगमिश्रविस्रसापुदला:, विशेषेण वा सामान्यमवह्रियते- निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारो- विशेषमात्राभ्युपगमपरः 3, एतेषांक तृतीयमध्ययन नयानां मतेनेति गम्यम्, ऋजु-अवक्रमभिमुखं श्रुतं-श्रुतज्ञानं यस्येति ऋजुश्रुत, ऋजुवा- अतीतानागतवक्रपरित्यागाद्वर्त्तमानं त्रिस्थानम्, तृतीयोद्देशक: वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः-स्वकीयंसाम्प्रतंच वस्तु नान्यदित्यभ्युपगमपरः 4, शप्यते- अभिधीयतेऽभिधेयमनेनेति सूत्रम् 186 शब्दो- वाचको ध्वनिः, नयन्ति- परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु सावधारणतयैकेन धर्मेणेति नयाः शब्दप्रधाना नयाः शब्दनयाः, ते च त्रयः- शब्दसमभिरूडैवंभूताख्याः , तत्र शपनमभिधानं शप्यते वा यः शप्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपिशब्द एवेति, सच भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपिच वस्त्वभ्युपगच्छ- नरकतीति 5, वाचकं वाचकं प्रति वाच्यभेदं समभिरोहति- आश्रयति यः स समभिरूढः, स ानन्तरोक्तविशेषणस्यापि वस्तुनः प्रतिष्ठानम्, नयविचारच शक्रपुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घटपटादिवदिति 6, यथा शब्दार्थो घटते-चेष्टत इति घट इत्यादिलक्षण: एव (नयस्वरूपम्) मिति तथाभूतः सत्यो घटादिरर्थो नान्यथेत्येवमभ्युपगमपर एवंभूतो नयः, अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थाविष्ट-2 मेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घटमिवेति 7, तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतम्, चतुर्थस्य शुद्धत्वाद् आकाशस्य च गच्छत्तां तिष्ठतांवा सर्वभावानामैकान्तिकाधारत्वाद् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणांतु शुद्धतरत्वात् सर्वभावानांस्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्तीति, यत आह-वत्थु वसइ सहावे सत्ताओ चेयणव्व जीवम्मि। न विलक्खणत्तणाओ भिन्ने अन्यत्र छायातवे चेव॥१॥ (विशेषाव० 2042) इति, नरकेषु च ®शब्द्यते (मु०)। 0 शब्दनम०1 0जीवे चेतनेव वस्तु स्वभावे वसति सत्त्वात् छायातपाविव वैलक्षण्यादन्यत्र न / // 272 //
Page #297
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 273 // मिथ्यात्वाद् गतिर्जन्तूनां भवतीति अथवा नया मिथ्यादृश इति सम्बन्धान्मिथ्यात्वस्वरूपमाह तिविधे मिच्छत्ते पं० तं०- अकिरिता अविणते अन्नाणे 1, अकिरिया तिविधा पं० तं०-पओगकिरिया समुदाणकिरिया अन्नाणकिरिया 2, पओगकिरिया तिविधा पं० तं०-मणपओगकिरिया वइपओगकिरिया कायपओगकिरिया 3, समुदाणकिरिया तिविधा पं० तं०- अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता 4, अन्नाणकिरिता तिविधा पं० तं०- मतिअन्नाणकिरिया सुतअन्नाणकिरिया विभंगअन्नाणकिरिया 5, अविणते तिविहे पं० तं०- देसच्चाती निरालंबणता नाणापेजदोसे 6, अन्नाणे तिविधे पं० तं०- देसण्णाणे सव्वण्णाणे भावन्नाणे ७॥सूत्रम् 187 // तिविधे मिच्छत्ते इत्यादि, सूत्राणि सप्त सुगमानि, नवरं मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितम्, प्रयोगक्रियादीनां वक्ष्यमाणतढ़ेदानामसम्बद्ध्यमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपता मिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभनत्वमिति भावः, अकिरियत्ति नञिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थस्ततश्चाक्रिया- दुष्टक्रिया मिथ्यात्वाधुपहतस्यामोक्षसाधकमनुष्ठानम्, यथा मिथ्यादृष्टेनिमप्यज्ञानमिति, एवमविनयोऽपि, अज्ञान- असम्यग्ज्ञानमिति 1, अक्रिया हि अशोभना क्रियैवातोऽक्रिया त्रिविधेत्यभिधायापि प्रयोगेत्यादिना क्रियैवोक्तेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते- व्यापार्यत इति प्रयोगो-मनोवाकायलक्षणस्तस्य क्रिया-करणं व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगैर्मनःप्रभृतिभिः क्रियते- बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, समुदाणं तिप्रयोगक्रिययैकरूपतया गृहीतानां कर्मवर्गणानां समिति-सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदानं- स्वीकरणं समुदानं निपातनात्तदेव क्रिया- कर्मेति समुदानक्रियेति, अज्ञानाद् वा चेष्टा कर्म वा तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशक: सूत्रम् 187 मिथ्यात्वाऽक्रियाप्रयोगसमुदानाज्ज्ञानक्रियाविनयाज्ज्ञानानां त्रैविध्यम् // 273 //
Page #298
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 274 // समुदाना विनया सा अज्ञानक्रियेति 2, प्रयोगक्रिया त्रिविधा व्याख्यातार्था 3, नास्त्यन्तरं-व्यवधानं यस्याः साऽनन्तरा सा चासौसमुदानक्रिया तृतीयमध्ययन चेति विग्रहः, प्रथमसमयवर्त्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु त्रिस्थानम्, तृतीयोद्देशकः तदुभयसमुदानक्रियेति 4, मइअन्नाणकिरिय त्ति अविसेसिया मइच्चिय सम्मद्दिहिस्स सा मइन्नाणं। मइअन्नाणं मिच्छादिट्ठिस्स सुयंपिड सूत्रम् 187 एमेव॥१॥(विशेषाव० 114) त्ति मत्यज्ञानात् क्रिया- अनुष्ठानं मत्यज्ञानक्रिया, एवमितरे अपि, नवरं विभङ्गो-मिथ्यादृष्टेर- मिथ्यात्वा क्रियावधिः स एवाज्ञानं विभङ्गाज्ञानमिति ५।व्याख्यातमक्रियामिथ्यात्वम्, अविनयमिथ्यात्वव्याख्यानायाह-अविणये त्यादि, प्रयोगविशिष्टो नयो विनयः- प्रतिपत्तिविशेषस्तत्प्रतिषेधादविनयो, देशस्य- जन्मक्षेत्रादेस्त्यागो देशत्यागः स यस्मिन्नविनये ज्ञानक्रियाप्रभुगालीप्रदानादावस्ति स देशत्यागी, निर्गत आलम्बनाद्- आश्रयणीयाद् गच्छकुटुम्बकादेरिति निरालम्बनस्तद्भावो निरालम्बनता-आश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेन वोचितप्रतिपत्तिभ्रंशः, प्रेम च द्वेषश्च प्रेमद्वेषं नानाप्रकार ज्ज्ञानानां प्रेमद्वेषं नानाप्रेमद्वेषमविनयः, इयमत्र भावना-आराध्यविषयमाराध्यसंमतविषयं वा प्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं त्रैविध्यम् नियतावेतौ विनयः स्याद्, उक्तं च- सरुषि नतिः स्तुतिवचनं, तदभिमते प्रेम तविषि द्वेषः / दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् // 1 // इति, नानाप्रकारौ च तावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयावविनय इति, अज्ञानमिथ्यात्वमित उच्यते- अन्नाणे त्यादि, ज्ञानं हि द्रव्यपर्यायविषयो बोधस्तन्निषेधोऽज्ञानं तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषाद्, यदा च सर्वतस्तदा सर्वाज्ञानम्, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति, अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापिनदोष इति / उक्तं मिथ्यात्वम्, तच्चाधर्म इति तद्विपर्यय 7 अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम्। मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव // 1 // ॐ विषयादविनय० (मु०)। // 274 //
Page #299
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 275 // पालम्भाना त्रैविध्यम् मधुना धर्ममाह तृतीयमध्ययन त्रिस्थानम्, तिविहे धम्मे पं० तं०- सुयधम्मे चरित्तधम्मे अत्थिकायधम्मे, तिविधे उवक्कमे पं० तं०- धम्मिते उवक्कमे अधम्मिते उवक्कमे तृतीयोद्देशक: धम्मिताधम्मिते उवक्कमे 1, अहवा तिविधे उवक्कमे पं० तं०-आओवक्कमे परोवक्कमे तदुभयोवक्कमे 2, एवं वेयावच्चे 3, अणुग्गहे 4, सूत्रम् 188 धर्मोपक्रमअणुसट्ठी 5, उवालंभे 6, एवमेक्केके तिन्नि 2 आलावगा जहेव उवक्कमे // सूत्रम् 188 // वैयावृत्त्याऽतिविहे धम्मे इत्यादि श्रुतमेव धर्मः श्रुतधर्मः- स्वाध्यायः, एवं चरित्रधर्मः- क्षान्त्यादिश्रमणधर्मोऽयं च द्विविधोऽपि नुग्रहानुद्रव्यभावभेदे धर्मे भावधर्म उक्तः, यदाह-दुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मो य। सुयधम्मो सज्झाओ चरित्तधम्मो शास्त्युसमणधम्मो॥१॥ (दशवै०नि० 43) इति, अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो- राशिरस्तिकायः स चासौ संज्ञया धर्मश्वेत्यस्तिकायधर्मो, गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति / अनन्तरं श्रुतधर्माचारित्रधर्मावुक्तौ अधुना तद्विशेषानाह- तिविहे उवक्कमे इत्यादि, सूत्राणि अष्टौ सुगमानि, परमुपक्रमणमुपक्रम- उपायपूर्वक आरम्भो, धर्मे-8 श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिकोऽधार्मिकोऽसंयमार्थः, तथा धार्मिकश्चासौ देशतः संयमरूपत्वाद् अधार्मिकश्च तथैवासंयमरूपत्वाद् धार्मिकाधार्मिको, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षड्डिध उपक्रमः, तत्र नामस्थापने सुज्ञाने, द्रव्योपक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा-सचित्ताचित्तमिश्रद्रव्यभेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः, पुनरेकैको द्विविधःपरिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि- द्रव्यस्य गुणविशेषकरणम् तस्मिन् सति, तद्यथा- घृताधुपयोगेन पुरुषस्य 0 द्विविधस्तु भावधर्मः श्रुतधर्मः खलु चारित्रधर्मश्च। श्रुतधर्मः स्वाध्यायश्चारित्रधर्मः श्रमणधर्मः / / 1 / / // 275 //
Page #300
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 276 // शास्त्यु वर्णादिकरणम्, एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनामपदानांच वृक्षादीनां वृक्षायुर्वे- तृतीयमध्ययन दोपदेशाद्वार्द्धक्यादिगुणापादनमिति,तथा वस्तुविनाशे च पुरुषादीनांखङ्गादिभिर्विनाश एवोपक्रम इति,एवमचित्तद्रव्योपक्रमः त्रिस्थानम्, तृतीयोद्देशकः पद्मरागादिमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं विनाशश्चेति, मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति, सूत्रम् 188 तथा क्षेत्रस्य- शालिक्षेत्रादेः परिकर्म विनाशो वा क्षेत्रोपक्रमः, तथा कालस्य-चन्द्रोपरागादिलक्षणस्योपक्रमः- उपायेन धर्मोपक्रम वैयावृत्त्या - परिज्ञानं कालोपक्रमस्तथा भावस्य प्रशस्ताप्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः,सचाप्रशस्तो डोड्डिनीगणिका: नुग्रहानुमात्यदृष्टान्तादवसेयः प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति, एवं च धार्मिकस्य- संयतस्य यश्चारित्राद्यर्थं / पालम्भानां द्रव्यक्षेत्रकालभावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोपक्रमः, तथा अधार्मिकस्य-असंयतस्यासंयमार्थं यः सोऽधार्मिक त्रैविध्यम् एव, तथा धार्मिकाधार्मिकस्य- देशविरतस्य यः स धार्मिकाधार्मिक इति, अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽहतत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमो- वैहानसादिना विनाशः परिकर्म वा आत्मार्थं वा उपक्रमोऽन्यस्य वस्तुन आत्मोपक्रम इति, तथा परस्य परार्थं वोपक्रमः परोपक्रम इति, तदुभयस्य- आत्मपरलक्षणस्य तदुभयार्थं , वोपक्रमस्तदुभयोपक्रम इति, एव मिति उपक्रमसूत्रवद् आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्या, व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं-भक्तादिभिरुपष्टम्भः, तत्रात्मवैयावृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यं गच्छवासिन इति, अनुग्रहो-ज्ञानाद्युपकारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य परानुग्रहोवाचनादिप्रवृत्तस्य तदुभयानुग्रहः // 276 // शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्येति, अनुशिष्टिः- अनुशासनम्, तत्र आत्मनो यथा-बायालीसेसणसंकडंमि गहणमि 0 द्विचत्वारिंशदेषणासकटे गहने
Page #301
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 277 // जीव! न हु छलिओ। इण्डिं जह न छलिजसि भुंजतो रागदोसेहिं॥१॥ (ओघनि० 545, पञ्चव० 354) इति, (तथा विधेयमिति तृतीयमध्ययन त्रिस्थानम्, शेष इति), परानुशिष्टिर्यथा-ता तंसि भाववेज्जो भवदुक्खनिपीडिया तुहं एते। हंदि सरणं पवना मोएयव्वा पयत्तेणं // 2 // (पञ्चव तृतीयोद्देशकः 1351) इति, तदुभयानुशिष्टिर्यथा-कहकहऽवि माणुसत्ताइ पावियं चरणपवररयणं च / ता भो एत्थ पमाओ कइयावि न जुजए सूत्रम् 189 अम्हं॥१॥ इति, उपालम्भ- इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथा-चोल्लगदिट्टतेणं दुलह लहिऊण माणुसं कथावि निश्चययोर्भेदाः जम्मं / जंन कुणसि जिणधम्म अप्पा किं वेरिओ तुज्झ?॥१॥इति, परोपालम्भो यथा- उत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुम (अर्थकामवच्छ!। उत्तमनाणगुणड्ढो कह सहसा ववसिओ एवं? // 1 // इति, तदुभयोपालम्भो यथा- एगस्स कए नियजीवियस्स बहुयाओ धर्मकथा लक्षणम्) जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं? // 2 // ति, एव मित्यादिना पूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना- यथैवोपक्रमे आत्मपरतदुभयैस्त्रय आलापका उक्ताः एवमेकैकस्मिन् वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति / अथ श्रुतधर्मभेदा उच्यन्ते तिविहा कहा पं० तं०- अत्थकहा धम्मकहा कामकहा 7, तिविहे विणिच्छते पं० तं०- अत्थविणिच्छते धम्मविणिच्छते 8 कामविणिच्छते ८॥सूत्रम् 189 // - जीव! नैव छलितः / इदानीं यथा न छल्यसे भुञ्जानो रागद्वेषाभ्याम्॥१॥ तत्त्वं तेषां भाववैद्यो(ऽसि) भवदुःखनिपीडिता एते त्वां शरणं प्रपन्ना मोचयितव्या: 8 (दुःखात्) प्रयत्नेन / / 2 // ॐ कथं कथमपि मनुष्यत्वादि प्राप्तं प्रवरं चारित्ररत्नं च तद् भो अत्र प्रमादो न कदापि युज्यतेऽस्माकम् // 3 // (r) भोजनादिदृष्टान्तैर्दुर्लभं // 277 // मानुषं जन्म लब्ध्वा यजिनधर्मं न करोषि किमात्मंस्त्वमेव वैरी तव? // 1 // 0 वत्स! त्वमुत्तमकुलसंभूत उत्तमगुरुदीक्षित उत्तमज्ञानगुणाढ्यः कथमेवं सहसा 8व्यवसितोऽसि? / / 2 / / एकस्य निजजीवितस्य कृते बहुका जीवकोटीवुःखे स्थापयन्ति ये केचित् तेषां किं शाश्वतं जीवितम्? // 3 //
Page #302
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 278 // तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 190 पर्युपासनाश्रवणादिफलपरम्परा ___ अर्थस्य- लक्ष्याः कथा- उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्तं च-सामादिधातुवादादिकृष्यादिप्रतिपादिका अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥१॥तथा- अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते। तृणादपि लघु लोके, धिगर्थरहित नरम्॥१॥इति, इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्मकथा, उक्तं च- दयादानक्षमाद्येषु, धर्माङ्गेषु प्रतिष्ठिता। धर्मोपादेयतागर्भा, बुधैर्धर्मकथोच्यते॥१॥ तथा धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते। पापसक्तं पशोस्तुल्यं, धिग्धर्मरहित नरम् // 2 // इति, इयं चोत्तराध्ययनादिरूपाऽवसेयेति, एवं कामकथाऽपि, यदाह-कामोपादानगर्भा च, वयोदाक्षिण्यसूचिका। अनुरागेङ्गिताधुत्था, कथा कामस्य वर्णिता // 1 // तथा-स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् / / अवाप्यतेऽन्यैर्हदयोपगृहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम्॥१॥इति, इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णनरूपा वा, अर्थादिविनिश्चया- अर्थादिस्वरूपपरिज्ञानानि, तानि च-अर्थानामर्जने के दुःखमर्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम् // 1 // तथा-धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम्। धर्म एवापवर्गस्य, पारम्पर्येण साधकः॥२॥ (धर्मबिन्दौ 1/2) तथा शल्यं कामा विषं कामाः, कामा आशीविषोपमाः / कामानभिलषन्तोऽपि, निष्कामा यान्ति दुर्गतिम्॥२॥इत्यादीनि॥अनन्तरमादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह तहारूवं णं भंते! समणं वा माहणं वा पञ्जुवासमाणस्स किंफला पजुवासणता?, सवणफला, से णं भंते! सवणे किंफले?, णाणफले, से णं भंते! णाणे किंफले?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वा-सवणे णाणे य विन्नाणे पच्चक्खाणे य संजमे। अणण्हते तवेचेव वोदाणे अकिरिय निव्वाणे॥१॥जाव से णंभंते! अकिरिया किंफला?, निव्वाणफला, // 278 //
Page #303
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 279 // सेणंभंते! निव्वाणे किंफले?, सिद्धिगइगमणपज्जवसाणफले पन्नत्ते, समणाउसो! ॥सूत्रम् 190 // तिठाणस्स तइओ उद्देसोसमत्तो॥ तहारूवे त्यादि पाठसिद्धम्, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञानं-श्रुतज्ञानम्, विज्ञानं- अर्थादीनां हेयोपादेयत्वविनिश्चयः, एव मिति पूर्वोक्तेनाभिलापेन से णं भंते! विन्नाणे किंफले?, पच्चक्खाणफले इत्यादिना, इयं गाथा अनुगन्तव्या- अनुसरणीया, एतद्गाथोक्तानि उक्तानुक्तानि पदान्यध्येतव्यानीत्यर्थः, सवणे इत्यादि, भावितार्था, नवरं प्रत्याख्यानं-निवृत्तिद्वारेण प्रतिज्ञाकरणं संयम:प्राणातिपाताद्यकरणम्, उक्तंच-पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः / दण्डवयविरतिश्चेति संयमः सप्तदशभेदः॥१॥(प्रशम० 172) इति, अनाश्रवो- नवकर्मानुपादानम्, अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति, व्यवदानं- पूर्वकृतकर्मवनलवनं 'दाप्लवने' इति वचनात् कर्मकचवरशोधनं वा 'दैप्शोधन' इति वचनादिति, अक्रिया-योगनिरोधो, निर्वाणंकर्मकृतविकाररहितत्वं सिद्ध्यन्ति कृतार्था भवन्ति यस्यां सा सिद्धिर्लोकाग्रं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलं-सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत्सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं मया अन्यैश्च केवलिभिः, हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानामन्त्रयन्निदमुवाचेति / त्रिस्थानकस्य तृतीयोद्देशको विवरणतः समाप्तः॥ तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 190 पर्युपासनाश्रवणादिफलपरम्परा चतुर्थोद्देशक // 279 // ॥तृतीयाध्ययने चतुर्थोद्देशकः॥ व्याख्यातस्तृतीय उद्देशकः, अधुना चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः- पूर्वस्मिन्नुद्देशके पुद्गलजीवधर्मास्त्रित्वेनोक्ता इहापित एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषट्कं पडिमे'त्यादि,अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः
Page #304
--------------------------------------------------------------------------
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 280 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 191 प्रतिमाप्रतिपन्नस्योपाश्रयसंस्तारकाः पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरुच्यत इत्येवंसम्बन्धितस्यास्य व्याख्या__ पडिमापडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०- अहे आगमणगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा, एवमणुन्नवित्तते, उवातिणित्तते, पडिमापडिवनस्स अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, तं०पुढविसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवित्तए उवाइणित्तए / / सूत्रम् 191 // / प्रतिमा मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्न:- अभ्युपगतवान् यः स तथा तस्यानगारस्य कल्पन्ते युज्यन्ते त्रय उपाश्रीयन्ते- भज्यन्ते शीतादित्राणार्थं ये ते उपाश्रया- वसतयः प्रत्युपेक्षितुं- अवस्थानार्थं निरीक्षितुमिति, अहे त्ति अथार्थः, अथशब्दश्वेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया तुल्यताप्रतिपादनार्थो, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहं-सभाप्रपादि, यदाह-आगन्तु गारत्थजणो जहिं तु, संठाइ जं वाऽऽगमणमि तेसिं / तं आगमो किंतु विदू वयंति, सभापवादेउलमाइयं च॥१॥ (बृहत्क० भा० 3486) इति, तस्मिन् उपाश्रयःतदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा वियडं ति विवृत्- अनावृतम्, तच्च द्वेधा- अध ऊर्दू च, तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्द्धविवृतं तदेव गृह विवृतगृहम्, उक्तं च-अवाउडं जंतु चउद्दिसिंपि दिसामहो तिन्नि दुवे य एक्का। अहे भवे तं वियडं गिहंतु, उड्ड अमालंच अतिच्छदं च // 1 // (बृहत्क० भा० ३५००)त्ति, तस्मिन् वा, तथा वृक्षस्य- करीरादेर्निर्गलस्य मूलं- अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति। प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं 0 गृहस्थजन आगत्य यत्र तु संतिष्ठते यद्वागमने तेषां तदागन्तुकागारं विद्वांसो वदन्ति सभाप्रपादेवकुलादिकम् // 1 // 0 अप्रावृतं यत्तु चतसृषु दिक्षु अथवा तिसृषु दिक्षु द्वयोः पार्श्वयोरधश्च तदधोविवृतं अच्छादितममालं चोर्द्धविवृतम् // 1 // // 280 //
Page #305
--------------------------------------------------------------------------
________________ भाग-१ / / 281 // श्रीस्थानाङ्गप्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रं- एव मिति, एतदेव पडिमापडिवन्नेत्याधुच्चारणीयम्, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं श्रीअभय० वाच्यमिति / अनुज्ञाते च गृहिणा तस्योपादानमित्युपादानसूत्रम्, तदप्येवमेवेति, ओवाइणित्तएत्ति उपादातुंग्रहीतुं प्रवेष्टुमित्यर्थः, वृत्तियुतम् एवं संस्तारकसूत्रत्रयमपि, नवरं पृथिवीशिला उवट्ठगोत्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला साचेति काष्ठशिला यथासंस्तृतमेवे ति यत्तृणादि यथोपभोगार्ह भवति तथैव यल्लभ्यत इति / प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह तिविहे काले पण्णत्ते तं०- तीए पडुप्पण्णे अणागए, तिविहे समए पं० त०- तीते पडुप्पन्ने अणागए, एवं आवलिया आणापाणू थोवेलवे मुहत्ते अहोरत्तेजाव वाससतसहस्से पुव्वंगेपुव्वेजाव ओसप्पिणी, तिविधे पोग्गलपरियट्टेपं० तं०- तीते पडुप्पन्ने अणागते ॥सूत्रम् 192 // तिविहे वयणे पं० तं०- एगवयणे दुवयणे बहुवयणे, अहवा तिविहे वयणे पं० तं०- इत्थिवयणे पुंवयणे नपुंसगवयणे, अहवा तिविहे वयणे पं० तं०- तीतवयणे पडुप्पन्नवयणे अणागयवयणे ॥सूत्रम् 193 // अति-अतिशयेनेतो- गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्नः प्रत्युत्पन्नो वर्तमान इत्यर्थः, न आगतोऽनागतोवर्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तंच-भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम्। एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम्॥१॥इति / कालसामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजन्नाह-तिविहे समये इत्यादि कालसूत्राणि, समयादयो द्विस्थानकाद्योद्देशकव व्याख्येयाः, नवरं पोग्गलपरियट्टेत्ति पुद्गलानां-रूपिद्रव्याणामाहारकवर्जितानामौदारिकादिप्रकारेण ग्रहणत एकजीवापेक्षया परिवर्त्तनं-सामस्त्येन स्पर्शः पुद्गलपरिवर्त्तः, स च यावता तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 192-193 कालसमयादित्रैविध्यं, वचनत्रैविध्यम् (पुद्गलप वर्तस्वल // 281 //
Page #306
--------------------------------------------------------------------------
________________ | श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 282 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 192-193 कालसमयादि त्रैविध्यं, वचन त्रैविध्यम् कालेन भवति स कालोऽपि पुद्गलपरिवर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीरूप इति, स चेत्थं भगवत्यामुक्तः- कतिविहे णं भंते! पोग्गलपरियट्टे पन्नत्ते?, गोयमा! सत्तविहे पन्नत्ते, तंजहा- ओरालियपोग्गलपरियट्टे वेउवियपोग्गलपरियट्टे एवं तेयाकम्मामणवइआणापाणूपोग्गलपरियट्टे (भगवती १२/४/१५)तथा से केण?णं भंते! एवं वुच्चइ- ओरालियपोग्गलपरियट्टे 2? गोयमा! जेणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपाउग्गाई दव्वाइं ओरालियसरीरत्ताए गहियाइं जाव णिसट्ठाई भवंति, से तेणऽढेणं गोयमा! एवं वुच्चइ- ओरालियपोग्गलपरियट्टे ओ०२ (भगवती 12/4/47) एवं शेषा अपि वाच्याः , तथा ओरालियपोग्गलपरियट्टे णं भंते! केवइकालस्स णिव्वट्टिजइ?, गोयमा! अणंताहिं उस्सप्पिणीओसप्पिणीहिं (भगवती १२/४/५०)ति, एवं शेषा अपीति, अन्यत्र त्वेवमुच्यते- ओराल 1 विउव्वा 2 तेय 3 कम्म 4 भासा 5 ऽऽणुपाणु 6 मणगेहिं 7 / फासेवि सव्वपोग्गल मुक्का अह बायरपरट्टो // 1 // दव्वे सुहमपरट्टो जाहे एगेण अह सरीरेणं / लोगंमि सव्वपोग्गल परिणामेऊण तो मुक्का // 1 // इति, द्रव्यपुद्गलपरिवर्तसदृशा येऽन्ये क्षेत्रकालभावपरिवर्तास्तेऽन्यतोऽवसेया इति॥ एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमेकमर्थमाश्रित्यैकवचनान्ततयोक्ता, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह-तिविहे इत्यादि, एकोऽर्थ उच्यतेऽनेनोक्तिर्वेति वचनमेकस्यार्थस्य वचनमेकवचनमेवमितरे अपि, अत्र क्रमेणोदाहरणानि- देवो देवौ देवाः ।वचनाधिकारे 0 कतिविधो भदन्त! पुद्गलपरावतः प्रज्ञप्त:?, गौतम! सप्तविधः प्रज्ञप्तः, तद्यथा-औदारिकपुद्गलपरिवर्तः वैक्रियपुद्गलपरिवर्त्त एवं तेजःकर्ममनोवागानप्राणपुद्गलपरावर्तः। 0 अथ केनार्थेन भदन्त! एवमुच्यते औदारिकपुद्गलपरावतः 21, गौतम! येन जीवेन औदारिकशरीरे वर्तमानेनौदारिकप्रायोग्याणि द्रव्याणि औदारिकशरीरतया गृहीतानि यावन्निसृष्टानि भवन्ति, अथ तेनार्थेन गौतमैवमुच्यते औदारिकपुद्गलपरावतः 210 औदारिकपुद्गलपरावतः भदन्त! कियता कालेन निर्वय॑ते?, गौतमानन्ताभिरुत्सर्पिण्यवसर्पिणीभिः10 औदारिकवैक्रियतेजःकर्मभाषानप्राणमनोभिः सर्वे पुद्गलाः संस्पृश्य मुक्ता अथासौ बादरपरिवर्तः / / द्रव्ये सूक्ष्मपरावर्तो यदैकेन शरीरेणाथ लोके सर्वे पुद्गलाः परिणमय्य मुक्ताः स्युस्तदा // 1 // | (पुद्गलपरावर्तस्वरूपम्) // 282 //
Page #307
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 283 // अहवेत्यादि सूत्रद्वयं सुबोधम् / उदाहरणानि तु स्त्रीवचनादीनां नदी नदः कुण्डम्, तीतादीनां कृतवान् करोति करिष्यति। वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थानकेऽवतारयन्नाह तिविहा पन्नवणापं० तं०-णाणपन्नवणा दंसणपन्नवणा चरित्तपन्नवणा 1, तिविधेसम्मे पं० तं०- नाणसम्मे दंसणसम्मे चरित्तसम्मे २,तिविधे उवघाते पं० तं०- उग्गमोवघाते उप्पायणोवघाते एसणोवघाते 3, एवं विसोही ४॥सूत्रम् 194 // तिविहा आराहणा पं० तं०- णाणाराहणा दंसणाराहणा चरित्ताराहणा 5, णाणाराहणा तिविहा पं० तं०- उक्कोसा मज्झिमा जहन्ना 6, एवं दंसणाराहणावि७, चरित्ताराहणावि ८,तिविधे संकिलेसे पं०२०- नाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे 9, एवं असंकिलेसेवि 10, एवमतिक्कमेऽवि११, वइक्कमेऽवि 12, अइयारेऽवि 13, अणायारेवि१४। तिहमतिकमाणं आलोएज्जा पडिक्कमेज्जा निदिज्जा गरहिज्जा जाव पडिवजिज्जा, तं०- णाणातिक्कमस्स दंसणातिक्कमस्स चरित्तातिक्कमस्स 15, एवं वइक्कमाणवि 16, अतिचाराणं 17, अणायाराणं १८॥सूत्रम् 195 // तिविधे पायच्छित्ते पं० तं०- आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे 19 // सूत्रम् 196 / / तिविहे त्यादि सूत्राणामेकोनविंशतिः, स्पष्टा चेयम्, परं प्रज्ञापना-भेदाद्यभिधानम्, तत्र ज्ञानप्रज्ञापना- आभिनिबोधिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्रंसामायिकादिपञ्चधेति, समञ्चतीति सम्यग्- अविपरीतं मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीनि, उपहननमुपघातः पिण्डशय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकादयः षोडश दोषाः, उक्तं च-तत्थुग्गमो पसूई पभवो एमादि होंति एगट्ठा। सो पिंडस्सिह पगओ तस्स य तत्रोद्गमः प्रसूतिः प्रभव इत्यादीन्येकार्थानि भवन्ति / स पिण्डस्येह प्रकृतस्तस्य च तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 194-196 ज्ञानादिप्रज्ञापनासम्यक्त्वे उपघातविशुद्धीच, आराधनासंक्लेशाऽसंक्लेशातिक्रमव्यतिक्रमाऽतीचाराज्नाचाराः, अतिक्रमादिप्रतिक्रमणंच, प्रायश्चित्तत्रैविध्यम (आधाकर्मादिस्वरूपम्) // 283 //
Page #308
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग वृत्तियुतम् भाग-१ // 284 // उपघात दोसा इमे होंति॥१॥ (पश्चा० 13/40, पञ्चव० ७४०)आहाकम्मु 1 देसिय 2 पूइकम्मे य 3 मीसजाए य 4 / ठवणा 5 पाहुडियाए 6 तृतीयमध्ययनं पाओयर 7 कीय 8 पामिच्चे 9 // 2 // परियट्टिए 10 अभिहडे 11 उब्भिन्ने 12 मालोहडे इय 13 / अच्छेजे 14 अनिसट्टे 15 अज्झोयरए / त्रिस्थानम्, चतुर्थोद्देशकः य१६ सोलसमे॥३॥ (पश्चा० 13/5-6, पिण्डनि० 92-93) इति, इह चाभेदविवक्षया उद्गमदोषा एवोगमोऽतस्तेनोद्गमेनोपघात:- सूत्रम् 194-196 पिण्डादेरकल्पनीयताकरणंचरणस्य वाशबलीकरणमुद्गमोपघातः, उद्गमस्य वा-पिण्डादिप्रसूतेरुपघात:- आधाकर्मत्वादि- ज्ञानादिप्रज्ञा पनासम्यक्त्वे भिर्दुष्टता उद्गमोपघातः, एवमितरावपि, केवलमुत्पादना-सम्पादनं गृहस्थात्पिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादयः षोडश, यदाह-उप्पायण संपायण णिव्वत्तणमो य होंति एगट्ठा। आहारस्सिह पगया तीय य दोसा इमे होंति॥१॥(पञ्चा० 13/17, विशुद्धीच, आराधनापञ्चव०७५३)धाई 1 दूइ 2 निमित्ते 3 आजीव 4 वणीमगे 5 तिगिच्छा य 6 / कोहे 7 माणे 8 माया 9 लोभे य 10 हवंति दस एए॥ संक्लेशा संक्लेशाति२॥ पुट्विं पच्छा संथव 11 विज्जा 12, मंते य 13 चुन्न 14 जोगे य 15 / उप्पायणाय दोसा सोलसमे मूलकम्मे य॥३॥ (पञ्चा० 13/ क्रमव्यति क्रमाऽतीचारा१८-१९, पञ्चव०७५४-७५५, पिण्डनि० 408-409) इति, तथा एषणा- गृहिणा दीयमानपिण्डादेर्ग्रहणं तदोषाःशङ्कितादयो ऽनाचाराः, दशेति, आह च-एसणगवेसणन्नेसणा य गहणं च होंति एगट्ठा। आहारस्सिह पगया तीय य दोसा इमे होंति // 1 // संकिय 1 मक्खिय अतिक्रमादि प्रतिक्रमणंच, 2 निक्खित्त 3 पिहिय 4 साहरिय 5 दायगु 6 म्मीसे 7 / अपरिणय 8 लित्त 9 छड्डिय 10 एसणदोसा दस हवंति // 2 // (पञ्चा० 13/ प्रायश्चित्त त्रैविध्यम् दोषा इमे भवन्ति // 1 // आधाकर्म औद्देशिकं पूतिकर्म च मिश्रजातश्च / स्थापना प्राभृतिका प्रादुष्कृतं क्रीतं प्रामित्यम् // 2 // परिवर्तितोऽभ्याहृत उद्भिन्नो मालाहृतः। आच्छेद्योऽनिसृष्टोऽध्यवपूरकश्च षोडशः // 3 // 0 उत्पादना सम्पादना निर्वर्तना च भवन्ति एकार्थानि / आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति। 1 // धात्री दूती निमित्तमाजीविका वनीपकश्चिकित्सा च / क्रोधो मानो माया लोभश्च भवन्ति दशैते॥२॥ पूर्व पश्चाद्वा संस्तवो विद्या मन्त्रश्च चूर्णयोगश्च / उत्पादनायां दोषाः षोडशो मूलकर्म च 16 ॥३॥एषणा गवेषणाऽन्वेषणा च ग्रहणं च भवन्त्येकार्थानि / आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति // 1 // शङ्कितो म्रक्षितो निक्षिप्तः पिहितः संहतो दायक उन्मिश्रः / अपरिणतो लिप्तश्छर्दित एषणादोषा दश भवन्ति // 2 // (आधाकादिस्वरूपम्) // 284 //
Page #309
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 285 // 25-26, पञ्चव० 763-762, पिण्डनि० 520) इह च सोलस उग्गमदोसा गिहियाओ समुट्ठिए वियाणाहि। उप्पायणाय दोसा साहूओ समुट्ठिए जाण॥३॥(पिण्डनि०५२०) एषणादोषास्तूभयसमुत्था इति, एवमुद्गमादिभिर्दोषैरविद्यमानतया या विशुद्धिःपिण्डचरणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्रमादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाह-एवं विसोही। ज्ञानस्य- श्रुतस्याराधना- कालाध्ययनादिष्वष्टस्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निःशङ्कितादिषु, चारित्रस्य समितिगुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदावति, ज्ञानादिप्रतिपतनलक्षणः सङ्क्लिश्यमानपरिणामनिबन्धनो ज्ञानादिसङ्क्लेशो, ज्ञानादिशुद्धिलक्षणो विशुद्धयमानपरिणामहेतुकस्तदसङ्क्लेशः। एव मिति, ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनं- आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ 1 / पयभेदादि वइक्कम 2 गहिए तइ 3 एयरो गिलिए ४॥१॥(व्यव० पीठिका० 43) इति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्यादृशामुपबृंहणार्थं वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति / तिण्हं अइक्कमाणं तिषष्ठ्या द्वितीयार्थत्वात् त्रीनतिक्रमानालोचयेद्-गुरवे निवेदयेदित्यादि प्राग्वद्, नवरं यावत्करणाद् विसोहेजा विउठूजा अकरणयाए अब्भुटेज्जा अहारिहंतवोकम्म पायच्छित्त'मित्यध्येतव्यमिति, पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते पायच्छित्तमिति शुद्धिरुच्यते तद्विषयः शोधनीयातिचारोऽपि प्रायश्चित्तमिति, तच्च त्रिधा, दशविधत्वेऽपि तस्य त्रिस्थानकानुरोधादिति, तत्रालोचनमालोचना O षोडशोद्गमदोषान् गृहिणः समुत्थितान् विजानीहि / उत्पादनाया दोषान् साधोः समुत्थितान् जानीहि // 3 // आधाकर्मामन्त्रणप्रतिश्रवणे अतिक्रमो भवति। पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते॥१॥ तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 194-196 ज्ञानादिप्रज्ञापनासम्यक्त्वे उपघातविशुद्धीच, आराधनासंक्लेशाऽसंक्लेशातिक्रमव्यतिक्रमाऽतीचाराऽनाचाराः, अतिक्रमादिप्रतिक्रमणंच, प्रायश्चित्तत्रैविध्यम् (आधाकर्मादिस्वरूपम्) // 285 //
Page #310
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 286 // गुरवे निवेदनं तांशुद्धिभूतामर्हति तयैव शुद्ध्यति यदतिचारजातं भिक्षाचर्यादितदालोचनाहमिति, एवं प्रतिक्रमणं-मिथ्या-तृतीयमध्ययन दुष्कृतं तदह सहसा असमितत्वमगुप्तत्वं चेति, उभयं- आलोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, त्रिस्थानम्, चतुर्थोद्देशकः सार्द्धगाथेह- भिक्खायरियाइ सुज्झइ अइयारो कोवि वियडणाए ऊ। बीओ य असमिओ मि त्ति कीस सहसा अगुत्तो वा? // 1 // सूत्रम् 197 सद्दाइएसु रागं दोसं च मणो गओ तइयगंमि ॥(आव०नि० १३३९-४०)त्ति / एते च प्रज्ञापनादयो धाः प्रायो मनुष्यक्षेत्र एव अकर्मभूमयः, जम्बूमन्दरस्युरिति तद्वक्तव्यतामाह दक्षिणोत्तरजम्बुद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमिओ पं० तं०- हेमवते हरिवासे देवकुरा, जम्बुद्दीवे 2 मंदरस्स पव्वयस्स वर्षवर्षधरउत्तरेणं तओ अकम्मभूमीओ पं० तं०- उत्तरकुरा रम्मगवासे एरण्णवए, जम्बूमंदरस्स दाहिणेणं ततो वासा पं० तं०- भरहे हेमवए हृद-तद्देवी नदीत्रिक हरिवासे, जम्बूमंदरस्स उत्तरेणं ततो वासा पं० तं०- रम्मगवासे हेरन्नवते एरवए, जम्बूमंदरदाहिणेणं ततो वासहरपव्वता पं० तं०- जम्बूमन्दरचुल्लहिमवंते महाहिमवंते णिसढे, जम्बूमंदरउत्तरेणं तओ वासहरपव्वता पं०२०- णीलवंते रूप्पी सिहरी, जम्बूमंदरदाहिणेणं तओ पूर्व पश्चिमादिषु महादहा पं० तं०- पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओमहिड्डियातो जाव पलिओवमट्टितीताओ परिवसंति, नदीत्रिकंच तं०-सिरी हिरी धिती, एवं उत्तरेणवि, णवरं- केसरिदहे महापोंडरीयदहे पोंडरीयदहे, देवतातो कित्ती बुद्धी लच्छी, जम्बूमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपव्वतातो पउमदहाओ महादहातो ततो महाणतीओ पवहंती, तं०- गंगा सिंधू रोहितंसा, जंबूमंदरउत्तरेणं सिहरीओ वासहरपव्वतातो पोंडरीयद्दहाओ महादहाओ तओ महानदीओ पवहंति, तं०-सुवन्नकूला रत्ता रत्तवती, जम्बूमंदर // 286 // भिक्षाचर्यायां कोऽपि अतिचारः स विकटनया शुद्ध्यति। कथं सहसाऽसमितोऽगुप्तो वाऽस्मीति द्वितीयः॥ 1 // (प्रतिक्रमणं) शब्दादिकेषु मनो राग द्वेषं वा गतं 8 तृतीयम् (मिश्रं)।
Page #311
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 287 // पुरच्छिमेणं सीताए महाणतीते उत्तरेणं ततो अंतरणतीतोपं० तं०- गाहावती दहवती पंकवती, जम्बूमंदरपुरच्छिमेणं सीताते महाणतीते दाहिणेणं ततो अंतरणतीतो पं० तं०- तत्तजला मत्तजला उम्मत्तजला, जम्बूमंदरपञ्चत्थिमेणं सीओदाते महाणईए दाहिणेणं ततो अंतरणतीतो पं० तं०-खीरोदा सीतसोता अंतोवाहिणी, जम्बूमंदरपञ्चत्थिमेणं सीतोदाए महाणदीए उत्तरेणं तओ अंतरणदीतो पं० तं०- उम्मिमालिणी फेणमालिणी गंभीरमालिनी / एवं धायइसंडे दीवे पुरच्छिमद्धेवि अकम्मभूमीतो आढवेत्ता जाव अंतरनदीओत्ति णिरवसेसंभाणियव्वं, जाव पुक्खरवरदीवड्डपञ्चत्थिमड्ढे तहेव निरवसेसं भाणियव्वं // सूत्रम् 197 // जम्बुद्दीवे इत्यादि, इदं च प्रकरणं द्विस्थानकानुसारेण जम्बूद्वीपपटानुसारेण चावसेयमिति, नवरमन्तरनदीनां विष्कम्भः पञ्चविंशत्यधिकं योजनशतमिति / अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोक्तेत्यधुना भङ्गयन्तरेण सामान्यपृथ्वीदेशवक्तव्यतामाह तिहिं ठाणेहिं देसे पुढवीए चलेजा, तं०- अथे णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला णिवतेजा, तते णं ते उराला पोग्गला णिवतमाणा देसं पुढवीए चलेजा 1, महोरते वा महिड्डीए जाव महेसक्खे इमीसे रयणप्पभाते पुढवीते अहे उम्मञ्जणिमज्जियं करेमाणे देसं पुढवीते चलेजा 2, णागसुवन्नाण वा संगामंसि वट्टमाणंसि देसं पुढवीते चलेजा 3, इच्चेतेहिं तिहिं० / तिहिं ठाणेहिं केवलकप्पा पुढवी चलेजा, तं०- अधेणं इमीसे रतणप्पभाते पुढवीते घणवाते गुप्पेज्जा, तएणं से घणवाते गुविते समाणे घणोदहिमेएजा, तएणं से घणोदही एइए समाणे केवलकप्पंपुढविंचालेन्जा, देवे वा महिड्डिते जाव महेसक्खेतहारूवस्स समणस्स माहणस्स वाइडिंजुतिं जसंबलं वीरितं पुरिसक्कारपरक्कम उवदंसेमाणे केवलकप्पंपुढविंचालिज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इच्चेतेहिं तिहिं० // सूत्रम् 198 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 197 अकर्मभूमयः, जम्बूमन्दरदक्षिणोत्तरवर्षवर्षधरहृद-तद्देवीनदीत्रिक जम्बूमन्दरपूर्वपश्चिमादिषु नदीत्रिकंच सूत्रम् 198 देशसर्वपृथ्वीचलनम् // 287 //
Page #312
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वत्तियुतम् भाग-१ // 288 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 198 देशसर्वपृथ्वीचलनम् तिही त्यादि स्पष्टम्, केवलं देश इति भागः, पृथिव्या- रत्नप्रभाभिधानाया इति, अहे त्ति अधः ओरालि त्ति उदाराबादरा निपतेयु:- विनसापरिणामात् ततो विचटेयुरन्यतोवाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, तए णं ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्चलेदिति, महोरगो- व्यन्तरविशेषः, महिड्डिए परिवारादिना, यावत्करणाद् महज्जुइए शरीरादिदीप्त्या, महाबले प्राणतः, महाणुभागे वैक्रियादिकरणतः, महेसक्खे महेश इत्याख्या यस्येति, उन्मग्ननिमग्निकांउत्पतनिपतां कुतोऽपि दादेः कारणात् कुर्वन् देशं पृथिव्याश्चलयेत्, स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं सङ्गामे वर्तमाने- जायमाने सति देसं ति देशश्चलेदिति, इच्चेएहिं ति निगमनमिति / पृथिव्या देशस्य चलनमुक्तम्, अधुना समस्तायास्तदाह- तिही त्यादि, स्पष्टम्, किन्तु केवलैव केवलकल्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी- भूः, अहे त्ति अधो घनवातः-तथाविधपरिणामो वातविशेषो गुप्येत व्याकुलो भवेत् क्षुभ्येदित्यर्थः, ततः स गुप्तः सन् घनोदधिं- तथाविधपरिणामजलसमूहलक्षणमेजयेत्- कम्पयेत्, तए णं ति ततोऽनन्तरंस घनोदधिरेजितः- कम्पितः सन् केवलकल्पांपृथिवीं चालयेत्, साच चलेदिति, देवो वा ऋद्धि-परिवारादिरूपां द्युतिं शरीरादेर्यशः- पराक्रमकृतांख्यातिं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारं- साभिमानं व्यवसायं निष्पन्नफलं तमेव पराक्रममिति, बलवीर्याधुपदर्शनं हि पृथिव्यादिचलनं विना न भवतीति तद्दर्शयंस्तां चलयेदिति, देवाश्च- वैमानिका असुरा भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्यां-किं पत्तियण्णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसिणं देवाणं भवपञ्चइए वेराणुबंधे (भगवती 3/2/13) त्ति, ततश्च सङ्गामः स्यात्, तत्र वर्त्तमाने पृथिवी चलेत्, तत्र तेषां महाव्यायामत उत्पातनिपातसम्भवादिति, इच्चेएही त्यादि, निगमनमिति / देवासुराः सङ्ग्रामकारितयाऽनन्तर
Page #313
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् तृतीयमध्ययन त्रिस्थानम्, चतुद्दिशकः सूत्रम् 199-201 किल्बिष भाग-१ // 289 // स्थितिः, मुक्ताः, ते च दशविधाः इन्द्रसामानिकत्रायस्त्रिंशपार्षद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश (तत्त्वा० अ०४ सू०४) इति वचनाद्, इति तन्मध्यवर्त्तिनस्त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह तिविधा देवकिब्बिसिया पं० तं०-तिपलिओवमट्टितीता 1 तिसागरोवमद्वितीता 2 तेरससागरोवमट्टितीता 3, कहिणंभंते! तिपलितोवमट्टितीता देवकिब्बिसिया परिवसंति?, उप्पिं जोइसियाणं हिटिं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवमद्वितीया देवा किब्बिसिया परिवसंति 1, कहिणंभंते! तिसागरोवमट्टितीता देवा किब्बिसिया परिवसंति?, उप्पिंसोहमीसाणाणं कप्पाणं हेट्ठि सणंकुमारमाहिंदे कप्पे एत्थ णं तिसागरोवमट्ठितीया देवकिब्बिसिया परिवसंति 2, कहि णं भंते! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति?, उप्पिं बंभलोगस्स कप्पस्स हिडिंलंतगेकप्पे एत्थणं तेरससागरोवमट्टितीता देवकिब्बिसिया परिवसंति 3 ॥सूत्रम् 199 // सक्कस्सणं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पलिओवमाई ठिई पन्नत्ता 1, सक्कस्सणं देविंदस्स देवरन्नो अभिंतरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती पं०२, ईसाणस्स णं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाइं ठिती पं०३॥ सूत्रम् 200 // ___तिविहे पायच्छित्ते पं० त०- णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते, ततो अणुग्घातिमापं० तं०- हत्थकम्मं करेमाणे मेहुणं सेवेमाणे राईभोयणं जमाणे, तओ पारंचिता पं० तं०-दुट्ठपारंचिते पमत्तपारंचिते अन्नमन्नं करेमाणे पारंचिते, ततो अणवट्ठप्पा पं०२०- साहमियाणं तेणं करेमाणे अन्नधम्मियाणं तेणं करेमाणे हत्थातालं दलयमाणे॥ सूत्रम् 201 // शक्रपर्षस्थिति:, प्रायश्चित्तगुरुपाराधिकानवस्थाप्यत्रैविध्यम् // 289 //
Page #314
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 290 // तिविहे त्यादि स्फुटम्, केवलं, किब्बिसियत्ति-नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं / माई अवन्नवाई किब्बिसियं भावणं तृतीयमध्ययनं त्रिस्थानम्, कुणइ॥१॥(बृहत्क० भा० १३०२)त्ति, एवंविधभावनोपात्तं किल्बिषं-पापमुदये विद्यते येषां ते किल्बिषिका, देवानांमध्ये चतुर्थोद्देशकः किल्बिषिका:- पापा अथवा देवाश्च ते किल्बिषिकाश्चेति देवकिल्बिषिका:- मनुष्येषु चण्डाला इवास्पृश्याः, उप्पिं उपरि सूत्रम् हिहिँ अधस्तात् सोहम्मीसाणेसु त्ति षष्ठ्यर्थे सप्तमी। देवाधिकारायातं सक्के त्यादि सूत्रत्रयंसुगममिति / देवीनामनन्तरं स्थितिरुक्ता, 199-201 किल्बिषदेवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्भवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह- तिविहे त्यादि सूत्रचतुष्टयं सुगमम्, स्थितिः, केवलं नाणे त्यादि, ज्ञानाद्यतिचारशुद्ध्यर्थं यदालोचनादिज्ञानादीनांवा योऽतिचारस्तद् ज्ञानप्रायश्चित्तादि, तत्राकालाविनया- शक्रपर्ष स्थितिः, ध्ययनादयोऽष्टावतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्राश्चारित्रस्येति / अणुग्घाइम प्रायश्चित्तत्ति उद्घातो-भागपातस्तेन निर्वृत्तमुद्धातिमम्, लघ्वित्यर्थः, यत उक्तं-अरेण छिन्नसेसं पुव्वद्धणं तु संजुयं काउं। देजाहि लहुयदाणं गुरुगुरुदाणं तत्तियं चेव॥१॥इति, भावना-मासोऽर्द्धन छिन्नोजातानि पञ्चदश दिनानि, ततोमासापेक्षया पूर्वं तपः पञ्चविंशतितम पाराधिका नवस्थाप्यतदर्द्ध सार्द्धद्वादशकं तेन संयुतं मासार्द्धम्, जातानि सप्तविंशतिर्दिनानि सार्दानीत्येवं कृत्वा यद् दीयते तल्लघुमासदानम्, / त्रैविध्यम् एवमन्यान्यपि, एतन्निषेधादनुद्धातिमं तपो, गुर्खित्यर्थः, तद्योगात्साधवोऽपि वा तथोच्यन्ते, हस्तकर्म हस्तेन शुक्रपुद्गलनिघातनक्रिया आगमप्रसिद्धं तत्कुर्वन्, सप्तमी चेयं षष्ठ्या , तेन कुर्वत इति व्याख्येयम्, एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्धातिमविशेषो दीयते स कल्पादितोऽवसेयः, पारंचिय त्ति पारं- तीरं तपसा अपराधस्याञ्चति- गच्छति ततो // 290 // Oज्ञानस्य केवलिनां धर्माचार्यस्य सङ्घसाधूनाम् / अवर्णवादी मायी किल्बिषिर्की भावनां करोति॥१॥ 0 मनुष्ये चण्डाला....उपरि 'हिटिं' (मु०)। 0 अर्धेन छिन्ने शेषं पूर्वतपोऽर्धेन संयुक्तं कृत्वा / लघुकदानं दद्या गुरुदानं तावदेव // 1 //
Page #315
--------------------------------------------------------------------------
________________ वृत्तियुतम् भाग-१ // 291 // मिवि अवराहे परिणतित्थयरपवयणए जात पारंचियं ठाणं (बहादय पमत्ते या नायकाच-दुविहो य श्रीस्थानाङ्गं दीक्ष्यते यः स पारधी स एव पाराश्चिकस्तस्य यदनुष्ठानं तच्च पाराश्चिकमिति दशमं प्रायश्चित्तम्, लिङ्गक्षेत्रकालतपोभि- तृतीयमध्ययन श्रीअभय० बहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य इदमभिधीयते- आसायण पडिसेवी दुविहो पारंचिओ समासेणं। एक्केक्कमि यह त्रिस्थानम्, चतुर्थोद्देशकः भयणा सचरित्ते चेव अचरित्ते॥१॥ सव्वचरित्तं भस्सइ केणवि पडिसेविएण उ पएणं / कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज // 2 // सूत्रम् तुल्लंमिवि अवराहे परिणामसेण होइ नाणत्तं / कत्थइ परिणामंमिवि तुल्ले अवराहनाणत्तं // ३॥(बृहत्क० भा० ४९७२-७३-७४)तत्र 199-201 किल्बिषआशातकपाराश्चिक:-तित्थयरपवयणसुए आयरिए गणहरे महिड्डीए। एते आसायंते पच्छित्ते मग्गणा होइ॥१॥ (बृहत्क० भा० स्थितिः, ४९७५,५०६०)त्ति तत्र-सब्वे आसायंते पावति पारंचियं ठाणं (बृहत्क० भा० ४९८३)ति, इह च सूत्रे प्रतिसेवकपाराञ्चिक एव शक्रपर्वत्रिविध उक्तः, तदुक्तं-परिसेवणपारंची तिविहो सो होइ आणुपुव्वीए। दुढे य पमत्ते या नायव्वो अन्नमन्ने य॥१॥(बृहत्क० भा०४९८५) स्थितिः, प्रायश्चित्ततत्र दुष्टो- दोषवान् कषायतो विषयतश्च, पुनरेकैको द्वेधा, सपक्षविपक्षभेदाद्, उक्तं च-दुविहो य होइ दुट्ठो कसायदुट्ठो या विसयदुट्ठो य। दुविहो कसायदुट्ठो सपक्खपरपक्ख चउभंगो॥१॥ (बृहत्क० भा० 4986) तत्र स्वपक्षे कषायदुष्टो यथा सर्षप पाराशिकानालिकाभिधानशाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तं- लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पावो। सव्वजिणाणऽज्जाओ संघो वाऽऽसाइतो तेणं // 1 // पावाणं पावयरो दिट्ठिप्फासेवि सोन 8 0 समासेन पाराञ्चिको द्विविध आशातनायां प्रतिसेवायां च / एकैकस्मिन् भजना च सचारित्रे अचारित्रे एव॥१॥ सर्व चारित्रं भ्रश्यति केनापि प्रतिषेवितेन पदेन 8 कुत्रचित्तिष्ठति देशः परिणामापराधावासाद्य // 2 // तुल्येऽप्यपराधे परिणामवशेन भवति नानात्वम् ।कुत्रचित् परिणामे तुल्येऽपि अपराधनानात्वम् // 3 // 0 तीर्थकरप्रवचनश्रुतानि आचार्यान् गणधरान् महर्द्धिकान् ।एतानाशातयति प्रायश्चित्ते मार्गणा भवति // 1 // सर्वानाशातयन् प्राप्नोति पाराधिकं स्थानम् / प्रतिषेवणापाराश्चिक-8 स्त्रिविधः स आनुपूर्व्या दुष्टश्च प्रमत्तश्च ज्ञातव्योऽन्योऽन्यश्च // 1 // 0 द्विविधश्च भवति दुष्टः कषायदुष्टश्च विषयदुष्टश्च / द्विविधः कषायदुष्टः स्वपक्षपरपक्षयोश्चतुर्भङ्गः॥१॥ BOलिङ्गेन लिङ्गिन्याः संप्राप्तिं यो गच्छति पापः। सर्वजिनानामार्याः संघश्चाशातितस्तेन // 1 // पापानां पापतरो दृष्टिस्पर्शोऽपि कर्तुं तस्य - नवस्थाप्य वैविध्यम
Page #316
--------------------------------------------------------------------------
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 29 // स्थितिः, कप्पति तु / जो जिणपुंगवमुदं नमिऊण तमेव धरिसेइ ॥२॥त्ति, संसारमणवयग्गं जाइजरामरणवेयणापउरं। पावमलपडलछन्ना भमंति तृतीयमध्ययन मुद्दाधरिसणेणं // 3 // (बृहत्क० भा०५००८-१०) इति, परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं त्रिस्थानम्, चतुर्थोद्देशकः च-जोय सलिंगे दुट्ठो कसायविसएहिं रायवहगोय। रायग्गमहिसिपरिसेवओ य बहुसो पयासोय॥१॥प्रमत्तः- पञ्चमनिद्राप्रमादवान्, सूत्रम् मांसाशिप्रव्रजितसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य इति, आह च-अवि केवलमुप्पाडे ण य लिंग देइ अणइसेसी से। 199-201 किल्बिषदेसवयदसणं वा गेण्ह अणिच्छे पलायंति॥ 1 // (बृहत्क० भा० 5024) तथा, अन्योऽन्यं- परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन्, पुरुषयुगमिति शेषः, उच्यतेच-आसयपोसयसेवी केविमणूसा दुवेयगा होति / तेसिं लिंगविवेगो (बृहत्क० भा०५०२६)त्ति, शक्रपर्षआसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपिमहाव्रतेषुनावस्थाप्यते-नाधिक्रियते इत्यनवस्थाप्यस्तदति स्थितिः, प्रायश्चित्तचारजातं तच्छुद्धिरपिवाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाः-साधवस्तेषांसत्कस्योत्कृष्टोपधि(धेः) गुरुशिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा, तेणं ति स्तेयं-चौर्यं कुर्वन् 1, तथा अन्यधार्मिका:- शाक्यादयो गृहस्था वा तेषां पाराधिका नवस्थाप सत्कस्योपध्यादेःस्तेयं कुर्वन्निति 2, तथा हस्तेनाऽऽताडनं हस्ततालस्तं दलमाणे ददद्, यष्टिमुष्टिलकुटादिभिर्मरणादिनिरपेक्ष त्रैविध्यम् आत्मनः परस्य वा प्रहरन्निति भावः, उक्तं च- उक्कोसं बहुसो वा पदुट्ठचित्तो व तेणियं कुणइ / पहरइ जो य सपक्खे निरवेक्खो। घोरपरिणामो॥१॥अथवा अत्थायाणं दलमाणो त्ति पाठस्तत्र अर्थादानं- द्रव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददत्, प्रयुञ्जान 8 नैव कल्पते यो जिनवरमुद्रां नत्वा तामेव धर्षयति // 2 // संसारमनवदग्रं जन्ममरणजरावेदनाप्रचुरम्। पापमलपटलच्छन्ना भ्राम्यन्ति मुद्राधर्षणेन // 3 // 0 यश्च स्वलिङ्गे कषायविषयैर्दुष्टो राजवधकच राजानमहिषीपरिषेवकश्च बहुशः प्रकाशश्च // 1 // 0 अपि केवलमुत्पादयेन्न च लिङ्गं तस्यानतिशयी ददाति / देशव्रतं सम्यक्त्वं वा गृहाण अनिच्छति पलायन्ते॥१॥ 0 आस्यपोष्यसेविनः केऽपि मनुष्या द्विवेदा भवन्ति / तेषां लिङ्गविवेकः॥ 0 उत्कृष्टं बहुशो वा प्रविष्टचित्तश्च स्तैन्यं करोति / प्रहरति यः स्वपक्षे निरपेक्षो घोरपरिणामः // 1 // // 292 //
Page #317
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ / / 293 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 202 ६प्रव्राजनादिष्वकल्प्याः (पण्डकवातिकक्लीबस्वरूपम्) इत्यर्थः, अथवा हत्थालंबं दलमाणे त्ति पाठस्तत्र हस्तालम्बइव हस्तालम्बस्तं हस्तालम्बंददद्, अशिवपुररोधादौ तत्प्रशमनार्थमभिचारकमन्त्रविद्यादि प्रयुञ्जान इत्यर्थः३॥पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषट्कमाह ततो णो कप्पंति पव्वावेत्तए, तं०- पंडए वातिते कीवे 1, एवं मुंडावित्तए 2, सिक्खावित्तए 3, उवट्ठावित्तए 4, संभुंजित्तते 5, संवासित्तते ६,॥सूत्रम् 202 // तओ इत्यादि कण्ठ्यम्, किन्तु पण्डकं नपुंसकम्, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यम्, लक्षणानि चास्य-महिलासहावो सरवन्नभेओ, मेंढे महंतं मउई य वाया। ससद्दगं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि॥१॥(बृहत्क० भा०५१४४)त्ति, तथा वातोऽस्यास्तीति वातिको, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिय त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीब-असमर्थः,सच चतुर्द्धा-दृष्टिक्लीबशब्दक्लीबादिग्धक्लीबनिमन्त्रणक्लीबभेदात्, तत्र यस्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनंगलतिस दृष्टिक्लीबः, यस्य तु सुरतादिशब्दं शृण्वतःस द्वितीयो, यस्तु विपक्षणावगूढो निमन्त्रितोवा व्रतंरक्षितुंन शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीबश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानंतयोस्तन्मित्रादीनांवा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रव्राजयितुम्, प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तंच- जिणवयणे पडिकुटुं जो पव्वावेइ Oमहिलास्वभावः स्वरवर्णभेदो मेहनं महन्मृद्वी च वाणी। सशब्दकं मूत्रमफेनं च एतानि षट् पण्डकलक्षणानि। (c) जिनवचने प्रतिकुष्टं यः प्रव्राजयति - // 293 //
Page #318
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 294 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 203 अवाचनीयवाचनीयदुस्संज्ञाप्यसुसंज्ञाप्याः लोभदोसेणं / चरणट्ठिओ तवस्सी लोवेइ तमेव उचरित्तं ॥१॥(निशीथभा० 3745) इति, इह त्रयोऽप्रव्राज्या उक्तास्त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह-बाले वुढे नपुंसे य, जड्डे कीवे य वाहिए। तेणे रायावगारी य, उम्मत्ते य अदंसणे॥१॥ दासे दुढे (य) मूढे (य), अणत्ते जुंगिए इय। ओबद्धए य भयए, सेहनिप्फेडिया इय ॥२॥गुम्विणी बालवच्छा य, पव्वावेउं न कप्पइ (निशीथभा० ३५०६-८)त्ति, अदंसणो-अन्धः अणत्तो-ऋणपीडितः जुंगिओ-जात्यङ्गहीनः ओबद्धओ-विद्यादायकादिप्रतिजागरकः सेहणिप्फेडिआ- अपहृत इति, एव मित्यादि, यथैते प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रवाजिता अपि सन्तोमुण्डयितुं शिरोलोचेनन कल्पन्ते, उक्तंच- पव्वाविओ सियत्ति, (यः स्यादित्यर्थः) मुंडावेउंअणायरणजोगो। अहवा मुंडाविन्ते दोसा अणिवारिया पुरिमा // 1 // (तुलना बृहत्क० 5190) इति, एवं शिक्षयितुं- प्रत्युपेक्षणादिसामाचारी ग्राहयितुम्, तथा उपस्थापयितुं-महाव्रतेषुव्यवस्थापयितुम्, तथा सम्भोक्तुं- उपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुंआत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति / कथञ्चित् संवासिता अपि वाचनाया अयोग्या:- न वाचनीया इति, तानाह ततो अवायणिज्जा पं० त०- अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओकप्पंति वातित्तते, तं०- विणीए अविगतीपडिबद्धे विउसियपाहुडे। तओ दुसन्नप्या पं० तं०-दुढे मूढे वुग्गाहिते, तओ सुसन्नप्पा पं० तं०- अदुढे अमूढे अवुग्गाहिते॥सूत्रम् 203 // लोभदोषेण ।चरणस्थितस्तपस्वी लोपयति तदेव चारित्रम्॥ 1 // 0 बालो वृद्धो नपुंसको जडः क्लीबश्व व्याधितः। स्तेनो राजापकारी च उन्मत्तश्चादर्शनः॥१॥ दासो दुष्टश्च मूढश्व ऋणातॊ जुङ्गित इति अवबद्धको भृतकः शिष्यनिष्फेटिकेति // 2 // गर्भिणी बालवत्सा च प्रव्राजयितुं न कल्पते // 0 स्यात्प्रवाजितो मुण्डयितुमनाचरणयोग्योऽथवा मुण्डिते पौरस्त्या दोषा अनिवारिताः॥ 1 // // 294 //
Page #319
--------------------------------------------------------------------------
________________ // 295 // श्रीस्थानाई * तओ इत्यादिसुगमम्, नवरंन वाचनीयाः-सूत्रंन पाठनीयाः,अत एवार्थमप्यश्रावणीयाः,सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः तृतीयमध्ययनं श्रीअभय० सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषो, यत उक्तं- इहरहवि ताव थब्भइ अविणीओ लंभिओ किमु सुएणं? / मा णट्ठो त्रिस्थानम्, वृत्तियुतम् चतुर्थोद्देशकः भाग-१ नासिहिई खए व खारोवसेगो उ॥१॥ गोजूहस्स पडागा सयं पलायस्स वद्धइ य वेगं / दोसोदए य समणं न होइ न नियाणतुलं च॥२॥ सूत्रम् 203 (बृहत्क०५२०१-२)निदानतुल्यमेव भवतीत्यर्थः, विणयाहीया विजा देइ फलं इह परे य लोयमि। न फलंतऽविणयगहिया सस्सा अवाचनीय वाचनीयव तोयहीणाइं॥ 3 // (बृहत्क० ५२०३)इति, तथा विकृतिप्रतिबद्धो- घृतादिरसविशेषगृद्धोऽनुपधानकारीति भाव, इहापि दुस्संज्ञाप्यदोष एव, यदाह-अतवो न होइ जोगो न य फलए इच्छियं फलं विज्जा। अवि फलति विउलमगुणं साहणहीणा जहा विज्जा॥१॥ सुसंज्ञाप्याः (बृहत्क० ५२०६)इति, अव्यवशमितं-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवशमितप्राभृतः / उक्तं च-अप्पेवि पारमाणिं अवराहे वयइ खामियं तं च / बहुसो उदीरयंतो अविओसियापाहुडो स खलु॥१॥(बृहत्क ५२०७)इति, पारमाणिं परमक्रोधसमुद्धातं व्रजतीति भावः, एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागस्तत्र श्रुतस्य दत्तस्य निष्फलत्वाद्, ऊषरक्षिप्तबीजवदिति, आह च-दुविहो उ परिच्चाओ इह चोयण कलह 1 देवयाछलणं 2 / परलोगमि अ अफलं खित्तंपि व ऊसरे बीयं // 1 // (बृहत्क० 5208) इति, एतद्विपर्ययसूत्रं P Oइतरथाऽपि तावत् स्तभ्भाति अविनीतो लम्भित: किं श्रुतेन ? मा नश्यन्नाशयिष्यति क्षते क्षारावसेकादिव॥ 1 // गोयूथस्य पताका स्वयं पलायमानस्य वर्धयति / 8 वेगम्। दोषोदये चशमनं न भवति न च निदानतुल्यम् // 2 // विनयाधीता विद्या इह परस्मिंश्च लोके ददाति फलम् / न फलन्त्यविनयगृहीताः शस्यानीव तोयहीनानि // 1 // SO अतपो न भवति योगो न च फलतीच्छितं फलं विद्या / अपि विपुलमगुणं साधनहीना फलति यथा विद्या // 1 / / 0 अल्पेऽपि अपराधे क्रोधं व्रजति क्षामितं तं च। बहुश उदीरयति सोऽव्युषितप्राभृतः खलु॥१॥ 7 द्विविधस्तु परित्याग इह चोदने कलहो देवताछलनम् / परलोके चाफलमूषरे क्षेत्रे बीजमिव // 1 // // 295 //
Page #320
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 296 // सुगमम् / श्रुतदानस्यायोग्या उक्ता, इदानीं सम्यक्त्वस्याप्ययोग्यानाह- तओ इत्यादि कण्ठ्यम्, किन्तु दुःखेन- कृच्छ्रेण तृतीयमध्ययन संज्ञाप्यन्ते- प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्यास्तत्र दुष्टो-द्विष्टस्तत्त्वं प्रज्ञापकं वा प्रति, स चाप्रज्ञापनीयो, द्वेषेणोपदेशा- त्रिस्थानम्, प्रतिपत्तेः, एवं मूढो- गुणदोषानभिज्ञः, व्युद्वाहितः- कुप्रज्ञापकदृढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च-पुवं चतुर्थोद्देशक: सूत्रम् कुग्गाहिया केई, बाला पंडियमाणिणो। नेच्छंति कारणं सोउं, दीवजाए जहा णरे // 1 // (बृहत्क० 5204) इति, एतेषां स्वरूपं 204-205 कल्पात् कथाकोशाच्चावसेयमिति / एतद्विपर्यस्तान् सुसंज्ञाप्यतयाऽऽह-तओ इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनार्हाः पुरुषाः,8 मण्डलिक पर्वताः, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थानकावतारीण्याह महातिततो मंडलिया पव्वता पं० तं०- माणुसुत्तरे कुंडलवरे रुअगवरे। सूत्रम् 204 // महालयाश्च (मानुषोत्तरततो महतिमहालया पं० तं०- जम्बुद्दीवे मंदरे मंदरेसु सयंभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु // सूत्रम् 205 // कुण्डल| तओ मंडलिए त्यादि, मण्डलं- चक्रवालं तदस्ति येषां ते मण्डलिकाः- प्राकारवलयवदवस्थिता मानुषेभ्यो मानुषक्षेत्रा- रुचक स्वरूपम्) द्वोत्तरः- परतोवर्ती मानुषोत्तर इति, तत्स्वरूपं चेदं-पुक्खरवरदीवड्ड परिखिवइ माणुसुत्तरो सेलो। पायारसरिसरूवो विभयंतो / माणुसं लोगं॥१॥ सत्तरस एगवीसाइ जोयणसयाई सो समुव्विद्धो। चत्तारि य तीसाइं मूले कोसंच ओगाढो॥२॥दस बावीसाइं अहे विच्छिन्नो होइ जोयणसयाई। सत्त य तेवीसाई विच्छिन्नो होइ मज्झमि॥३॥ चत्तारि य चउवीसे वित्थारो होइ उवरि सेलस्स। अड्डाइज्जे O पूर्वं कुग्राहिताः केचिद्बालाः पण्डितमानिनः / नेच्छन्ति कारणं श्रोतुं द्वीपजाता यथा नराः॥१॥ (वुग्गाहियेति गाथावृत्तिः)। 0 पुष्करवरद्वीपार्द्ध परिक्षिपति // 296 // मानुषोत्तरः शैलः। प्राकारसटशरूपो विभजन मानुषं लोकम्॥शा एकविंशत्यधिकसप्तदशयोजनशतानि स समुच्चः / त्रिंशदधिकचतुःशतानि मूले क्रोशं चावगाढः // 2 // द्वाविंशत्यधिकदशयोजनशतानि अधो विस्तीर्णो भवति / त्रयोविंशत्यधिकसप्तशतानि मध्ये विस्तीर्णो भवति // 3 // चतुर्विंशत्यधिकचतुःशतानि शैलस्योपरि विस्तारो P
Page #321
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् / भाग-१ // 297 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 204-205 मण्डलिक पर्वताः, दीवे दो य समुद्दे अणुपरीइ // 4 // (द्वीपसागर० 1-4) इति / तथा-जबूद्दीवो धार्यइ पुखरदीवो य वारुणिवरो य। खीरवरोऽवि या 'दीवो घयवरदीवो य खोर्यवरो॥५॥ नंदीसरी य अरुणो अरुणोवाओ य कुंडलवरो य। तह संख रुअग भुअवर कुस कुंचवरो तओ दीवो॥ 6 // (बृहत्सं० 82-83) इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदं-कुण्डलवरस्स मज्झे णगुत्तमो होति कुण्डलो सेलो। पागारसरिसरूवो विभयंतो कुण्डलं दीवं॥१॥ बायालीससहस्से उन्विद्धो कुंडलो हवइ सेलो। एणं चेव सहस्सं धरणियलमहे समोगाढो॥२॥ दस चेव जोयणसए बावीसे वित्थडो य मूलंमि। सत्तेव जोयणसए बावीसे वित्थडो मज्झे॥३॥ चत्तारि जोयणसए चउवीसे वित्थडो उ सिहरतले (द्वीपसागर०७२-७५) त्ति, तथा त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपं-रुयगवरस्स उ मज्झे नगुत्तमो होति पव्वओ रुअगो। पागारसरिसरूवो रुअगं दीवं विभयमाणो॥१॥रुयगस्स उ उस्सेहो चउरासीतिं भवे सहस्साई। एगं चेव सहस्सं धरणियलमहे समोगाढो॥ 2 // दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धवा / मूलंमि उ विक्खंभो साहीओ रुयगसेलस्स॥३॥ (द्वीपसागर० 112-14) तथा मध्यविस्तारोऽस्य सप्त सहस्राणि द्वाविंशत्यधिकानि, शिरोविस्तारस्तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति। - भवति / सार्द्धद्वयद्वीपान् द्वौ समुद्रावनुपर्येति // 4 // O जम्बूद्वीपो धातकी पुष्करद्वीपश्च वारुणीवरश्च / क्षीरवरोऽपि च द्वीपो घृतवरद्वीपश्च क्षोदवरः।। 5 // नन्दीश्वरश्वारुणोऽरुणावपातश्च कुण्डलवरश्च / तथा शखो रुचको भुजवरः कुशः क्रौञ्चवरश्च ततो द्वीपः॥ 6 // 0 कुण्डलवरस्य मध्ये नगोत्तमो भवति कुण्डलः शैलः। प्राकारसदृशरूपो विभजन् कुण्डलं द्वीपम् // 1 // द्विचत्वारिंशत्सहस्राण्युद्विद्धः कुण्डलो भवति शैलः / अधो धरणीतले एकमेव सहस्रं समवगाढः॥२॥ दशयोजनशतानि ? द्वाविंशत्यधिकानि मूले विस्तृतः द्वाविंशत्यधिकसप्तयोजनशतानि मध्ये विस्तृतः॥ 3 // चतुर्विंशत्यधिकचतुर्योजनशतानि शिखरतले विस्तृतः। 0 रुचकवरस्य तु 8 मध्ये नगोत्तमो भवति पर्वतो रुचकः। प्राकारसदृशरूपो रुचकं द्वीपं विभजन् // 1 // रुचकस्योत्सेधश्च चतुरशीतिर्भवेत् सहस्राणि। धरणितले एकमेव सहस्रमधः समवगाढः // 2 // द्वाविंशत्यधिकदशसहस्रयोजनानि बोद्धव्यः / मूले तु विष्कम्भः साधिको रुचकशैलस्य // 3 // महातिमहालयाश्च (मानुषोत्तरकुण्डलरुचकस्वरूपम्) // 297 //
Page #322
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 298 // सामायिका मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह-तओ महई त्यादि व्यक्तम्, केवलमतिमहान्तश्च ते आलयाश्च- तृतीयमध्ययन आश्रया अतिमहालया महान्तश्च तेऽतिमहालयाश्चेति महातिमहालयाः, अथवा लय इत्येतस्य स्वार्थिकत्वाद् महातिमहान्त छ त्रिस्थानम्, चतुर्थोद्देशकः इत्यर्थः, द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यापनार्थम्, अव्युत्पन्नो वाऽयमतिमहदर्थे वर्त्तत इति, मंदरेसु त्ति सूत्रम् 206 मेरूणांमध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णा सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति, दिनिर्विष्टस्वयम्भूरमणो महान् सुमेरोरारभ्य तस्य शेषसर्वद्वीपसमुद्रेभ्यःसमधिकप्रमाणत्वात्, तेषां तस्य च क्रमेण किश्चिन्यूनाधिक कल्पादिरज्जुपादप्रमाणत्वादिति, ब्रह्मलोकस्तु महान्, तत्प्रदेशे पञ्चरज्जुप्रमाणत्वाद् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वाद् स्थितिः ब्रह्मलोकस्येति / अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधात् कल्पस्थितिं त्रिधाऽऽह तिविधा कप्पठिती पं० तं०- सामाइयकप्पठिती छेदोवट्ठावणियकप्पट्टिती निव्विसमाणकप्पट्ठिती 3, अहवा तिविहा कप्पद्विती पं० तं०-णिव्विट्ठकप्पट्ठिती जिणकप्पठिती थेरकप्पठिती ३॥सूत्रम् 206 // तिविहेत्यादि सूत्रद्वयं व्यक्तम्, केवलंसमानि-ज्ञानादीनि तेषामायो-लाभः समायः स एव सामायिकं-संयमविशेषस्तस्य तदेव वा कल्प:- करणमाचारः, यथोक्तं-सामर्थ्य वर्णनायां च, करणे छेदने तथा। औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः॥ १॥इति सामायिककल्पः, सच प्रथमचरमतीर्थयोः साधूनामल्पकालश्छेदोपस्थापनीयस्य सद्भावाद्, मध्यतीर्थेषु महाविदेहेषु / च यावत्कथिकश्छेदोपस्थापनीयाभावात्, तदेवं तस्य तत्र वा स्थितिर्मर्यादा सामायिककल्पस्थितिः, सा च शय्यातरपिण्ड| परिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण वन्दनकदाने च नियमलक्षणा शुक्लप्रमाणोपेतवस्त्रापेक्षया यदचेलत्वं तत्र 1 तथा आधाकर्मिकभक्ताद्यग्रहणे 2 राजपिण्डाग्रहणे 3 प्रतिक्रमणकरणे 4 मासकल्पकरणे 5 पर्युषणकल्पकरणे 6 // 29
Page #323
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 299 // चानियमलक्षणा चेति, अत्रोक्तं- "सिज्जायरपिंडे या 1 चाउज्जामे य 2 पुरिसजेट्टे य 3 / किइकम्मस्स य करणे 4 चत्तारि अवट्ठिया तृतीयमध्ययन कप्पा॥१॥ आचेल 1 कुद्देसिय 2 सपडिक्कमणे य 3 रायपिंडे य 4 / मासं 5 पज्जोसवणा 6 छप्पेअणवट्ठिया कप्पा // 2 // (बृहत्क। त्रिस्थानम्, चतुर्थोद्देशकः 6361-62) तत्राचेलकत्वमेवं -दुविहो होइ अचेलो असंतचेलो य संतचेलो य। तत्थ असंतेहिं जिणा संताऽचेला भवे सेसा // 1 // सूत्रम् 206 सीसावेढियपोत्तं नइउत्तरणमि नग्गयं बेंति / जुन्नेहिं नग्गियम्हि तुर सालिय! देहि मे पोत्तिं // 2 // जुन्नेहिं खंडिएहि असव्वतणुयाउएहिं ण सामायिका दिनिर्विष्टय णिचं। संतेहिवि णिगंथा अचेलया होंति चेलेहिं॥३॥ (बृहत्क०६३६५-६७) इत्यादि, तथा पूर्वपर्यायच्छेदेनोपस्थापनीयंआरोपणीयं छेदोपस्थापनीयम्, व्यक्तितोमहाव्रतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति,शेषा व्युत्पत्तिस्तथैव, तत्स्थिति- स्थिति: श्वोक्तलक्षणेष्वेव दशसुस्थानकेष्ववश्यपालनलक्षणेति, तथाहि-दसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिणस्स / एसो / धुयरयकप्पो दसठाणपइट्ठिओ होइ॥१॥इति, आचेल 1 कुद्देसिय 2 सिज्जायर 3 रायपिंड 4 किइकम्मे 5 / वय 6 जेट्ठ 7 पडिक्कमणे / 8 मासं 9 पज्जोसवणकप्पे 10 // 2 // (बृहत्क० 6363-64) इति, निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति परिहारिका इत्यर्थः, तेषां कल्पे स्थितियथा-ग्रीष्मशीतवर्षाकालेषुक्रमेण तपोजघन्यं चतुर्थषष्ठाष्टमानि मध्यमंषष्ठादीनि उत्कृष्टमष्टमादी शय्यातरपिण्डश्च चतुर्यामश्च पुरुषज्येष्ठश्च कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः॥१॥ आचेलक्यमौदेशिकं सप्रतिक्रमणश्च राजपिण्डश्च मासः पर्युषणा षडप्येतेऽनवस्थिताः कल्पाः॥ 2 // ॐ द्विविधो भवत्यचेलोऽसच्चेलश्च सच्चेलश्च / तत्रासत्सु जिना अचेलाः शेषाः सत्स्वपि चेलेषु // 1 // शीर्षावेष्टितपोतं नद्युत्तरणे नम्नं ब्रवन्ति जीर्णेष ननास्मि शालिक! त्वर मे पोतं देहि // 2 // जीर्णेषु खण्डितेषु असर्वतनुप्रावृतेषु न च नित्यं / चेलेषु सत्स्वपि निर्ग्रन्था अचेलका भवन्ति // 3 // OB // 299 // दशस्थानस्थितः कल्पः पूर्वस्य पश्चिमस्य च जिनस्य। एष धूतरजाः- कल्पो दशस्थानप्रतिष्ठितो भवति // 1 // 0 आचेलक्यमौदेशिकं शय्यातरपिण्डो राजपिण्डः कृतिकर्म व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः // 1 //
Page #324
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 30 // नीति, पारणं चायाममेव, पिण्डैषणासप्तके चाद्ययोरग्रह एव, पञ्चसु पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रह तृतीयमध्ययनं इति, उक्तं च-बारस 1 दस 2 अट्ठ३ दस 142 छट्ठ 3 अट्ठेव 1 छट्ठ 2 चउरो य 3 / उक्कोसमज्झिमजहन्नगा उवासासिसिरगिम्हे॥ त्रिस्थानम्, चतुर्थोद्देशक: १॥(बृहत्क०६४७२)पारणगे आयाम पंचसु गहो दोसऽभिग्गहो भिक्खेति, निर्विष्टा-आसेवितविवक्षितचारित्रा अनुपरिहारिका सूत्रम् 206 इत्यर्थः, तत्कल्पस्थितिर्यथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्तं च-कप्पट्ठियावि पइदिण करेंति एमेव चायामंति, सामायिकाएते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, ते च एवंविधा:- सव्वे चरित्तवंतो दिनिर्विष्ट कल्पादिउ, दंसणे परिनिट्ठिया। नवपुब्बिया जहन्नेणं, उक्कोसा दसपुब्विया ॥१॥पंचविहे ववहारे, कप्पंमि दुविहमि य। दसविहे य पच्छित्ते, सव्वे स्थितिः ते परिनिट्ठिया ॥२॥(बृहत्क० ६४५४-५५)इत्यादि, जिना- गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैव-जिनकल्पं हि प्रतिपद्यतेजघन्यतोऽपिनवमपूर्वस्य तृतीयवस्तुनिसति उत्कृष्टतस्तुदशसुभिन्नेषुप्रथमे संहनने, दिव्याधुपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादिजीर्णवस्त्रादि च त्यजति, वसतिः सर्वोपाधिविशुद्धास्य, भिक्षाचर्या तृतीयपौरुष्याम्, पिण्डैषणोत्तरासांपञ्चानामेकतरैव, विहारोमासकल्पेन, तस्यामेव वीथ्यांषष्ठदिने भिक्षाटनमिति, एवंप्रकाराचेयं 'सुयसंघयणे'त्यादिकाद्गाथासमूहात् कल्पोक्तादवगन्तव्येति, भणितंच- गच्छंमि य निम्माया , धीरा जाहे य गहियपरमत्था। अग्गहि जोग अभिग्गहि, उवेंति जिणकप्पियचरित्तं॥१॥ (बृहत्क० ६४८३)अग्रहे आद्ययोरभिग्रहे चाद्ययोरभिग्रह (मु०)। 0 द्वादशमं दशममष्टमं दशममष्टमं षष्ठमष्टमं षष्ठं चतुर्थम् / चोत्कृष्टमध्यमजघन्यतो वर्षाशिशिरग्रीष्मेषु // 1 // पारणके आचामाम्लं पञ्चसु ग्रहो द्वयोरभिग्रहो भिक्षायाम्॥ कल्पस्थिता अपि प्रतिदिनमेवमेवाचाम्लं कुर्वन्ति॥ सर्वे चारित्रवन्त एव दर्शने परिनिष्ठिताः / जघन्येन नवपूर्विण उत्कृष्टतो. // 300 // दशपूर्विणः ॥१॥पञ्चविधे व्यवहारे द्विविधे कल्पे च / दशविधे च प्रायश्चित्ते सर्व एते परिनिष्ठिताः॥२॥गच्छे च निर्माता धीरा यदा गृहीतपरमार्थाः / अग्राह्याभिग्रहयोगे चोपयन्ति जिनकल्पिकचरित्रम् // 1 //
Page #325
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 301 // पञ्चानां पिण्डैषणानां द्वयोर्योगे- द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, धिइबलिया तवसूरा निंती गच्छाउ ते पुरिससीहा। तृतीयमध्ययनं बलवीरियसंघयणा उवसग्गसहा अभीरुया॥१॥ (बृहत्क०६४८४) इति, स्थविरा:- आचार्यादयोगच्छप्रतिबद्धास्तेषांकल्पस्थितिः | त्रिस्थानम्, चतुर्थोद्देशकः स्थविरकल्पस्थितिः, सा च पव्वजा सिक्खावयमत्थगहणं च अनियओ वासो। निप्फत्ती य विहारो सामायारी ठिई चेव // 1 // सूत्रम् (बृहत्क० 1132-42, विशेषाव०७) इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं 207-208 शरीरत्रयं निर्विशमानकं तदनन्तरं निर्विष्टकायिकं तदनन्तरं जिनकल्पः स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिकः नारकादीनाम्, सूत्रयोः क्रमोपन्यास इति / उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह गुरु गतिसमूहानेरइयाणं ततो सरीरगा पं० तं०- वेउव्विते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं० सं०- एवं चेव, एवं सवेसिं देवाणं, नुकम्पापुढविकाइयाणं ततोसरीरगापं० तं०-ओरालिते तेयए कम्मते, एवं वाउकाइयवज्जाणं जाव चउरिदियाणं॥सूत्रम् 207 // भावश्रुत___ गुरुंपडुच्च ततो पडिणीता पं० तं०- आयरियपडिणीते उवज्झायपडिणीते थेरपडिणीते 1, गतिं पडुच्च ततो पडिणीया पं० तं० प्रत्यनीका: इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए 2, समूहं पडुच्च ततो पडिणीता पं० तं०- कुलपडिणीए गणपडिणीए संघपडिणीते 3, अणुकंपं पडुच्च ततो पडिणीया पं० सं०- तवस्सिपडिणीए गिलायपडिणीए सेहपडिणीए 4, भावं पडुच्च ततो पडिणीतापं० २०-णाणपडिणीएदसणपडिणीए चरित्तपडिणीए५, सुयं पडुच्च ततोपडिणीतापं० तं०-सुत्तपडिणीते अत्थपडिणीते तदुभयपडिणीए६॥सूत्रम् 208 // 0 धृतिबलिकास्तपःशूरास्ते पुरुषसिंहा गच्छान्निर्गच्छन्ति बलवीर्यसंहननयुता उपसर्गसहा अभीरवः॥ 1 // 0 प्रव्रज्या शिक्षा व्रतानि अर्थग्रहणं चानियतो वासः। शिष्याणां निष्पत्तिश्च विहारः सामाचारी स्थितिश्च // 1 // // 301 //
Page #326
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 302 // नेरइयाण मित्यादि, दण्डकः कण्ठ्यः , किन्तु एवं सव्वदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम्, एवं वाउकाइयवजाणं ति, वायूनां हि आहारकवर्जानिचत्वारि शरीराणीति तद्वर्जनमेवं पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणांतु पञ्चापीति त इह नदर्शिताः। कल्पस्थितिव्यतिक्रामिणश्चप्रत्यनीका अपि भवन्तीति तानाह- गुरु मित्यादि सूत्राणि षड् व्यक्तानि, किन्तु गृणाति- अभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्य- आश्रित्य प्रत्यनीकाःप्रतिकूलाः, स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवं- जच्चाईहि अवन्नं विभासइ वट्टइ न यावि उववाए। अहिओ छिद्दप्पेही पगासवादी अणणुलोमो॥१॥ (बृहत्क० 1305) अहवावि वए एवं उवएसं परस्स देंति एवं तु। दसविहवेयावच्चं कायव्वं सयं न कुव्वंति // 2 // इति, गतिः- मानुषत्वादिका तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको-जन्मान्तरं तत्प्रत्यनीक इन्द्रियार्थतत्परो, द्विधालोकप्रत्यनीकचौर्यादिभिरिन्द्रियार्थसाधनपरः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणांभोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीकः, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीक, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको- मनुष्यलोकः परलोकोनारकादिरुभयमेतदेव द्वितीयम्, प्रत्यनीकता तु तद्वितथप्ररूपणेति, कुलं चान्द्रादिकं तत्समूहो गण: कोटिकादिस्तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति, कुलादिलक्षणं चेदं एत्थ कुलं विन्नेयं एगायरियस्स संतई जा उ। तिह Oजात्यादिभिरवणं विभाषते नोपपातेऽपि वर्त्तते / अहितश्छिद्रपेक्षी प्रकटवादी अननुलोमः // 1 // ॐ अथवाऽपि वदेदेवं परस्योपदेशं ददति एवमेव / दशविधं वैयावृत्त्यं कर्त्तव्यं परं स्वयं न कुर्वन्ति // 2 // 0 अत्र कुलं विज्ञेयमेकाचार्यस्य या तु संततिः। त्रयाणां - तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 207-208 शरीरत्रयं नारकादीनाम्, गुरुगतिसमूहाऽनुकम्पाभावश्रुतप्रत्यनीका: P
Page #327
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 303 // भाव कुलाण मिहोपुण सावेक्खाणं गणो होइ॥१॥सव्वोऽविनाणदसणचरणगुणविभूसियाण समणाणं / समुदायो पुण संघो गुणसमुदाओत्ति- तृतीयमध्ययनं काऊणं॥२॥अनुकम्पां- उपष्टम्भं प्रतीत्य-आश्रित्य तपस्वी-क्षपकः, ग्लानो-रोगादिभिरसमर्थः,शैक्षोऽभिनवप्रव्रजितः, त्रिस्थानम्, चतुर्थोद्देशकः एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भाव:- पर्यायः, स च जीवाजीवगतः, तत्र जीवस्य सूत्रम् 208 प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भावं-ज्ञानादि शरीरत्रयं नारकादीनाम्, प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा- पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं? / किं वा चरणेणं तु गुरुदाणेण विणा उहवइ॥१॥इति, सूत्रं- व्याख्येयमर्थस्त व्याख्यानं नियुक्त्यादिस्तदुभयं-द्वितयमिति तत्प्रत्यनीकता-काया गतिसमूहावया य ते चिय ते चेव पमाय अप्पमाया य। मोक्खाहिगारियाणं जोइसजोणीहि किं कजं?॥१॥ (बृहत्क० 1303) इत्यादि ज्नुकम्पादूषणोद्भावनमिति / उक्ता कल्पस्थितिर्गर्भजमनुजानामेव तच्छरीरंच मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह श्रुतप्रत्यनीका: ततो पितियंगापं० तं०- अट्ठी अट्ठिमिंजा केसमंसुरोमनहे / तओमाउयंगापं० तं०- मंसे सोणिते मत्थुलिंगे।सूत्रम् 209 // तओपितियंगेत्यादि सूत्रद्वयं कण्ठ्यम्, केवलं पितुः- जनकस्याङ्गानि-अवयवाः पित्रङ्गानि प्रायःशुक्रपरिणतिरूपाणी पितृमात्रङ्गानि त्यर्थः, अस्थि प्रतीतम्, अस्थिमिंजा- अस्थिमध्यरसः केशाश्व-शिरोजाः श्मश्रु च कूर्चः रोमाणि च-कक्षादिजातानि नखाश्चप्रतीता:केशश्मश्रुरोमनखमित्येकमेव प्रायःसमानत्वादिति ।मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः,मांसंप्रतीतम्,शोणितं कलानां मिथः पुनः सापेक्षाणां गणो भवति // 1 // सर्वोऽपि ज्ञानदर्शनचरणगुणविभूषितानां श्रमणानाम् / समुदायः पुनः संघः गुणसमुदाय इतिकृत्वा / / 2 // 8 // 303 // प्राकृतभाषानिबद्धमेतच्छ्रुतं को वा जानाति केनेदं प्रणीतं? / किंवा दानेन विना चारित्रेण तु भवति इति // 1 // 0 काया व्रतानि च तान्येव प्रमादा अप्रमादाश्च त एव / मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्य? / / 2 / / सूत्रम् 209
Page #328
--------------------------------------------------------------------------
________________ श्रीस्थानाला श्रीअभय० वृत्तियुतम् भाग-१ // 304 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशक: सूत्रम् 210 श्रमणश्रमणो पासकयो महानिर्जराकारणानि रक्तम्, मस्तुलिङ्ग-शेषं मेदःफिप्फिसादि, कपालमध्यवर्ति भेजकमित्येके।पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्जराकारणान्यभिधातुमाह तिहिं ठाणेहिंसमणे णिग्गंथे महानिजरे महापज्जवसाणे भवति, तं०-कया णं अहं अप्पं वा बहुयं वा सुयं अहिजिस्सामि, कया णमहमेकल्लविहारपडिमं उवसंपजित्ताणं विहरिस्सामि, कया णमहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पहारेमाणे (पागडेमाणे) निगंथे महानिजरे महापज्जवसाणे भवति / तिहिं ठाणेहिं समणोवासते महानिजरे महापज्जवसाणे भवति, तं०-कया णमहमप्पंवा बहुयंवा परिग्गहं परिचइस्सामि १कयाणं अहं मुंडे भवित्ता आगारातो अणगारितं पव्वइस्सामि 2 कयाणं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खते पाओवगते कालं अणवकंखमाणे विहरिस्सामि 3, एवं स मणसा स वयसा स कायसा पागडेमाणे (जागरमाणे) समणोवासते महानिज्जरे महापज्जवसाणे भवति ॥सूत्रम् 210 // तिहि त्यादि सुगमम्, नवरं महती निर्जरा-कर्मक्षपणा यस्य स तथा महत्- प्रशस्तमात्यन्तिकं वा पर्यवसानं- पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, एवं स मणस त्ति एवमुक्तलक्षणं त्रयम्, स इति- साधुः मणस त्ति मनसा ह्रस्वत्वं प्राकृतत्वात्, एवं स वयस त्ति वचसा स कायस त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्- पर्यालोचयन् क्वचित्तु पागडेमाणेत्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः / यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह- तिही त्यादि, कण्ठ्यम् / अनन्तरं कर्मनिर्जरोक्ता, सा च पुद्गलपरिणामविशेषरूपेति पुद्गलपरिणामविशेषमभिधातुमाह
Page #329
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 305 // पुदलप्रति तिविहे पोग्गलपडिघाते पं० तं०- परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहन्निज्जा लुक्खत्ताते वा पडिहणिज्जा लोगते वा तृतीयमध्ययनं पडिहन्निजा॥ सूत्रम् 211 // त्रिस्थानम्, चतुर्थोद्देशकः तिविहे चक्खूपं० तं०- एगचक्खू बिचक्खू तिचक्खू, छउमत्थे णं मणुस्से एगचक्खू देवे बिचक्खूतहारूवे समणे वा माहणे वा सूत्रम् उप्पन्ननाणदसणधरे से णं तिचक्खूत्ति वत्तव्वं सिता॥ सूत्रम् 212 // 211-213 तिविधे अभिसमागमे पं० त०-उद अहं तिरियं, जयाणंतहारूवस्स समणस्सवा माहणस्स वा अतिसेसे नाणदसणे समुप्पजति घातहेतवः, सेणं तप्पढमताते उड्डमभिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगेणं दुरभिगमे पन्नत्ते समणाउसो! / / सूत्रम् 213 / / एक-द्वि-त्रि चतुष्काः , तिविहे इत्यादि, पुद्गलानां- अण्वादीनांप्रतिघातो- गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः स. ऊर्ध्वादिष्वभितदन्तरं प्राप्य प्रतिहन्येत-गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तराद् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति। पुद्गलप्रतिघातंच सचक्षुरेव जानातीति तन्निरूपणायाह-तिविहे इत्यादि, प्रायः कण्ठ्यम्, चक्षुर्लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मानित्यर्थः,सच त्रिविधः- चक्षुसङ्ख्याभेदात्, तत्रैकंचक्षुरस्येत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादितत्र तिष्ठतीति छद्यस्थः,सच यद्यप्यनुत्पन्नकेवलज्ञान सर्व एवोच्यते तथापीहातिशयवच्श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुश्चक्षुरिन्द्रियापेक्षया, देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानंच-श्रुतावधिरूपं दर्शनंच-अवधिदर्शनरूपं यो धारयति-वहति स तथा य एवंभूतः // 305 // स त्रिचक्षुश्चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात्, सहि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली त्विहन व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपिचक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया समागमनक्रमः
Page #330
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 306 // तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपिन विरुध्यत इति / चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो. तृतीयमध्ययन भवतीति तं दिग्भेदेन विभजन्नाह-तिविहे इत्यादि, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समिति-सम्यक् न संशयतया त्रिस्थानम्, चतुर्थोद्देशकः तथा आ- मर्यादया गमनमभिसमागमो- वस्तुपरिच्छेदः। इहैव ज्ञानभेदमाह- जया ण मित्यादि, अइसेस त्ति शेषाणि-* सूत्रम् 214 छद्मस्थज्ञानान्यतिक्रान्तमतिशेषं-ज्ञानदर्शनं तच्च परमावधिरूपमितिसंभाव्यते, केवलस्य न क्रमेणोपयोगोयेन तत्प्रथमतये देव-राज गणित्यादिसूत्रमनवद्यं स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्याम्, उद्धंति ऊर्ध्वलोकमभिसमेति-समवगच्छति नामृद्धय:२१ जानाति ततस्तिर्यगिति-तिर्यग्लोकंततस्तृतीये स्थानेऽध इत्यधोलोकमभिसमेति, एवंचसामर्थ्यात् प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति / अनन्तरमभिसमागम उक्तः, सच ज्ञानं तच्चर्द्धिरिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात् तद्भेदानाह तिविधा इड्डी पं० तं०- देविड्डी राइट्टी गणिड्डी 1, देविट्ठी तिविहा पं० तं०- विमाणिड्डी विगुव्वणिड्डी परियारणिड्डी 2, अहवा देविट्ठी तिविहा पं० तं०-सचित्ता अचित्ता मीसिता 3, राइट्ठी तिविधा पं०२०- रन्नो अतियाणिड्डी रन्नो निजाणिड्डी रणो बलवाहणकोसकोट्ठागारिड्डी 4, अहवा रातिड्डी तिविहा पं० तं०-सचित्ता अचित्ता मीसिता 5, गणिड्डी तिविहा पं० तं०-णाणिड्डी दंसणिड्डी चरित्तिड्डी 6, अहवा गणिड्डी तिविहा पं० 20 सचित्ता अचित्ता मीसिया ७॥सूत्रम् 214 // तिविहा इड्डी इत्यादि,सूत्राणि सप्त सुगमानि, नवरं देवस्य-इन्द्रादेद्धिरैश्वर्यं देवद्धिरवं राज्ञश्चक्रवादेर्गणिनो-गणाधिपतेराचार्यस्येति 1 / विमानानां विमानलक्षणा वा ऋद्धिः- समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति // 306
Page #331
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 307 // विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तं- बत्तीस अट्ठवीसा बारस अट्ठ चउरो सय तृतीयमध्ययनं सहस्सा। आरेण बंभलोगा विमाणसंखा भवे एसा॥१॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहसारे। सयचउरो आणयपाणएसु त्रिस्थानम्, चतुर्थोद्देशकः तिन्नारणच्चुयए // 2 // एक्कारसुत्तर हेट्ठिमेसु सत्तुत्तरं च मज्झिमए / सयमेगं उवरिमए पंचेव अणुत्तरविमाणा॥३॥ (बृहत्सं० 117-19) सूत्रम् 214 इति, उपलक्षणं चैतद्भवननगराणामिति, वैक्रियकरणलक्षणा ऋद्धिक्रियर्द्धिः, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् देव-राज गणिवा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्यां-चमरे णं भंते! के महिड्डिए जाव केवतियं च णं पभू विउवित्तए?, गोयमा! चमरे णं नामद्धय:२१ जाव पभू णं केवलकप्पं जम्बुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा! पभू चमरे / जाव तिरियमसंखेजे दीवसमुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा! चमरस्स 3 अयमेयारूवे विसयमेत्ते बुइए, नो चेव णं संपत्तीए विउव्विंसु 3, एवं सक्केऽवि दो केवलकप्पे जम्बुद्दीवे जाव आइन्ने करेज्ज (भगवती ३/१/३,१५)त्ति, परिचारणाकामासेवा तदृद्धिः, अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति 2 / सचित्ता- स्वशरीराग्रमहिष्यादिसचेतनवस्तुसम्पद् अचेतना- वस्त्राभरणादिविषया मिश्रा- अलङ्कतदेव्यादिरूपा 3 // 0 द्वात्रिंशदष्टाविंशतिदशाष्ट च चत्वारि शतसहस्राणि / आराद्ब्रह्मलोकाद् विमानसंख्यैषा भवेत्॥१॥ पञ्चाशचत्वारिंशत् षट् सहस्राणि लान्तकशुक्रसहस्रारेषु चत्वारि शतान्यानतप्राणतयोस्त्रीण्यारणाच्युतयोः॥ 2 // अधस्तने एकादशाधिकं मध्यमे सप्तोत्तरं शतमुपरितने एकं शतमनुत्तरविमानानि पञ्चैव // 3 // 0 चमरो भदन्त! कीदृशो महर्द्धिको यावत्कियद्विकुर्वयितुं प्रभुः? गौतम! चमरो यावत्समर्थः केवलकल्पं जम्बूद्वीपं द्वीपं बहुभिरसुरकुमारनिकायैर्देवैर्देवीभिश्च आकीर्णं यावत् कर्तुम्, अथ च गौतम ! प्रभुश्चमरो यावत्तिर्यगसंख्येयद्वीपसमुद्रान् बहुभिरसुरकुमारनिकायैराकीर्णान् यावत्कर्तुम्, एष गौतम! चमरस्य एतादृशस्वरूपः विषयमात्र उक्तः। 8न चैव संपत्त्या व्यकार्षीद् विकरोति विकरिष्यति। एवं शक्रोऽपि द्वौ केवलकल्पौ जम्बूद्वीपौ आकीर्णी यावत्कुर्यात्।।
Page #332
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 308 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 215-217 गौरवाणि धार्मिकादिकरणानि स्वाध्याय अतियानं- नगरप्रवेशस्तत्र ऋद्धिः- तोरणहट्टशोभाजनसम्मादिलक्षणा निर्याणं- नगरान्निर्गमस्तत्र ऋद्धिः- हस्तिकल्पनसामन्तपरिवारादिका बलं-चतुरङ्गंवाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाजनानि तेषामगारं-गेहं कोष्ठागारं धान्यगृहमित्यर्थस्तेषांतान्येव वा ऋद्धिर्यासातथा 4 / सचित्तादिका पूर्ववभावनीयेति 5 / ज्ञानर्द्धिर्विशिष्टश्रुतसम्पद्, दर्शनर्द्धि:- प्रवचने निःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वा चारित्रर्द्धिनिरतिचारता ६।सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति 7 / इह च विकुर्वणादिक्रद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति / ऋद्धिसद्भावेच गौरवं भवतीति तद्भेदानाह ततो गारवा पं० त० इडीगारवे रसगारवेसातागारवे॥सूत्रम् 215 // तिविधे करणे पं० तं०-धम्मिते करणे अधम्मिए करणे धम्मिताधम्मिए करणे॥सूत्रम् 216 // तिविहे भगवता धम्मे पं० तं०- सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदासुतवस्सियं भवति, सेसुअधिज्झितेसुज्झातितेसुतवस्सितेसुतक्खातेणंभगवता धम्मे पण्णत्ते॥सूत्रम् 217 // तओ गारवे त्यादि व्यक्तम्, परंगुरोर्भावः कर्म वेति गौरवम्, तच्च द्वेधा- द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मनस्तत्र भावगौरवं त्रिधा, तत्र ऋद्ध्या- नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवमृद्धिगौरवम्, ऋद्धिप्राप्त्यभिमानाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थ, एवमन्यत्रापि, नवरं रसोरसनेन्द्रियार्थो मधुरादिः सातं-सुखमिति, अथवा ऋद्ध्यादिषु गौरवमादर इति ।अनन्तरंचारित्रर्द्धिरुक्ता, चारित्रंच करणमिति तद्भेदानाह-तिविहे इत्यादि, कृतिः करणमनुष्ठानम्, तच्च धार्मिकादिस्वामिभेदेन त्रिविधम्, तत्र धार्मिकस्य-संयतस्येदं ध्यानतपोधर्माः 8 // 308 //
Page #333
--------------------------------------------------------------------------
________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 309 // स्वधीतम्, ताजगाद सुधर्मस्वामीकरणमनन्तरमुक्तम्, धार्मिकमेवमितरे, नवरमधार्मिकोऽसंयतस्तृतीयो देशसंयतः, अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येति धार्मिकम् , वि-तृतीयमध्ययनं पर्यस्तमितरद्, एवं तृतीयमपीति / धार्मिककरणमनन्तरमुक्तम्, तच्च धर्म एवेति तद्भेदानाह-तिविहे इत्यादि स्पष्टम्, केवलं त्रिस्थानम्, चतुर्थोद्देशकः भगवता महावीरेणेत्येवं जगाद सुधर्मस्वामी जम्बूस्वामिनंप्रतीति, सुष्ठ-कालविनयाद्याराधनेनाधीतं-गुरुसकाशात् सूत्रतः सूत्रम् पठितं स्वधीतम्, तथा सुष्ठु- विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातं- अनुप्रेक्षितम्, श्रुतमिति गम्यं सुध्यातम्, 218-220 व्यावृत्यध्युअनुप्रेक्षणाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म उक्तस्तथा सुष्ठ- इहलोका पपत्तिपर्याप्तिद्याशंसारहितत्वेन तपस्थितं- तपस्यानुष्ठानं, सुतपस्यितमिति चचारित्रधर्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं त्रैविध्यम् लोक-वेददर्शयति- जया इत्यादिव्यक्तम्, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीते:सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्थित समयानामन्तन भवतीति भावः, यदेतत्-स्वधीतादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः सेत्तिस स्वाख्यातः-सुष्ठुक्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैकान्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्मत्वात्, सुगतिधारणाद्धि धर्म इति, उक्तंच 8 जिनकेवल्य हतां त्रैविध्यम् नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हपि समाओगे मोक्खो जिणसासणे भणिओ॥१॥ (आव०नि० 103) इति, णमिति वाक्यालङ्कारे। सुतपस्थितमिति चारित्रमुक्तम्, तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह तिविधा वावत्ती पं० तं०- जाणू अजाणू वितिगिच्छा, एवमज्झोववज्जणा परियावज्जणा॥ सूत्रम् 218 // तिविधे अंते पं० तं०- लोगते वेयंते समयंते॥सूत्रम् 219 // // 309 // ततो जिणा पं० तं०- ओहिणाणजिणे मणपज्जवणाणजिणे केवलणाणजिणे 1, ततो केवली पं० तं०- ओहिनाणकेवली 0 ज्ञानं प्रकाशकं शोधकं तपः संयमस्तु गुप्तिकरः / त्रयाणामपि समायोगो मोक्षो जिनशासने भणितः॥१॥ स्त्रिधा,
Page #334
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 310 // मणपज्जवनाणकेवली केवलनाणकेवली 2, तओ अरहा पं० तं०- ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा 3 // तृतीयमध्ययन त्रिस्थानम्, सूत्रम् 220 // चतुर्थोद्देशकः तिविहे त्यादि, व्यावर्त्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य- हिंसादेर्हेतुस्वरूपफलविदुषो सूत्रम् ज्ञानपूर्विका व्यावृत्तिः, सा तदभेदाद् जाणुत्ति गदिता, या त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता , या तु विचिकित्सातः- 218-220 व्यावृत्त्यध्युसंशयात् सा निमित्तनिमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता।व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसाया पपत्तिपर्याप्तिनुष्ठाने इति तयोरधुना भेदानतिदेशत आह- एव मित्यादिसूत्रे, एव मिति व्यावृत्तिरिव त्रिधा अज्झोववज्जण त्ति अध्युपपादनं त्रैविध्यम् लोक-वेदक्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थस्तत्र जानतो विषयजन्यमनर्थं या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा समयानामन्तअजाणू या तु संशयवतः सा विचिकित्सेति, परियावज्जण त्ति पर्यापदनं पर्यापत्तिरासेवेतियावत्, साऽप्येवमेवेति / जाणु त्ति स्त्रिधा, जिनकेवल्यज्ञः, स च ज्ञानात् स्यादित्युक्तम्, ज्ञानं चातीन्द्रियार्थेषु प्रायः शास्त्रादिति शास्त्रभेदेन तद्भेदानाह-तिविहे अंते इत्यादि, हतां त्रैविध्यम् अमनमधिगमनमन्तः- परिच्छेदस्तत्र लोको-लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिस्तस्मादन्तो-निर्णयस्तस्य / वा परमरहस्यं पर्यन्तो वेति लोकान्त एवमितरावपि, नवरं वेदा ऋगादयः 4 समया जैनादिसिद्धान्ता इति / अनन्तरं समयान्त उक्तः, समयश्चजिनकेवल्यर्हच्छब्दवाच्यैरुक्तः सम्यग्भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह- तओ जिणे त्यादि, सुगमा, नवरंरागद्वेषमोहान् जयन्तीति जिना:-सर्वज्ञाः, उक्तंच-रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ / अस्त्रीशस्त्राक्षमालत्वादर्हन्नेवानुमीयते॥१॥इति, तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिजिन एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचार उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलं- एकमनन्तं पूर्ण // 310
Page #335
--------------------------------------------------------------------------
________________ त्रिस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 311 // वा ज्ञानादि येषामस्ति ते केवलिन, उक्तं च-कसिणं केवलकप्पं लोगं जाणंति तह य पासंति। केवलचरित्तणाणी तम्हा ते केवली तृतीयमध्ययनं होति // 1 // (आव०नि०१०९२) इति, इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः चतुर्थोद्देशक: प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः, शेषं प्राग्वत् / एते च सलेश्या अपि भवन्तीति लेश्याप्रकरणमाह- सूत्रम् ततोलेसाओदुन्भिगंधाओपं० तं०- कण्हलेसाणीललेसा काउलेसा 1, तओलेसाओ सुब्भिगंधातोपं० तं०- तेऊ० पम्ह० 221-222 लेश्यानां सुक्कलेसा 2 एवं दोग्गतिगामिणीओ 3 सोगतिगामिणीओ 4 संकिलिट्ठाओ 5 असंकिलिट्ठाओ 6 अमणुन्नाओ 7 मणुन्नाओ 8 दुरभिगन्धअविसुद्धाओ ९विसुद्धाओ 10 अप्पसत्थाओ११ पसत्थाओ 12 सीतलुक्खाओ 13 णि ण्हाओ १४॥सूत्रम् 221 // सुरभ्यादि चतुर्दशधा तिविहे मरणे पं० तं०- बालमरणे पंडियमरणे बालपंडियमरणे, बालमरणे तिविहे पं० तं-ठितलेसे संकिलिट्ठलेसे पज्जवजातलेसे, स्वरूपं, पंडियमरणे तिविहे पं० २०-ठितलेसे असंकिलिट्ठलेसे पज्जवजातलेसे 3, बालपंडितमरणे तिविधे पं० तं०-ठितलेस्से असंकिलिट्ठलेसे अपज्जवजातलेसे ४॥सूत्रम् 222 // बालपण्डिततओ इत्यादि सुगमम्, नवरं दुब्भिगंधाओ त्ति दुरभिगन्धा दुर्गन्धा दुरभिगन्धत्वं च तासां पुद्गलात्मकत्वात्, पुद्गलानां च मरणभेदा: 12 गन्धादीनामवश्यंभावादिति, आह च-जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स। एत्तोवि अणंतगुणो लेसाणं अप्पसत्थाणं // 1 // (उत्तरा०नि० 34/16) इति, नामानुसारी चासांवर्णः, कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णेत्यर्थः, सुब्भिगंधाओ त्ति सुरभिगन्धयः, आह च-जह सुरभिकुसुमगंधो गंधो वासाण पिस्समाणाणं / एत्तोवि अणंतगुणो पसत्थलेसाण 0 कृत्स्नं केवलकल्पं लोकं जानाति पश्यति च। केवलचारित्रज्ञानी तस्मात्स केवली भवति // 1 // 0 यथा गोशवस्य गन्धो श्वशवस्याहिशवस्य वा गन्धः। इतोऽप्यनन्तगुणोऽप्रशस्तानां लेश्यानां गन्धः॥१॥० यथा सुरभिकुसुमगन्धो गन्धो वासानां पिष्यमाणानाम् / इतोऽप्यनन्तगुणः प्रशस्तानां तिसृणामपि लेश्यानाम् // 1 // मरण-बालपण्डित
Page #336
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 312 // तिण्हंपि॥१॥ (उत्तरा०नि० 34/17) इति, तेजो- वह्निस्तद्वर्णा लेश्या लोहितवर्णेत्यर्थस्तेजोलेश्येति, पद्मगर्भवर्णा लेश्या तृतीयमध्ययनं | पीतवर्णेत्यर्थः पद्मलेश्या, शुक्ला प्रतीता, एवंकरणात्प्रथमसूत्रवत् / तओइत्याधभिलापेन शेषसूत्राण्यध्येयानीति, तत्र दुर्गतिं त्रिस्थानम्, चतुर्थोद्देशकः नरकतिर्यग्रूपांगमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगतिर्मनुष्यदेवगतिरूपा, सङ्क्लिष्टाः सङ्क्लेशहेतुत्वादिति, विपर्ययः सूत्रम् सर्वत्र सुज्ञानः, अमनोज्ञा अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतोऽप्रशस्ता-अश्रेयस्योऽनाया इत्यर्थः,शीतरूक्षाः 221-222 लेश्यानां स्पर्शत आद्या द्वितीयास्तु स्निग्धोष्णाः स्पर्शत एवेति / अनन्तरं लेश्या उक्ता, अधुना तद्विशेषितमरणनिरूपणायाह- तिविहे दुरभिगन्धइत्यादि सूत्रचतुष्टयम्, बालोऽज्ञस्तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बालोऽसंयतस्तस्य मरणं बालमरणम्, सुरभ्यादि एवमितरे, केवलं-पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो- बुद्धतत्त्वः संयत इत्यर्थः, चतुर्दशधा तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः-संयतासंयत इति, स्थिता-अवस्थिता अविशुध्यन्त्य- मरण-बालसङ्क्लिश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत्स्थितलेश्यम्, सङ्क्लिष्टा-सङ्क्लिश्यमाना सङ्क्लेशमागच्छन्तीत्यर्थः, पण्डित बालपण्डितसालेश्या यस्मिंस्तत्तथा, तथा पर्यवाः- पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यांसा तथा, विशुद्ध्या वर्द्धमानेत्यर्थः, मरणभेदाः१२ सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयम्, यदा पुनः कृष्णलेश्यादिः सन्नीलकापोतलेश्येषूत्पद्यते तदा तृतीयम्, उक्तं चान्त्यद्वयसंवादि भगवत्यां यदुत-से णूणं भंते! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु 0 अथ नूनं भदन्त! कृष्णलेश्यो नीललेश्यो यावच्छुक्ललेश्यो भूत्वा कापोतलेश्येषु नैरयिकेषूत्पद्यते? - " : 9
Page #337
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 313 // उववज्जइ?, हता, गोयमा!, से केणतुणं भंते! एवं वुच्चइ?, गोयमा! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेस्सं तृतीयमध्ययनं परिणमइ 2 काउलेसेसु नेरइएसु उववज्जइ (भगवती 13/1/29-30) त्ति, एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादिविभागो त्रिस्थानम्, चतुर्थोद्देशकः नेय इति / पण्डितमरणे सङ्क्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः, बालपण्डितमरणे तु पाण्डतमरण तु सूत्रम् 223 सङ्क्लिश्यमानता विशुद्ध्यमानताच लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति / एवं च पण्डितमरणं वस्तुतो द्विविधमेव, अव्यवसायि नोव्यवसायिसङ्क्लिश्यमानलेश्यानिषेधे अवस्थितवर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, सङ्क्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेश- स्थानानि त्रयप्रवृत्तेरिति / मरणमनन्तरमुक्तम्, मृतस्य तु जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तस्य तत्तस्मै दर्शयितुमाह ततो ठाणा अव्ववसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, तं०-सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते णिग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणंणो सद्दहति णो पत्तियति णो रोएति तं परिस्सहा अभिमुंजिय 2 अभिभवंति, णो से परिस्सहे अभिमुंजिय 2 अभिभवइ 1, सेणं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्वएहिं संकिते जाव कलुससमावन्ने पंच महव्वताईनोसद्दहति जावणो से परिस्सहे अभिमुंजिय 2 अभिभवति 2, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं जाव अभिभवइ 3 / ततो ठाणा ववसियस्स हितातेजाव आणुगामितत्ताते भवंति, तं०-सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते णिगंथे पावयणे णिस्संकिते णिक्वंखिते // 313 // गौतमैवम्, अथ केनार्थेन भदन्तैवमुच्यते गौतम! लेश्यास्थानेषु संक्लिश्यमानेषु वा विशुद्ध्यमानेषु वा कापोतलेश्यां परिणमते परिणम्य च कापोतलेश्येषु नैरयिकेषूत्पद्यते,
Page #338
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 314 // जावनोकलुससमावन्ने णिग्गथं पावयणंसद्दहति पत्तियति रोतेति से परिस्सहे अभिमुंजिय 2 अभिभवति, नोतंपरिस्सहा अभिजुंजिय तृतीयमध्ययन 2 अभिभवंति 1, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महव्वएहिं णिस्संकिए णिक्कंखिए जाव परिस्सहे त्रिस्थानम्, चतुर्थोद्देशकः अभिजुंजिय 2 अभिभवइ, नो तं परिस्सहा अभिमुंजिय 2 अभिभवंति 2, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए छहिं सूत्रम् 223 जीवनिकाएहिं णिस्संकिते जाव परिस्सहे अभिमुंजिय 2 अभिभवति, नोतं परिस्सहा अभिजुजिअ 2 अभिभवंति 3 ॥सूत्रम् 223 // 8 अव्यवसायितओ ठाणे त्यादि, त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य- अनिश्चयवतोऽपराक्रमवतो नोव्यवसायि नचाहितयोः वाहिताय-अपथ्यायासुखाय-दुःखाय अक्षमाय-असङ्गतत्वाय अनिःश्रेयसाय-अमोक्षायाननुगामिकत्वाय-अशुभानु स्थानानि बन्धाय भवन्ति, सेणं ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति सशङ्कितो-देशतःसर्वतो वा संशयवान्, कासितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता, विचिकित्सितः फलं प्रति शङ्कोपेतोऽत एव भेदसमापन्नो- द्वैधीभावमापन्न- एवमिदं न चैवमितिमतिकः कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकस्ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगतं प्रथमं वा वचनमिति प्रवचनं- आगमो दीर्घत्वं प्राकृतत्वाद्, न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रीतिविषयीकरोति नो रोचयति-न चिकीर्षाविषयीकरोति त मिति य एवंभूतस्तं प्रव्रजिताभासं परिसह्यन्त इति परीषहाः- क्षुदादयोऽभियुज्य 2- सम्बन्धमुपगत्य प्रतिस्पर्ध्य वा अभिभवन्ति-न्यक्कुर्वन्तीति, शेषं सुगमम् / उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितं- अदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत्, सुखं- आनन्दस्तृषितस्य शीतलजलपान इव क्षम- उचितं तथाविधव्याधिव्याघातकौषधपानमिव निःश्रेयसं-निश्चितं श्रेयः- प्रशस्यं भावतः पञ्चनमस्कारकरणमिव, अनुगामिकं- अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति / अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह // 314 //
Page #339
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 315 // त्रिसमय (पश्चसमय एगमेगाणं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तं०- घणोदधिवलएणं घणवातवलएणं तणुवायवलतेणं // तृतीयमध्ययन त्रिस्थानम्, सूत्रम् 224 // चतुर्थोद्देशकः णेरइया णं उक्कोसेणं तिसमतितेणं विग्गहेणं उववजंति, एगिदियवजं जाव वेमाणियाणं ॥सूत्रम् 225 // सूत्रम् एगमेगे त्यादि, एकैका पृथ्वी रत्नप्रभादिका सर्व्वतः, किमुक्तं भवति?- समन्तादथवा दिक्षु विदिक्षु चेत्यर्थः सम्परिक्षिप्ता 224-225 घनोदध्यादिवेष्टिता आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र घनः-स्त्यानो हिमशिलावदुदधिर्जलनिचयः सचासौस चेति घनोदधिः वलयानि, स एव वलयमिव वलयं-कटकं घनोदधिवलयं तेन, एवमितरे अपि, नवरं घनश्चासौवातश्च तथाविधपरिणामोपेतो घनवात, विग्रहवन्त:, एवं तनुवातोऽपि तथाविधपरिणाम एवेति, भवन्त्यत्र गाथा:- नवि अ फुसंति अलोगं चउसुंपि दिसासु सव्वपुढवीओ। संगहिया / वलएहिं विक्खंभंतेसि वोच्छामि॥१॥छच्चेव 1 अद्धपंचम 2 जोयण सद्धं च 3 होइ रयणाए। उदही 1 घण 2 तणुवाया 3 जहासंखेण विग्रहः) निद्दिट्टा ॥२॥तिभागो 1 (योजनस्य) गाउयं चेव 2 तिभागो गाउयस्स य 3 / आइधुवे पक्खेवो अहो अहो जाव सत्तमि॥३॥ (बृहत्सं० 243-45) इति, एतासु च पृथिवीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह- नेरइया ण मित्यादि, त्रयः समयास्त्रिसमयं तद्यत्रास्ति स त्रिसमयिकस्तेन विग्रहेण- वक्रगमनेन, उक्कोसेणं ति त्रसानां हि त्रसनाड्यन्तरुत्पादाद् वक्रद्वयं भवति, तत्र च त्रय एव समयाः, तथाहि-आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति, सानामेव त्रसोत्पत्तावेवंविधउत्कर्षेण विग्रह इत्याह- एगेंदिये त्यादि, एकेन्द्रिया 0 नैव च स्पृशन्ति अलोकं चतसृष्वपि दिक्षु सर्वाः पृथ्व्यः / संगृहीता वलयैर्विष्कम्भं तेषां वक्ष्ये // 1 // षट् चैवार्द्धपञ्चमानि योजनं सार्द्ध च भवति रत्नायाम्। | उदधिघनतनुवाता यथासङ्ख्येन निर्दिष्टाः // 2 // योजनत्रिभागो गव्यूतं गव्यूतत्रिभागश्च / आदिध्रुवे प्रक्षेपोऽधोऽधो यावत्सप्तम्याम्॥ 3 // // 315 //
Page #340
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 316 // स्त्वेकेन्द्रियेषु पञ्चसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि-विदिसाउ दिसं पढमे बीए तृतीयमध्ययनं पइसरइ लोयनाडीए / तइए उप्पिं धावइ चउत्थए नीइ बाहिं तु॥१॥ पंचमए विदिसीए गंतुं उप्पज्जए उ एगिदि त्ति सम्भव एवायम्, त्रिस्थानम्, चतुर्थोद्देशकः भवतितुचतुःसामयिक एव, भगवत्यां तथोक्तत्वादिति, तथाहि-अपज्जत्तगसुहमपुढविकाइएणं भंते! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड्डलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं युगपत्कर्मा शक्षयः, विग्गहेणं उववज्जेज्जा?, गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेण उववज्जेज्जा (भगवती 34/1/38) इत्यादि, विशेषण अभिजिदादिवत्यामप्युक्तं- सुत्ते चउसमयाओ नत्थि गई उ परा विणिहिट्ठा / जुज्जइ य पंचसमया जीवस्स इमा गई लोए॥१॥जो तमतमविदिसाए। नक्षत्राणां 7 समोहओ बंभलोगविदिसाए / उववज्जई गईए सो नियमा पंचसमयाए॥२॥ उववायाभावाओ न पंचसमयाहवा न संतावि / भणिया जह तारकाः, धर्म शान्त्यन्तरम्, चउसमया महल्लबंधे न सन्तावि॥३॥ (विशेषणवती 23,24-26) इति, अत उक्तं- एगिंदियवजं ति, यावद्वैमानिकानामिति वीरयुगान्तवैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः। मोहवतां त्रिस्थानकमभिधायाधुना क्षीणमोहस्य कृमि: मल्लि पार्श्वप्रव्रज्यातदाह परिवारौ, खीणमोहस्सणं अरहओततो कम्मंसा जुगवं खिज्जंति, तं०- नाणावरणिज्जं दसणावरणिज्जं अंतरातियं ।।सूत्रम् 226 // वीरचतुर्दश पूर्विणः, चक्र0 विदिशो दिशि प्रथमे द्वितीये प्रविशति लोकनाड्यां तृतीये उपरि धावति चतुर्थे नाड्या बहिर्निर्गच्छति // 1 // विदिशि पञ्चमे गत्वा उत्पद्यते एकेन्द्रियत्वेन / 08 वर्तिजिनाः | अपर्याप्तसूक्ष्मपृथिवीकायिको भदन्ताधोलोकक्षेत्रनाड्या बाह्ये क्षेत्रे समवहतः समवहत्य यो भव्य ऊर्ध्वलोकक्षेत्रनाड्या बाह्ये क्षेत्रेऽपर्याप्तसूक्ष्मपृथ्वीकायतया उत्पत्तुं स . भदन्त! कतिसामयिकेन विग्रहेण उत्पद्येत?, गौतम! त्रिसामयिकेन वा चतुःसामयिकेन वापि विग्रहेणोत्पद्येत / / 0 सूत्रे चतुःसमयाया गत्याः परा गतिर्न निर्दिष्टा / 8 // 316 // युज्यते च पञ्चसमया जीवस्यैषा गतिर्लोके // 1 // यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिशि। उत्पद्यते स नियमात् पञ्चसमयया गत्या // 2 // उत्पादाभावान्न | पञ्चसमया अथवा सत्यपि न भणिता यथा चतुःसमया महत्प्रबन्धे सत्यपि // 3 //
Page #341
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 317 // शक्षयः, पाणाजणश्ववितह- अभितीणक्खत्ते तितारे पं०१एवं सवणो 2 अस्सिणी 3 भरणी 4 मगसिरे 5 पूसे 6 जेट्ठा 7 // सूत्रम् 227 / / तृतीयमध्ययनं ] त्रिस्थानम्, धम्मातोणं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिकंतेहिं समुप्पन्ने / / सूत्रम् 228 // चतुर्थोद्देशकः समणस्सणं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी, मल्लीणं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता सूत्रम् जाव पव्वतिते, एवं पासेवि।सूत्रम् 229 // 8227-231 युगपत्कर्मासमणस्सणं भगवतो महावीरस्स तिन्निसया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणंसव्वक्खरसन्निवातीणंजिण इव अवितह अभिजिदादिवागरमाणाणं उक्कोसिया चउद्दसपुव्वसंपया हुत्था॥सूत्रम् 230 // . नक्षत्राणां __तओ तित्थयरा चक्कवट्टी होत्था तं०-संती कुंथु अरो ३॥सूत्रम् 231 // तारकाः, धर्मछ खीणे त्यादिखीणमोहस्स क्षीणमोहनीयकर्मणोऽर्हतो-जिनस्य त्रयः कर्माशा-कर्मप्रकृतय इति, उक्तं च-चरमे नाणावरणं शान्त्यन्तरम्, वीरयुगान्तपंचविहं दसणं चउविगप्पं / पंचविहमंतरायं खवइत्ता केवली होइ॥१॥इति,शेष कण्ठ्य म् / अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम्, अधुना शाश्वतानां तदाह- अभी त्यादि सूत्राणि सप्त कण्ठ्यानीति / परम्परसूत्रे क्षीणमोहस्य त्रिस्थानमुक्तमधुना तद्विशेषाणां पार्श्वप्रव्रज्या परिवारी, तीर्थकृतां तदाह- धम्मे त्यादि प्रकरणम, तिचउब्भाग त्ति त्रिभिश्चतुर्भागैः- पादैः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्यो वीरचतुर्दशपमोनानितैर्व्यतिक्रान्तैरिति, उक्तं च-धम्मजिणाओ संती तिहि उतिचउभागपलियऊणेहिं / अयरेहिं समुप्पन्नो (आव०नि०१३)त्ति। पूर्विणः, चक्रसमणस्से त्यादि, युगानि पञ्चवर्षमानानि कालविशेषा लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च / वर्तिजिनाः // 317 // पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत्समासस्ततश्च पञ्चम्या द्वितीयार्थत्वात् ®चरमसमये पञ्चविधं ज्ञानावरणं चतुर्विकल्पं दर्शनावरणमन्तरायं पञ्चविधं क्षपयित्वा केवली भवति॥१॥®धर्मजिनाच्छान्तिस्त्रिभिस्तु त्रिचतुर्भागपल्योनैरतरैः समुत्पन्नः / /
Page #342
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 318 // तृतीयं पुरुषयुगं यावद्, जम्बूस्वामिनं यावदित्यर्थः, युग त्ति पुरुषयुगं तदपेक्षयाऽन्तकराणां- भवान्तकारिणां निर्वाणगामिना- तृतीयमध्ययन मित्यर्थो, भूमि:- कालो युगान्तकरभूमिः, इदमुक्तं भवति- भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषं त्रिस्थानम्, चतुर्थोद्देशकः जम्बूस्वामिनं यावनिर्वाणमभूत्, तत उत्तरं तद्व्यवच्छेद इति / मल्ली त्यादि सूत्रद्वयम्, तत्र संवादः- एगो भगवं वीरो पासो मल्ली सूत्रम् य तिहिं तिहिं सएहिं (आव०नि० 224, विशेषाव० १६४२)ति मल्लिजिनः स्त्रीशतैरपि त्रिभिः। समणे त्यादि, अजिणाणं ति |232-234 असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेदकत्वेन सर्वे- सकला अक्षरसन्निपाता- अकारादिसंयोगा विद्यन्ते येषां ते ग्रैवेयक प्रस्तटाः, तथा स्वार्थिकेन्प्रत्ययोपादानात् तेषाम्, विदितसकलवाङ्मयानामित्यर्थः, वागरमाणाण न्ति व्यागृणतां व्याकुर्वतामित्यर्थः / स्त्र्यादितओइत्यादि, अत्रोक्तं- सती कुंथूअअरो अरहंता चेव चक्कवट्टी या अवसेसा तित्थयरा मंडलिआ आसि रायाणो॥१॥ (आव०नि० चितादि२२३) इति / तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह पुद्गलाः , त्रिप्रदेशिकाततो गेविजविमाणपत्थडा पन्नत्ता तं०-हिट्ठिमगेविजविमाणपत्थडे मज्झिमगेविजविमाणपत्थडे उपरिमगेविजविमाणपत्थडे, द्यास्त्रिगुणहिट्ठिमगेविजविमाणपत्थडे तिविहे पं० तं०- हेट्ठिम 2 गेविजविमाणपत्थडे हेट्ठिममज्झिमगेविजविमाणपत्थडे हेट्ठिमउवरिमगेविजविमाणपत्थडे, मज्झिमगेविजविमाणपत्थडे तिविहे पं० तं०- मज्झिमहेडिमगेवेज्जविमाणपत्थडे मज्झिम 2- गेविज० मज्झिमउवरिमगेविज०, उवरिमगेविजविमाणपत्थडे तिविहे पं० तं०- उवरिमहेट्ठिमगेविज० उवरिममज्झिमगेविज उवरिम 2 गेविजविमाणपत्थडे।सूत्रम् 232 // जीवाणं तिट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसुवा चिणिति वा चिणिस्संति वा, तं०- इथिणिव्वत्तिते पुरिसनिव्वत्तिए ॐ शान्तिः कुन्थुश्चारश्च अर्हन्तश्चैव चक्रवर्त्तिनश्च / अवशेषास्तीर्थकरा माण्डलिकराजान आसन् / / 1 / / क्षान्ताः पुद्गलाः
Page #343
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 319 // णपुंसगनिव्वत्तिते, एवं चिणउवचिणबंधउदीरवेद तह णिज्जरा चेव // सूत्रम् 233 // __तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता // सूत्रम् 234 / / तिट्ठाणं समत्तं ततियं अज्झयणं समत्तं // तओ इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा- रचनाविशेषवन्तः समूहाः / इयंच ग्रैवेयकादिविमानवासिता कर्मणः सकाशाद्भवतीति कर्मणस्त्रिस्थानकमाह- जीवाण मित्यादि, सूत्राणि षट्, तत्र त्रिभिः स्थान:- स्त्रीवेदादिभिर्निर्वर्त्तितान्-अर्जितान् पुद्गलान् पापकर्मतया अशुभकर्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः- आसंकलनत एवमुपचितवन्तः- परिपोषणत एव बद्धवन्तो-निर्मापणत उदीरितवन्तोऽध्यवसायवशेनानुदीर्णोदयप्रवेशनतो वेदितवन्तोऽनुभवनतो निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्गहणीगाथार्द्धमत्र- एवं चिणउवचिणबंधउदीरवेय तह निज्जरा चेव त्ति एव मिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति / कर्म च पुद्गलात्मकमिति पुगलस्कन्धान् प्रति त्रिस्थानकमाह- तिपएसिए त्यादि, स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेषं कण्ठ्यमिति // त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः। तत्समाप्तौ च श्रीमदभयदेवसूरिविरचितस्थानाङ्गविवरणे तृतीयं त्रिस्थानकाख्यमध्ययनं समाप्तमिति / समाप्त तृतीयमध्ययनम् // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीया) त्रिस्थानाख्यं तृतीयमध्ययनं समाप्तमिति / / तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 232-234 ग्रैवेयकप्रस्तटाः, स्त्यादिचितादिपुद्रला:, त्रिप्रदेशिकाद्यास्त्रिगुण कक्षान्ता: पुद्गलाः // 319 //
Page #344
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 320 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 235 अन्तक्रियाचतुष्कम् ॥अथ चतुर्थमध्ययनं चतुःस्थानाख्यम्॥ ॥चतुर्थाध्ययने प्रथमोद्देशकः॥ व्याख्यातं तृतीयमध्ययनम्, अधुना सङ्ख्याक्रमसंबद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह विशेषसम्बन्धः- अनन्तराध्ययने विचित्राजीवाजीवद्रव्यपर्याया उक्ता इहापित एवोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्य चतुरुद्देशकस्य चतुरनुयोगद्वारस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमेतत्___चत्तारि अंतकिरियातो पं० तं०- तत्थ खलु पढमा इमा अंतकिरिया- अप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवंदुक्खक्खवेतवस्सी तस्सणंणो तहप्पगारे तवे भवतिणोतहप्यगारा वेयणा भवति तहप्पगारे पुरिसज्जाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया 1, अहावरा दोच्चा अंतकिरिया, महाकम्मे पच्चाजाते यावि भवति, सेणं मुंडे भवित्ता अगाराओ अणगारियं पव्वतिते, संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी, तस्सणं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धणंपरितातेणं सिज्झति जाव अंतं करेति जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया 2, अहावरा तच्चा अंतकिरिया, महाकम्मे पञ्चायाते यावि भवति, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोच्चा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणंकुमारे राया चाउरंतचक्कवट्ठी तच्चा अंतकिरिया 3, अहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाते यावि भवति, सेणं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्सणंणोतहप्पगारेतवेभवति णोतहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाए णिरुद्धणं परितातेण सिज्झति जाव सव्वदुक्खा // 320 //
Page #345
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 321 // णमंतं करेति, जहा सामरुदेवा भगवती, चउत्था अंतकिरिया 4 // सूत्रम् 235 / / चतुर्थमध्ययन चत्तारि अंतकिरिएत्यादि / अस्य चायमभिसम्बन्धः- अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयाधुक्तमिह तु कर्मणस्तत्का चतुःस्थानम्, प्रथमोद्देशकः र्यस्य वा भवस्यान्तक्रियोच्यत इति, अथवा श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातमित्यभिधाय यत्तदाख्यातं तदभिहितं सूत्रम् 235 तथेदमपरं तेनैवाख्यातं यत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या- अन्तक्रिया- भवस्यान्तकरणं तत्र यस्य न तथाविधं तपो. अन्तक्रिया चतुष्कम् नापि परीषहादिजनिता तथाविधा वेदना दीर्घेण च प्रव्रज्यापर्यायेण सिद्धिर्भवति तस्यैका 1 यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रव्रज्यापर्यायेण सिद्धिः स्यात् तस्य द्वितीया 2 यस्य च प्रकृष्टे तपोवेदने दीर्घेण च पर्यायेण सिद्धिस्तस्य तृतीया 3 यस्य पुनरविद्यमानतथाविधतपोवेदनस्य ह्रस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति, अन्तक्रियाया एकस्वरूपत्वेऽपि सामग्रीभेदात् चातुर्विध्यमिति समुदायार्थः, अवयवार्थस्त्वयं- चतस्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेति गम्यते, तत्रे ति सप्तमी निर्धारणे तासु चतसृषु मध्ये इत्यर्थः, खलुक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा, इतरापेक्षया आद्या अन्तक्रिया, इह कश्चित्पुरुषो देवलोकादौ यात्वा ततोऽल्पैः- स्तोकैः कर्मभिः करणभूतैः प्रत्यायात:- प्रत्यागतो मानुषत्वमिति अल्पकर्मप्रत्यायातो य इति गम्यते अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्मतयोत्पन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकापेक्षया समुच्चयार्थः, अपिःसम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः, भवति- स्यात्, स इति असौ, णं वाक्यालङ्कारे, मुण्डो भूत्वा द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन अगाराद्- द्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्क्रम्येति गम्यते अनगारितां- अगारी- गृही असंयतस्तत्प्रतिषेधादनगारीसंयतस्तद्भावस्तत्ता तांसाधुतामित्यर्थः, प्रव्रजितः- प्रगतः प्राप्त इत्यर्थः, अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया / // 321
Page #346
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 322 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 235 अन्तक्रियाचतुष्कम् प्रव्रजितः प्रव्रज्यांप्रतिपन्नः, किंभूत इत्याह- संजमबहुले त्ति संयमेन- पृथिव्यादिसंरक्षणलक्षणेन बहुल:- प्रचुरो यः स तथा, संयमो वा बहुलो यस्य स तथा, एवं संवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः, अथवा इन्द्रियकषायनिग्रहादिभेद, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थ, यतः- एक्कं चिय एत्थ वयं निद्दिटुंजिणवरेहिं सव्वेहिं। पाणाइवायविरमणमवसेसा तस्स रक्खट्ठा ॥१॥इति, एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तुप्रशमवाहिता ज्ञानादिर्वा, समाधिः पुनर्निःस्नेहस्यैव भवतीत्याह- लूहे रूक्ष:- शरीरे मनसि च द्रव्यभावस्नेहवर्जितत्वेन परुषः, लूषयति वा कर्ममलमपनयतीति लूषः, कथमसावेवं संवृत्त इत्याह- यतः- तीरट्ठी तीरं- पारं भवार्णवस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरटेत्ति, अत एव उवहाणवं ति उपधीयते- उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थस्तद्वान्, अत एव-दुक्खक्खवे त्ति दुःखं-असुखं तत्कारणत्वाद्वा कर्म तत् क्षपयतीति दुःखक्षपः, कर्मक्षपणं च तपोहेतुकमित्यत आह- तवस्सी ति तपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी, तस्स णं ति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारं- अत्यन्तघोरं वर्द्धमानजिनस्येव तपः- अनशनादि भवति, तथा नो तथाप्रकारा- अतिघोरैवोपसर्गादिसम्पाद्या वेदना-दुःखासिका भवति, अल्पकर्मप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्माप्रत्यायातादिविशेषणकलापोपेतं पुरुषजातं-पुरुषप्रकारो दीर्पण बहुकालेन पर्यायेण प्रव्रज्यालक्षणेन करणभूतेन सिद्ध्यति- अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमनयोग्यो वा भवति, सकलकर्मनायकमोहनीयघातात्, ततो घातिचतुष्टयघातेन बुद्ध्यते केवलज्ञानभावात् समस्तवस्तूनि, ततो 0 एकमेवात्र व्रतं सर्वैर्जिनवरैर्निर्दिष्टम् / प्राणातिपातविरमणमवशेषाणि तस्य रक्षार्थम् / / 1 / / // 322
Page #347
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 323 // सत्रम 205 अन्तक्रिया मुच्यते भवोपग्राहिकर्मभिः, तत: परिनिर्वाति-सकलकर्मकृतविकारव्यतिकरनिराकरणेन शीतीभवतीति, किमुक्तं भवती- चतुर्थमध्ययनं त्याह- सर्वदुःखानामन्तं करोति, शारीरमानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्यायेण किं कोऽपि सिद्धः? चतु:स्थानम्, प्रथमोद्देशक: इति शङ्कापनोदार्थमाह- जहा से इत्यादि, यथाऽसौ यः प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा भरतो राजा चत्वारोऽन्ताःपर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता तस्या अयं स्वामित्वेनेति चातुरन्तः स चासौल चतुष्कम् चक्रवर्ती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थसिद्धविमानाच्च्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्योऽतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमान्तक्रियेति 1, अहावरे ति अथ अनन्तरमपरा पूर्वापेक्षयाऽन्या द्वितीयस्थानेऽभिधानाद् द्वितीया महाकर्मभिः- गुरुकर्मभिर्महाकर्मा सन् प्रत्यायातः प्रत्याजातो वा यःस तथा, तस्स ण मिति, तस्य-महाकर्मप्रत्यायातत्वेन तत्क्षपणाय तथाप्रकारं घोरंतपोभवति, एवं वेदनाऽपि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, निरुद्धेने ति अल्पेन यथाऽसौ गजसुकुमारो विष्णुलघुभ्राता, स हि भगवतोऽरिष्ठनेमिजिननाथस्यान्तिके प्रव्रज्यांप्रतिपद्य श्मशाने कृतकायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति, शेषं कण्ठ्यं 2, अहावरे त्यादि कण्ठ्यम्, यथाऽसौ सनत्कुमार इति चतुर्थचक्रवर्ती, स हि महातपा महावेदनश्च सरोगत्वाद् दीर्घतरपर्यायेण सिद्धः, तद्भवे सिद्ध्यभावेन भवान्तरे सेत्स्यमानत्वादिति 3, अहावरे त्यादि कण्ठ्यम्, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्रायकर्मत्वेनाल्पकर्मा अविद्यमानतपोवेदनाच सिद्धा, गजवरारूढाया है। एवायुःसमाप्तौ सिद्धत्वादिति 4, एतेषां च दृष्टान्तदा न्तिकानामर्थानांन सर्वथा साधर्म्यमन्वेषणीयम्, देशदृष्टान्तत्वादेषाम्, यतो मरुदेव्या मुण्डे भवित्ते त्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि मुण्डनादिकार्यस्य सिद्धत्वस्य // 323 //
Page #348
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 324 // सिद्धत्वादिति / पुरुषविशेषाणामन्तक्रियोक्ता, अधुना तेषामेव स्वरूपनिरूपणाय दृष्टान्तदान्तिकसूत्राणि षड्विंशतिमाह- चतुर्थमध्ययनं चत्तारि रुक्खा पं० तं०- उन्नए नामेगे उन्नए 1 उन्नते नाममेगे पणते 2 पणते नाममेगे उन्नते 3 पणते नाममेगे पणते 4,1 / एवामेव चतुःस्थानम्, प्रथमोद्देशकः चत्तारिपुरिसजाता पं० तं०- उन्नते नामेगे उन्नते, तहेव जाव पणते नामेगेपणते 2 / चत्तारि रुक्खा पं० तं०- उन्नतेनाममेगे उन्नतपरिणए सूत्रम् 236 1, उण्णए नाममेगे पणतपरिणते 2 पणते णाममेगे उन्नतपरिणते 3 पणए नाममेगेपणयपरिणए ४,३।एवामेव चत्तारि पुरिसजाया उन्नतवृक्षादि साम्येन पुरुषपं० तं०- उन्नते नाममेगे उन्नयपरिणते चउभंगो 4, 4 / चत्तारि रुक्खापं० तं०- उन्नते नामेगे उन्नतरूवे तहेव चउभंगो ४,५।एवामेव चतुर्भङ्गय: 26 चत्तारि पुरिसजाया पं० तं०- उन्नए नामं०४,६। चत्तारि पुरिसजायापं० तं०- उन्नते नाममेगे उन्नतमणे उन्न०४,७। एवं संकप्पे 8 पन्ने 9 दिट्ठी 10 सीलायारे ११ववहारे 12 परक्कमे 13 एगे पुरिसजाए पडिवक्खो नत्थि / चत्तारिरुक्खा पं० तं०- उज्जू नाममेगे उज्जू उज्जू नाममेगे वंके, चउभंगो 4, एवामेव चत्तारि पुरिसजाता पं० तं०- उजूनाममेगे 4, एवं जहा उन्नतपणतेहिं गमो तहा उज्जुवंकेहिवि भाणियव्वो, जाव परक्कमे / २६॥सूत्रम् 236 // चत्तारि रुक्खेत्यादि कण्ठ्यम्, किन्तु वृश्च्यन्ते- छिद्यन्ते इति वृक्षास्ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नत- उच्चो द्रव्यतया नामे ति सम्भावने वाक्यालङ्कारे वा एकः कश्चिद्वृक्षविशेषः, स एव पुनरुन्नतो- जात्यादिभावतोऽशोकादिरित्येको भङ्गः, उन्नतो नाम द्रव्यत एव एकोऽन्यः प्रणतो- जात्यादिभावैहींनो निम्बादिरित्यर्थ इति द्वितीयः, प्रणतो नामैको द्रव्यतः। खर्च इत्यर्थः स एव उन्नतो जात्यादिना भावेनाशोकादिरिति तृतीयः, प्रणतो द्रव्यत एव खर्वः स एव प्रणतो जात्यादिहीनो निम्बादिरिति चतुर्थः, अथवा पूर्वमुन्नतस्तुङ्गोऽधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति 1, एव मित्यादि, एवमेव वृक्षवच्चत्वारि पुरुषजातानि-पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादिभिलौकिकगुणैः शरीरेण वा 324 //
Page #349
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 325 // गृहस्थपर्याये पुनरुन्नतो लोकोत्तरैर्ज्ञानादिभिः प्रव्रज्यापर्याये अथवा उन्नत उत्तमभवत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवादि- चतुर्थमध्ययनं वदित्येकः तहेव त्ति वृक्षसूत्रमिवेदम्, जाव त्ति यावत् पणए नाम एगे पणए त्ति चतुर्थभङ्गकस्ताव वाच्यम्, तत्र उन्नतस्तथैव चतुःस्थानम्, प्रथमोद्देशकः प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजर्षिवद् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगः सूत्रम् 236 शैलकवद् मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवत्कालशौकरिकवद्वेति 2, एवं दृष्टान्तदाान्तिकसूत्रे सामान्यतोऽभिधाय | उन्नतवृक्षादि साम्येन पुरुषतद्विशेषसूत्राण्याह- उन्नतस्तुङ्गतया एको वृक्ष उन्नतपरिणतोऽशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत चतुर्भङ्गयः 26 इत्येकः, द्वितीये भङ्गे प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागाद्, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्रता चास्य पूर्वमुन्नतत्वप्रणतत्वेसामान्येनाभिहिते इह तुपूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दार्शन्तिकेऽपिपरिणतसूत्रमवगन्तव्यमिति 4, परिणामश्चाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्य रूपसूत्रम्, तत्र उन्नतरूपः संस्थानावयवादिसौन्दर्यात् 5, गृहस्थपुरुषोऽप्येवम्, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति 6, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि तत्र उन्नतो जात्यादिगुणैरुच्चतया वा उन्नतमना:- प्रकृत्या औदार्यादियुक्तमना, एवमन्येऽपि त्रय 7, एव मिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थम्, सङ्कल्पो-विकल्पो मनोविशेष एव विमर्श इत्यर्थ, उन्नतत्वं चास्यौदार्यादियुक्ततया / सदर्थविषयतया वा 8, प्रकृष्टं ज्ञानं प्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थस्तस्याश्चोन्नतत्वमविसंवादितया 9, तथा दर्शनं दृष्टिःचक्षुर्ज्ञानं नयमतं वा, तदुन्नतत्वमप्यविसंवादितयैवेति 10, क्रियापरिणामापेक्षमतः सूत्रत्रयम्, तत्र शीलाचारः, शीलंसमाधिस्तत्प्रधानस्तस्य वाऽऽचारोऽनुष्ठानंशीलेनवा-स्वभावेनाचार इति, उन्नतत्वंचास्यादूषणतया, वाचनान्तरेतुशीलसूत्रमाचारसूत्रं च भेदेनाधीयत इति 11, व्यवहारोऽन्योऽन्यदानग्रहणादिविवादोवा, उन्नतत्वमस्य श्लाघ्यत्वेनेति 12, पराक्रमः
Page #350
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 326 // प्रथमोद्देशक: पुरुषकारविशेषः परेषां वा-शत्रूणामाक्रमणम्, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति 13, उन्नतविपर्ययः सर्वत्र चतुर्थमध्ययनं प्रणतत्वं भावनीयमिति, एगे पुरी त्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भङ्गिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, चतुःस्थानम्, प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतोवृक्षसूत्रं नास्ति, नाध्येतव्यमितियावद्, इह मनःप्रभृतीनांदार्टान्तिकपुरुषधर्माणां दृष्टान्त-सूत्रम् 236 भूतवृक्षेष्वसम्भवादिति / उज्जुत्ति ऋजुः- अवक्रो नामेति पूर्ववदेकः कश्चिद्वृक्षस्तथा ऋजुरविपरीतस्वभाव औचित्येन फला उन्नतवृक्षादि साम्येन पुरुषदिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वङ्क इति- वक्रः, फलादौ विपरीतः, तृतीये प्रथमपदं वक्र:- कुटिलश्चतुर्थः / चतुर्भया 26 सुज्ञानः, अथवा पूर्वमृजुरवक्रः, पश्चादपि ऋजुः-अवक्रोऽथवा मूले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः 1, सूत्रम् 8237-239 पुरुषस्तु ऋजुः- अवक्रो बहिस्तात् शरीरगतिवाक्चेष्टादिभिस्तथा ऋजुरन्तर्नियित्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव प्रतिमाप्रतिवङ्कइति तु वक्रोऽन्तर्मायित्वेन कारणवशप्रयुक्तार्जवभावदुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशाद्दर्शितबहिरनार्जवोऽ- पन्नभाषाः, न्तर्निर्माय इति प्रवचनगुप्तिरक्षाप्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठवदिति, कालभेदेन वा व्याख्येयम् / सत्यादिभाषा: वस्त्रौपम्येन अथ ऋजुऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाह- एव मित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण यथेति येन प्रकारेण परिणतरूपादिविशेषणनवकविशेषिततयेत्यर्थ उन्नतप्रणताभ्यां परस्परं प्रतिपक्षभूताभ्यां तुर्भङ्गायः गमः- सदृशपाठः कृतः, तथा तेन प्रकारेण परिणतरूपादिविशेषिताभ्यामित्यर्थः, ऋजुवक्राभ्यामपि भणितव्यः, कियान् स इत्याह- जाव परक्कमे त्ति, ऋजुवक्रवृक्षसूत्रात्त्रयोदशसूत्रं यावदित्यर्थः, तत्र च ऋजु 2 ऋजुपरिणत 2 ऋजुरूप 2 लक्षणानि षट् सूत्राणि वृक्षदृष्टान्तपुरुषदार्टान्तिकस्वरूपाणि, शेषाणि तुमनःप्रभृतीनिसप्त अदृष्टान्तानीति 13 / पुरुषविचार एवेदमाह पडिमापडिवनस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तं०- जायणी पुच्छणी अणुन्नवणी पुट्ठस्स वागरणी॥ पुरुषच 326 //
Page #351
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 327 // सूत्रम् 237 // चत्तारि भासाजाता पं० तं०- सच्चमेगं भासज्जायंबीयं मोसंतइयं सच्चमोसंचउत्थं असच्चमोसं 4 // सूत्रम् 238 / / चत्तारि वत्था पं० तं०-सुद्धे णामंएगे सुद्धे 1 सुद्धे णाम एगे असुद्धे 2 असुद्धे णाम एगे सुद्धे 3 असुद्धे णामं एगे असुद्धे 4, एवामेव चत्तारि पुरिसजाता पं० तं०-सुद्धे णामं एगे सुद्धे चउभंगो 4, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० तं०- सुद्धे णाम एगे सुद्धमणे चउभंगो 4, एवं संकप्पे जाव परक्कमे।सूत्रम् 239 // पडिमेत्यादि स्फुटम्, परं प्रतिमा- भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नोऽभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनीपानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथञ्चित्सूत्रार्थयो, तथा अनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यर्थादेाकरणी- प्रतिपादनीति / भाषाप्रस्तावाद्धाषाभेदानाह- चत्तारि भासे त्यादि, जातं- उत्पत्तिधर्मकं तच्च व्यक्तिवस्तु, अतो भाषाया जातानि- व्यक्तिवस्तूनि भेदाः- प्रकारा भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेकं- प्रथमं सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषणं वा भाषाकाययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिस्तस्या जातं- प्रकारो भाषाजातमस्त्यात्मेत्यादिवद्, द्वितीयं सूत्रक्रमादेव मोसं तिप्राकृतत्वान्मृषा-अनृतं नास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावमात्माऽस्त्यकर्तेत्यादिवत्, चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे- सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा / तब्विवरीया मोसा सत्या हिता सतामिह सन्तो मुनयो गुणाः पदार्था वा। तद्विपरीता मृषा - चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 237-239 प्रतिमाप्रतिपन्नभाषा:, सत्यादिभाषा: वस्त्रौपम्येन पुरुषचतुर्भङ्गयः // 327 //
Page #352
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 328 // मीसा जा तदुभयसहावा॥१॥अणहिगया जा तीसुवि सद्दो च्चिय केवलो असच्चमुसा। एया सभेयलक्खण सोदाहरणा जहा सुत्ते॥२॥ चतुर्थमध्ययनं (विशेषाव० 376-77) इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री- चत्तारि वत्थे त्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मल चतुःस्थानम्, प्रथमोद्देशकः तन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवा पूर्वं शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षी सुज्ञानावेवेति, अथ दान्तिकयोजना एवमेवे त्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया 240-242 अतिजातादिवेति चउभंगो त्ति चत्वारो भङ्गाः समाहृताश्चतुर्भङ्गी चतुर्भङ्गवा, पुंल्लिङ्गता चात्र प्राकृतत्वात्, तदयमों- वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति / एव मिति यथाशुद्धात् शुद्धपदे परे चतुर्भङ्गंसदार्टान्तिकं वस्त्रमुक्तमेवं शुद्धपदप्राक्पदे परिणतपदे सत्यादिपुरुषरूपपदे च चतुर्भङ्गानि वस्त्राणि सपडिवक्ख त्ति सप्रतिपक्षाणि सदान्तिकानि वाच्यानीति, तथाहि- चत्तारि वत्था पन्नत्ता, चतुर्भङ्गयः, कोरकोपमतंजहा- सुद्धे नाम एगे सुद्धपरिणए चतुर्भङ्गी, एवमेवे त्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नामं एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत् / चत्तारी त्यादि, शुद्धो बहिः शुद्धमना अन्त एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः चतुर्भङ्गयः शुद्धशीलाचारः शुद्धव्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाह- एव मित्यादि। पुरुषभेदाधिकार एवेदमाह चत्तारि सुता पं० तं०- अतिजाते अणुजाते अवजाते कुलिंगाले॥सूत्रम् 240 // चत्तारि पुरिसजाता पं० तं०- सच्चे नाम एगे सच्चे, सच्चे नाम एगे असच्चे 4, एवं परिणते जाव परक्कमे, चत्तारि वत्था पं० तं०- सुती // 328 // नाम एगे सुती, सुईनाम एगे असुई, चउभंगो 4, एवामेव चत्तारि पुरिसजाता पं० तं०-सुतीणामंएगे सुती, चउभंगो, एवं जहेव सुद्धेणं 4 मिश्रा (सा) या तदुभयस्वभावा॥ 1 // या तिसृष्वपि अनधिकृता केवलः शब्द एव (सा)ऽसत्यामृषा। एताः सभेदलक्षणाः सोदाहरणा यथा सूत्रे // 2 //
Page #353
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 329 // वत्थेणं भणितं तहेव सुतिणावि, जाव परक्कमे।सूत्रम् 241 // चत्तारि कोरवा पं० तं०- अंबपलंबकोरवे तालपलबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं०- अंबपलंबकोरवसमाणे तालपलबकोरवसमाणे वल्लिपलबकोरवसमाणे मेंढविसाणकोरवसमाणे॥सूत्रम् 242 // चत्तारि सुतेत्यादि, सुताः-पुत्राः अइजाए त्ति पितुः सम्पदमतिलभ्य जात:- संवृत्तोऽतिक्रम्य वा तांयात:-प्राप्तो विशिष्टतरसम्पदं समृद्धतर इत्यर्थ इत्यतिजातोऽतियातो वा, ऋषभवत्, तथा अणुजाए त्ति अनुरूपः, सम्पदा पितुस्तुल्यो जातोऽनुजातोऽनुगतो वा पितृविभूत्याऽनुयातः, पितृसम इत्यर्थः, महायशोवद्, आदित्ययशसा पित्रा तुल्यत्वात्तस्य, तथा अवजाए त्ति अप इत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः पितुः सकाशादीषद्धीनगुण इत्यर्थ आदित्ययशोवद्, भरतापेक्षया तस्य हीनत्वात्, तथा कुलिङ्गाले त्ति कुलस्य- स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति कण्डरीकवत्, एवं शिष्यचातुर्विध्यमप्यवसेयम्, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया वैरस्वामिवद्, अनुजातः शय्यंभवापेक्षया यशोभद्रवद्, अपजातोभद्रबाहुस्वाम्यपेक्षया स्थूलभद्रवत्, कुलाङ्गारः कूलवालकवदुदायिनृपमारकवद्वेति / तथा चत्तारी त्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सद्भ्यो हितत्वाद्, अथवा पूर्व सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी। एवंप्रकारसूत्राण्यतिदिशन्नाह- एव मित्यादि व्यक्तम्, नवरमेवं सूत्राणिचत्तारि पुरिसजाया पं० तं०- सच्चे नाम एगे सच्चपरिणए 4, एवं सच्चरूवे 4 सच्चमणे 4 सच्चसंकप्पे 4 सच्चपन्ने 4 सच्चदिट्ठी 4 सच्चसीलायारे 4 सच्चववहारे 4 सच्चपरक्कमेत्ति 4, पुरुषाधिकार एवेदमपरमाह- चत्तारि वत्थे त्यादि शुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतुर्भङ्गयां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, सुइपरिणए चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 240-242 अतिजातादिसूतचतुष्कम्, सत्यादिपुरुष भङ्गयः, पुरुषचतुर्भडयः
Page #354
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 243 त्वक्खादादिघुणोपमभिक्षुचतुर्भङ्गी // 330 // सुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदान्तिकोपेतम्, सुइमणे इत्यादिच पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह-एव मित्यादि कण्ठ्यम् / पुरुषाधिकार एवेदमपरमाह-चत्तारि कोरवे इत्यादि, तत्र आम्रः- चूतस्तस्य प्रलम्बः- फलंतस्य कोरकं-तन्निष्पादक मुकुलमाम्रप्रलम्बकोरकम्, एवमन्येऽपि, नवरं-तालोवृक्षविशेषः, वल्ली-कालिङ्ग्यादिका, मेंढविषाणा- मेषशृङ्गसमानफला वनस्पतिजातिराउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, न तु चत्वार्येव लोके कोरकाणि, बहुतरोपलम्भादिति, एवे त्यादि सुगमम्, नवरमुपनय एवं- यः पुरुषः सेव्यमान उचितकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति स तालप्रलम्बकोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपिशोभनवचनान्येव ब्रूते उपकारंतुन कञ्चन करोति समेण्ढविषाणकोरकसमानस्तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाच्चेति // पुरुषाधिकार एव घुणसूत्रं चत्तारि घुणा पं० तं०- तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा पं० तं०- तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्सणं भिक्खागस्ससारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमाणस्सणं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्टक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते ॥सूत्रम् 243 / / त्वचं-बाह्यवल्कं खादतीति त्वक्खाद एवं शेषा अपि, नवरं छल्लित्ति अभ्यन्तरं वल्कं काष्ठं-प्रतीतंसार:- काष्ठमध्यमिति दृष्टान्तः, एवमेवे त्याधुपनयसूत्रम्, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन घुणेन समानोऽ // 330 //
Page #355
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 331 // गमन त्यन्तं सन्तोषितया आयामाम्लादिप्रान्ताहारभक्षकत्वात् त्वक्खादसमान, एवं छल्लीखादसमानोऽलेपाहारकत्वात् काष्ठ- चतुर्थमध्ययन खादसमानो निर्विकृतिकाहारतया सारखादसमानःसर्वकामगुणाहारत्वादिति, एतेषांचतुर्णामपि भिक्षाकाणांतपोविशेषाभि- चतुःस्थानम्, प्रथमोद्देशक: धानसूत्रं तयक्खाये त्यादि, सुगमम्, केवलमयं भावार्थ:- त्वक्कल्पासाराहाराभ्यवहर्तुनिरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य सूत्रम् वज्रसारंतपो भवतीत्यतोऽपदिश्यते-सारक्खायसमाणे तवे त्ति, सारखादघुणस्य सारखादत्वादेव समर्थत्वा वज्रतुण्डत्वाच्चेति, 244-246 अग्रबीजादिसारखादसमानस्योक्तलक्षणस्य साभिष्वङ्गतया त्वक्खादसमानं कर्मसारभेदं प्रत्यसमर्थं तपः स्यात्, त्वक्खादकघुणस्य हि तत्त्वादेव सारभेदनं प्रत्यसमर्थत्वादिति, तथा छल्लीखादघुणसमानस्य भिक्षाकस्य त्वक्खादघुणसमानापेक्षया किञ्चिद्विशिष्ट- भेदाः, भोजित्वेन किञ्चित्साभिष्वङ्गत्वात् सारखादकाष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गत्वाच्च कर्मभेदं प्रति नारकानाकाष्ठखादघुणसमानं तपः प्रज्ञप्तम्, नातितीव्रम्, सारखादघुणवद्, नाप्यतिमन्दादि, त्वक्छल्लीखादघुणवदिति भावस्तथा कारणानि, काष्ठखादघुणसमानस्य साधोः सारखादघुणसमानापेक्षया असारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमाना-8 निर्ग्रन्थीपेक्षयासारतरभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानंतपः प्रज्ञप्तम्, कर्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्खादघुणवदतिमन्दमिति भावः, प्रथमविकल्पे प्रधानतरं तपो द्वितीयेऽप्रधानतरम्, तृतीये प्रधानम्, चतुर्थेऽप्रधानमिति // अनन्तरं वनस्पत्यवयवखादका घुणाः प्ररूपिता इति वनस्पतिमेव प्ररूपयन्नाह चउव्विहा तणवणस्सतिकातिता पं० 20 अग्गबीया मूलबीया पोरबीया खंधबीया।सूत्रम् 244 // चउहि ठाणेहिं अहुणोववण्णे णेरइए णेरइयलोगंसि इच्छेन्जा माणुसंलोग हव्वमागच्छित्तते, णो चेवणंसंचातेइ हव्वमागच्छित्तते, अहुणोववण्णे नेरइए णिरयलोगंसि समुन्भूयं वेयणं वेयमाणे इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते णो चेवणं संचातेति हव्व सङ्घाट्यः // 331 //
Page #356
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 332 // मागच्छित्तते 1, अहुणोववन्ने णेरइए निरतलोगंसि णिरयपालेहिं भुजो 2 अहिट्ठिजमाणे इच्छेज्जा माणुसं लोग हव्वमागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तते 2, अहुणोववन्ने णेरइए णिरतवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेतितंसि अणिजिन्नसि इच्छेजा०, नोचेवणं संचाएइ 3, एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेवणं संचातेति हव्वमागच्छित्तते 4, इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नोचेवणं संचातेति हव्वमागच्छित्तए ४॥सूत्रम् 245 // कप्पंति णिग्गंथीणं चत्तारि संघाडीओधारित्तए वा परिहरित्ततेवा, तं०- एगंदुहत्थवित्थारं, दो तिहत्थवित्थारा एगचउहत्थवित्थारं ॥सूत्रम् 246 // चउविहे त्यादि, वनस्पतिः प्रतीतः स एव कायः- शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिकायिकास्तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अगं बीजं येषां ते अग्रबीजाः- कोरिण्टकादयः, अग्रे वा बीजं येषां तेऽग्रबीजा-व्रीह्यादयः, मूलमेव बीजं येषां ते मूलबीजा- उत्पलकन्दादयः, एवं पर्वबीजा- इक्ष्वादयः, स्कन्धबीजाःसल्लक्यादयः, स्कन्धस्थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूर्च्छनजादीनां नाभावो मन्तव्यः सूत्रान्तरविरोधादिति / अनन्तरं वनस्पतिजीवानांचतुःस्थानकमुक्तम्, अधुना जीवसाधान्नारकजीवानाश्रित्य तदाह- चउही त्यादि सुगमम्, केवलं ठाणेहिं ति कारणैः अहुणोववन्ने त्ति अधुनोपपन्न:- अचिरोपपन्नः, निर्गतमयं-शुभमस्मादिति निरयोनरकस्तत्र भवो नैरयिकस्तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोकंक्षेत्रविशेष हव्वं शीघ्रमागन्तुम्, नो चेव त्ति नैव, णं वाक्यालङ्कारे, संचाएइ सम्यक् शक्नोति आगन्तुम्, समुन्भूयं ति समुद्भूतांअतिप्रबलतयोत्पन्नां पाठान्तरेण सम्मुखभूतां एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतं तेन सह या सा समहद्भूता चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 244-246 अग्रबीजादिवनस्पति| भेदाः, नारकानागमनकारणानि, निर्ग्रन्थीसङ्काट्यः // 332 //
Page #357
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 333 // वनस्पति भेदाः, गमन तां समहद्भतां वा वेदनां-दुःखरूपांवेदयमानोऽनुभवनिच्छेदिति मनुष्यलोकागमनेच्छायाः कारणं 1, एतदेव चाशकनस्य, चतुर्थमध्ययन तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैरम्बादिभिर्भूयो भूयः- पुनः पुनरधिष्ठीयमानः- समाक्रम्यमाण चतुःस्थानम्, प्रथमोद्देशकः आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणम्, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति 2, तथा निरये सूत्रम् वेद्यते- अनुभूयते यद् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीयं-अत्यन्ताशुभनामकर्मादि असातवेदनीयं वा तत्र कर्मणि 244-246 अग्रबीजादिअक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे- जीवप्रदेशेभ्योऽपरिशटिते इच्छेद् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति 3, तथा एव मिति अहुणोववन्ने इत्याद्य नारकानाभिलापसंसूचनार्थं निरयायुष्के कर्मणि अक्षीणे यावत्करणाद् अवेइए इत्यादि दृश्यमिति 4, निगमयन्नाह- इच्चेएहिं त्ति, इति एवंप्रकारेतैः- प्रत्यक्षैरनन्तरोक्तत्वादिति / अनन्तरं नारकस्वरूपमुक्तम्, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति कारणानि, तद्विपक्षभूतं परिग्रहविशेषं चतुःस्थानकेऽवतारयन्नाह- कप्पंती त्यादि, कल्पन्ते- युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोर्हिरण्यादे निर्ग्रन्थीमिथ्यात्वादेश्चेति निर्ग्रन्थ्य:- साध्व्यस्तासांसङ्घाट्य- उत्तरीयविशेषरूपा धारयितुंवा परिग्रहे परिहर्तुं वा परिभोक्तुमिति, द्वौ / हस्तौ विस्तारः- पृथुत्वं यस्याः सा तथा कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघाटीनाम्, एगं दुहत्थवित्थारं, एगं चउहत्थवित्थारं ति प्रथमास्यात्तदर्थे च प्राकृतत्वाद् द्वितीयोक्ता, धारयन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन वेति(वा) क्रियानुस्मृतेर्द्वितीयैव, तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे, उक्तंच- संघाडीओ // 333 // चउरो तत्थ दुहत्था उवसयंमि॥ दुन्नि तिहत्थायामा भिक्खट्ठा एग एग उच्चारे। ओसरणे चउहत्था निसन्नपच्छायणी मसिणा // 1 // 0 सुमह० (मु०)। 0 संघाट्यश्चततस्तत्र द्विहस्ता उपाश्रये // द्वे त्रिहस्तायामे भिक्षायै एका उच्चारे चैका। अवसरणे चतुर्हस्ता निषण्णप्रच्छादनी मसृणा॥१॥ | सङ्काट्यः
Page #358
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽऽलम्बनानि // 334 // (बृहत्क० 4089-90) इति नारकत्वं ध्यानविशेषाद्, ध्यानविशेषार्थमेव च संघाट्यादिपरिग्रह इति ध्यानं प्रकरणत आह- चत्तारि झाणा पं० तं०- अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, अट्टे झाणे चउब्विहे पं० तं०- अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति 1, मणुन्नसंपओगसंपउत्तेतस्स अविप्पओगसतिसमण्णागते याविभवति आयंकसंपओगसंपउत्तेतस्स विप्पओगसतिसमण्णागए याविभवति 3, परिजुसितकामभोगसंपओगसंपउत्तेतस्स अविप्पओगसतिसमण्णागते यावि भवइ 4, अट्टस्स णं झाणस्स चत्तारि लक्खणा पं० २०-कंदणतासोतणता तिप्पणता परिदेवणता / रोद्दे झाणे चउब्विहे पं० तं०-हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधिसारक्खणाणुबंधि, रुद्दस्सणंझाणस्स चत्तारि लक्खणापं० तं०- ओसण्णदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे। धम्मे झाणे चउविहे चउप्पडोयारे पं०२०- आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्सणं झाणस्स चत्तारि लक्खणा पं० २०-आणारुई णिसग्गरुई सुत्तरुई ओगाढरुती, धम्मस्सणं झाणस्स चत्तारि आलंबणा पं०२०- वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा, धम्मस्सणं झाणस्सचत्तारि अणुप्पेहाओपं० तं०- एगाणुप्पेहा अणिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउव्विहे चउप्पडोआरेपं० तं०-पुहुत्तवितक्के सवियारी 1, एगत्तवितक्के अवियारी 2, सुहुमकिरिते अणियट्टी 3, समुच्छिन्नकिरिए अप्पडिवाती 4, सुक्कस्सणं झाणस्स चत्तारि लक्खणा पं० तं०- अव्वहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्सणं झाणस्स चत्तारि आलंबणा पं० तं०-खंती मुत्ती महवे अज्जवे, सुक्कस्सणं झाणस्स चत्तारि अणुप्पेहाओ पं० तं०- अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा // सूत्रम् 247 // सुगमं चैतन्नवरं-ध्यातयो ध्यानानि, अन्तर्मुहूर्त्तमानं कालं चित्तस्थिरतालक्षणानि, उक्तं च-अंतोमुत्तमित्तं चित्तावत्थाण0 अन्तर्मुहूर्त्तमात्रमेकत्र वस्तुनि मनोऽवस्थानम्।. 8 // 334 //
Page #359
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 335 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽऽलम्बनानि मेगवत्थुम्मि। छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु॥१॥ (ध्यानशतक 3) इति, तत्र ऋतं- दुःखं तस्य निमित्तं तत्र वा भवमृते वा-पीडिते भवमार्तं ध्यानं- दृढोऽध्यवसायो हिंसाद्यतिक्रौर्यानुगतं रौद्रं श्रुतचरणधर्मादनपेतं धन॑ शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम्, चउब्विहे त्ति चतम्रो विधा- भेदा यस्य तत्तथा, अमनोज्ञस्य- अनिष्टस्य, असमणुन्नस्सत्ति पाठान्तरे अस्वमनोज्ञस्य- अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः- सम्बन्धस्तेन सम्प्रयुक्तःसम्बद्धोऽमनोज्ञसम्प्रयोगसम्प्रयुक्तोऽस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति गम्यते तस्ये ति अमनोज्ञशब्दादेर्विप्रयोगायविप्रयोगार्थ स्मृति:-चिन्ता तांसमन्वागत:- समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादातमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यःप्राणी तस्य प्राणिनो विप्रयोगे-प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृति:- चिन्तनं तस्याः समन्वागतं- समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतम्, चापीति तथैव, भवति आर्त्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि तस्ये ति अमनोज्ञशब्दादेर्विप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति, उक्तं च-आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः (तत्त्वार्थ० अ० 9 सू० 31) इति प्रथममेवमुत्तरत्रापि, नवरं मनोज्ञं-वल्लभं धनधान्यादि अविप्रयोगोऽवियोग इति द्वितीयमार्त्तमिति, तथा आतङ्को-रोग इति तृतीयम्, तथा परिजुसिय त्ति निषेविता ये कामाः- कमनीया भोगाः- शब्दादयोऽथवा कामौ- शब्दरूपे भोगा- गन्धरसस्पर्शाः कामभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा परिझुसिय त्ति परिक्षीणोजरादिनासचासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतं+ ध्यानं छद्मस्थानां जिनानां तु योगनिरोधः // 1 // // 335 //
Page #360
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 336 // भावनाऽऽ समन्वाहारस्तदपि भवत्यार्त्तध्यानमिति चतुर्थम्, द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति चतुर्थमध्ययनं भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम्, उक्तं च-अमणुन्नाणं चतुःस्थानम्, प्रथमोद्देशक: सद्दाइविसयवत्थूण दोसमइलस्स। (वस्तूनि- शब्दादिसाधनानि दोसोत्ति द्वेषः) धणियं वियोगचिंतणमसंपओगाणुसरणं च॥१॥ तह "सात सूत्रम् 247 सूलसीसरोगाइवेयणाए विओगपणिहाणं / तयसंपओगचिंता तप्पडियाराउलमणस्स॥ 2 // इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स। ध्यानस्य अविओगज्झवसाणं तह संजोगाभिलासो य॥३॥ देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ। अहम नियाणचिंतणमन्नाणाणुगयमच्चंत // भेदलक्षण४॥ (ध्यानशतक 6-9) इति, आर्तध्यानलक्षणान्याह- लक्ष्यते- निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति / लम्बनानि लक्षणानि, तत्र क्रन्दनता- महता शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेः क्षरणार्थत्वादश्रुविमोचनं परिदेवनतापुनः पुनः क्लिष्टभाषणमिति, एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आहतस्सकंदणसोयणपरिदेवणताडणाई लिंगाई। इट्ठाणिट्ठवियोगावियोगवियणानिमित्ताइं॥१॥ (ध्यानशतक 15) इति, निदानस्यान्येषांक च लक्षणान्तरमस्ति, आह च-निंदइ निययकयाई पसंसइ सविम्हओ विभूईओ। पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ॥१॥ (ध्यानशतक 16) इति // अथ रौद्रध्यानभेदा उच्यन्ते, हिंसा-सत्त्वानां वेधबन्धनादिभिःप्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं 0 शब्दादिविषयसाधनानाममनोज्ञानां द्वेषमलिनस्य। वियोगचिन्तनं बाढमसंप्रयोगानुस्मरणं च // 1 // तथा शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं तदसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः / / 2 / / इष्टानां विषयादीनामनुभवे रागरक्तस्य। अवियोगाध्यवसानं तथा संयोगाभिलाषश्च // 3 // देवेन्द्रचक्रवर्त्तित्वादि 8 // 336 // गुणर्द्धिप्रार्थनामयम्। अधर्म निदानचिन्तनमज्ञानानुगतमत्यन्तम् // 4 // 0 तस्याक्रन्दनशोचनपरिदेवनताडनानि लिङ्गानि / इष्टानिष्टवियोगावियोगवेदनानिमित्तानि॥8 1 // 0 निन्दति निजकृतानि प्रशंसति सविस्मयो विभूतीः। प्रार्थयति तासु रज्यति तदर्जनपरायणो भवति // 1 // 8
Page #361
--------------------------------------------------------------------------
________________ भाग-१ चतुर्थमध्ययन चतु:स्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽ5लम्बनानि // 337 // श्रीस्थानाङ्गकरोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानमिति प्रक्रम इति, उक्तंच-सत्तवहवेहबंधणश्रीअभय० डहणंकणमारणाइपणिहाणं / अइकोहग्गहगत्थं णिग्घिणमणसोऽहमविवागं॥१॥(ध्यानशतक 19) इति, तथा मृषा-असत्यं तदनुवृत्तियुतम् बध्नाति पिशुनाऽसभ्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह च-पिसुणाऽसब्भासब्भूयभूयघायाइवयणपणिहाणं। मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स॥१॥(ध्यानशतक 20) इति, तथास्तेनस्य-चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह च-तह तिव्वकोहलोहाउलस्स भूतोवघायणमणज्ज / परदबहरणचित्तं परलोगावायनिरवेक्खं॥१॥ (ध्यानशतक 21) इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह- सद्दाइविसयसाहणधणसंरक्खणपरायणमणिटुं। सव्वाहिसंकणपरोवघायकलुसाउलं चित्तं॥१॥(ध्यानशतक 22) इति / अथैतल्लक्षणान्युच्यन्तेओसन्नदोसे त्ति हिंसादीनामन्यतरस्मिन्नोसन्नं- प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषोऽथवा ओसन्नं ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि- सर्वेष्वपि हिंसादिषु दोष:- प्रवृत्तिलक्षणो बहुदोषः, बहुबहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात्- कुशास्त्रसंस्काराद् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु- उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो सत्त्ववधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् ।अतिक्रोधग्रहग्रस्तं निघृणमनसोऽधमविपाकम् // 1 // ॐ पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानम्। मायाविनोऽतिसंधानपरस्य प्रच्छन्नपापस्य // 1 // 0 तथा तीव्रक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् / परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् // 1 // 0 शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् / सर्वाभिशङ्कनपरोपघातकलुषाकुलं चित्तम् // 1 // // 337 //
Page #362
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 338 // सूत्रम् 247 भेदलक्षणभावना55 मरणान्त आमरणान्तादामरणान्तमसञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः। चतुर्थमध्ययनं अथ धयं चतुर्विधमिति स्वरूपेण चतुषुपदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदा प्रथमोद्देशकः वतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् चउप्पडोयार मिति पाठस्तत्र चतुषु पदेषु प्रत्यवतारो यस्येति विग्रह इति, आणाविजएत्ति आ-अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनंसा विचीयते-निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञा-8 ध्यानस्य विचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञा-2 विजयम्, एवं शेषाण्यपि, नवरं अपाया रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्था, विपाकः- फलं कर्मणां ज्ञानाद्या- लम्बनानि वारकत्वादि संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह च-आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम्। आश्रवविकथागौरवपरीषहाद्यैरपायस्तु॥ 1 // अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् / द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्वि॥२॥ (प्रशम० २४८-४९)ति, एतल्लक्षणान्याह- आणारुइ त्ति आज्ञा- सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः- श्रद्धानम् आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः- स्वभावोऽनुपदेशस्तेन, तथा सूत्रं- आगमस्तत्र तस्माद्वा, तथा अवगाहनमवगाढं- द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते तेन रुचिरथवा ओगाढत्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद्रुचिः, उक्त चं- आगमउवएसेणं निसग्गओ जंजिणप्पणीयाणं / भावाणं सद्दहणं धम्मज्झाणस्सतं लिंगं॥१॥(ध्यानशतक 67) इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम्, धर्मस्यालम्बनान्युच्यन्ते-धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनं वाचना-विनेयाय निर्जरायै सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छन (r) आगमोपदेशेन निसर्गतो यज्जिनप्रणीतानाम् / भावानां श्रद्धानं तद्धर्मध्यानिनो लिङ्गम् // 1 // // 338 //
Page #363
--------------------------------------------------------------------------
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 339 // सूत्रम् 247 ध्यानस्य भदलक्षण भावना: लम्बनानि श्रीस्थानाङ्ग प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्त्तनेति, अनु- चतुर्थमध्ययनं प्रेक्षणमनुप्रेक्षा-सूत्रार्थानुस्मरणमिति / अथानुप्रेक्षा उच्यन्ते- अन्विति- ध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, चतुःस्थानम्, प्रथमोद्देशकः तत्र एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित्। न तं पश्यामि यस्याहं, नासौ भावीति यो मम॥१॥ इत्येवमात्मन एकस्यएकाकिनोऽसहायस्यानुप्रेक्षा- भावना एकानुप्रेक्षा, तथा-कायः सन्निहितापायः, सम्पदः पदमापदाम् / समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम्॥१॥इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते। जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके॥१॥ (प्रशम० 152) एवमशरणस्य- अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे / व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव // 1 // (प्रशम० १५६)इत्येवं संसारस्य-चतसृषुगतिषु सर्वावस्थासुसंसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति / अथ शुक्लमाह- पुहुत्तवितक्के त्ति पृथक्त्वेनएकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को- विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितळःश्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणं-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिरिति (तत्त्वा० अ०९सू०४६) वचनात्, सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्त, उक्तंच-उप्पायठितिभंगाईपज्जयाणंजमेगदव्वंमि। नाणानयाणुसरणं पुन्वगयसुयाणुसारेणं॥१॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं / होति पुहुत्तवियक्कं सवियारमरागभावस्स॥ 8 // 339 // Oउत्पादस्थितिभङ्गादिपर्यवानां यदेकस्मिन् द्रव्ये / नानानयैरनुसरणं पूर्वगतश्रुतानुसारेण ॥१॥सविचारमर्थव्यञ्जनयोगान्तरतस्तत् प्रथमशुक्लम् / भवति पृथक्त्ववितकै सविचारमरागभावस्य // 2 //
Page #364
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 340 // ध्यानस्य भावनाऽऽ २॥(ध्यानशतक 77-78) इत्येको भेदस्तथा एगत्तवियक्केत्ति एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बन-चतुर्थमध्ययनं तयेत्यर्थो वितळः- पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयो प्रथमोद्देशकः रितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वातगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, सूत्रम् 247 उक्तं च-जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं / उप्पायठिइभंगाइयाणमेगंमि पज्जाए // 1 // अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं / पुव्वगयसुयालंबणमेगत्तवियक्कमवियारं॥२॥(ध्यानशतक७९-८०) इति द्वितीयः, तथा सुहमकिरिए त्ति निर्वाणगमन-2 भेदलक्षणकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छासादिका यस्मिंस्तत्तथा, लम्बनानि न निवर्त्तते-नव्यावर्त्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितंच-निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स। सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स॥१॥(ध्यानशतक 81) इति तृतीयः, तथा समुच्छिन्नकिरिए त्ति समुच्छिन्नाक्षीणा क्रिया- कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अप्पडिवाए त्ति अनुपरतिस्वभावमिति चतुर्थः, आह हि- तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स / वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं // 1 // (ध्यानशतक 82) इति, इह चान्त्ये शुक्लभेदद्वये अयंक्रमः- केवली किलान्तर्मुहूर्त्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्सुयोगनिरोधं करोति, तत्र च-पज्जत्तमेत्तसन्निस्स जत्तियाइं जहन्न जोगिस्स।होंति मणोदव्वाइंतव्वावारो 0 यत्पुनः सुनिष्प्रकम्पं निवातस्थानप्रदीपमिव चित्तम् / उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये // 1 / / अविचारमर्थव्यञ्जनयोगान्तरतस्तत् द्वितीयं शुक्लम्। पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् / / 2 / निर्वाणगमनकालेऽर्द्धनिरुद्धयोगस्य केवलिनः। सूक्ष्मक्रियानिवृत्ति तृतीयं सूक्ष्मकायक्रियस्य / / 1 // 0 तस्यैव चल शैलेशीगतस्य शैल इव निष्प्रकम्पस्य / व्युच्छिन्नक्रियमप्रतिपाति ध्यानं परमशुक्लम् // 1 // 0 संज्ञिनः पर्याप्तमात्रस्य यावन्ति जघन्ययोगिनो / भवन्ति मनोद्रव्याणि -8 13x0 //
Page #365
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 341 // यजम्मेत्तो॥१॥ तदसंखगुणविहीणे समए समए निरुंभमाणो सो। मणसो सव्वनिरोहं कुणइ असंखेन्जसमएहिं॥२॥ पज्जत्तमेत्तबिंदिय चतुर्थमध्ययन जहन्नवइजोगपज्जया जे उ। तदसंखगुणविहीणे समए समए निरुभतो॥ 3 // सव्ववइजोगरोह संखातीएहिं कुणए समएहिं / तत्तो अ चतुःस्थानम्, प्रथमोद्देशकः सुहमपणगस्स पढमसमओववन्नस्स ॥४॥जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्कक्के / समए निरंभमाणो देहतिभागं च मुंचंतो॥५ सूत्रम् 247 रुभइ स काययोगं संखाईतेहिं चेव समएहिं। तो कयजोगनिरोहो सेलेसीभावणामेइ॥६॥ (विशेषाव० 3059-64) शैलेशस्येव- ध्यानस्य भेदलक्षणमेरोरिव या स्थिरता सा शैलेशीति, ह्रस्सक्खराई मज्झेण जेण कालेण पंच भन्नंति। अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं॥ भावनाऽऽ१॥ तणुरोहारंभाओ झायइ सुहमकिरियाणियट्टि सो। वोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालंमि॥२॥ (विशेषाव० 3068-69) लम्बनानि इति / अथ शुक्लध्यानलक्षणान्युच्यन्ते- अबहे त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम, तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य- मूढताया निषेधादसम्मोहस्तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं- बुद्ध्या पृथक्करणं विवेकस्तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति / अत्र विवरणगाथाचालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं 1 / सुहमेसु न संमुज्झइ भावेसु न देवमायासु 2 // 1 // देहविवित्तं पेच्छइ अप्पाणं तहय। तव्यापारश्च यावन्मात्रः // 1 // तदसङ्ख्यगुणविहीनानि समये समये निरुन्धन् सः। मनसः सर्वनिरोधं करोत्यसङ्ख्यातसमयैः // 2 // पर्याप्तमात्रींद्रियस्य जघन्यवाग्योगपर्यया ये तु / तदसङ्ख्यगुणविहीनान् समये समये निरुन्धन् / / 3 / / सर्ववाग्योगरोधं सङ्ख्यातीतैः करोति समयैः / ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य / / 4 / / यः किल जघन्ययोगस्तदसङ्ग्येयगुणहीनमेकैकस्मिन् / समये निरुन्धन् देहत्रिभागं च मुञ्चन् // 5 // स काययोग सङ्ख्यातीतैश्चैव समयै रुणद्धि / ततः कृतयोगनिरोधः 8 शैलेशीभावनामेति / 60 येन मध्येन कालेन पञ्च ह्रस्वाक्षराणि भण्यन्ते। तावन्मात्र कालं ततः शैलेशीगतस्तिष्ठति // 1 // तनुरोधारम्भाद् ध्यायति सूक्ष्मक्रियानिवृत्ति सः। व्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले // 2(r) चाल्यते बिभेति वा धीरो न परिषहोपसगैः / सूक्ष्मेष्वपि भावेषु न संमुह्यति न च देवमायासु // 1 / / आत्मानं -8
Page #366
--------------------------------------------------------------------------
________________ चतुर्थमध्य श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 342 // चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽऽलम्बनानि सूचसंजोगे 3 / देहोवहिवुस्सगं निस्संगो सव्वहा कुणइ 4 // 2 // (ध्यानशतक 91-92) इति, आलंबनसूत्रं व्यक्तम्, तत्र गाथा अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ। आलंबणाई जेहि उ सुक्कज्झाणं समारुहइ॥१॥ (ध्यानशतक 69) इति, अथ तदनुप्रेक्षा उच्यन्ते-अणंतवत्तियाणुप्पेह त्ति अनन्ता- अत्यन्तं प्रभूतावृत्तिर्वर्त्तनं यस्यासावनन्तवृत्तिरनन्तया वावर्त्तत इत्यनन्तवर्ती तद्धावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्त्तितानुप्रेक्षा वेति, यथा- एस अणाइ जीवो संसारो सागरोव्व दुत्तारो। नारयतिरियनरामरभवेसु परिहिंडए जीवो॥१॥ इति एवमुत्तरत्रापि समासः, नवरं विपरिणामे त्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा-सव्वट्ठाणाई असासयाइंइह चेव देवलोगे य। सुरअसुरनराईणं रिद्धिविसेसा सुहाइंच॥१॥ (मरण० प्रकी०५७५) असुभे त्ति अशुभत्वं संसारस्येति गम्यते, यथा-धी संसारो जमि(मी)जुयाणओ परमरूवगब्वियओ। मरिऊण जायइ किमी तत्थेव कडेवरे नियए॥१॥ (मरण० प्रकी० 600) तथा अपाया आश्रवाणामिति गम्यते, यथा-कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स॥ 1 // (दशवै०नि०८/४०) इह गाथा-आसवदारावाए तह संसारासुहाणुभावं च। भवसंताणमणतं वत्थूणं विपरिणामं च // 1 // (सम्बोधप्र० 1405) इति / ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रं- देहविविक्तं प्रेक्षते तथा सर्वसंयोगांश्च देहोपधिव्युत्सर्ग निस्सङ्गः सर्वथा करोति // 2 // अथ क्षान्तिमार्दवार्जवमुक्तय जिनमतप्रधानाः। आलम्बनानि यैस्तु शुक्लध्यानं समारोहति // 1 // एष जीवोऽनादि: सागर इव संसारो दुरुत्तारः। जीवो नारकतिर्यग्नरामरभवेषु परिहिण्डते॥१॥ 0 इह देवलोके च सर्वाणि स्थानान्यशाश्वतान्येव सुरासुरनरादीनां ऋद्धिविशेषाः सुखानि च // 1 // धिक् संसारं यस्मिन् युवा परमरूपगर्वितः मृत्वा कृमिर्जायते तत्रैव निजे कलेवरे // 1 // क्रोधो मानश्चानिगृहीतौ माया च लोभश्च विवर्धमानौ चत्वार एते कृत्स्नाः कषायाः पुनर्भवस्य मूलानि सिञ्चन्ति // 1 // आश्रवद्वारापायान् तथा संसाराशुभानुभावं च। अनन्तं भवसन्तानं वस्तूनां परिणामं च // 1 //
Page #367
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 343 // __चउव्विहा देवाण ठिती पं० तं०- देवे णाममेगे 1 देवसिणाते नाममेगे 2 देवपुरोहिते नाममेगे 3 देवपज्जलणे नाममेगे 4, चउविधे चतुर्थमध्यवनं संवासे पं० २०-देवेणाममेगे देवीए सद्धिं संवासंगच्छेज्जा, देवे णाममेगे छवीते सद्धिंसंवासं गच्छेज्जा, छवीणाममेगे देवीए सद्धिं चतु:स्थानम्, प्रथमोद्देशकः संवासंगच्छेज्जा, छवी णाममेगे छवीते सद्धिं संवासंगच्छेज्जा // सूत्रम् 248 // सूत्रम् 248-249 __ चत्तारि कसाया पं० तं०-कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवं णेरइयाणंजाव वेमाणियाणं 24, चउपतिट्टिते | देवानां स्थितिकोहे पं० तं०- आतपइट्ठितेपरपतिट्ठिए तदुभयपइट्टिते अपतिट्ठिए, एवंणेरड्याणंजाववेमाणियाणं 24, एवं जाव लोभे, वेमाणियाणं संवासा:, कषायभेदाः, 24, चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं०-खेत्तं पडुच्चा वत्थं पडुच्चा सरीरं पडुच्चा उवहिं पडुच्चा, एवं णेरइयाणं जाव वेमाणियाणं क्रोधादीनां 24, एवं जाव लोभ० वेमाणियाणं 24, चउव्विधे कोहे पं० तं०- अणंताणुबंधिकोहे अपञ्चक्खाणकोहे पच्चक्खाणावरणे कोहेल प्रतिष्ठानमुत्पसंजलणे कोहे, एवं नेरइयाणंजाव वेमाणियाणं 24, एवं जाव लोभे वेमाणियाणं 24, चउविहे कोहे पं० त०- आभोगणिव्वत्तिए बन्ध्याद्या भोगनिर्वतिअणाभोगणिव्वत्तिते उवसंते अणुवसंते, एवं नेरइयाणंजाव वेमाणियाणं 24, एवंजाव लोभेजाव वेमाणियाणं 24 // सूत्रम् 249 / / तादिभेदाच स्थितिः- क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित् स्नातक: (अनन्तानु बन्धिनः प्रधानो, देव एव देवानां वा स्नातक इति विग्रह एवमुत्तरत्रापि, नवरं पुरोहितः- शान्तिकर्मकारी पज्जलणे त्ति प्रज्वलयतिदीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति / देवस्थितिप्रस्तावात् तद्विशेषभूतसंवाससूत्रम्, एतच्च व्यक्तम्, किन्तु बन्धकत्वमेव) संवासो- मैथुनार्थं संवसनम्, छवि त्ति त्वक्तद्योगादौदारिकशरीरं तद्वती नारी तिरश्ची वा तद्वान्नरस्तिर्यग्वा छविरित्युच्यते। अनन्तरं संवास उक्तः, सच वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह- चत्तारि कसाये त्यादि, तत्र कृषन्तिविलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, उक्तंच-सुहदुक्ख प्रति // 343 //
Page #368
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् // 344 // बहुसईयं कम्मक्खेतं कसंति ते जम्हा। कलुसंति जंच जीवं तेण कसायत्ति वुच्चंति॥१॥ अथवा कषति-हिनस्ति देहिन इति कषं-कर्म भवो वा तस्याया लाभहेतुत्वात् कषं वा आययन्ति- गमयन्ति देहिन इति कषायाः, उक्तं च-कम्मं कसं भवो वा कसमाओ सिंजओ कसायातो। कसमाययंति व जओ गमयंति कसं कसायत्ति ॥१॥(विशेषाव० 1228,2978) इति, तत्र क्रोधन क्रुध्यति वा येन स क्रोधः- क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकर्मैव वेति, एवमन्यत्रापि, नवरंजात्यादिगुणवानहमेवेत्येवं मननं- अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वञ्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनं- अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः / एव मिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति / चउप्पइट्ठिए त्ति चतुर्यु- आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुःप्रतिष्ठितः, तत्र आयपइट्ठिए त्ति आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषय आत्मप्रतिष्ठितः, परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठित, आत्मपरविषय उभयप्रतिष्ठितः, आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद यो भवति सोऽप्रतिष्ठितः, उक्तं च- सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु / सोपक्रमञ्च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम्॥ १॥इति, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, नतु सर्वथा अप्रतिष्ठितश्चतुःप्रतिष्ठितत्वस्याभावप्रसङ्गादिति / एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वंपूर्वभवे तत्परिणामपरिणतमरणेनोत्पन्नानामिति, एवं मानमायालोभैर्दण्डकत्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां 4 स्वं स्वमुत्पत्तिस्थानं प्रतीत्य- आश्रित्य एवं ®सुखदुःखबहुशस्यं कर्मक्षेत्रं कर्षन्ति ते यस्मात् / यच्च जीवं कलुषयन्ति तेन कषाया इति उच्यन्ते॥१॥0 कषः कर्म भवो वा कषोऽनयोरायो यतः कषायात्। कषमाययन्ति वा यतो गमयन्ति वा कषं कषाया इति // 1 // 248-249 देवानां स्थितिसंवासाः, कषायभेदाः, क्रोधादीनां प्रतिष्ठानमुत्पतिहेत्वनन्तानुबन्ध्याचा भोगनिर्वतितादिभेदाश्च बन्धिनः प्रतिबन्धकत्वमेव) // 344 //
Page #369
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 345 // वस्तु सचेतनादि 3 वास्तु वा- गृहं शरीरं दुःसंस्थितं विरूपं वा उपधिर्यद्यस्योपकरणम्, एकेन्द्रियादीनां भवान्तरापेक्षयेति, चतुर्थमध्ययनं एवं मानादिभिरपि दण्डकत्रयम्, अनन्तं भवमनुबध्नाति-अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽ चतुःस्थानम्, प्रथमोद्देशकः स्येत्यनन्तानुबन्धी-सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहनीयत्वात् तस्य, न चोपशमा सूत्रम् 248-249 दिभिरेव चारित्री अल्पत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, देवानां स्थितिअत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, ननु पढमिल्लयाण उदए (आव०नि० 108) नियमेत्यादि संवासाः, कषायभेदाः, विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधं दर्शनमोहनीयमेकविंशतिविधंचारित्रमोहनीयमिति क्रोधादीनां मतंसङ्गतमाभातीति, अत्रोच्यते, पढमेल्लयाणे त्यादि यदुक्तं तदनन्तानुबन्धिनांन सम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभा प्रतिष्ठानमुत्प तिहेत्वनन्तानुव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्यावृतत्वात् किमपरेण मिथ्यात्वेन प्रयोजनं?, आवृतस्याप्या बन्ध्याद्या भोगनिर्वतिवरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा केवलियनाणलंभो नन्नत्थ खए कसायाणं(आव०नि०१०४)ति इह कषायाणां केवलज्ञानस्या तादिभेदाश्च नावारकत्वेऽपिकषायक्षयः केवलज्ञानकारणतयोक्तः, तस्मिन्नेव तस्य भावाद्, एवमनन्तानुबन्धिक्षयोपशम एव सम्यक्त्वलाभ | (अनन्तानु बन्धिनः उच्यते, तस्मिन्सति तस्य भावाद्, यतो नानन्तानुबन्धिषूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाचन सम्यक्त्वमिति, 8 उपशमादियच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मतान्तरं तत्सम्यक्त्वसहचरितत्वेनोपशमादिगुणानां सम्यक्त्वोपचारादिति मन्यामह बन्धकत्वमेव) इति, न विद्यते प्रत्याख्यानं- अणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो- देशविरत्यावारकः, प्रत्याख्यानं आ- मर्यादया सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः, सज्वलयति- दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा 0 कषायाणां क्षयादन्यत्र न केवलज्ञानलम्भः / प्रति / 348
Page #370
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 346 // कारणानि, सज्वलति- दीप्यत इति सवलनो- यथाख्यातचारित्रावारक एवं मानमायालोभेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्ये-चतुर्थमध्ययनं तव्यमिति, एषां निरुक्तिः पूज्यैरियमुक्ता-अनन्तान्यनुबध्नन्ति, यतो जन्मानि भूतये। अतोऽनन्तानुबन्ध्याख्या, क्रोधाद्याऽऽद्येषु दर्शिता॥ चतुःस्थानम्, प्रथमोद्देशकः १॥नाल्पमप्युत्सहेोषां, प्रत्याख्यानमिहोदयात् / अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥२॥सर्वसावद्यविरतिः, प्रत्याख्यानमुदा सूत्रम् हृतम् / तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता // 3 // शब्दादीन् विषयान् प्राप्य, सज्वलन्ति यतो मुहुः / अतः सज्वलनाद्वानं, 250-251 कर्मप्रकृतिचतुर्थानामिहोच्यते ॥४॥इति, एवं मानादिभिरपि दण्डकत्रयम् ।आभोगणिव्वत्तिए त्ति आभोगो- ज्ञानं तेन निर्वर्तितो यज्जानन् चयनादिकोपविपाकादिरुष्यति, इतरस्तु यदजानन्निति, उपशान्तः- अनुदयावस्थस्तत्प्रतिपक्षोऽनुपशान्त एकेन्द्रियादीनामाभोगनिवर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिर्वर्तितस्तु तद्भवापेक्षयाऽपि, उपशान्तोनारकादीनां विशिष्टोदयाभावाद् अनुपशान्तोल समाधि-भद्रा क्षुद्र-मोयादिनिर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् / इदानीं कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते प्रतिमाः 12 जीवाणं चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तं०- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं 24, एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा, एवं उवचिणिंसु उवचिणंति उवचिणिस्संति, बंधिंसु 3 उदीरिंसु 3 वेदेंसु 3 निजरेंसुणिज्जति निजरिस्संति, जाव वेमाणियाणं, एवमेक्कक्के पदे तिन्नि 2 दंडगाभाणियव्वा, जाव निजरिस्संति / सूत्रम् 250 // चत्तारि पडिमाओ पं० तं०- समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओ पं० तं०- भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा, चत्तारि पडिमातोपं० २०-खुड्डिया मोयपडिमा महल्लिया मोयपडिमा जवमज्झा वइरमज्झा॥सूत्रम्२५१॥ जीवा ण मित्यादिगतार्थम्, नवरं चयनं- कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं उपचयनं-चितस्याबाधाकालं मुक्त्वा // 346
Page #371
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 347 // ज्ञानावरणीयादितया निषेकः, स चैवं- प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनम्, एवं चतुर्थमध्ययन यावदुत्कृष्टायां विशेषहीनं निषिञ्चति,उक्तंच-मोत्तूण सगमबाहं पढमाइ ठिईएँ बहुतरं दव्वं / सेसे विसेसहीणंजावुक्कोसंति सव्वेसिं॥१॥ प्रथमोद्देशकः इति, बन्धनं-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपिकषायपरिणतिविशेषानिकाचनमिति, उदीरणं- अनुदयप्राप्तस्य सूत्रम् करणेनाकृष्योदये प्रक्षेपणमिति, वेदनं-स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, 250-251 कर्मप्रकृतिनिर्जरा-कर्मणोऽकर्मत्वभवनमिति, इह च देशनिजरैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्, क्रोधादीनांचल तदकारणत्वात्, क्रोधादिक्षयस्यैव तत्कारणत्वादिति, इह प्रज्ञापनाधीता सङ्ग्रहगाथा-आयपइट्ठिय 1 खेत्तं पडुच्च 2 णताणुबंधि कारणानि, समाधि-भद्रा३ आभोगे 4 / चिणउवचिणबंध उदीर वेय तह निज्जरा चेव॥१॥ (प्रज्ञा० ४१८)इति / अनन्तरं निर्जरोक्ता, सा च विशिष्टा क्षुद्र-मोयादिप्रतिमाद्यनुष्ठानाद्भवतीति प्रतिमासूत्रत्रयम्, तद्विस्थानकाधीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य प्रतिमा: 12 पूर्ववदनुसतव्या, किन्तु स्मरणाय किञ्चिदुच्यते-समाधिः- श्रुतंचारित्रं च तद्विषया प्रतिमा- प्रतिज्ञा अभिग्रहः समाधिप्रतिमा द्रव्यसमाधिर्वा प्रसिद्धस्तद्विषया प्रतिमा-अभिग्रहः समाधिप्रतिमा एवमन्या अपि, नवरमुपधानं-तपो विवेकः- अशुद्धातिरिक्तभक्तपानवस्त्रशरीरतन्मलादित्यागः विउस्सग्गेत्ति कायोत्सर्गः। तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाणः कायोत्सर्गो महाभद्रा, चतुर्भिश्चाहोरात्रैरियंसमाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः ®स्वकमबाधाकालं मुक्त्वा (निषेके) प्रथमस्थितौ बहुतरं द्रव्यम्। शेषायां विशेषहीनं यावदुत्कृष्टायां सर्वासाम् ॥१॥आत्मप्रतिष्ठितः क्षेत्रं प्रतीत्य अनन्तानुबन्धी आभोगः। चिनाति उपचिनाति बध्नाति उदीरयति वेदयति निर्जरयति चैव॥१॥ // 347 //
Page #372
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 348 // सा सर्वतोभद्रा, सा च दशभिरहोरात्रैः समाप्यत इति / मोयप्रतिमा- प्रश्रवणप्रतिज्ञा सा च क्षुल्लिका या षोडशभक्तेन चतुर्थमध्ययनं | समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्या या यववद्दत्तिकवलादिभिराधन्तयो_ना मध्ये च वृद्धेति, वज्रमध्या तु चतु:स्थानम्, प्रथमोद्देशक: याऽऽद्यन्तवृद्धा मध्ये हीना चेति / प्रतिमाश्च जीवास्तिकाये एवेति तद्विपर्ययस्वरूपाजीवास्तिकायसूत्रं सूत्रम् चत्तारि अस्थिकाया अजीवकाया पं० सं०- धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए, चत्तारि अस्थिकाया 252-254 अजीवारूप्यअरूविकाया पं० तं०- धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए।सूत्रम् 252 // स्तिकाया:, __ चत्तारिफलापं० तं०- आमे णाम एगे आममहुरे 1 आमे णाममेगे पक्कमहुरे 2 पक्के णाममेगे आममहुरे 3 पक्के णाममेगे पक्कमहुरे फलोपम पुरुषचतु४, एवामेव चत्तारि पुरिसजाता पं० त०- आमेणाममेगे आममहुरफलसमाणे, ४॥सूत्रम् 253 // भङ्गी, सत्य__चउव्विहे सच्चे पं० तं०- काउजुयया भासुजुयया भावुजुयया अविसंवायणाजोगे, चउव्विहे मोसे पं० तं०- कायअणुजुयया मृषा-प्रणि धानादिभेदाः। भासअणुजुयया भावअणुज्जुयया विसंवादणाजोगे, चउब्विहे पणिहाणे पं० तं०- मणपणिहाणे वइपणिहाणे कायपणिहाणे उवकरणपणिधाणे, एवं णेरइयाणं पंचिंदियाणं जाव वेमाणियाणं 24, चउव्विहे सुप्पणिहाणे पं० तं०- मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं संजयमणुस्साणवि, चउव्विहे दुप्पणिहाणे पं०२०- मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे, एवं पंचिंदियाणंजाव वेमाणियाणं 24 // सूत्रम् 254 // अत्थिकाय त्ति, अस्तीत्ययं त्रिकालवचनो निपातोऽभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां // 348 // कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा काया अस्तिकायास्ते चाजीवकाया अचेतनत्वात् / अस्तिकाया मूर्तामूर्त्ता भवन्तीत्यमूर्तप्रतिपादनायारूप्यस्तिकायसूत्रम्, रूपं-मूर्त्तिवर्णादिमत्त्वंतदस्ति येषां ते रूपिणस्तत्पर्युदा
Page #373
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 349 // सादरूपिणोऽमूर्त्ता इति / अनन्तरं जीवास्तिकाय उक्तस्तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रम्, आम- अपक्वं सद् आममिव 8 चतुर्थमध्ययनं मधुरं आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्कं सदाममधुरं प्राग्वत्, तथा चतुःस्थानम्, प्रथमोद्देशकः पक्वं सत् पक्वमधुरं प्राग्वदेवेति, पुरुषस्तु आमो- वयःश्रुताभ्यामव्यक्तः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्या- सूत्रम् ल्पस्यैव भावात्, तथा आम एव पक्वमधुरफलसमानः- पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा 252-254 अजीवारूप्यपक्वोऽन्यो वयःश्रुताभ्यां परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात्, तथा पक्वस्तथैव, पक्वमधुरफल स्तिकायाः, समानोऽपि तथैवेति / अनन्तरं पक्वमधुर उक्तः, सच सत्यगुणयोगाद्भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं फलोपमप्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह-चउव्विहे सच्चे इत्यादीनि गतार्थानि, नवरमृजुकस्य-अमायिनो भावः कर्मवा ऋजुकता पुरुषचतु भगी, सत्यकायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङ्गनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा धानादिभेदाः। विसंवादना तद्विपक्षेण योग:- सम्बन्धोऽविसंवादनायोग इति, मोसे त्ति मृषाऽसत्यं कायस्यानृजुकतेत्यादि वाक्यम् / प्रणिधिः प्रणिधानं-प्रयोगः, तत्र मनसः प्रणिधानं-आर्त्तरौद्रधर्मादिरूपतया प्रयोगोमनःप्रणिधानम्, एवं वाक्काययोरपि, उपकरणस्यलौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानं- प्रयोग उपकरणप्रणिधानम् / एव मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानांमध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तानामेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति / प्रणिधानविशेषः सुप्रणिधानंदुष्प्रणिधानश्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं- मनःप्रभृतीनांप्रयोजनंसुप्रणिधानमिति / इदं च सुप्रणिधानं चतुर्विंशतिदण्डकनिरूपणायां // 349 //
Page #374
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 350 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशक: सूत्रम् 255 आपातभद्र कादि मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह- एवं संजये त्यादि, दुष्प्रणिधानसूत्रं सामान्यसूत्रवद् नवरं दुष्प्रणिधानं- असंयमार्थं मनःप्रभृतीनां प्रयोग इति / पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश___चत्तारि पुरिसजाता पं० तं०- आवातभद्दते णाममेगे णो संवासभद्दते 1, संवासभद्दए णाममेगेणो आवातभद्दए 2, एगे आवातभद्दतेविसंवासभद्दतेवि 3, एगेणो आवायभद्दते नोवासंवासभद्दए 4,1, चत्तारि पुरिसजाया पं० तं०- अप्पणो नाममेगे वजंपासति णोपरस्स, परस्स णाममेगे वजं पासति 4, 2, चत्तारि पुरिसजाया पं० तं०- अप्पणोणाममेगे वजं उदीरेइ णो परस्स 4, 3, अप्पणो नाममेगे वजं उवसामेति णो परस्स 4, 4, चत्तारि पुरिसजाया पं० तं०- अब्भुढेइ नाममेगे णो अब्भुट्ठावेति, 5, एवं वंदति णाममेगे णो वंदावेइ 6, एवं सक्कारेइ 7 सम्माणेति 8 पूएइ ९वाएइ 10 पडिपुच्छति 11 पुच्छइ 12 वागरेति 13, सुत्तधरे णाममेगे णो अत्थधरे अत्थधरे नाममेगेणो सुत्तधरे 14 // सूत्रम् 255 // सुगमानि, नवरमापतनमापात:- प्रथममीलकस्तत्र भद्रको- भद्रकारी दर्शनालापादिना सुखकरत्वात्, संवासः- चिरं सहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नो आपातभद्रकोऽनालापकठोरालापादिना, एवं द्वावन्यौ। वजं ति वर्ण्यत इति वयं अवद्यं वा अकारलोपाद्, वज्रवद्वजं वा गुरुत्वाद्धिंसाऽनृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वाद्, न परस्य, तं प्रत्युदासीनत्वाद्, अन्यस्तु परस्य नात्मनः, साभिमानत्वाद्, इतर उभयोर्निरनुशयत्वेन यथावद्वस्तुबोधाद्, अपरस्तु नोभयोर्विमूढत्वादिति / दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति- भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयत्यथवा वजंकर्म तदुदीरयति-पीडोत्पादनेन उदये प्रवेशयतीति, एवमुपशमयति-निवर्तयति पापं कर्म वा। अब्भुढेइ त्ति अभ्युत्थानं आत्मपापदादिअभ्युत्थात्रादयः सुत्रधराध न्ताश्चतुर्भ नयः१४। / / 350 //
Page #375
--------------------------------------------------------------------------
________________ // 351 // श्रीस्थानाङ्गकरोतिनकारयति परेण, संविग्नपाक्षिको लघुपर्यायोवा, कारयत्येव गुरुः, उभयवृत्तिवृषभादिः, अनुभयवृत्तिर्जिनकल्पिको-चतुर्थमध्ययनं श्रीअभय० विनीतो वेति / एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावर्त्तादिना, सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणो चतुःस्थानम्, वृत्तियुतम् प्रथमोद्देशक: भाग-१ नतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति, वाचयति-पाठयति, नो वायावेइ आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये क्वचिद् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः। एवं सर्वत्रोदाहरणं स्वबुद्ध्या योजनीयम्, प्रतीच्छतीति सूत्रार्थों 256-258 असुरेन्द्रादिगृह्णाति, पृच्छति-प्रश्नयति सूत्रादि व्याकरोति- ब्रूते तदेवेति सूत्रधरः- पाठकः, अर्थधरो बोद्धा, अन्यस्तूभयधरः, चतुर्थस्तु जड इति। देवभेदाः, प्रमाणभेदाः __ चमरस्सणं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पं० त०- सोमे जमे वरुणे वेसमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे, धरणस्स कालपाले कोलपाले सेलपाले संखपाले, एवं भूयाणंदस्स चत्तारि कालपाले कोलपाले संखपाले सेलपाले, वेणुदेवस्स चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे, वेणुदालिस्स चित्ते विचित्ते विचित्तपक्खे चित्तपक्खे, हरिकंतस्स पभे सुप्पभे पभकंते सुप्पभकंते, हरिस्सहस्स पभे सुप्पभे सुप्पभकते पभकते, अग्गिसिहस्स तेऊ तेउसिहे तेउकते तेउप्पभे, अग्गिमाणवस्स तेऊ तेउसिहे तेउपभे तेउकंते, पुन्नस्स रूए रूयंसे रूदकंते रूदप्पभे, एवं विसिट्ठस्स रूते रूतंसे रूतप्पभे रूयकते, जलकंतस्स जले जलइते जलकंते जलप्पभे, जलप्पहस्स जले जलरते जलप्पहेजलकते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्कमगती, अमितवाहणस्स तुरियगती खिप्पगती सीहविक्कमगती सीहगती, वेलंबस्स काले महाकाले अंजणे रिटे, पभंजणस्स काले // 351 // महाकाले रिट्टे अंजणे, घोसस्स आवत्ते वियावत्तेणंदियावत्ते महाणंदियावत्ते, महाघोसस्स आवत्तेवियावत्ते महाणंदियावत्तेणंदियावत्ते 20, सक्कस्स सोमे जमे वरुणे वेसमणे, ईसाणस्स सोमे जमे वेसमणे वरुणे, एवं एगंतरिता जावचुतस्स, चउब्विहा वाउकुमारा०
Page #376
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 352 // देवभेदाः, पं० तं०- काले महाकाले वेलंबे पभंजणे।सूत्रम् 256 // चतुर्थमध्ययन चउव्विहा देवा पं० 20- भवणवासी वाणमंतरा जोइसिया विमाणवासी॥सूत्रम् 257 // चतुःस्थानम्, प्रथमोद्देशकः चउविहे पमाणे पं० २०-दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे // सूत्रम् 258 // सूत्रम् पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरमिन्द्रः परमैश्वर्ययोगात् प्रभुमहान् 256-258 असुरेन्द्रादिवागजेन्द्रवत्, राजा तुराजनाद्दीपनात् शोभावत्त्वादित्यर्थ आराध्यत्वाद्वा, एकार्थी वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालाः, लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं एक्कंतरिय त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमार प्रमाणभेदाः ब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्रलान्तकसहस्राराच्युतेन्द्राणामिति / कालादयः पातालकलशस्वामिन इति / चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रम्, तत्र प्रमिति: प्रमीयते वा-परिच्छिद्यते येनार्थस्तत् प्रमाणम्, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गलादिभिर्द्रव्यस्य वा जीवादेर्द्रव्याणां वा जीवधर्माधर्मादीनां द्रव्ये वा परमाण्वादौ पर्यायाणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणम्, एवं यथायोगंसर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्रदेशनिष्पन्नं विभागनिष्पन्नंच, तत्र आद्यं परमाण्वाधनन्तप्रदेशिकान्तम्, विभागनिष्पन्नं पञ्चधा-मानादि, तत्र मानं धान्यमानं सेतिकादिरसमानं कर्षादि 1 उन्मानं तुलाकर्षादि 2 अवमानं हस्तादि 3 गणितमेकादि 4 प्रतिमानं गुञ्जावल्लादीति 5 क्षेत्रं- आकाशं तस्य प्रमाणं द्विधा- प्रदेशनिष्पन्नादि, // 32 // तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्यप्रदेशावगाढान्तम्, विभागनिष्पन्नमङ्गल्यादि, काल:- समयस्तन्मानं द्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्खयेयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि
Page #377
--------------------------------------------------------------------------
________________ वृत्तियुतम् भाग-१ // 353 // चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 259-261 दिकुमार्यः, शक्रेशानमध्यपर्षद्देवदेवीस्थितिः, संसारभेदाः श्रीस्थानाङ्गभेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थो, भाव एव भावानांवा प्रमाणंभावश्रीअभय० प्रमाणं गुणनयसङ्ख्याभेदभिन्नम्,तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपंप्रमाणमिति, नया-नैगमादयः, सङ्ख्या- एकादिकेति / देवाधिकारे एवेदं सूत्रचतुष्टयं चत्तारि दिसाकुमारिमहत्तरियाओ पं० तं०- रूया रूयंसा सुरूवारूयावती, चत्तारि विजुकुमारिमहत्तरियाओ पं० तं०- चित्ता चित्तकणगा सतेरा सोतामणी॥सूत्रम् 259 // सक्कस्सणं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती पं०, ईसाणस्स देविंदस्स देवरन्नोमज्झिमपरिसाए देवीणं चत्तारि पलिओवमाई ठिई पं०॥सूत्रम् 260 // चउव्विहे संसारे पं० तं०-दवसंसारे खेत्तसंसारे कालसंसारे भावसंसारे। सूत्रम् 261 // चत्तारि दिसा इत्यादि सुगमम्, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च-प्रधानतमास्तासां वा महत्तरिका दिक्कुमारीमहत्तरिकाः, एता मध्यरुचकवास्तव्या अर्हतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारीमहत्तरिकास्तु विदिग्रुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति / एते च देवाः संसारिण इति संसारसूत्रम्, तत्र संसरणं- इतश्चेतश्च परिभ्रमणं संसारस्तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वा-जीवपुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारस्तेषामेव क्षेत्रे-चतुर्दशरज्वात्मके यत्संसरणंस क्षेत्रसंसारो, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य- दिवसपक्षमासवयनसंवत्सरादिलक्षणस्य संसरणं- चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारो, यस्मिन् वा काले- पौरुष्यादिके
Page #378
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 354 // संसारोव्याख्यायतेस कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति, तथा संसारशब्दार्थज्ञस्तत्रोपयुक्तोजीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानांवौदयिकादीनां वर्णादीनांवा संसरणपरिणामो भावसंसार इति / अयञ्च द्रव्यादिसंसारोऽनेकनयैर्दृष्टिवादे विचार्यत इति दृष्टिवादसूत्रं चउब्विहे दिट्ठिवाए पं० तं०- परिकम्मं सुत्ताई पुव्वगए अणुजोगे॥सूत्रम् 262 // चउब्विहे पायच्छित्ते पं० तं०- णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते चियत्तकिच्चपायच्छित्ते 1 / चउब्विहे पायच्छित्ते पं०२०- परिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते २॥सूत्रम् 263 // चउव्विहे दिट्ठिवाए इत्यादि, तत्र दृष्टयो दर्शनानि-नया उद्यन्ते- अभिधीयन्ते पतन्ति वा-अवतरन्ति यस्मिन्नसौ दृष्टिवादो दृष्टिपातोवा-द्वादशमङ्गम्, तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थं परिकर्म गणितपरिकर्मवत् तच्च सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनातू सूत्राणीति, समस्तश्रुतात्पूर्वं करणात् पूर्वाणि, तानि चोत्पादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नामप्रमाणानि, तद्यथा- उप्पाय 1 अग्गेणीयं 2 वीरियं 3 अत्थिनत्थि उ पवायं 4 / णाणपवायं 5 सच्चं 6 आयपवायं च 7 कम्मं च ८॥१॥पुव्वं पच्चक्खाणं 9 विजणुवायं 10 अवंझ 11 पाणाउं१२ / किरियाविसालपुव्वं 13 चोद्दसमं बिंदुसारं तु 14 // 2 // उप्पाये पयकोडी 1 अग्गेणीयंमि छन्नउइलक्खा 2 / विरियम्मि सयरिलक्खा 3 सट्ठिलक्खा उ अत्थिणत्थिम्मि 4 // 3 // एगा पउणा कोडी णाणपवायंमि होइ पुवंमि 5 / एगा,पयाण कोडी छच्च पया सच्चवायमि 6 // 4 // छव्वीस Gउत्पादमग्रायणीयं वीर्यमस्तिनास्तिप्रवादम्। ज्ञानप्रवादं सत्यप्रवादमात्मप्रवादं च कर्मप्रवादं च // 1 // प्रत्याख्यानं पूर्व विद्यानुवादमवन्ध्यं प्राणायुः। क्रियाविशालं पूर्वं चतुर्दशं बिन्दुसारं तु ।।२।।उत्पादे पदकोटी अग्रायणीये षण्णवतिलक्षा वीर्ये सप्ततिलक्षा अस्तिनास्तिपूर्वे षष्टिलक्षाः।।३।।पादोनैका कोटी ज्ञानप्रवादे भवति पूर्वे। चतुर्थमध्ययनं चतु:स्थानम्, प्रथमोद्देशक: सूत्रम् 262-263 दृष्टिवादे परिकर्मादिभेदाः (पूर्वपदमानम्), प्रायश्चित्तप्रकाराः, (प्रतिसेवासंयोजनाऽऽरोपणापरिकुंचना:) // 354 //
Page #379
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ कोडीओ आयपवायंमि होइ पयसंखा 7 / कम्मपवाए कोडी असीती लक्खेहिं अब्भहिआ 8 ॥५॥चुलसीइ सयसहस्सा पञ्चक्खाणंमि चतुर्थमध्ययनं वन्निया पुव्वे 9 / एक्का पयाण कोडी दससहसहिया य अणुवाए १०॥६॥छव्वीसं कोडीओ पयाण पुव्वे अवंझणामंमि 11 / पाणाउम्मि चतु:स्थानम्, प्रथमोद्देशक: / य कोडी छप्पणलक्खेहि अब्भहिया 12 // 7 // नवकोडीओ संखा किरियविसालमि वन्निया गुरुणा 13 / अद्धत्तेरसलक्खा पयसंखा सूत्रम् बिंदुसारम्मि 14 // 8 // इति, तेषुगतं-प्रविष्टं यत् श्रुतंतत्पूर्वगतं- पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति, योजनं योगोऽनुरूपो 262-263 दृष्टिवादे नुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, स चैकस्तीर्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते, यस्तु कुलकरादिवक्तव्यतागोचरः स गण्डिकानुयोग इति / पूर्वगतमनन्तरमुक्तम्, तत्र च भेदा: (पूर्व पदमानम्), प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वयं, तत्र ज्ञानमेव प्रायश्चित्तं, यतस्तदेव पापं छिनत्ति प्रायः चित्तं वा शोधयतीति प्रायश्चित्तनिरुक्तवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि, वियत्तकिच्चे त्ति व्यक्तस्य- भावतो गीतार्थस्य कृत्यं- करणीयं व्यक्तकृत्यं प्रकारा:, प्रायश्चित्तमिति, गीतार्थो हि गुरुलाघवपर्यालोचनेन यत् किञ्चन करोति तत्सर्वपापविशोधकमेव भवतीति, अथवा ज्ञानाद्यति (प्रतिसेवा संयोजनाचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथा अपदिश्यन्ते, वियत्त ति विशेषण- अवस्थाद्यौ- ऽऽरोपणाचित्येन विशेषानभिहितमपि दत्तं-वितीर्णमभ्यनुज्ञातमित्यर्थो, यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यं- अनुष्ठानं तद् विदत्तकृत्यं परिकुंचनाः) प्रायश्चित्तमेव, चियत्तकिच्चे त्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्त्यादीति, प्रतिषेवणं- आसेवनमकृत्यस्येति प्रतिषेवणा, सा - सत्यवादे षडधिकैका पदकोटी॥४॥ आत्मप्रवादे षड्विंशतिः कोट्यः पदसङ्ख्यया भवन्ति / अशीत्या लक्षैरधिका पदकोटी कर्मप्रवादे // 5 // प्रत्याख्यानपूर्वे चतुरशीतिशतसहस्राणि वर्णितानि / विद्यानुवादे दशसहस्राधिकैका कोटी पदानाम्॥६॥अवन्ध्यनाम्नि पूर्वे षड्विंशतिः कोट्यः पदानाम् / प्राणायुषि च षट्पञ्चाशल्लक्षाधिका कोटी॥ 7 // गुरुणा क्रियाविशाले नव कोट्यो वर्णिताः पदसङ्ख्यया। अर्द्धत्रयोदश लक्षा बिन्दुसारे पदसङ्ख्यया॥८॥ 8 // 355 //
Page #380
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 356 // च द्विधा- परिणामभेदात् प्रतिषेवणीयभेदाता, तत्र परिणामभेदात् पडिसेवणा उ भावो सो पुण कुसलोव्व होज्जऽकुसलो वा। चतुर्थमध्ययनं कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो॥१॥ (व्यव०भा० 39) प्रतिषेवणीयभेदात्तु मूलगुणउत्तरगुणे दुविहा पडिसेवणा चतुःस्थानम्, प्रथमोद्देशकः समासेणं 1 / मूलगुणे पंचविहा पिंडविसोहाइगी इयरा॥१॥(व्यव०भा० 41) तस्यां प्रायश्चित्तमालोचनादि, तच्चेदं-आलोयण 1 सूत्रम् पडिक्कमणे 2 मीस 3 विवेगे 4 तहा विउस्सग्गे 5 / तव 6 छेय 7 मूल 8 अणवठ्ठया य 9 पारंचिए 10 चेव॥१॥(व्यव०नि०१३ भा० |262-263 53) इति प्रतिषेवणाप्रायश्चित्तं 1, संयोजनं- एकजातीयातिचारमीलनं संयोजना यथाशय्यातरपिण्डो गृहीतः सोऽप्युदका दृष्टिवादे परिकर्मादिहस्तादिना सोऽप्यभ्याहृतःसोऽप्याधाकर्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तं 2, तथा आरोपणमेकापराधप्रायश्चित्ते न भेदाः (पूर्वपुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पदमानम्), पुनः पञ्चदशरात्रिन्दिवमेवं यावत्षण्मासात् ततस्तस्याधिकं तपो देयं न भवति अपितु शेषतपांसि तत्रैवान्तर्भावनीयानि, प्रायश्चित्त प्रकाराः, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च-पंचाईयारोवण नेयव्वा जाव होंति छम्मासा। तेण पर मासियाणं छण्हुवरि जोसणं (प्रतिसेवाकुज्जा॥१॥(व्यव०भा० 141) इति, आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति 3, तथा परिकुञ्चनं- अपराधस्य द्रव्यक्षेत्र संयोजना |ऽऽरोपणाकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा, उक्तं च-दव्वे खेत्ते काले भावे पलिउंचणा परिकुंचना:) चउवियप्प (व्यव०भा० १५०)त्ति, तथाहि-सच्चित्ते अचित्तं 1 जणवयपडिसेवियं च अद्धाणे 2 / सुब्भिक्खे य दुभिक्खे 3 हटेण तहा Oभावः प्रतिषेवना स पुनः कुशलो वा भवेदकुशलो वा। कुशलेन भवति कल्पोऽकुशलपरिणामाद्दर्पः // 1 // मूलगुणोत्तरगुणेषु द्विविधा प्रतिषेवणा समासेन। मूलगुणेषु पञ्चविधा पिण्डविशोध्यादिका इतरा।। 1 / / 0 आलोचनं प्रतिक्रमणं मिश्रं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं पाराश्चितं चैव // 1 // 08 ||356 // पञ्चादिकारोपणा ज्ञातव्या यावद्भवन्ति षण्मासाः। ततः परं मासादीनां षण्णामुपरि शोषणं कुर्यात्॥१॥ सचित्तमचित्तं जनपदप्रतिसेवितं चाध्वनि सुभिक्षे दुर्भिक्षे चल हृष्टेन तथा -
Page #381
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 357 // चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 264-266 प्रमाणादिकाला:, वर्णादि परिणामाः, गिलाणेणं४॥१॥(व्यव०भा० 151) इति, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तं 4, विशेषोऽत्र व्यवहारपीठादवसेय इति / प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रं चउव्विहे काले पं० तं०- पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले॥सूत्रम् 264 // चउविहे पोग्गलपरिणामे पन्नत्ते तं०- वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे // सूत्रम् 265 // भरहेरवएसु णं वासेसु पुरिमपच्छिमवज्जा मज्झिमगा बावीसं अरहंता भगवंता चाउज्जामं धम्मं पण्णवेंति, तं०- सव्वातो पाणातिवायाओवेरमणं, एवं मुसावायाओ वेरमणं, सव्वातो अदिन्नादाणाओवेरमणं, सव्वाओ बहिद्धादाणा(परिग्गहा)ओवेरमणं 1, सव्वेसुणं महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, जाव सव्वातो बहिद्धादाणाओवेरमणं 2 // सूत्रम् 266 // तत्र प्रमीयते- परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, उक्तं च-दुविहो पमाणकालो दिवसपमाणं च होइ राई य। चउपोरिसिओ दिवसो राई चउपोरिसीचेव॥१॥ (आव०नि०७३०, विशेषाव० 2069) इति, यथा- यत्प्रकारं नारकादिभेदेनायु:-कर्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृत्तिर्बन्धनं तस्याः सकाशाद्यः कालो- नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृत्तिकालः, अथवा यथाऽऽयुषो निर्वृत्तिस्तथा यः कालो- नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति, उक्तं च- आउयमेत्तविसिट्ठो स एव जीवाण वत्तणादिमओ। भन्नइ अहाउकालो वत्तइ जो ग्लानेन // 1 // द्विविधः प्रमाणकालो दिवसप्रमाणो भवति रात्रिप्रमाणश्च / चतुष्पौरुषीको दिवसो रात्रिरपि चतुःपौरुषी एव // 1 // 0 आयुर्मात्रविशिष्टः स एव जीवानां वर्त्तनादिमयः / भण्यते यथाऽऽयुष्ककालो वर्त्तते यो - मध्यमजिनचतुर्यामाः।
Page #382
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 358 // जच्चिरं जेणं॥१॥ (विशेषाव० 2037) इति, मरणस्य- मृत्योः कालः- समयो मरणकालः, अयमप्यद्धासमयविशेष एव, चतुर्थमध्ययन मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च-कालोत्ति मयं मरणं जहेह मरणं गओत्ति कालगओ। तम्हा स चतु:स्थानम्, प्रथमोद्देशकः कालकालो जो जस्स मओ मरणकालो॥१॥ (विशेषाव० 2066) इति, तथा अद्धैव कालोऽद्धाकालः, कालशब्दो हि वर्णप्रमाण सूत्रम् कालादिष्वपि वर्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वर्ती समयादिरूपोऽवसेयः, |264-266 उक्तं च- सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो। अद्धाकालो भन्नइ समयक्खेतमि समयाइ॥१॥ समयावलियमुहुत्ता प्रमाणादि कालाः, दिवसमहोरत्तपक्खमासा य। संवच्छरजुगपलिया सागरओसप्पिपरियट्टा // 2 // (विशेषाव० 2035-36) इति / द्रव्यपर्यायभूतस्य वर्णादिकालस्य चतुःस्थानकमुक्तम्, इदानीं पर्यायाधिकारात् पुद्गलानांपर्यायभूतस्य परिणामस्य तदाह-चउब्विहे त्यादि, परिणामोऽ-8 परिणामाः, मध्यमजिनवस्थातोऽवस्थान्तरगमनम्, उक्तं च-परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः / चतुर्यामाः। ॥१॥इति, तत्र वर्णस्य- कालादेः परिणामोऽन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः, एवमन्येऽपि / अजीवद्रव्यपरिणाम उक्तोऽधुना तु जीवद्रव्यस्य परिणामा विचित्राः सूत्रप्रपञ्चेनाभिधीयन्ते- तत्र च भरते त्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पूर्वपश्चिमवर्जाः, किमुक्तं भवति?- मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा 'बहिद्धादाणाओ'त्ति बहिर्द्धा- मैथुनं परिग्रहविशेष Be यचिरं येन // 1 // 0 काल इति मतं मरणं यथेह मरणं गत इति कालगतः। तस्मात् स कालकालो यो यस्य मतो मरणकालः॥ 2 // 0 सूर्यक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः। अद्धाकालो भण्यते समयादिः समयक्षेत्रे॥१॥ समय आवलिका मुहूर्त्तः दिवसोऽहोरात्रः पक्षः मासः। संवत्सरं युगं पल्यः सागर उत्सर्पिणी परावर्त्तः // 2 // // 358 //
Page #383
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 359 // आदानं च- परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आदीयत इत्यादानं- परिग्राह्यं वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आहबहिस्ताद्- धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपाताश्चतुर्विधत्वात् चतुर्यामता धर्मस्येति, इयं चेह भावना- मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोर्बु पालयितुंचन क्षमाः, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्बोद्धं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोको-पुरिमा उज्जुजड्डा उ, वक्कजड्डा य पच्छिमा। मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए॥१॥ पुरिमाणं दुव्विसोज्झो उ, चरिमाणं दुरणुपालए। कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए॥२॥(उत्तरा०नि०२३/२६-२७)इति / अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतस्तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानां च भेदान् सूत्रचतुष्टयेनाह चत्तारि दुग्गतीतोपं० तं०-णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई 1, चत्तारि सोग्गईओ पं० तं०- सिद्धसोगती देवसोग्गती मणुयसोग्गती सुकुलपञ्चायाति 2, चत्तारि दुग्गता पं० तं०- नेरइयदुग्गया तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता 3, चत्तारि सुग्गता पं० तं०- सिद्धसुगता जाव सुकुलपच्चायाया 4 // सूत्रम् 267 // ___ पढमसमयजिणस्सणंचत्तारि कम्मंसाखीणा भवंति-णाणावरणिज्जंदसणावरणिलं मोहणिज्जं अंतरातितं 1, उप्पन्ननाणदंसणधरे * प्रथमे ऋजुजडास्तु वक्रजडाश्च पाश्चात्याः। मध्यमास्तु ऋजुप्रज्ञास्तेन धर्मो द्विधा कृतः॥ 1 // पूर्वाणां दुर्विशोध्यस्तु चरमाणां दुरनुपाल्यः / कल्पो मध्यमानान्तु सुविशोध्यः स्वनुपाल्यश्च // 2 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 267-268 दुर्गतिसुगतिदुर्गतसुगताः प्रथमसमयजिनक्षेयकर्माशा: केवलिवेद्यकर्मांशाः प्रथमसमयसिद्धक्षेयकौशाश्च // 359 //
Page #384
--------------------------------------------------------------------------
________________ श्रीस्थानाई श्रीअभय वृत्तियुतम् भाग-१ / / 360 // 267-268 सुगति प्रथमसमय णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति, तं०- वेदणिज्जं आउयंणामं गोतं 2, पढमसमयसिद्धस्सणं चत्तारि कम्मंसा जुगवं चतुर्थमध्ययन चतु:स्थानम्, खिज्जंति तं०- वेयणिज्जं आउयंणामं गोतं 3 // सूत्रम् 268 // प्रथमोद्देशकः चत्तारी त्यादि गतार्थम्, नवरं मनुष्यदुर्गतिर्निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, सुकुलपच्चायाइ त्ति सूत्रम् देवलोकादौ गत्वा सुकुले- इक्ष्वाकादौ प्रत्यायाति:- प्रत्यागमनं प्रत्याजाति- प्रतिजन्मेति, इयञ्च तीर्थकरादीनामेवेति दुर्गतिमनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेषामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गता एवं सुगताः / अनन्तरं दुर्गतसिद्धसुगता उक्तास्ते चाष्टकर्मक्षयाद् भवन्त्यतः क्षयपरिणामस्य क्रममाह- पढमे त्यादि सूत्रत्रयं व्यक्तम्, परं प्रथमः समयो सुगताः, यस्य स तथा स चासौ जिनश्च-सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मण:- सामान्यस्यांशा- ज्ञानावरणीयादयो भेदा जिनक्षेयइति, उत्पन्ने-आवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्शनधरोऽनेनानादिसिद्धकेवलज्ञान केवलिवेद्यवतः सदाशिवस्यासद्भावंदर्शयति, न विद्यते रह- एकान्तोगोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्का कर्माशाः रित्वादित्यरहा देवादिपूजाऽर्हत्वेनाइन्वा रागादिजेतृत्वाजिनः केवलानि- परिपूर्णानि ज्ञानादीनि यस्य सन्ति स केवलीति, प्रथमसमय सिद्धक्षेयसिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते / असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्यं तावच्चतुःस्थानकावतारित्वादाह सूत्रम् ___ चउहि ठाणेहिं हासुप्पत्ती सिता तं०- पासित्ता भासेत्ता सुणेत्ता संभरेत्ता॥ सूत्रम् 269 // 8 // 360 // चउविहे अंतरेपं० तं०- कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इथिए वा पुरिसस्स वा चउविहे अंतरे पं० २०-कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे॥सूत्रम् 270 // कर्माशा: कौशाश्च 269-272
Page #385
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 361 // काष्ठ-पक्ष्म चत्तारि भयगा पं० तं० दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते॥ सूत्रम् 271 // चतुर्थमध्ययनं चत्तारि पुरिसजाता पं० तं०-संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी एगे चतुःस्थानम्, प्रथमोद्देशक: संपागडपडिसेवीविपच्छन्नपडिसेवीवि एगेनो संपागडपडिसेवीणोपच्छन्नपडिसेवी॥सूत्रम् 272 // सूत्रम् 269-272 चउही त्यादि, हसनं हासो- हासमोहोदयजनितो विकारस्तस्योत्पत्तिरुत्पादो हासोत्पत्तिः पासित्त त्ति दृष्टा विदूषकादिचेष्टां दृष्टि-भाषाचक्षुषा, तथा भाषित्वा वाचा किञ्चिच्चसूरिवचनंतथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं / श्रवण स्मृतयः स्मृत्वा हसतीति शेष, एवं दर्शनादीनि हासकरणानि भवन्तीति / असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदान्तिकार्थव- हास्यत्सूत्रद्वयम्, चउव्विहे इत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं-विशेषो रूपनिर्माणादिभिरिति काष्ठान्तरमेवं पक्ष्म कारणानि, कर्पासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिर्लोहान्तरमत्यन्तच्छेदकत्वादिभिः प्रस्तरान्तरं- पाषाणान्तरं चिन्तितार्थ- लोह-प्रस्तराप्रापणादिभिरिति, एवमेव काष्ठाद्यन्तरवत्, स्त्रिया वा स्त्र्यन्तरापेक्षया पुरुषस्य वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयो- राणि, दिवसचातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी, काष्ठान्तरेण समानं-तुल्यमन्तरं-विशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमानं यात्रोच्चत्ताक ब्बाडभृतकाः, वचनसुकुमारतयैव लोहान्तरसमानं स्नेहच्छेदेन परीषहादौ निर्भङ्गत्वादिभिश्च प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन प्रकटप्रच्छन्नविशिष्टगुणवद्वन्द्यपदवीयोग्यत्वादिना चेति / अनन्तरमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्रम्, तत्र भ्रियते-3 प्रतिसेवि चतुर्भङ्गी पोष्यतेस्मेति भृतः स एवानुकम्पितो भृतकः कर्माकर इत्यर्थः,प्रतिदिवसं नियतमूल्येन कर्मकरणार्थ यो गृह्यते स दिवसभृतकः॥३१ 1, यात्रा- देशान्तरगमनं तस्यां सहाय इति भ्रियते यः स यात्राभृतकः 2, मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म कार्यते स उच्चताभृतकः 3, कब्बाडभृतकः- क्षितिखानक ओडादिर्यस्य स्वं कार्प्यते द्विहस्ता त्रिहस्ता वा त्वया भूमिः न्तरवदन्त
Page #386
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 362 // खनितव्यैतावत्ते धनं दास्यामीत्येवं नियम्येति 4, इह गाथे- दिवसभयओ उ घेप्पइ छिन्नेण धणेण दिवसदेवसियं। जत्ता उ होइ गमणं उभयं वा(आगमनं चेत्यर्थः) एत्तियधणेणं॥१॥ कब्बाल ओडमाई हत्थमियं कम्म एत्तियधणेणं / एच्चिरकालुच्चत्ते कायव्वं कम्म जं बेंति॥ 2 // (निशीथभा० 3719-20) उक्तं लौकिकस्य पुरुषविशेषस्यान्तरमधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेविसूत्रम्, तत्र सम्प्रकटं- अगीतार्थसमक्षमकल्प्यभक्तादि प्रतिषेवितुंशीलं यस्य स सम्प्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्रच्छन्नमगीतार्थासमक्षम्, अत्र चाद्ये भङ्गकत्रये पुष्टालम्बनो बकुशादिनिरालम्बनो वा पार्श्वस्थादिष्टव्यः, चतुर्थे तु निर्ग्रन्थः स्नातको वेति / अन्तराधिकारादेव देवपुरुषाणां स्त्रीकृतमन्तरं प्रतिपादयन्नाह चमरस्सणं असुरिंदस्स असुरकुमाररन्नोसोमस्स महारन्नो चत्तारि अग्गमहिसीओपं० तं०- कणगा कणगलता चित्तगुत्ता वसुंधरा, एवं जमस्स वरुणस्स वेसमणस्स, बलिस्स णं वतिरोयणिंदस्स वतिरोयणरन्नो सोमस्स महारनो चत्तारि अग्गमहिसीओ पं० तं०मित्तगा सुभद्दा विजुत्ता असणी, एवं जमस्स वेसमणस्स वरुणस्स, धरणस्स णं नागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्गमहिसीओपं० 20- असोगा विमला सुप्पभा सुदंसणा, एवंजावसंखवालस्स, भूताणंदस्सणंणागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्ग० पं० २०-सुणंदा सुभद्दा सुजाता सुमणा, एवं जाव सेलवालस्स जहा धरणस्स, एवं सव्वेसिं दाहिणिदलोगपालाणं जाव घोसस्स जहा भूताणंदस्स एवं जाव महाघोसस्स लोगपालाणं, कालस्सणं पिसाइंदस्स पिसायरन्नो चत्तारि अग्गमहिसीओ पं० तं०- कमला कमलप्पभा उप्पला सुदंसणा, एवं महाकालस्सवि, सुरूवस्सणं भूतिंदस्स ®छिन्नेन धनेन दिवसे दिवसे दिवसभृतकस्तु गृह्यते / यात्रा तु भवति गमनं गमनागमने वा इयता धनेन // 1 // ओडादिः कब्बडभृतको नियम्य इयता धनेन हस्तमित कर्म कार्यते उच्चताभृतक इयत्कालं कर्म कर्त्तव्यं यद् ब्रवीति (भवति)॥ 2 // चतुर्थमध्ययनं चतु:स्थानम्, प्रथमोद्देशक: सूत्रम् 273-277 असुरादीनामग्रमहिषीचतुष्क, गोरसस्नेहमहाविकृतयः, (विकृतिस्वरूपम्),कूटागारशालावत् पुरुषस्त्रीचतुर्भङ्गयौ, द्रव्याद्यवगाहनाः अङ्गबाह्याचन्द्रादिप्रज्ञप्तयः // 362 //
Page #387
--------------------------------------------------------------------------
________________ चतुर्थमध्ययन श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुःस्थानम्, प्रथमोद्देशक: सूत्रम् 273-277 असुरादीनामग्रमहिषी // 363 // चतुष्कं. भूतरन्नो चत्तारि अग्गमहिसीओ पं० 20 रूववती बहुरूवा सुरूवा सुभगा, एवं पडिरूवस्सवि, पुण्णभद्दस्सणंजक्खिंदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ पं० तं०-पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सवि, भीमस्सणंरक्खसिंदस्स रक्खसरन्नो चत्तारि अग्गमहिसीओपं० तं०-पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि, किंनरस्सणं किंनरिंदस्स चत्तारि अग्ग० पं० तं०वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्सवि, सप्पुरिसस्सणं किंपुरिसिंदस्स चत्तारि अग्गमहिसीओपं० तं०-रोहिणी णवमिता हिरी पुष्फवती, एवं महापुरिसस्सवि, अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओपं० तं०- भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्स णं गंधव्विंदस्स चत्तारि अग्ग० पं० २०-सुघोसा विमला सुस्सरा सरस्सती, एवं गीयजसस्सवि, चंदस्सणंजोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओपं० तं०- चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, एवं सूरस्सवि, णवरं सूरप्पभा दोसिणाभा अच्चिमाली पभंकरा, इंगालस्सणं महागहस्स चत्तारि अग्गमहिसीओपं० २०-विजया वेजयंती जयंती अपराजिया, एवं सव्वेसिं महग्गहाणं जाव भावकेउस्स, सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्ग० पं० तं०-रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नोसोमस्स महारन्नो चत्तारि अग्ग० पं० तं०-पुढवी राती रयणी विज्जू, एवं जाव वरुणस्स।सूत्रम् 273 // चत्तारिगोरसविगतीओपं० २०-खीरंदहिं सप्पिंणवणीतं, चत्तारि सिणेहविगइतीओपं० तं०- तेल्लंघयंवसाणवणीतं, चत्तारि महाविगतीओपं० तं०- महंमंसं मजं णवणीतं / / सूत्रम् 274 / / __ चत्तारि कूडागारा पं० तं०-गुत्ते णाम एगे गुत्ते गुत्ते णामं एगे अगुत्ते अगुत्ते णामं एगे गुत्ते अगुत्ते णामं एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं० तं०- गुत्ते णाममेगे गुत्ते 4, चत्तारि कूडागारसालाओ पं० तं०- गुत्ता णाममेगा गुत्तदुवारा गुत्ता णाममेगा अगुत्तदुवारा गोरसस्नेहमहाविकृतयः, (विकृतिस्वरूपम्),कूटागारशालावत् पुरुषस्त्री चतुर्भङ्गयौ, द्रव्याद्यव गाहना: अङ्गबाहह्माचन्द्रादि // 363 //
Page #388
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 364 // 273-277 अगुत्ता णाममेगा गुत्तदुवारा अगुत्ताणाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं० तं०- गुत्ता नाममेगा गुतिंदिता गुत्ताणाममेगा 8 चतुर्थमध्ययन अगुत्तिदिआ (ह्व)४॥ सूत्रम् 275 // चतु:स्थानम्, प्रथमोद्देशकः चउविहा ओगाहणा पं० तं०-दव्वोगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा॥सूत्रम् 276 // सूत्रम् चत्तारि पन्नत्तीओ अंगबाहिरियातो पं० तं०- चंदपन्नत्ती सूरपन्नत्ती जम्बुद्दीवपन्नत्ती दीवसागरपन्नत्ती॥सूत्रम् २७७॥चउट्ठाणस्स असुरादीनापढमो उद्देसओ॥१॥ मग्रमहिषी चतुष्कं, चमरस्से त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं महारन्नो त्ति लोकपालस्याग्रभूताः- प्रधाना महिष्यो गोरसस्नेहम हाविकृतयः, राजभार्या अग्रमहिष्य इति, वइरोयणत्ति-विविधैः प्रकारै रोच्यन्ते-दीप्यन्त इति विरोचनास्त एव वैरोचना:- उत्तरदिग्वा- (विकृतिस्वसिनोऽसुरास्तेषामिन्द्रः, धरणसूत्रे एव मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नामिका एव चतस्रश्चतम्रो रूपम्),कूटा गारशालावत् भार्याः, एतदेवाह- जाव संखवालस्स त्ति, भूतानन्दसूत्रे एव मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने पुरुषस्त्री चतुर्भङ्गयो, चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेवहरिकान्तअग्निशिखपूर्णजलकान्तअमितगतिवेलम्बघोषाख्यानामिन्द्राणां ये अङ्गबाह्यालोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणु चन्द्रादिदालिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनमहाघोषाख्यानांये लोकपालास्तेषामपीति,एतदेवाह-जहा धरणस्से त्यादि। उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरसस्नेहमहत्त्वलक्षणमन्तरं सूत्रत्रयेणाहचत्तारी त्यादि, गवां रसो गोरसो, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः द्रव्याधवगाहनाः प्रज्ञप्तयः
Page #389
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 365 // 273-277 हाविकृतयः, शरीरमनसोः प्रायो विकारहेतुत्वादिति, शेषं प्रकटम्, नवरं सर्पिघृतम्, नवनीतं-म्रक्षणम्, स्नेहरूपा विकृतयः स्नेहविकृतयो / चतुर्थमध्ययनं वसा- अस्थिमध्यरसो, महाविकृतयो- महारसत्वेन महाविकारकारित्वाद्, महतः सत्त्वोपघातस्य कारणत्वाच्चेति, इह चतुःस्थानम्, प्रथमोद्देशक: विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते-खीरं 5 दहि 4 णवणीयं 4 घयं 4 तहा तेल्लमेव 4 गुड 2 मज्जं 2 / महु 3 मंसं सूत्रम् 3 चेव तहा ओगाहिमगं च दसमी उ॥१॥ गोमहिसुटिपसूणं एलगखीराणि पंच चत्तारि / दहिमाइयाई जम्हा उट्टीणं ताणि णो हुति॥ असुरादीना मनमहिषी२॥ चत्तारि होति तेल्ला तिलअयसिकुसुंभसरिसवाणं च। विगईओ सेसाइं डोलाईणं न विगईओ॥३॥ दवगुलपिंडगुला दो मज्जं पुण चतुष्कं, कट्ठपिट्ठनिप्फन्नं / मच्छियकोत्तियभामरभेयं च तिहा महं होइ॥ 4 // जलथलखहयरमंसं चम्मं वस सोणियं तिहेयंपि। आइल्ल तिन्नि गोरसस्नेहमचलचल ओगाहिमगं च विगईओ॥५॥ (पञ्चवस्तु २७१-७५)आदिमानि त्रीणि चलचलेत्येवं पक्वानि विकृतिरित्यर्थः सेसा न (विकृतिस्वहोंति विगई अ जोगवाहीण ते उ कप्पंती। परिभुजंति न पायं जं निच्छयओ न नजंति // 1 // एगेण चेव तवओ पूरिज्जति पूयएण जो | रूपम्),कूटा गारशालावत् ताओ। बीओवि स पुण कप्पइ निविगई लेवडो नवरं ॥२॥(पञ्चवस्तु 376-77) इत्यादि / अचेतनान्तराधिकारादेव गृहविशेषान्तरं / पुरुषस्त्री चतुर्भङ्गयो, दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्टान्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह- चत्तारि कूडे त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि अथवा कूट-सत्त्वबन्धनस्थानंतद्वदगाराणि कूटागाराणि, तत्र गुप्तं-प्राकारादि क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यम्। मधु मांसं चैव तथाऽवगाहिमं च दशमी तु॥१॥ गोमहिष्युष्ट्रीपशूनामेडकस्य क्षीराणि पञ्च। दध्यादीनि चतुर्धा al यस्मादुष्ट्रीणां तानि न भवन्ति // 2 // चत्वारि भवन्ति तैलानि तिलातसीकुसुम्भसर्षपाणां च / विकृतयः शेषाणि डोलियादीनां न विकृतयः॥ 3 // द्रवगुडपिण्डगुडौ द्वौ 8 मद्यं पुनः काष्ठपिष्टनिष्पन्नम् / माक्षिककोन्तिकभ्रामरभेदेन च मधु त्रिधा भवति // 4 // जलस्थलखचरमांसानि चर्म वसा शोणितं त्रिधैतदपि। आदिम पकानत्रयमवगाहिमं / 255 // च विकृतिस्तु॥ 5 // शेषा विकृतयो न भवन्ति ते योगवाहिनां कल्पन्ते। परिभुञ्जते न प्रायः यन्निश्चयतो न ज्ञायन्ते // 1 // एकेनापूपेन कटाहश्चैव यः पूर्यते ततो। द्वितीयोऽपि स पुनः कल्पते निर्विकृतिको लेपकृत्परम् // 2 // द्रव्याद्यवगाहनाः अड़बाह्याचन्द्रादि प्रजमय
Page #390
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 366 // वृतं भूमिगृहादि वा पुनर्गुप्तं स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्वं पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः, तथा कूटस्येव आकारो यस्याः शालाया- गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्तः, स्त्रीलक्षणदार्टान्तिकार्थसाधर्म्यवशात्, तत्र गुप्तापरिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गागूढस्वभावा वा गुप्तेन्द्रिया तु निगृहीतानौचित्यप्रवृत्तेन्द्रिया एवं शेषभङ्गा ऊह्याः। अनन्तरं गुप्तेन्द्रियत्वमुक्तमिन्द्रियाणि चावगाहनाश्रयाणीत्यवगाहनानिरूपणसूत्रम्, अवगाहन्ते- आसते यस्यामाश्रयन्ति वा यांजीवाः साऽवगाहना-शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना, एवं सर्वत्र, तत्र द्रव्यतोऽनन्तद्रव्या क्षेत्रतोऽसङ्खयेयप्रदेशावगाढा, कालतोऽसङ्ख्येयसमयस्थितिका, भावतो वर्णाद्यनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशास्तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहना भावावगाहना, भावप्राधान्यादिति, आश्रयणमात्रं वा अवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहना- आश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य, भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति / अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतुःस्थानकसूत्रम्, तत्र प्रज्ञाप्यन्ते- प्रकर्षण बोध्यन्ते अर्था यासु ताः प्रज्ञप्तयः, अङ्गानि- आचारादीनि तेभ्यो बाह्याः अङ्गबाह्याः, यथार्थाभिधानाश्चैताः कालिकश्रुतरूपास्तत्र सूरप्रज्ञप्तिजम्बूद्वीपप्रज्ञप्ती पञ्चमषष्ठाङ्गयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पञ्चमी केवलं साऽङ्गप्रविष्टेत्येताश्चतस्र उक्ता इति // चतुःस्थानकस्य प्रथमोद्देशकः समाप्त इति / चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् |273-277 असुरादीनामग्रमहिषीचतुष्कं, गोरसस्नेहमहाविकृतयः, (विकृतिस्वरूपम्),कूटागारशालावत् पुरुषस्त्रीचतुर्भङ्गयो, द्रव्याद्यवगाहनाः अङ्गबाह्याचन्द्रादिप्रज्ञप्तयः // 366 //
Page #391
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 367 // ॥चतुर्थाध्ययने द्वितीयोद्देशकः॥ व्याख्यातश्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धोऽनन्तरोद्देशके जीवादिद्रव्यपर्यायाणांचतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयं चत्तारि पडिसंलीणा पं० त० कोहपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसंलीणे, चत्तारि अपडिसंलीणा पं० तं०-कोहअपडिसलीणे जाव लोभअपडिसंलीणे, चत्तारि पडिसंलीणा पं० तं०-मणपडिसंलीणे वतिपडिसंलीणे कायपडिसलीणे इंदियपडिसंलीणे, चत्तारि अपडिसंलीणा पं० तं०- मणअपडिसंलीणे जाव इंदियअपडिसंलीणे 4 // सूत्रम् 278 // चत्तारिपुरिसजाता पं० तं०-दीणे णाममेगे दीणे दीणे णाममेगे अदीणे अदीणे णाममेगे दीणे अदीणे णाममेगे अदीणे (4),1, चत्तारि पुरिसजाता पं० तं०-दीणे णाममेगे दीणपरिणते दीणे णामं एगे अदीणपरिणते अदीणे णामं एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते (4),2, चत्तारिपुरिसजाता पं० २०-दीणेणाममेगे दीणरूवे ह्व (4),3, एवंदीणमणे (४),४,दीणसंकप्पे (4),5, दीणपन्ने (4),6, दीणदिट्ठी (4),7, दीणसीलाचारे (4),8, दीणववहारे (4),9, चत्तारि पुरिसजाया पं० तं०- दीणेणाममेगे दीणपरक्कमे, दीणे णाममेगे अदीण ह्व (4),10, एवं सव्वेसिंचउभंगो भाणियव्वो, चत्तारि पुरिसजाता पं० तं०- दीणे णाममेगे दीणवित्ती (4),11, एवंदीणजाती (4),12, दीणभासी (4),13, दीणोभासी (4),14, चत्तारि पुरिसजाता पं० २०-दीणेणाममेगे दीणसेवी ह्व (4),15, एवं दीणे णाममेगे दीणपरियाए (4),16, दीणेणाममेगे दीणपरियाले ह्व (4),17, सव्वत्थ चउभंगो॥सूत्रम् 279 // चत्तारि पडिसलीणे त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धोऽनन्तरसूत्रे प्रज्ञप्तय उक्तास्ताश्च प्रतिसंलीनैरेव बुध्यन्त चतुर्थमध्ययनं | चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 278-279 क्रोधादिमन आदिसंलीनासंलीनते, दीनदीनपरिणतरूपमन:सङ्कल्पादिचतुर्भङ्गयः 17 // 367 //
Page #392
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 368 // इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवंसम्बद्धमिदं सुगमम्, नवरं क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीनानिरोधवन्तः प्रतिसंलीनास्तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः, उक्तं चउदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं / जं एत्थ कसायाणं कसायसंलीणया एसा॥१॥ कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रतिसंलीनो मनःप्रतिसंलीन एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रतिसंलीन इति, अत्र गाथा-अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं। कज्जंमिय विहीगमणं जोगे संलीणया भणिया॥१॥ सद्देसु य भद्दयपावएसु सोयविसयमुवगएसु / तुटेण व रुद्रेण व समणेण सया न होयव्वं॥१॥ एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनःप्रभृतिभिरसंलीनो भवति विपर्ययादिति / असलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुभङ्गीरूपैर्दीनसूत्रैराह-दीनो- दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुनर्दीनोऽन्तर्वृत्त्येत्यादिचतुर्भङ्गी, तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येयम्, दीनपरिणतोऽदीनः सन्दीनतया परिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी 2, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया 3, तथा दीनमनाः स्वभावत एवानुन्नतचेताः 4, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपिकथञ्चिद्धीनविमर्शः५, तथा दीनप्रज्ञोहीनसूक्ष्मार्थालोचनः 6, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथा दीनदृष्टिर्विच्छायचक्षुः 7, तथा दीनशीलसमाचारो हीनधर्मानुष्ठान: 8, तथा दीनव्यवहारो हीनान्योऽन्यदानप्रतिदानादिक्रियो हीनविवादो वा 9, तथा दीनपराक्रमो हीनपुरुषकार इति 10, तथा Gउदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणम् / यदत्र कषायाणामेषा कषायसंलीनता॥ 1 // 0 अप्रशस्तानां योगानां निरोधः कुशलानामुदीरणं च। कार्ये च विधिना गमनमेषा योगे संलीनतोक्ता // 1 // 0 शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु / रुष्टेन वा तुष्टेन वा सदा श्रमणेन न भवितव्यम् // 1 // चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 278-279 क्रोधादिमन आदिसंलीनासंलीनते, दीनदीनपरिणतरूप मन:सङ्कल्पादि चतुर्भङ्गयः // 368 //
Page #393
--------------------------------------------------------------------------
________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 369 // दीनस्येव वृत्तिर्वर्त्तनं जीविका यस्य स दीनवृत्तिः११, तथा दीनं-दैन्यवन्तं पुरुषं दैन्यवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति दीनजाति: 12, तथा दीनवद्दीनं वा भाषते दीनभाषी 13, दीनवदवभासते- प्रतिभाति अवभाषते वा-याचत इत्येवंशीलो दीनावभासी दीनावभाषी वा 14, तथा दीनं नायक सेवत इति दीनसेवी 15, तथा दीनस्येव पर्यायोऽवस्था प्रव्रज्यादिलक्षणो यस्य स दीनपर्यायः 16, दीनपरियाले त्ति दीनः परिवारो यस्य स तथा 17, सव्वत्थ चउभंगो त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति / पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री ___चत्तारि पुरिसजाता पं० तं०- अज्जे णाममेगे अज्जे 4,1 / चत्तारि पुरिसजाता पं० तं०- अज्जे णाममेगे अज्जपरिणए 4,2 // एवं अजरूवे 3 / अजमणे 4 / अज्जसंकप्पे 5 / अज्जपन्ने 6 / अजदिट्ठी।अजसीलाचारे 8 / अज्जववहारे 9 / अज्जपरक्कमे 10 / अजवित्ती 11 / अजजाती 12 / अज्जभासी 13 / अज्जओभासी 14 / अज्जसेवी 15 / एवं अज्जपरियाए 16 / अज्जपरियाले 17, एवं सत्तर आलावगा 17 / जहा दीणेणं भणिया तहा अजेणवि भाणियव्वा, चत्तारि पुरिसजाया पं० तं०- अज्जे णाममेगे अज्जभावे अज्जे नाममेगे अणजभावे अणजे नाममेगे अजभावे अणजे नाममेगे अणजभावे 18 // सूत्रम् 280 // __ चत्तारि उसभा पं० तं०- जातिसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० तं०- जातिसंपन्ने जाव रूवसंपन्ने 1, चत्तारि उसभापं० तं०- जातिसंपन्ने णामं एगेनो कुलसंपण्णे, कुलसंपण्णे नामंएगे नोजाइसंपण्णे, एगे जातिसंपण्णेवि कुलसंपण्णेवि, एगेनो जातिसंपण्णे नो कुलसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० तं०- जातिसंपन्ने नाममेगे 4,2, चत्तारि उसभा पन्नत्ता तं०- जातिसंपन्ने नाम एगे नो बलसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० तं०- जातिसंपन्ने 4,3, चत्तारि उसभा पं० तं०0 लक्षणा (मु०)। चतुर्थमध्ययनं चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 280-281 आर्यपरिणतादिचतुर्भङ्गयः |18, वृषभहस्त्युपमया चतुर्भङ्गवः, (भद्र-मन्दमृग-संकीर्णहस्तिलक्षणानि) 8 // 369 //
Page #394
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्क श्रीअभय० वृत्तियुतम् भाग-१ // 370 // जाइसंपन्ने नामंएगे नो रूवसंपन्ने 4, एवामेव चत्तारि पुरिसजाया पं० त०- जातिसंपन्ने नाम एगे नो रूवसंपन्ने, रूवसंपन्ने णाममेगेह 4,4, चत्तारि उसभा पं० तं०- कुलसंपन्ने नाम एगे नो बलसंपन्ने ह 4 एवामेव चत्तारि पुरिसजाया पं० सं०- कुलसंपन्ने नाममेगे नो बलसंपन्ने ह्व 4,5, चत्तारि उसभापं० तं०-कुलसंपन्ने णाममेगेणोरूवसंपन्ने, ह्व४, एवामेव चत्तारिपुरिसजाता पं० तं०- कुल० ह्व 4,6, चत्तारि उसभा पं० तं०- बलसंपन्ने णामं एगे नो रूवसंपण्णे 4 ह्व, एवामेव चत्तारि पुरिसजाया पण्णत्ता तं०- बलसंपण्णे नाममेगे 4,7 / चत्तारि हत्थी पं० तं०- भद्दे मंदे मिते संकिने, एवामेव चत्तारि पुरिसजाया पं० तं०- भद्दे मंदे मिते संकिन्ने, चत्तारि हत्थी पं० सं०- भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे नाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं० तं०- भद्दे णाममेगे भद्दमणे भद्दे णाममेगे मंदमणे भद्दे णाममेगे मियमणे भद्दे णाममेगे संकिन्नमणे, चत्तारि हत्थी पं० तं०- मंदे णाममेगे भद्दमणे मंदे नाममेगे मंदमणे मंदे णाममेगे मियमणे मंदे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं० तं०- मंदे णाममेगे भद्दमणेतंचेव, चत्तारि हत्थी पं० सं०- मिते णाममेगे भद्दमणे मिते णाममेगे मंदमणे मिते णाममेगे मियमणे मिते णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं०, तं०- मिते णाममेगे भद्दमणेतंचेव, चत्तारि हत्थी पं० तं०- संकिण्णे नाममेगे भद्दमणे संकिन्ने नाममेगे मंदमणे संकिन्ने नाममेगे मियमणे संकिन्ने णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं०, तं०संकिन्ने नाममेगे भद्दमणे तं चेव जाव संकिन्ने नाममेगे संकिन्नमणे,- मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो। पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो॥१॥चलबहलविसमचम्मो थूलसिरो थूलएण पेएण / थूलणहदंतवालो हरिपिंगललोयणो मंदो॥२॥ तणुओ तणुतग्गीवो तणुयततो तणुयदंतणहवालो। भीरू तत्थुव्विग्गो तासीय भवे मिते णामं // 3 // एतेसिं हत्थीणं थोवं थोवं तु जो हरति हत्थी। रूवेण वसीलेण व सो संकिन्नोत्ति नायव्वो॥४॥ भद्दो मज्जइ सरए मंदो उण मजते वसंतंमि। मिउ चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 280-281 आर्यपरिणतादिचतुर्भङ्गयः 18, वृषभहस्त्युपमया चतुर्भङ्गायः, (भद्र-मन्दमृग-संकीर्णहस्तिलक्षणानि) // 370 //
Page #395
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 371 // मजति हेमंते संकिन्नोसव्वकालंमि॥५॥॥सूत्रम् 281 // चतुर्थमध्ययनं गतार्था, नवरं आर्यो नवधा, यदाह- खेत्ते जाई कुल कम्म सिप्प भासाइ नाणचरणे य / दसणआरिय णवहा मिच्छा चतुःस्थानम्, द्वितीयोद्देशकः सगजवणखसमाइ॥१॥इति, तत्र आर्यः क्षेत्रतः पुनरार्यः पापकर्मबहिर्भूतत्वेनापाप इत्यर्थः, एवं सप्तदशसूत्राणि नेयानि, सूत्रम् तथा आर्यभावः क्षायिकादिज्ञानादियुक्तोऽनार्यभावः क्रोधादिमानिति / पुरुषजातप्रकरणमेव दृष्टान्तदान्तिकार्थोपेतमा 280-281 आर्यपरिणताविकथासूत्रादभिधीयते, पाठसिद्धं चैतत्, नवरं ऋषभा- बलीवः जाति:- गुणवन्मातृकत्वं कुलं-गुणवत्पितृकत्वं बलं दिचतुर्भङ्गयः भारवहनादिसामर्थ्य रूपं-शरीरसौन्दर्यमिति, पुरुषास्तुस्वयं भावयितव्याः, 2, अनन्तरदृष्टान्तसूत्राणि तुसपुरुषदार्टान्तिकानि 18, वृषभजात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां जाइसंपन्ने नो कुलसंपन्ने इत्यादिना स्थानभङ्गकक्रमेण षडेव हस्त्युपमया चतुर्भङ्गयः, चतुर्भङ्गिकाः कृत्वा समवसेयानि / हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाह- भद्रो (भद्र-मन्दमन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः। वनप्रचार 1 सारूप्य 2, सत्त्वभेदोपलक्षिताः 3 // 1 // इति, तत्र भद्रो हस्ती भद्र एव मृग-संकीर्ण हस्तिधीरत्वादिगुणयुक्तत्वाद्, मन्दो मन्द एव धैर्यवेगादिगुणेषु मन्दत्वाद्, मृगो मृग एव तनुत्वभीरुत्वादिना, सङ्कीर्णः किश्चिद् लक्षणानि) भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनःप्रभृतीनि च विन्यस्य भद्दे नाम एगे भद्दमणे इत्यादिना क्रमेण समवसेयानि, तत्र - भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः, मन्दं मन्दस्येव |भ। मं। मृ। सं वा मनो यस्य स तथा, नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतमना भ। मं। मृ। सं O क्षेत्रे जातिकुलकर्मशिल्पभाषाभ्यो ज्ञानचरणाभ्याम् / दर्शनाचार्या नवधा शकयवनखसादयो म्लेच्छाः॥१॥ // 371 //
Page #396
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 372 // विचित्र-चित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति, भद्रादि-लक्षणमिदं- चतुर्थमध्ययनं महु गाथा, मधुगुटिकेव-क्षौद्रवटिकेव पिङ्गले-पिङ्गे अक्षिणी-लोचने यस्य स तथा, अनुपूर्वेण-परिपाट्या सुष्ठ जात- चतु:स्थानम्, द्वितीयोद्देशक: उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्गलश्च-दीर्घपुच्छ / सूत्रम् 282 इति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातंदीर्घ लाडलं यस्य स तथेति, पुरतोऽग्रभागे उदग्रः- उन्नतस्तथा सप्रभेदानां स्त्र्यादिधीरोऽक्षोभस्तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि- व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो विकथानाम् नाम गजविशेषो भवतीति, चल गाहा, चलं- श्लथं बहलं-स्थूलं विषमं-वलियुक्तं चर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन आक्षेपण्यापेएण त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचनः- सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति, दिधर्मकथानां चस्वरूपम् तणु गाहा, तनुकः- कृशस्तनुग्रीवस्तनुत्वक्-तनुचौतनुकदन्तनखवालो, भीरुभयशीलः स्वभावतस्त्रस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादावुद्वेगवान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो। नाम गजभेद इति, एएसिं गाहा भद्दो गाहा कण्ठ्ये, तथा दंतेहिं हणइ भद्दो मंदो हत्थेण आहणइ हत्थी। गत्ताधरेहि य मिओ, संकिन्नो सव्वओ हणइ॥ 1 // इति, अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह चत्तारि विकहातो पं० तं०- इत्थिकहा भत्तकहा देसकहा रायकहा, इथिकहा चउव्विहा पं० तं०- इत्थीणं जाइकहा इत्थीणं कुलकहा इत्थीणं रूवकहा इत्थीणंणेवत्थकहा, भत्तकहा चउव्विहा पं० तं०- भत्तस्स आवावकहा भत्तस्स णिव्वावकहा भत्तस्स भद्रो दन्तैर्हन्ति मन्दो हस्तेनाहन्ति हस्ती। गात्राधराभ्यां च मृगः संकीर्णः सर्वैर्हन्ति // 1 // 32 // 372 //
Page #397
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 373 // आरंभकहा भत्तस्स निट्ठाणकहा, देसकहा चउव्विहा पं० तं०- देसविहिकहा देसविकप्पकहा देसच्छंदकहा देसनेवत्थकहा, रायकहा चउव्विहा पं० तं०- रन्नो अतिताणकहा रन्नो निजाणकहा रन्नो बलवाहणकहा रन्नो कोसकोट्ठागारकहा, चउव्विहा धम्मकहा पं० तं०- अक्खेवणी विक्खेवणी संवेयणी निव्वेगणी, अक्खेवणी कहा चउव्विहा पं० तं० आयारअक्खेवणी ववहारअक्खेवणी पन्नत्तिअक्खेवणी दिट्ठिवातअक्खेवणी, विक्खेवणी कहा चउब्विहा पं० २०-ससमयं कहेइ, ससमयं कहित्ता परसमयं कहेइ१, परसमयंकहेत्ता ससमयं ठावतित्ता भवति २,सम्मावातं कहेइ सम्मावातं कहेत्ता मिच्छावातं कहेइ 3, मिच्छावातं कहेत्तासम्मावातं ठावतित्ता भवति 4, संवेगणी कथा चउब्विहा पं० तं०- इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीरसंवेगणी, णिव्वेगणीकहा चउव्विहा पं० तं०- इहलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 1, इहलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति 2, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 3, परलोगे दुच्चिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति 4, इहलोगेसुच्चिन्ना कम्मा इहलोगेसुहफलविवागसंजुत्ता भवंति 1, इहलोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति 2 एवं चउभंगो ४॥सूत्रम् 282 // सुगमम्, नवरं विरुद्धा संयमबाधकत्वेन कथा- वचनपद्धतिर्विकथा, तत्र स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य- भोजनस्य, देशस्य- जनपदस्य, राज्ञोनृपस्येति, ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा, यथा- धिग्ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव। धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥१॥इति, एवं उग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथा-अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् / पत्युर्मृत्यौ विशन्त्यग्नौ, याः प्रेमरहिता अपि॥१॥ इति, तथा चतुर्थमध्ययनं चतुःस्थानम्, द्वितीयोद्देशक: सूत्रम् 282 सप्रभेदानां स्त्र्यादिविकथानाम् आक्षेपण्यादिधर्मकथानां च स्वरूपम् 32 // 373
Page #398
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 374 // चतुर्थमध्ययनं चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 282 सप्रभेदानां स्त्र्यादिविकथानाम् आक्षेपण्यादिधर्मकथानां च स्वरूपम् अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, यथा- चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघनस्तनी। किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा? // 1 // इति, तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथा-धिनारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् / यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा॥१॥ इति, स्त्रीकथायां चैते दोषाः- आयपरमोहदीरणं उड्डाहो सुत्तमाइपरिहाणी। बंभवयस्स अगुत्ती पसंगदोसा य गमणादी॥१॥ (निशीथभा० 121) उन्निष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावद्रविणंतत्रोपयुज्यत इति निष्ठानकथेति, उक्तञ्च-सागघयादावावो पक्कापक्को य होइ निव्वावो। आरंभ तित्तिराई णिट्ठाणं जा सयसहस्सं॥१॥ (निशीथभा० 123) इति, इह चामी दोषा:- आहारमन्तरेणवि गेहीओ जायए सइंगालं। अजिइंदिय ओदरियावाओ उ अणुन्नदोसा य॥२॥ (निशीथभा० 124) इति, तथा देशे मगधादौ विधिर्विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तत्कथा देशविधिकथा, एवमन्यत्रापि, नवरं विकल्पः- सस्यनिष्पत्तिर्वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दोगम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं- स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषा:- रागद्दोसुप्पत्ती सपक्खपरपक्खओय अहिगरणं / बहुगुण इमोत्ति देसो सोउंगमणंच अन्नेसिं॥१॥(निशीथभा० Oआत्मपरयोर्मोहोदीरणा उड्डाहः सूत्रादिपरिहानिः / ब्रह्मव्रतस्यागुप्तिः प्रसंगदोषा उन्निष्क्रमणं च॥१॥ शाकघृतादिरावापः पक्कापक्कश्च भवति निर्वापः। तित्तिराद्यारम्भो यावच्छतसहस्रादि निष्ठानम्॥१॥0 आहारमन्तरेणापि गृद्ध्या साङ्गारंजायते / अजितेन्द्रियता औदरिकवादस्तु अनुज्ञादोषश्च // 1 // रागद्वेषोत्पत्तिः स्वपक्षपरपक्षाभ्यामधिकरणं च / एष बहुगुणो देश इति श्रुत्वाऽन्येषां गमनं च // 1 // // 374 //
Page #399
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 375 // 127) इति, तथा अतियानं-नगरादौ प्रवेशस्तत्कथा अतियानकथा, यथा-सियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो। चतुर्थमध्ययनं जणणयणकिरणसेओ एसो पविसइ पुरे राया॥१॥इति, एवं सर्वत्र, नवरं निर्याणं-निर्गमस्तत्कथा यथा-"वजंताउज्जममंदबंदिस चतु:स्थानम्, द्वितीयोद्देशकः मिलंतसामंत। संखुद्धसेन्नमुद्धयचिंधं नयरा निवो नियइ॥१॥ बलं- हस्त्यादि वाहनं- वेगसरादि, तत्कथा यथा- हेसंतहयं / सूत्रम् 282 गज्जंतमयगलंघणघणंतरहलक्खं। कस्सऽन्नस्सवि सेन्नं णिन्नासियसत्तुसिन्नं भो! ॥१॥कोशो-भाण्डागारं कोष्ठागारं-धान्यागारमिति, | सप्रभेदानां तत्कथा यथा-पुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं। णिज्जियवेसमणेणं तेण समो को निवो अन्नो?॥१॥ इति, इह चैते / स्त्यादि विकथानाम् दोषा:-चारिय चोरा 1 भिमरे 2 हिय 1 मारिय 2 संक काउकामा वा / भुत्ताभुत्तोहाणे करेज्ज वा आससपओगं॥१॥ (निशीथभा० आक्षेपण्या१३०) भुक्तभोगोऽभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः / आक्षिप्यते- मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, दिधर्मकथानां च स्वरूपम् तथा विक्षिप्यते-सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी, संवेगयति-संवेगं करोतीति संवेद्यते वासंबोध्यते संवेज्यते वा-संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति, निर्विद्यते-संसारादेनिविण्णः क्रियते अनयेति निर्वेदनीति, आचारो- लोचास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारःकथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः- संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनम्, दृष्टिवादः-श्रोत्रपेक्षया / O सितसिन्धुरस्कन्धगतः सितचामरः सितच्छत्रच्छन्ननभाः। जननयनकिरणश्वेत एष प्रविशति पुरे राजा॥१॥ 0 वाद्यमानायुधममन्दबन्दिशब्दं मीलत्सामन्तम्।। संक्षुब्धसैन्यमुद्भूतचिह्न नगरान्नृपो निर्गच्छति // 1 // 0 हेषद्धयं गर्जद्रजंघनघनायमानस्थलक्षम् / कस्यान्यस्यापि सैन्यं नि शितशत्रुसैन्यं भोः! // 1 // 0 पुरुषपरम्परया : / / 375 // प्राप्तेन भृतसमग्रविश्वेन कोशागारेण / निर्जितवैश्रमणेन तेन समोऽन्यः को नृपः? ॥१॥७चारिकचौराभिमरतया हृते मारिते शङ्का कर्तुकामा वा। भुक्ताभुक्तयोरवधावनं कुर्यादाशंसाप्रयोगं वा॥१॥ B
Page #400
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गनयानुसारेण सूक्ष्मजीवादिभावकथनम्, अन्ये त्वभिदधति- आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, चतुर्थमध्ययनं श्रीअभय० अस्याश्चायं रसः- विजाचरणं च तवो पुरिसक्कारो य समिइगुत्तीओ। उवइस्सइखलु जंसो कहाएँ अक्खेवणीइरसो॥१॥(दशवै०नि० चतुःस्थानम्, वृत्तियुतम् 8 द्वितीयोद्देशकः भाग-१ 195) इति, स्वसमयं- स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वम्, ततस्तं कथयित्वा परसमयं कथयति, तद्दोषान् सूत्रम् 282 // 376 // दर्शयतीत्येका, एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता- स्वसमयगुणानां स्थापको भवतीति द्वितीया, सम्मावाय सप्रभेदानां मित्यादि, अस्यायमर्थः-परसमयेष्वपिघुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग्- अविपरीततत्त्वानां स्त्यादिवादः सम्यग्वादस्तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वविरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनतः कथयतीति आक्षेपण्यातृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी, अथवा सम्यग्वादोऽस्तित्वम्, दिधर्मकथानां च स्वरूपम् मिथ्यावादो- नास्तित्वम्, तत्र आस्तिकवादिदृष्टीरुक्त्वा नास्तिकवादिदृष्टीर्भणतीति तृतीया, एतद्विपर्यया चतुर्थीति, इहलोको-मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी,सर्वमिदंमानुषत्वमसारमध्रुवं कदलीस्तम्भसमानमित्यादिरूपा, एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपा- देवा अपाविषादभयवियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं- मृतकशरीरमिति, इहलोके दुश्चीर्णानि-चौर्यादीनि कर्माणि-क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलंदुःखफलंतस्य विपाकोऽनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आगर्भाव्याधिदारिद्याभिभूताना 0 विद्याचरणं च तपः पुरुषकारश्च समितिगुप्तयः / उपदिश्यते खलु यत् स कथाया आक्षेपण्या रसः॥ 1 // 32 376 //
Page #401
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 377 // मिवेति तृतीया, प्राक्कृताशुभकर्मोत्पन्नानां नरकप्रायोग्यं बनतांकाकगृध्रादीनामिव चतुर्थीति, इहलोए सुचिन्ने त्यादिचतुर्भङ्गी तीर्थकरदानदातृ 1 सुसाधु 2 तीर्थकर 3 देवभवस्थतीर्थकरादीना 4 मिव भावनीयेति / / उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह___ तहेव चत्तारि पुरिसजाया पं० तं०- किसे णाममेगे किसे किसे णाममेगे दढे दढे णाममेगे किसे दढे णाममेगे दढे, चत्तारि पुरिसजाया पं० तं०- किसे णाममेगे किससरीरे किसे णाममेगे दढसरीरे दढे णाममेगे किससरीरे दढे णाममेगे दढसरीरे 4 ॥चत्तारि पुरिसजाया पं० तं०- किससरीरस्स नाममेगस्स णाणदंसणे समुप्पजति णो दढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स एगस्स किससरीरस्सविणाणदंसणे समुप्पज्जति दढसरीरस्सवि एगस्स नो किससरीरस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स।सूत्रम् 283 // चउहिं ठाणेहिं निगंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामेवि न समुप्पजेजा, तं०अभिक्खणं अभिक्खणमित्थिकहं भत्तकह देसकहं रायकहं कहेत्ता भवति 1, विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं भाविता भवति 2 पुव्वरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतिता भवति 3, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स णो सम्मंगवेसिता भवति 4, इच्चेतेहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पजेजा। चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पजिउकामे समुप्पज्जेज्जा, तं०- इत्थीकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउसग्गेणंसम्ममप्पाणंभावेता भवति, पुव्वरत्तावरत्तकालसमयंसिधम्मजागरियंजागरतिता भवति, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्स सम्मंगवेसिया भवति, इच्चेएहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वाजाव समुप्पजेजा।सूत्रम् 284 // चतुर्थमध्ययन चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 283-284 कृशकृशशरीरज्ञानाद्युत्पत्तिचतुर्भङ्ग्यः , अतिशायिज्ञानोत्पादानुत्पादकारणानि 8 // 377 //
Page #402
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 378 // चत्तारि पुरिसे त्यादि कण्ठ्यम्, नवरं कृशस्तनुशरीरः पूर्वं पश्चादपि कृश एव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः / / कृशः शरीरादिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्रम्, तत्र कृशो भावतः, शेषं सुगमम्।। चतुःस्थानम्, द्वितीयोद्देशकः कृशस्यैव चतुर्भङ्गया ज्ञानोत्पादमाह- चत्तारी त्यादि व्यक्तम्, किन्तु कृशशरीरस्य विचित्रतपसा भावितस्य शुभपरिणाम सूत्रम् सम्भवेन तदावरणक्षयोपशमादिभावाद् ज्ञानञ्च दर्शनञ्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाद्यस्थिकं कैवलिकं वा 283-284 कृशतत्समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येक कृशशरीरस्तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः ज्ञानाद्युत्पत्ति चतुर्भङ्ग्यः , क्षयोपशमादिभावाद् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमो अतिशायिहस्योभयथापि शुभपरिणामभावात् कृशत्वदृढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञानः / ज्ञानदर्शनयोरुत्पाद उक्तोऽधुना ज्ञानोत्पादानुतव्याघात उच्यते, तत्र- चउही त्यादि सूत्रं स्फुटम्, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याह, अस्मिन्नि ति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासन्ने समये अइसेसे त्ति शेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थो द्रष्टव्यो, ज्ञानादेरभिलाषाभावात्, कथयितेति शीलार्थिकस्तृन् / तेन द्वितीया न विरुद्धेति, विवेकेने ति अशुद्धादित्यागेन विउस्सग्गेणं ति कायव्युत्सर्गेण पूर्वरात्रश्च-रात्रेः पूर्वो भागो अपररात्रश्चरात्रेरपरो भागस्तावेव कालः स एव समयोऽवसरोजागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका- निद्राक्षयेण बोधो धर्मजागरिका भावप्रत्युपेक्षेत्यर्थो यथा- किं कयं किं वा सेसं किं करणिज्जं तवं च 0 किं कृतं किं वा शेषं किं करणीयं तपश्च
Page #403
--------------------------------------------------------------------------
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 379 // न करेमि। पुवावरत्तकाले जागरओ भावपडिलेहा॥१॥ (आव०नि० 262) इति, अथवा-को मम कालो? किमेयस्स उचियं? चतुर्थमध्ययन असारा विसया नियमगामिणो विरसावसाणा भीसणो मचू॥१॥ इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता- जागरको चतु:स्थानम्, द्वितीयोद्देशक: भवति, अथवा धर्मजागरिकांजागरिता-कर्तेति द्रष्टव्यमिति, तथा प्रगता असवः- उच्छ्रासादयः प्राणा यस्मात् स प्रासुको- सूत्रम् 285-288 निर्जीवस्तस्य एष्यते- गवेष्यते उद्मादिदोषरहिततयेत्येषणीयः- कल्प्यस्तस्य उच्यते- अल्पाल्पतया गृह्यत इत्युञ्छो महाप्रतिभक्तपानादिस्तस्य समुदाने-भिक्षणे याञ्चायां भवः सामुदानिकस्तस्य नो सम्यग्गवेषयिता- अन्वेष्टा भवति, इत्येवंप्रकारैः- पदः, संध्या:, स्वाध्यायएतैरनन्तरोदितैरित्यादि निगमनम्, एतद्विपर्ययसूत्रं कण्ठ्यम् / निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे कालाच, नोकप्पति निग्गंथाणवा निग्गंथीण वा चउहि महापाडिवएहिंसज्झायंकरेत्तए, तं०- आसाढपाडिवए इंदमहपाडिवए कत्तियपा- आकाश प्रतिष्ठितादिः डिवए सुगिम्हपाडिवए १,णो कप्पइ निग्गंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायंकरेत्तए, तं०- पढमाते पच्छिमाते मज्झण्हे लोकस्थिति, अडरते 2 // कप्पइ निगंथाण वा निगंथीण वा चाउकालं सज्झायंकरेत्तए, तं०-पुव्वण्हे अवरण्हे पओसे पचूसे ॥सूत्रम् 285 // तथानोतथा |ऽऽत्मपरान्तचउव्विहा लोगद्विती पं० तं०- आगासपतिट्ठिए वाते वातपतिट्ठिए उदधी उदधिपतिट्ठिया पुढवी पुढविपइट्ठिया तसा थावरा तमोदम 8 चतुर्भधः पाणा ४॥सूत्रम् 286 // , उपसम्पदाचत्तारि पुरिसजाता पं० तं०- तहे नाममेगे नोतहे नाममेगे सोवत्थी नाममेगे पधाणे नाममेगे 4,1, चत्तारि पुरिसजाता पं० तं०- दिगर्हाः आयंतकरे नाममेगे णो परंतकरे 1 परंतकरणाममेगे णो आतंतकरे 2 एगे आतंतकरेवि परंतकरेवि 3 एगे णो आतंतकरे णो परंतकरे 8 // 379 // 4- न करोमि। पूर्वापररात्रकाले जाग्रतो भावप्रतिलेखना॥१॥0 को वा मम कालः? किमेतस्योचितं? असारा विषया नियमगामिनो विरसावसाना भीषणो मृत्युः॥ 1 //
Page #404
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 380 // 4, 2, चत्तारि पुरिसजाता पं० तं०- आतंतमे नाममेगे नो परंतमे परंतमे नो (ह्व) 4, 3, चत्तारि पुरिसजाया पं० तं०- आयंदमे नाममेगे चतुर्थमध्ययनं चतुःस्थानम्, णो परंदमे 4,4, ॥सूत्रम् 287 // द्वितीयोद्देशकः चउव्विधा गरहा पं० तं०- उवसंपज्जामित्तेगा गरहा वितिगिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पन्नत्तेगा गरहा सूत्रम् 285-288 ।।सूत्रम् 288 // महाप्रतिनो कप्पई त्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणतया महाप्रतिपदस्तासु, पदः, संध्या:, स्वाध्यायइह च देशविशेषरूढ्या पाडिवएहिंति निर्देशः, स्वाध्यायो- नन्द्यादिसूत्रविषयो वाचनादिः, अनुप्रेक्षा तु न निषिध्यते, कालाच, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहोऽश्वयुक्पौर्णमासी, सुग्रीष्मश्चैत्रपौर्णमासीति, आकाश प्रतिष्ठितादिः इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्त्तन्ते तत्र तद्दिवसात् स्वाध्यायोन विधीयतेमहसमाप्तिदिनं यावत्, तच्च पौर्णमास्येव, लोकस्थिति, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्त इति, उक्तं च- आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वो। एए महामहा खलु सव्वेसि तथानोतथा ऽऽत्मपरान्तजाव पाडिवया॥१॥ (आव०नि० 1352) इति, अकालस्वाध्याये चामी दोषाः-सुयणाणमि अभत्ती लोगविरुद्धं पमत्तछलणा तमोदमय। विज्जासाहणवेगुन्नधम्मया एव मा कुणसु // 1 // (आव०नि० 1422) इति, विद्यासाधनवैगुण्यसाधये॒णैवेत्यर्थः, प्रथमा / चतुर्भङ्गवः, सन्ध्या अनुदिते सूर्ये पश्चिमा अस्तमयसमये। उक्तविपर्ययसूत्रं कण्ठ्यम्, किन्तु पुव्वण्हे अवरण्हे त्ति दिनस्याद्यचरमप्रहरयोः दिगर्हाः पओसे पचूसे त्ति रात्रेरिति / स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह- चउव्विहे त्यादि, 280 Oआषाढी इन्द्रमहः कार्तिकः सुग्रीष्मे बोद्धव्यः / एते महामहाः खलु सर्वेषां यावत्प्रतिपदः॥१॥ श्रुतज्ञानेऽभक्तिः लोकविरुद्धता प्रमत्तछलना च विद्यासाधनवैगुण्यधर्मता इति मा कुरु॥१॥ उपसम्पदा P
Page #405
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 381 // विमानादिगतदेवाद्वितीयोद्देशक आकाश लोकस्य-क्षेत्रलक्षणस्य स्थितिर्व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो-घनवाततनुवातलक्षणः, उदधिर्धनोदधिः, चतुर्थमध्ययन पृथिवी- रत्नप्रभादिका, त्रसा-द्वीन्द्रियादयस्ते पुनर्ये रत्नप्रभादिपृथ्वीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादिपृथिवीप्रतिष्ठितत्वात् चतु:स्थानम्, पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनांचाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम्, अविवक्षा वेह विमानादिगतदेवादि सूत्रम् सानामिति, स्थावरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात्, शेषं सुगममिति / अनन्तरं |285-288 महाप्रतिसाः प्राणा उक्ताः, अधुना त्रसप्राणविशेषस्य चत्तारी त्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रः स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, पदः, संध्या:, केवलं तह त्ति सेवकः सन् यथैवादिश्यते तथैव यः प्रवर्त्तते स तथा, अन्यस्तु नो तथैवान्यथापीत्यर्थ इति नोतथः, तथा स्वाध्याय कालाच, स्वस्तीत्याह चरति वा सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवत्थी- माङ्गलिकाभिधायी मागधादिरन्यः, प्रतिष्ठितादिः एतेषामेवाराध्यतया प्रधान:- प्रभुरन्य इति / आयंतकरे त्ति आत्मनोऽन्तं- अवसानं भवस्य करोतीत्यात्मान्तकरो, नो परस्य लोकस्थिति, भवान्तकरो, धर्मदेशनानासेवकः प्रत्येकबुद्धादिः 1, तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरो नात्मान्तकरोऽ तथानोतथाचरमशरीर आचार्यादिः 2, तृतीयस्तु तीर्थकरोऽन्यो वा 3, चतुर्थो दुष्षमाचार्यादिः 4, अथवाऽऽत्मनोऽन्तं- मरणं करोतीति / तमोदमआत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधको द्वितीयः परवधकस्तृतीय उभयहन्ता चतुर्थस्त्ववधक इति, चतुर्भङ्गायः, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनो, द्वितीयो भिक्षुस्तृतीय। दिगर्हाः आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठ इति , अथवा आत्मतन्त्रं- आत्मायत्तं धनगच्छादि करोतीत्यात्मतन्त्रकरण एवमितरापिभङ्गयोजना स्वयमूह्येति। तथा आत्मानंतमयति-खेदयतीत्यात्मतम-आचार्यादिः, परं-शिष्यादिकंतमयतीति। परतमः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमोऽज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरेऽपि, तथा आत्मानं ऽऽत्मपरान्त उपसम्पदा
Page #406
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 382 // दमयति- शमवन्तं करोति शिक्षयति वेत्यात्मदम आचार्योऽश्वदमकादिर्वा, एवमितरेऽपि, नवरं परः-शिष्योऽश्वादि | चतुर्थमध्ययनं चतुःस्थानम्, दमश्च गर्दागर्हातः स्यादिति गर्हासूत्रम्, तत्र गुरुसाक्षिका आत्मनो निन्दा गर्दा, तत्र उपसंपद्ये- आश्रयामि गुरुंस्वदोषनिवेदनार्थं / द्वितीयोद्देशकः अभ्युपगच्छामि वोचितं प्रायश्चित्तं इतीत्येवंप्रकारः परिणाम एका गति, गर्हात्वं चास्योक्तपरिणामस्य गर्हायाः कारणत्वेन सूत्रम् 285-288 कारणे कार्योपचाराद् गर्दासमानफलत्वाच्च द्रष्टव्यमिति, अभिधीयते हि भगवत्यां-निग्गंथे णं गाहावइकुलं पिंडवायपडियाए महाप्रति(पिण्डलाभप्रतिज्ञयेत्यर्थः), पविढे णं अन्नयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवइ- इहेव ताव अहं एयस्स ठाणस्स आलोएमि पदः, संध्याः , स्वाध्यायपडिक्कमामि निंदामि जाव पडिवजामि, तओ पच्छा थेराणं अंतियं आलोइस्सामि० से य संपट्ठिए असंपत्ते अप्पणा य पुव्वमेव कालंक कालाच, करेजा से णं भंते! किं आराहए विराहए?, गोयमा! आराहए नो विराहए (भगवती 8/6/7) त्ति, तथा वितिगिच्छामि त्ति वीति आकाश प्रतिष्ठितादिः विशेषेण विविधप्रकारैर्वा चिकित्सामि- प्रतिकरोमि निराकरोमि गर्हणीयान् दोषान् इतीत्येवंविकल्पात्मिका एकाऽन्या लोकस्थिति, गर्हा, तत एवेति, तथा जंकिंचिमिच्छामीति त्ति यत्किञ्चनानुचितं तन्मिथ्या-विपरीतंदुष्ठु मे-मम इत्येवंवासनागर्भवचनरूपा तथानोतथा ऽऽत्मपरान्तएकाऽन्या गर्हा, एवंस्वरूपत्वादेव गर्हायाः, तथा एवमपी ति अनेनापि- स्वदोषगर्हणप्रकारेणापि प्रज्ञप्ता- अभिहिता तमोदमजिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्दा, एवंविधप्रतिपत्तेर्गाकारणत्वादिति, एवंपि पन्नत्तेगा गरहे ति पाठे व्याख्यानमिदम्, चतुर्भङ्गयः, उपसम्पदाएवंपि पन्नत्ते एगा इति पाठे त्विदं- यत्किञ्चनावद्यं तन्मिथ्येत्येवं प्रतिपत्तव्यमित्येवमपि प्रज्ञप्ते- प्ररूपिते सत्येका गर्दा भवति, दिगर्हाः 0 निर्ग्रन्थो गृहपतिकुलं पिण्डादानप्रतिज्ञया प्रविष्टोऽन्यतरदकृत्यस्थानं प्रतिषेवितम्, तस्यैवं भवति- इहैव तावदहमेतस्य स्थानस्यालोचयामि प्रतिक्राम्यामि | निन्दामि यावत्प्रतिपद्ये ततः पश्चात्स्थविराणामन्तिके आलोचयिष्यामि, स च संप्रस्थितोऽसंप्राप्त आत्मना च पूर्वमेव कालं कुर्यात् स भदन्त! किमाराधको विराधकः?, गौतम! आराधको न विराधकः / / // 382
Page #407
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 383 // चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 289 आत्माऽल मृजुमार्ग एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्दाकारणत्वाद्, अथवा उपसंपद्ये-प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका गर्हा, तथा विचिकित्सामि- शङ्के अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्दा स्वदोषप्रतिपत्तिरूपत्वादेवेति, तथा यत्किञ्चन साधूनामनुचितं तदिच्छामि-साक्षादकरणेऽपि मनसाऽभिलषामि, इह मकार आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या- विपर्यस्तोऽस्मि- भवामि मिथ्याकरोमि वा मिथ्ययामीति, मिच्छामि म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत्, तथा असदनुष्ठानप्रवृत्तः सन् प्रेरितः सन् केनापि स्वकीयचित्तसमाधानार्थं वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा, यदुतएवमपि प्रज्ञप्तिः- प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपकोवाऽहमित्येका गर्दा, एवं स्वदोषप्रतिपत्तिरूपा गर्दा सर्वत्रेति ॥गर्हाच दोषवर्जकस्यैवसम्यग्भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गी सूत्राणि___चत्तारि पुरिसजाया पं० तं०- अप्पणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंथू भवति णो अप्पणो एगे अप्पणोवि अलमंथूभवति परस्सविएगे नो अप्पणो अलमंथूभवति णो परस्स (4),1 / चत्तारि मग्गा पं० तं०- उज्जू नाममेगे उज्जू उज्जू नाममेगे वंके वंके नाममेगे उज्जूवंके नाममेगे वंके (4),2 / एवामेव चत्तारि पुरिसजाया पं० तं०- उज्जू नाममेगे उज्जू (4), 3 / चत्तारि मग्गा पं० तं०- खेमे नाममेगे खेमे खेमे णाममेगे अखेमे ह्व (4), 4 / एवामेव चत्तारि पुरिसजाता पं० तं० खेमे णाममेगे खेमे ह्व (4), 5 / चत्तारि मग्गा पं० सं०- खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे (4), 6 / एवामेव चत्तारि पुरिसजाया पं० तं०-खेमे नाममेगे खेमरूवे (4),7 / चत्तारि संबुक्का पं० तं०- वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे शङ्खधूमाऽग्निशिखावात्यवनखण्डौपम्येन पुरुषस्त्रीचतुर्भङ्गयः 17 // 383
Page #408
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 384 // वामावत्ते दाहिणे नाममेगे दाहिणावत्ते (4),8 / एवामेव चत्तारि पुरिसजाया पं० तं०- वामे नाममेगे वामावत्ते, ह (4),9 / चत्तारि धूमसिहाओ पं० २०-वामा नाममेगा वामावत्ता (४),१०।एवामेव चत्तारित्थीओ पं० तं०-वामा णाममेगे वामावत्ता (4),11 / चत्तारि अग्गिसिहाओपं० २०-वामा णाममेगा वामावत्ता, (ह्व) (4),12 / एवामेव चत्तारित्थीओपं००-वामा णा० (ब) (4), 13 / चत्तारि वायमंडलिया पं० तं०-वामाणाममेगा वामावत्ता (4),14 / एवामेव चत्तारित्थीओपं० तं०-वामाणाममेगावामावत्ता (4),15 / चत्तारिवणसंडापं० तं०- वामे नाममेगेवामावत्ते (4),16 / एवामेव चत्तारि पुरिसजाया पं० तं०- वामेणाममेगेवामावत्ते (४),१७॥सूत्रम् 289 // व्यक्तानि, केवलं अलमस्तु-निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः,सचात्मनो दुर्णयेषु प्रवर्तमानस्यैको निषेधकः, अथवा अलमंथु त्ति समयभाषया समर्थोऽभिधीयते, तत आत्मनो निग्रहे समर्थः कश्चिदिति, एको मार्ग ऋजुरादावन्तेऽपि ऋजुरथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति, पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्त्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु उज्जू नाम एगे उज्जूमणे त्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येयः, क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुनः क्षेमोऽन्ते तथैव, प्रसिद्धितत्त्वाभ्यांवा, एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति, क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्गः, पुरुषस्तु प्रथमो भावद्रव्यलिङ्गयुक्तः साधुः, द्वितीयः कारणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयो निह्नवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति, 7, शम्बूका:- शङ्खा वामो वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा, वामावर्त्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति, पुरुषस्तु वामः प्रतिकूलस्वभावतया वाम एवावर्त्तते-प्रवर्त्तत इति वामावर्तो विपरीतप्रवृत्तेरेकोऽन्यो वाम एव स्वरूपेण कारणवशाद् चतुर्थमध्ययनं चतुःस्थानम्, | द्वितीयोद्देशकः | सूत्रम् 289 आत्माऽलमृजुमार्ग| शसधूमाऊ| निशिखा वात्यवन| खण्डौपम्येन | पुरुषस्त्रीचतुर्भङ्गायः 17 // 384 //
Page #409
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 385 // दक्षिणावर्तोऽनुकूलवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतया कारणवशात् वामावर्त्त:- अननुकूलवृत्तिरित्येवं चतुर्थोऽपीति, 9, धूमशिखा वामा वामपार्श्ववर्तितया अननुकूलस्वभावतया वा वामत एवावर्त्तते या तथावलनात् सा वामावर्ता, स्त्री पुरुषवद् व्याख्येया, कम्बुदृष्टान्ते सत्यपि धूमशिखादिदृष्टान्तानां स्त्रीदाान्तिके शब्दसाधर्म्यणोपपन्नतरत्वाद् भेदेनोपादानमिति 11, एवमग्निशिखापि 13, वातमण्डलिका-मण्डलेनोर्द्धप्रवृत्तोवायुरिति, इह च स्त्रियोमालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिदृष्टान्तत्रयोपन्यास इति, उक्तञ्च- चवला मइलणसीला सिणेहपरिपूरियावि तावेइ। दीवयसिहव्व महिला लद्धप्पसरा भयं देइ॥१॥ इति 15, वनखण्डस्तु शिखावद्, नवरंवामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति 16, पुरुषस्तु पूर्ववदिति 17 ॥अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह चउहिं ठाणेहिं णिगंथे णिगंथिं आलवमाणे वा संलवमाणे वा णातिक्कमति तं०- पंथं पुच्छमाणे वा 1 पंथं देसमाणे वा 2 असणं वा पाणं वा खाइमंवा साइमंवा दलेमाणे वा 3 दलावेमाणे वा 4 // सूत्रम् 290 / / तमुक्कायस्स णं चत्तारि नामधेजा पं० तं०- तमिति वा तमुक्कातेति वा अंधकारेति वा महंधकारेति वा / तमुक्कायस्स णं चत्तारि णामधेजा पं० तं०- लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा / तमुक्कायस्सणं चत्तारि नामधेजा पं० 20 वातफलिहेति वा वातफलिहखोभेति वा देवरन्नेति वा देववूढेति वा / तमुक्कातेणं चत्तारि कप्पे आवरित्ता चिट्ठति तं०- सोधम्मीसाणं सणंकुमारमाहिंद॥सूत्रम् 291 // 0 चपला मलिनताकरणशीला स्नेहपरिपूरितापि तापयति / दीपकशिखेव महिला लब्धप्रसरा भयं ददाति // 1 // चतुर्थमध्ययन चतुःस्थानम्, द्वितीयोद्देशक: सूत्रम् 290-291 निर्ग्रन्थ्यालापकारणानि, तमस्कायनामानि 12, तदावार्यकल्पाश्च // 385 //
Page #410
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 386 // चउही त्यादि, स्फुटम्, किन्त्वालपन्- ईषत्प्रथमतया वा जल्पन संलपन मिथो भाषणेन नातिक्रामति- न लङ्घयति चतुर्थमध्ययनं निर्ग्रन्थाचारम्, एगो एगित्थिए सद्धिं नेव चिढे न संलवे विशेषतः साध्व्या इत्येवंरूपम्, मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, चतु:स्थ द्वितीयोद्देशकः तत्र मार्ग पृच्छन्, प्रश्नीयसाधर्मिकगृहस्थपुरुषादीनामभावे- हे आर्ये! कोऽस्माकमितो गच्छतां मार्ग इत्यादिना क्रमेण मार्ग सूत्र वा तस्या देशयन्- धर्मशीले! अयं मार्गस्ते इत्यादिना क्रमेण, अशनादि वा ददद्- धर्मशीले! गृहाणेदमशनादीत्येवम्, 290-291 निर्ग्रन्थ्यालातथा अशनादि दापयन्, आर्ये! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति / तथा तमस्कायं तम इत्यादिभिः स्कार तम इत्यादिाभःपकारणानि, शब्दैः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह- तमुक्काये त्यादि सूत्रत्रयं सुगमम्, नवरं तमसोऽप्कायपरिणामरूपस्यान्धकारस्य काय:- प्रचयस्तमस्कायो, यो ह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं नामानि 12, तदावार्यसमुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्योपरितनाज्जलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तदशैकविंशत्यधिकानि कल्पाश्च योजनशतानि ऊर्द्धमुत्पत्य ततस्तिर्यक् प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्त्योर्द्धमपिच ब्रह्मलोकस्य रिष्ठं विमानप्रस्तटं सम्प्राप्तः, तस्य नामान्येव नामधेयानि, तम इति तमोरूपत्वादितिरुपप्रदर्शने वा विकल्पे तमोमात्ररूपताभिधायकान्याद्यानि चत्वारि नामधेयानि, तथाऽपराणि चत्वार्येवात्यन्तिकतमोरूपताभिधायकानीति, लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारो, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपि तत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्याश्रयाणि वातस्य परिहननात् परिघोऽर्गला, परिघ इव परिघः, वातस्य परिघो वातपरिघस्तथा वातं परिघवत् क्षोभयति हतमार्गं करोतीति-वातपरिघक्षोभो, वात एव वा परिघस्तं क्षोभयति (r) एकाकी एकाकिन्या स्त्रिया सार्धं नैव तिष्ठेत् नैव संलपेत् /
Page #411
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 387 // यः स तथा, पाठान्तरेण वातपरिक्षोभ इति, क्वचिद्देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नशनस्थानत्वाद्यः स देवारण्यमिति, देवानां व्यूहः सागरादिसानामिकव्यूह इव यो दुरधिगम्यत्वात् स देवव्यूह इति, तमस्कायस्वरूपप्रतिपादनायैव तमुक्काये ण मित्यादि सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसौ कुक्कुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तंच-तमुक्काएणंभंते! किंसंठिए पन्नत्ते?, गोयमा! अहे मल्लगमूलसंठिए उप्पिंकुक्कुडपंजरसंठिए पन्नत्ते (भगवती 6/5/3) त्ति / / अनन्तरं तमस्कायो वचनपर्यायैरुक्तोऽधुना अर्थपर्यायैः पुरुषं निरूपयता पञ्चसूत्री गदिता चत्तारि पुरिसजाता पं० तं०-संपागडपडिसेवीणाममेगेपच्छन्नपडिसेवीणाममेगे पडुप्पन्ननंदी नाममेगे णिस्सरणणंदीणाममेगे १।चत्तारि सेणाओ पं० तं०-जतित्ताणाममेगेणोपराजिणित्ता पराजिणित्ता णाममेगेणो जतित्ता एगा जतित्ताविपराजिणित्तावि एगा नो जतित्तानो पराजिणित्ता 2 / एवामेव चत्तारि पुरिसजाता पं० तं०- जतित्ता नाममेगे नो पराजिणित्ता 4,3 / चत्तारि सेणाओ पं० तं०- जतित्ता णाम एगा जयई जइत्ता णाममेगा पराजिणति पराजिणित्ता णाममेगा जयति पराजिणित्ता नाममेगा पराजिणति 4 / एवामेव चत्तारि पुरिसजाता पं० तं०- जइत्ता नाममेगे जयति ४,५॥सूत्रम् 292 // सुगमा च, नवरं कश्चित्साधुर्गच्छवासी सम्प्रकटमेव- अगीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः कल्पेन वेति सम्प्रकटप्रतिसेवीत्येकः, एवमन्यः प्रच्छन्नं प्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युत्पन्नेन- लब्धेन वस्त्र• शिष्यादिना प्रत्युत्पन्नोवा- जातः सन् शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, अथवा नन्दनं नन्दिरानन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राघूर्णकशिष्यादीनामात्मनो वा निःसरणेन- गच्छादेर्निर्गमेन नन्दति यो नन्दि यस्य स तमस्कायो भदन्त! किंसंस्थितः प्रज्ञप्तो, गौतम! अधो मल्लकमूलसंस्थित उपरि कुर्कुटपञ्जरसंस्थितः / / चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 292 प्रकटप्रच्छत्रसेविप्रत्युत्पन्ननिस्सरणनन्दिसेनोपमपुरुषचतुर्भङ्गायः 5 | // 387 //
Page #412
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 388 // तथा, पाठान्तरे तु प्रत्युत्पन्नं- यथालब्धं सेवते- भजते नानुचितं विवेचयतीति प्रत्युत्पन्नसेवीति / जइत्त त्ति जेत्री जयति चतुर्थमध्ययन रिपुबलमेका न पराजेत्री-न पराजयते-रिपुबलान भज्यते द्वितीया तु पराजेत्री- परेभ्यो भङ्गभाग, अत एव नो जेत्रीति, चतुःस्थानम्, द्वितीयोद्देशकः तृतीया कारणवशादुभयस्वभावेति, चतुर्थी त्वविजिगीषुत्वादनुभयरूपेति, पुरुष:- साधुः स जेता परीषहाणां न तेभ्यः सूत्रम् 293 पराजेता- उद्विजते इत्यर्थो महावीरवदित्येको, द्वितीयः कण्डरीकवत्, तृतीयस्तु कदाचिज्जेता कदाचित्कर्मवशात् पराजेता वंशीमूला धुपमाभिर्माशैलकराजर्षिवत्, चतुर्थस्त्वनुत्पन्नपरीषहः / जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका अन्या जित्वा पराजयते- भज्यते / यामानलोभा: अन्या पराजित्य-परिभज्य पुनर्जयति चतुर्थी तु पराजित्य- परिभज्यैकदा पुनः पराजयते, पुरुषस्तु परीषहादिष्वेवं चिन्तनीय इति // जेतव्याश्चेह तत्त्वतः कषाया एवेति तत्स्वरूपं दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह चत्तारि केतणा पं० तं०- वंसीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते, एवामेव चउविधा माया पं०२०- वंसीमूलकेतणासमाणा जाव अवलेहणितासमाणा, वंसीमूलकेतणासमाणं मायं अणुपविढे जीवे कालं करेति णेरइएसु उववज्जति, मेंढविसाणकेतणासमाणं मायमणुप्पविढे जीवे कालं करेति तिरिक्खजोणितेसु उववज्जति, गोमुत्ति० जाव कालं करेति मणुस्सेसु उववजति, अवलेहणिता जाव देवेसु उववजति / चत्तारि थंभा पं० तं०- सेलथंभे अट्ठिथंभे दारुथंभे तिणिसलताथंभे, एवामेव चउविधेमाणे पं० त०-सेलथंभसमाणे जाव तिणिसलतार्थभसमाणे, सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति नेरतिएसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविढे जीवे कालं करेति देवेसु उवजजति / चत्तारिवत्था पं० तं०किमिरागरत्ते कद्दमरागरत्तेखंजणरागरते हलिहरागरत्ते, एवामेव चउब्विधे लोभे पं० सं०-किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्थ // 388 //
Page #413
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 389 // चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 293 वंशीमूलाधुपमाभिर्मायामानलोभाः समाणे खंजणरागरत्तवत्थसमाणे हलिद्दरागरत्तवत्थसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरइएसु उववज्जइ, तहेव जाव हलिद्दरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ देवेसु उववजति ॥सूत्रम् 293 // चत्तारी त्यादि प्रकटम्, किन्तु केतनं- सामान्येन वक्रं वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकम्, तच्च वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाणं- मेषशृङ्ग, गोमूत्रिका प्रतीता, अवलेहणिय त्ति अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक्साऽवलेखनिकेति, वंशीमूलकेतनकादिसमता तुमायायास्तद्वतामनार्जवभेदात्, तथाहि-यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयंचानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपाक्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि, वाचनान्तरे तु पूर्वं क्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नत्ताओ, तं०- पव्वयराई पुढविराई रेणुराई जलराई, एवामेव चउव्विहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टस्तदुदयवर्तीति, शिलाविकारः शैलः स चासौ स्तम्भश्च- स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरं, अस्थि दारु च प्रतीतम्, तिनिशो-वृक्षविशेषस्तस्य लता- कम्बा तिनिशलता, सा चात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषाद् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यस्तत्फलसूत्रं व्यक्तम्, कृमिरागे वृद्धसम्प्रदायोऽयं- मनुष्यादीनां रुधिरं गृहीत्वा केनापियोगेन युक्तंभाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते,तेच वाताभिलाषिणश्छिद्रनिर्गता आसन्ना भ्रमन्तो निर्हारलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते, तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्ति- ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव // 389 //
Page #414
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् // 390 // भवाः , मृदित्वा कचवरमुत्तार्य तद्रसे कश्चिद्योगं प्रक्षिप्य पट्टसूत्रं रञ्जयन्ति, स च रसः कृमिरागो भण्यते अनुत्तारीति, तत्र कृमीणां चतुर्थमध्ययनं | रागो-रञ्जकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कर्दमो-गोवाटादीनांखञ्जनं-दीपादीनां हरिद्रा प्रतीतै चतु:स्थानम्, द्वितीयोद्देशकः वेति, कृमिरागादिरक्तवस्त्रसमानता च लोभस्य अनन्तानुबन्ध्यादितद्भेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुबन्धत्वात्, तथाहि- कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न |294-295 संसारायुमुश्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्रं स्पष्टम्, इह कषायप्ररूपणागाथा:-जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो। तिणिसलयाकट्ठट्टियसेलत्थंभोवमो माणो॥१॥मायाऽवलेहि- अशनादिक उपस्करादिगोमुत्तिमेंढसिंगघणवंसिमूलसमा / लोभो हलिहखंजणकद्दमकिमिरागसारिच्छो॥२॥ पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। संपन्नश्चाहारः देवनरतिरियनारयगइसाहणहेयवो भणिया // 3 // (विशेषाव० 2990-92) इति ॥अनन्तरं कषायाः प्ररूपिताः, कषायैश्च संसारोल भवतीति संसारस्वरूपमाह चउव्विहे संसारे पं० तं०-णेरतियसंसारे जाव देवसंसारे / चउव्विहे आउते पं० तं०-णेरतिआउते जाव देवाउते / चउव्विहे भवे पं० 0- नेरतियभवे जाव देवभवे ॥सूत्रम् 294 // चउव्विहे आहारे पं० तं०- असणे पाणे खाइमे साइमे / चउव्विहे आहारे पं० 20- उवक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने परिजुसियसंपन्ने / / सूत्रम् 295 // Oजलरेणुपृथ्वीपर्वतराजीसदृशश्चतुर्विधः क्रोधः / तिनिशलताकाष्ठास्थिकशैलस्तम्भोपमो मानः॥ 1 // मायाऽवलेखिकागोमूत्रैडकशृङ्गघनवंशमूलसमा / लोभो हरिद्राखञ्जनकर्दमकृमिरागसदृशः॥ 2 // पक्षचतुर्माससंवत्सरयावज्जीवानुगामिनः क्रमशो। देवनरतिर्यग्नारकगतिसाधनहेतवो भणिताः॥ 3 // // 390 //
Page #415
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 391 // चउविहे इत्यादि व्यक्तम्, किन्तु संसरणं संसारो- मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नाम- चतुर्थमध्ययन गोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तंच- नेरइएणं भंते! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ?, चतुःस्थानम्, द्वितीयोद्देशकः गोयमा!, नेरइए नेरइएसु उववज्जइ नो अनेरइए नेरइएसु उववज्जइ (प्रज्ञा० 17/3/1199) इति, ततो नैरयिकस्य संसरणं- उत्पत्तिदेश- सूत्रम् 294-295 गमनमपरापरावस्थागमनं वा नैरयिकसंसारोऽथवा संसरन्ति जीवा यस्मिन्नसौ संसारो-गतिचतुष्टयम्, तत्र नैरयिकस्यानुभूय संसारायुर्भवाः, मानगतिलक्षणः परम्परया चतुर्गतिको वा संसारो नैरयिकसंसारः, एवमन्येऽपि // उक्तरूपश्च संसार आयुषि सति भवतीति अशनादिक उपस्करादिआयुःसूत्रम्, तत्र एति च याति चेत्यायुः- कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुरेवमन्यान्यपि, संपन्नश्चाहारः उक्तरूपंचायुर्भवे स्थिति कारयतीति भवसूत्रम्, कण्ठ्यम्, केवलं भवनं भव- उत्पत्तिनिरये भवो निरयभवो मनुष्येषु मनुष्याणां सूत्रम् 296 सप्रभेदबन्धोवा भवो मनुष्यभवः, एवमन्यावपि / भवेषु च सर्वेष्वाहारका जीवा इत्याहारसूत्रे, तत्राह्रियत इत्याहारोऽश्यत इत्यशनं- पक्रमबन्धनो दीरणोपशमओदनादि पीयत इति पानं- सौवीरादि खादः प्रयोजनमस्येति खादिम- फलवर्गादि स्वादः प्रयोजनमस्येति स्वादिमताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करो-हिङ्ग्वादिस्तेन सम्पन्नो-युक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृतं-पाक इत्यर्थ- पक्रमाल्प बहुकसंक्रमस्तेन संपन्न ओदनमण्डकादिरुपस्कृतसम्पन्नः पाठान्तरेण नो उपस्करसम्पन्नो- हिमवादिभिरसंस्कृत ओदनादिः, स्वभावेन-निधत्तपाकं विना सम्पन्न:- सिद्धो द्राक्षादिः स्वभावसम्पन्नः, परिजुसिय त्ति पर्युषितं- रात्रिपरिवसनं तेन सम्पन्नः पर्युषितसम्पन्न निकाचनानां चातुर्विध्यम् इड्डरिकादिर्यतस्ताः पर्युषितकलनीकृता अम्लरसा भवन्ति, आरनालस्थिताम्रफलादिति // अनन्तरोदिताः संसारादयो 8 // 391 // भावाः कर्मवतां भवन्तीति 'चउव्विहे बंधे' इत्यादि कर्मप्रकरणमारादेककसूत्रात् 0 नैरयिको भदन्त! नैरयिकेषूत्पद्यते अनैरयिको नैरयिकेषूत्पद्यते?, गौतम! नैरयिको नैरयिकेषूत्पद्यते न अनैरयिको नैरयिकेषूत्पद्यते॥
Page #416
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 392 // चउव्विहे बंधे पं० तं०- पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे। चउव्विहे उवक्कमे पं० तं०- बंधणोवक्कमे उदीरणोवक्कमे उवसमणोवक्कमे विप्परिणामणोवक्कमे / बंधणोवक्कमे चउव्विहे पं० तं०- पगतिबंधणोवक्कमे ठितिबंधणोवक्कमे अणुभावबंधणोवक्कमे पदेसबंधणोवक्कमे / उदीरणोवक्कमे चउव्विहे पं० तं०-पगतीउदीरणोवक्कमे ठितीउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे / उवसमणोवक्कमे चउविहे पं० त०- पगतिउवसामणोवक्कमे ठिति० अणु० पतेसुवसामणोवक्कमे / विष्परिणामणोवक्कमे चउव्विहे पं०२०- पगति० ठिती० अणु० पतेसविप्प० / चउव्विहे अप्पाबहुए पं० तं०- पगतिअप्पाबहुए ठिती० अणु० पतेसप्पाबहुते / चउविहे संकमे पं० त०- पगतिसंकमे ठिती० अणु०पएससंकमे / चउविहे णिधत्ते पं० तं०- पगतिणिधत्ते ठिती० ___ अणु० पएसणिधत्ते / चउव्विहे णिकायिते पं० तं०- पगतिणिकायिते ठिति० अणु० पएसणिकायिते॥सूत्रम् 296 // प्रकटं चैतद्, नवरं सकषायत्वाद् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनं- आदानं बन्धस्तत्र कर्मणः प्रकृतयोऽशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा- अविशेषितस्य कर्मणो बन्धः प्रकृतिबन्धस्तथा स्थितिस्तासामेवावस्थान जघन्यादिभेदभिन्नं तस्या बन्धो- निर्वर्त्तनं स्थितिबन्धस्तथा अनुभावो- विपाकस्तीवादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धस्तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानांप्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः- सम्बन्धनं प्रदेशबन्धः, परिमितपरिमाणगुडादिमोदकबन्धवदिति, एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः- यथा किल मोदकः कणिक्कागुडघृतकटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मोदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवञ्च कर्मणोऽपितद्भावेन नियतकालावस्थानं स्थितिबन्ध चतुर्थमध्ययन चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 296 सप्रभेदबन्धोपक्रमबन्धनोदीरणोपशमविपरिणामोपक्रमाल्पबहुकसंक्रमनिधत्तनिकाचनानां चातुर्विध्यम् // 392 //
Page #417
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 393 // चतुर्थमध्ययनं ] चतुःस्थानम्, द्वितीयोद्देशकः सूत्रम् 296 सप्रभेदबन्धोपक्रमबन्धनोदीरणोपशमविपरिणामोपक्रमाल्पबहुकसंक्रम निधत्त स्तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसोभवति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभागबन्धः, तथा तस्यैव मोदकस्य यथा कणिक्कादिद्रव्याणां परिणामवत्त्वं एवं कर्मणोऽपि पुद्गलानांप्रतिनियतप्रमाणता प्रदेशबन्ध इति / उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः- कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढ उपक्रमणं वोपक्रमो- बन्धनादीनामारम्भः, स्यादारम्भ उपक्रम (अमरकोश 689) इति वचनादिति, तत्र बन्धनं- कर्मापुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनम्, इदं च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमउक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणंबन्धनंतदेवोपक्रमो-वस्तुपरिकर्मरूपो बन्धनोपक्रमो, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्तंच-जं करणेणोकड्डिय उदए दिज्जइ उदीरणा एसा। पगईठिइअणुभागप्पएसमूलुत्तरविभागा॥१॥ (कर्मप्र०४/१)तथा उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमनेति, उक्तंच-ओवट्टणउववट्टण संकमणाइंच तिन्नि करणाइं (कर्मप्र०५/६७) इति, उपशमनायां सन्तीति प्रक्रमः, तथा विविधैः प्रकारैः कर्मणां सत्तोदयक्षयक्षयोपशमोद्वर्त्तनापवर्त्तनादिभिरेतद्रूपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वा भेदेनोक्तेति / बन्धनोपक्रमोबन्धनकरणं चतुर्द्धा, तत्र प्रकृतिबन्धनस्योपक्रमो जीवपरिणामो योगरूपस्तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं कषायरूपः, स्थितेः कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरंकषायरूपः, प्रदेश©यत्करणेनाकृष्योदये दीयत एषोदीरणा / प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागाः॥१॥ ॐउद्वर्तनापवर्त्तनसंक्रमणरूपाणि च त्रीणि करणानि (देशोपशमनायाम्) / निकाचनानां चातुर्विध्यम्
Page #418
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 394 // क्रमबन्धनोरणोपशम पक्रमाल्प बन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तं-जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ इति, प्रकृत्यादि- चतुर्थमध्ययनं बन्धनानामारम्भा वा उपक्रमा इति, एवमन्यत्रापि / यन्मूलप्रकृतीनामुत्तरप्रकृतीनांवा दलिकं वीर्यविशेषेणाकृष्योदये दीयते / चतु:स्थानम्, द्वितीयोद्देशकः सा प्रकृत्युदीरणेति, वीर्यादेव च प्राप्तोदयया स्थित्या सहाप्राप्तोदया स्थितिरनुभूयते सा स्थित्युदीरणेति, तथैव प्राप्तोदयेन सूत्रम् 296 सप्रभेदबन्धोरसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणेति, तथा प्राप्तोदयैर्नियतपरिमाणकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद्वेदनं साप्रदेशोदीरणेति, इहापि कषाययोगरूपः परिणाम आरम्भो वोपक्रमार्थः, प्रकृत्युपशम विपरिणामोनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेणावगन्तव्याः,प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेणावबोद्धव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणमनसमर्थं जीववीर्यमिति / अप्पाबहुए बहुकसंक्रम निधत्तत्ति अल्पंच-स्तोकंबहुच-प्रभूतमल्पबहु तद्भावोऽल्पबहुत्वम्, दीर्घत्वासंयुक्तत्वेच प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं निकाचनानां बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्म-3 चातुर्विध्यम् सम्परायः, षड्डिधबन्धकत्वात्, बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथासव्वत्थोवो संजयस्स जहन्नओ ठिइबंधो, एगेंदियबायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेज्जगुणो इत्यादि, अनुभागंप्रत्यल्पबहुत्वं यथा-सव्वत्थोवाइं अणंतगुणवुड्डिठाणाणि असंखेज्जगुणवुड्डिठाणाणि असंखेज्जगुणाणि जाव अणंतभागवुड्डिठाणाणि असंखेज्जगुणाणि प्रदेशाल्पबहुत्वं यथा- अट्ठविहबंधगस्स आउयभागो थोवो नामगोयाणं तुल्लो विसेसाहिओ नाणदसणावरणंतरायाणं तुल्लो विसेसाहिओ योगात् प्रकृतिप्रदेशौ स्थित्यनुभावौ कषायतः करोति। 0 संयतस्य जघन्यः स्थितिबन्धः सर्वस्तोकः, एकेन्द्रियबादरपर्याप्तकस्य जघन्यः स्थितिबन्धोऽसङ्ख्यातगुणः। ॐ अनन्तगुणवृद्धिस्थानानि सर्वस्तोकानि असङ्ख्येयगुणवृद्धिस्थानान्यसङ्ख्येयगुणानि यावदनन्तभागवृद्धिस्थानान्यसङ्ख्येयगुणानि। अष्टविधबन्धकस्य
Page #419
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 395 // मोहस्स विसेसाहिओ वेयणीयस्स विसेसाहिओ इति, यां प्रकृतिं बध्नाति जीवस्तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण चतुर्थमध्ययनं | यत्परिणमयति स सङ्कमः, उक्तं च-सो संकमोत्ति भन्नइ जब्बंधणपरिणओ पओगेणं / पययंतरत्थदलियं परिणामइ तदणुभावे जल चतुःस्थानम्, द्वितीयोद्देशकः ॥१॥(कर्मप्र०२/१) इति, तत्र प्रकृतिसङ्कमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनांवा स्थितेर्यदुत्कर्षणं सूत्रम् 296 अपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्कम इति, उक्तं च-ठिइसंकमोत्ति वुच्चइ मूलुत्तरपगईओ उ जा हि ठिई। सप्रभेदबन्धो पक्रमबन्धनोउव्वट्टिया व ओवट्टिया व पगई णिया वऽन्नं / / (कर्मप्र०२/२८) इति, अनुभागसङ्कमोऽप्येवमेव, यदाह-तत्थट्ठपयं उव्वट्टिया व दीरणोपशम विपरिणामो• ओवट्टिया व अविभागा। अणुभागसंकमो एस अन्नपगई णिया वावि // 1 // (कर्मप्र० २/४६)इति, अट्ठपयंति- अनुभागसम पक्रमाल्पस्वरूपनिर्धारणम्,अविभाग त्ति अनुभागाः निय त्ति नीता इति / यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसडुमः, बहुकसंक्रम निधत्तउक्तञ्च- दलियमन्नपगई णिज्जइ सो संकमो पएसस्स (कर्मप्र०२/६०) इति, निधानं निहितं वा निधत्तम्, भावे कर्मणि वा निकाचनानां क्तप्रत्यये निपातनाद, उद्वर्तनापवर्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचनं- बन्धनं चातुर्विध्यम् निकाचितं-कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापनम्, उक्तञ्चोभयसंवादि- संकमणंपि निहत्तीऍणत्थि सेसाणि वत्ति इयरस्सल (कर्मप्र०६/१) इति, निकाचनाकरणस्येति, अथवा पूर्वबद्धस्य कर्मणस्तप्तमीलितलोहशलाकासम्बन्धसमानं निधत्तम्, - आयुर्भागः स्तोको नामगोत्रयोस्तुल्यो विशेषाधिको ज्ञानदर्शनावरणान्तरायाणां तुल्यो विशेषाधिको मोहस्य विशेषाधिको वेदनीयस्य विशेषाधिकः / यद्वन्धनपरिणतः प्रयोगेन तदनुभावं प्रकृत्यन्तरस्थं दलिकं परिणमयति यत् स सङ्कम इति भण्यते॥१॥०मूलोत्तरप्रकृतीनां तु या स्थितिस्तस्या उत्कर्षणमपकर्षणं प्रकृत्यन्तरस्थितावयनं वा स्थितिसङ्कम इत्युच्यते // 1 // तत्रार्थपदम् (स्वरूपं) उद्वर्त्तिता वा अपवर्त्तिता वा अविभागाः / अनुभागसङ्कम एषोऽन्यप्रकृतिं नीता वाऽपि॥१॥ यद्दलिकमन्यप्रकृतौ नीयते स सङ्कमः प्रदेशस्य। 9 निधत्तत्वे सङ्क्रमणमपि नास्ति निकाचनस्य शेषाण्यपि / 8 // 395 //
Page #420
--------------------------------------------------------------------------
________________ भाग-१ श्रीस्थानाङ्गतप्तमिलितसंकुट्टितलोहशलाकासम्बन्धसमानं निकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय चतुर्थमध्ययनं | श्रीअभय० चतुःस्थानम्, इति, विशेषतो बन्धादिस्वरूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति // इहानन्तरमल्पबहुत्वमुक्तं, तत्रात्यन्तमल्पमेकं वृत्तियुतम् द्वितीयोद्देशकः शेषं त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एककतिसर्वशब्दान् चतुःस्थानकेऽवतारयन् चत्तारी त्यादि सूत्रत्रयमाह सूत्रम् / / 396 // चत्तारि एक्का पं० तं०- दविए एक्कते माउ एक्कते (पएक्कए) पज्जते इक्वते संगहे इक्कते॥सूत्रम् 297 / / 297-299 द्रव्याघेकचत्तारि कती पं० तं०-दवितकती माउयकती पज्जवकती संगहकती।सूत्रम् 298 // कतिचत्तारि सव्वा पं० तं०-नामसव्वए ठवणसव्वए आएससव्वते निरवसेससव्वते॥सूत्रम् 299 // नामादिसर्वाः एकसङ्ख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैककं द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, माउपएक्कए त्ति मातृकापदैककं- एकं मातृकापदम्, तद्यथा- उप्पन्ने इवेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा- उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायैकक- एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरम्, सचानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्घहैककः शालिरिति, अयमर्थः- सङ्ग्रहः-समुदायस्तमाश्रित्यैकवचनगर्भशब्दप्रवृत्तिस्तथा चैकोऽपि शालिःशालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, क्वचित्पाठः दविए एक्कए इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादिव्याख्येयमिति / कतीति प्रश्नगर्भापरिच्छेदवत्सङ्ख्यावचनो बहुवचनान्तस्तत्र द्रव्याणि च तानि कति च द्रव्यकति कति द्रव्याणीत्यर्थो, द्रव्यविषयो वा कतिशब्दो द्रव्यकतिः, एवं मातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि। नाम च तत्सर्वं च नामसर्वं सचेतनादेर्वा वस्तुनो यस्य सर्वमिति // 396 //
Page #421
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ ||397 // नाम तन्नामसर्वं नाम्ना सर्वं सर्व इति वा नाम यस्येति विग्रहाद्- नामशब्दस्य च पूर्वनिपातस्तथा स्थापनया- सर्वमेतदितिकल्पनया अक्षादि द्रव्यं सर्वं स्थापनासर्वं स्थापनैव वा अक्षादिद्रव्यरूपा सर्वं स्थापनासर्वम्, आदेशनमादेश- उपचारो व्यवहारः स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते- सर्वं घृतं भुक्तम्, प्रधानेऽप्युपचारो यथा ग्रामप्रधानेषु गतेषु पुरुषेषु सो ग्रामो गत इति व्यपदिश्यते इति, अत आदेशतः सर्वमादेशसर्वमुपचारसर्व्वमित्यर्थस्तथा निरवशेषतया- अपरिशेषव्यक्तिसमाश्रयेण सर्वं निरवशेषसर्वम्, यथाअनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद्व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः। अनन्तरं सर्वं प्ररूपितं तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तवर्तिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह माणुसुत्तरस्सणं पव्वयस्स चउदिसिं चत्तारि कूडापं० तं०- रयणे रतणुच्चते सव्वरयणे रतणसंचये।सूत्रम् 300 // जंबुद्दीवे 2 भरहेरवतेसुवासेसुतीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंबुद्दीवे २भरहेरवते इमीसे ओसप्पिणीए दूसमसुसमाए समाए जहण्णपए णं चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबूद्दीवे 2 भरहेरवएसुवासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ / / 301 // जंबूद्दीवे 2 देवकुरुउत्तरकुरुवजाओचत्तारि अकम्मभूमीओपं० तं०- हेमवते हेरन्नवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयडपव्वता पं० तं०- सद्दावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिड्वितीया जावपलिओवमट्टितीता परिवसंति, तं०साती पभासे अरुणे पउमे, जंबूहीवे 2 महाविदेहे वासे चउव्विहे पं० २०-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽविणं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाई उहूं उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं पं०, जंबूहीवे 2 मंदरस्स पव्वयस्स चतुर्थमध्ययन चतःस्थानम्, द्वितीयोद्देशकः सूत्रम् 300-302 मानुषीत्तरकूटाः,सुषमसुषमामानम्, देवकुरूत्तरकर्वकर्मभूमिवृत्तवैताब्यतदधिपमहाविदेहनिषधाद्युबत्ववक्षस्कार 16 जघन्यपदचक्रयादि मेरुवनाभिघकाशला // 397 //
Page #422
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 398 // पुरथिमेणं सीताए महानदीए उत्तरे कूले चत्तारि वक्खारपव्वया पं० तं०- चित्तकूडे पम्हकूडे णलिणकूडे एगसेले, जंबू० मंदर० पुर० सीताए महानदीए दाहिणकूले चत्तारि वक्खारपव्वयापं० तं०- तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू० मंदर० पञ्चत्थिमेणं सीओदाए महानतीए दाहिणकूले चत्तारि वक्खारपव्वता पं० तं०- अंकावती पम्हावती आसीविसे सुहावहे, जंबू० मंदर० पच्च० सीओदाए महाणतीते उत्तरकूले चत्तारिवक्खारपव्वया पं० २०-चंदपव्वतेसूरपव्वते देवपव्वतेणागपव्वते, जंबू० मंदरस्स पव्वयस्स चउसु विदिसासु चत्तारि वक्खारपव्वया पं० तं०- सोमणसे विजुप्पभे गंधमायणे मालवंते, जंबूद्दीवे 2 महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिंसुवा उप्पजंति वा उप्पजिस्संति वा, जंबूद्दीवे 2 मंदरपव्वते चत्तारिवणा पं० तं०- भद्दसालवणे नंदणवणे सोमणसवणे पंडगवणे, जंबू० मन्दरे पव्वए पंडगवणे चत्तारि अभिसेगसिलाओ पं० तं०-पंडुकंबलसिला अइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला, मंदरचूलियाणं उवरिं चत्तारि जोयणाई विक्खंभेणं पन्नत्ता, एवं धायइसंडदीवपुरच्छिमद्धेवि कालं आदि करेत्ता जाव मंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपञ्चच्छिमद्धे जाव मंदरचूलियत्ति- जंबूद्दीवगआवस्सगंतु कालाओ चूलिया जाव / धायइसंडे पुक्खरवरे य पुव्वावरे पासे ॥१॥॥सूत्रम् 302 // माणुसुत्तरस्से त्यादि स्फुटम्, किन्तु चउदिसि न्ति चतसृणां दिशांसमाहारश्चतुर्दिक्तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि-शिखराणि, इह च दिग्ग्रहणेऽपि विदिक्ष्विति द्रष्टव्यम्, तत्र दक्षिणपूर्वस्यां दिशि रत्नकूटम्, गरुडस्य वेणुदेवस्य निवासभूतम्, तथा दक्षिणापरस्यां दिशि रत्नोच्चयकूटं वेलम्बसुखदमित्यपरनामकं वेलम्बस्य वायुकुमारेन्द्रस्य सम्बन्धि, तथा पूर्वोत्तरस्यां दिशि सर्वरत्नकूटं वेणुदालिसुपर्णकुमारेन्द्रस्य, तथा अपरोत्तरस्यां रत्नसञ्चयकूटं प्रभञ्जनापरनामकं चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 300-302 मानुषोत्तरकूटाः, सुषमसुषमामानम्, दवकुरूत्तरकुर्वकर्मभूमिवृत्तवताढ्यतदधिपमहाविदेहनिषधाधुच्चत्ववक्षस्कार 16 जघन्यपदचक्रयादि मेरुवनाऽभिषेकशिलाचुलिकाविष्कम्भाः धातक्यादावापेच
Page #423
--------------------------------------------------------------------------
________________ चतुर्थमध्ययन चतुःस्थानम्, श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ द्वितीयोद्देशकः | // 399 // प्रभञ्जनवायुकुमारेन्द्रस्येति, एवं चैत व्याख्यायते द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यनुसारेण, यतस्तत्रोक्तं- दक्खिणपुव्वेण रयणकूडं गरुलस्स वेणुदेवस्स / सव्वरयणं च पुव्वुत्तरेण तं वेणुदालिस्स॥१॥रयणस्स अवरपासे तिन्निवि समइच्छिऊण कूडाई। कूडं वेलंबस्स उ विलंबसुहयं सया होइ॥२॥ सव्वरयणस्स अवरेण तिन्नि समइच्छिऊण कूडाइं। कूडं पभंजणस्स उ पभंजणं आढियं होइ॥३॥ (द्वीपसागर प्र०१६-१८) इति, इह चतुःस्थानकानुरोधेन चत्वार्युक्तानि, अन्यथा अन्यान्यपि द्वादश सन्ति, पूर्वदक्षिणापरोत्तरासु त्रीणि त्रीणि, द्वादशापि चैकैकदेवाधिष्ठितानीति, उक्तं च-पुव्वेण तिन्नि कूडा दाहिणओ तिण्णि तिण्णि अवरेणं / उत्तरओ तिन्नि भवे चउद्दिसिं माणुसनगस्स॥१॥(द्वीपसागर प्र०६) इति / अनन्तरं मानुषोत्तरे कूटद्रव्याणि प्ररूपितानि, अधुना तेनावृतक्षेत्रद्रव्याणां चतुःस्थानकावतारं जंबूद्दीवेत्यादिना चत्तारि मंदरचूलियाओ एतदन्तेन ग्रन्थेनाह- व्यक्तश्चायम्, नवरं चित्रकूटादीनां वक्षारपर्खतानां षोडशानामिदं स्वरूपम्- पंचसए बाणउए सोलस य सहस्स दो कलाओ य। विजया 1 वक्खारं 2 तरनईण 3 तह वणमुहायामो 4 // 1 // (बृहत्क्षेत्र० 364) इति, तथा-जत्तो वासहरगिरी तत्तो जोयणसयं समवगाढा / चत्तारि जोयणसए उव्विद्धा सव्वरयणमया॥१॥ जत्तो पुण सलिलाओ तत्तो पंचसयगाउउव्वेहो। पंचेव जोयणसए उविद्धा आसखंधणिभा॥२॥ (बृहत्क्षेत्र० & दक्षिणपूर्वस्यां रत्नकूटं गरुडस्य वेणुदेवस्य / सर्वरत्नं च पूर्वोत्तरस्यां तद्वेणुदालिनः // 1 // रत्नस्यापरपार्श्वे त्रीण्यपि समतिक्रम्य कूटानि / कूटं वेलम्बस्य तु विलम्बसुखदं सदा भवति॥२॥ सर्वरत्नस्यापरस्यां त्रीणि कूटानि समतिक्रम्य / प्रभञ्जनस्य प्रभञ्जनं कूटमाढ्यं भवति // 3 // 0 पूर्वस्यां त्रीणि कूटानि दक्षिणस्यां त्रीणि अपरस्यां त्रीणि। उत्तरस्यां त्रीणि भवेयुश्चतसृषु दिक्षु मानुषनगस्य // 1 // ॐ द्विनवत्यधिकपंचशतानि षोडश सहस्राणि द्वे च कले / विजया वक्षस्कारा अन्तर्नद्यस्तथा वनमुखानि आयामेन // 1 // यतो वर्षधरगिरिस्ततो योजनशतं समवगाढाः / चतुर्योजनशतान्युद्विद्धाः सर्वरत्नमयाः // 1 // यतः पुनः सलिलास्ततः पञ्चशत-गव्यूतान्युद्वेधः। पश्चैव योजनशतान्युद्विद्धा अश्वस्कन्धनिभाः॥ 2 // सूत्रम् 300-302 मानुषोत्तरकूटाः, सुषमसुषमामानम्, देवकुरूत्तरकुर्वकर्मभूमिवृत्तवैताब्यतद्धिपमहाविदेहनिषधाधुच्चत्ववक्षस्कार 16 जघन्यपदचक्रयादि मेरुवनाऽभि वा कौशला, वष्कम्भाः धातक्यादा // 399 //
Page #424
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग चतुर्थमध्ययन श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयोद्देशकः चतुःस्थानम्, ||400 // 371-72) इति, विष्कम्भश्चैषामेवम्-विजयाणं विक्खंभो बावीससयाई तेरसहियाई। पंचसए वक्खारा पणुवीससयं च सलिलाओ॥ 1 // (बृहत्क्षेत्र० 370) इति // पद्यते- गम्यते इति पदं- सङ्ख्यास्थानं तच्चानेकधेति जघन्यं-सर्वहीनं पदं जघन्यपदं तत्र विचार्ये सत्यवश्यंभावेन चत्वारोऽर्हदादय इति / भूम्यां भद्रशालवनं मेखलायुगले च नन्दनसौमनसे शिखरे पण्डकवनमिति, अत्र गाथाः-बावीससहस्साइं पुव्वावरमेरुभद्दसालवणं / अड्डाइज्जसया उण दाहिणपासे य उत्तरओ॥१॥पंचेव जोयणसए उड्ढगंतूण पंचसयपिहुलं। नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्मं // 2 // बासट्ठिसहस्साइं पंचेव सयाई नंदणवणाओ। उड्ढ गंतूण वणं सोमणसं नंदणसरिच्छं॥३॥ सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरिं। विमलजलकुंडगहणं हवइ वणं पंडगं सिहरे॥४॥ चत्तारि जोयणसया चउणउया चक्कवालओ रुंदं। इगतीस जोयणसया बावट्ठी परिरओ तस्स॥५॥ (बृहत्क्षेत्र० 317-27-38-46-47) इति, तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाश्चूलिकायाः पूर्वदक्षिणापरोत्तरासु दिक्षु क्रमेणावगम्या इति, उवरि ति अग्रे विक्खंभेणं ति विस्तरेणेति यथा जंबूद्दीवे दीवे भरहेरवएसु वासेसु इत्यादिभिः सूत्रैः कालादयश्चूलिकान्ता अभिहिता एवं धातकीखण्डस्य पूर्वार्द्ध पश्चिमार्द्ध पुष्करार्द्धस्यापि पूर्वार्द्ध पश्चिमाः च वाच्या, एकमेरुसम्बद्धवक्तव्यतायाश्चतुर्ध्वप्यन्येषु समानत्वाद्, एतदेवाह- एव मित्यादि, अमुमेवातिदेशं सङ्ग्रहगाथया आह- जंबूद्दीवे त्यादि, जम्बुद्वीपस्येदं जम्बूद्वीपकं 0 विजयानां विष्कम्भो त्रयोदशाधिकानि द्वाविंशतिशतानि / वक्षस्काराणां पञ्चशतानि सलिलानां पञ्चविंशत्यधिकं शतम्॥१॥मेरोः पूर्वापरयोविंशतिः सहस्राणि भद्रशालवनम्। दक्षिणोत्तरपार्श्वयोरर्द्धतृतीयशतानि पुनः॥ 1 // पञ्चैव योजनशतान्यूज़ गत्वा पञ्चशतपृथुलम् / नन्दनवनं सुमेरुं परिक्षिप्य स्थितं रम्यम् // 2 // नन्दनवनादूर्ध्वं द्वाषष्टिः सहस्राणि पञ्चैव शतानि गत्वा नन्दनवनसदृशं सौमनसं वनम् / / 3 / / सौमनसात्षट्त्रिंशत्सहस्राणि गत्वा गिरौ / विमलजलकुण्डगहनं पाण्डकं वनं भवति शिखरे / / 4 / / चतुर्नवत्यधिकचतुर्योजनशतानि चक्रवालतया विस्तीर्णम्। द्विषष्ट्यधिकैकत्रिंशद्योजनशतानि तस्य परिरयः / / 5 / / सूत्रम् 300-302 मानुषोत्तरकूटाः, सुषमसुषमामानम्, देवकुरूत्तरकुर्वकर्मभूमिवृत्तवैताढ्यतद्धिपमहाविदेहनिषधाधुच्चत्ववक्षस्कार 16 जघन्यपदचक्रयादि मेरुवनाऽभिषेकशिलाचुलिकाविष्कम्भाः धातक्यादावपिच // 400 //
Page #425
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 401 // तं वा गच्छतीति जम्बूद्वीपगम्, जम्बूद्वीपे यदिति क्वचित्पाठः, अवश्यंभावित्वावाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीप-कावश्यक / जम्बूद्वीपगावश्यकं वा वस्तुजातम्, तुः पूरणे, किमादि किमन्तं चेत्याह- कालात् सुषमसुषमालक्षणादारभ्य चूलिकांमंदरचूलिकां यावद् यत्तदिति गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पाचौं प्रत्येकं पूर्वार्द्धमपरार्द्धं च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति॥ जंबूद्दीवस्सणं दीवस्स चत्तारिदारापं० तं०- विजये वेजयंते जयंते अपराजिते, तेणंदारा चत्तारिजोयणाई विक्खंभेणं तावतितं चेव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिडीयाजाव पलिओवमट्टितीता परिवसंति विजते वेजयंते जयंते अपराजिते॥सूत्रम् 303 // जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि 2 जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवापं० तं०- एगूरूयदीवे आभासियदीवेवेसाणितदीवेणंगोलियदीवे, तेसुणं दीवेसुचउब्विहा मणुस्सा परिवसंति, तं०- एगूरूता आभासिता वेसाणिता णंगोलिया, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि 2 जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० तं०- हयकन्नदीवे गयकन्नदीवे गोकनदीवे संकुलिकन्नदीवे, तेसुणं दीवेसु चउव्विधा मणुस्सा परिवसंति तं०- हयकन्ना गयकन्ना गोकन्ना संकुलिकन्ना, तेसिणं दीवाणं चउसु विदिसासुलवणसमुदं पंच 2 जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पं० तं०- आयंसमुहदीवे मेंढमुहदीवे अओमुहदीवे गोमुहदीवे, तेसुणंदीवेसु चउव्विहा मणुस्सा भाणियव्वा, तेसिणं दीवाणंचउसु विदिसासुलवणसमुदंछ छ जोयणसयाई ओगाहेत्ता एत्थणंचत्तारि अंतरदीवा पं० सं०- आसमुहदीवे हत्थिमुहदीवे सीहमुहदीवे वग्घमुहदीवे, तेसुणंदीवेसुमणुस्सा भाणियव्वा, तेसिणं दीवाणंचउसु विदिसासु लवणसमुदं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवापं० सं०- आसकन्नदीवे हत्थिकन्नदीवे अकन्नदीवे कन्नपा चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् |303-306 जम्बूद्वीपद्वारतदधिपाः, अन्तरद्वीपा: 18, पातालकलशतदधिपाऽऽवासपर्वततद्देवलवण-चन्द्रसूर्य-नक्षत्रग्रह-द्वारतदधिपाः,धातकीविष्कम्भाजम्बूद्वापभरतादीन, (अन्तरद्वीपपातालकलशवलन्धरवक्तव्यता) // 401
Page #426
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 402 // उरणदीवे, तेसुणं दीवेसुमणुया भाणियव्वा, तेसिणं दीवाणं चउसु विदिसासुलवणसमुदं अट्ठट्ट जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० तं०- उक्कामुहदीवे मेहमुहदीवे विजुमुहदीवे विजुदंतदीवे, तेसुणं दीवेसुमणुस्सा भाणियव्वा, तेसिंणंदीवाणं चउसु विदिसासु लवणसमुई णव णव जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० तं०- घणदंतदीवे लट्ठदंतदीवे गूढदंतदीवे, सुद्धदंतदीवे, तेसुणंदीवेसुचउव्विहा मणुस्सा परिवसंति, तं०- घणदंतालट्ठदंता गूढदंता सुद्धदंता, जंबूद्दीवे २मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्सवासहरपव्वयस्स चउसु विदिसासुलवणसमुदं तिन्नि र जोयणसयाई ओगाहेत्ता एत्थणंचत्तारि अंतरदीवा पं० सं०- एगूरूयदीवे सेसं तदेव निरवसेसं भाणियव्वं जाव सुद्धदंता ॥सूत्रम् 304 // जंबूद्दीवस्सणंदीवस्स बाहिरिल्लाओवेतितंताओ चउदिसिं लवणसमुदं पंचाणउइ जोयणसहस्साइं ओगाहेत्ता एत्थणं महतिमहालता महालंजरसंठाणसंठिता चत्तारि महापायाला पं० तं०- वलतामुहे केउते जूवए ईसरे, एत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमट्टितीता परिवति, तं०-काले महाकाले वेलंबे पभंजणे, जंबूद्दीवस्सणं दीवस्स बाहिरिल्लाओवेतितंताओचउद्दिसिं लवणसमुई बायालीसं 2 जोयणसहस्साई ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागराईणं चत्तारि आवासपव्वता पं० तं०- गोथूभे उदयभासे संखे दगसीमे, तत्थ णंचत्तारि देवा महिड्डिया जाव पलिओवमट्टितीता परिवसंतितं०- गोथूभे सिवए संखेमणोसिलाते, जंबूद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमुदं बायालीसं 2 जोयणसहस्साई ओगाहेत्ता एत्थ णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता पं० तं०- कक्कोडए विजुप्पभे केलासे अरुणप्पभे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवसंति, तं०- कक्कोडए कद्दमए केलासे अरुणप्पभे, लवणे णं समुद्देणं चत्तारिचंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तविंसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 303-306 जम्बूद्वीपद्वारतदधिपाः, अन्तरद्वीपा: 18, पातालकलशतदधिपाऽवासपर्वततद्देवलवण-चन्द्रसूर्य-नक्षत्रग्रह-द्वारतदधिपाः,धातकीविष्कम्भाऽजम्बूद्वीपभरतादीनि, (अन्तरद्वीपपातालकलशवलन्धरवक्तव्यता) // 402 //
Page #427
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 403 // सूत्रम् 303-306 जम्बूद्वीपद्वारतदधिपाः, अन्तरदापा: १८,पातालकलशतदधिपाऽऽवासपर्वततद्देवलवण-चन्द्रसूर्य-नक्षत्र चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्स णं समुदस्स चत्तारि दारा पं० तं०- विजए चतुर्थमध्ययन विजयंते जयंते अपराजिते, तेणंदाराणंचत्तारिजोयणाई विक्खंभेणं तावतितंचेव पवेसेणं पं० तत्थणं चत्तारि देवा महिड्डिया जाव पलिओवमट्ठितिया परिवसंति-विजये वेजयंते जयंते अपराजिए।सूत्रम् 305 / / ___धायइसंडे दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेण पं०, जंबूद्दीवस्स णं दीवस्स बहिया चत्तारि भरहाइं चत्तारि एरवयाई, एवं जहा सहुद्देसते तहेव निरवसेसंभाणियव्वं जाव चत्तारि मंदरा चत्तारि मन्दरचूलिआओ।सूत्रम् 306 // विजयादीनि क्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः- कुड्यस्थूलत्वमष्ट योजनान्युच्चत्वमिति, उक्तं चचउजोयणविच्छिन्ना अट्टेव य जोयणाणि उव्विद्धा। उभओवि कोसकोसं कुड्डा बाहल्लओ तेसिं॥१॥(बृहत्क्षेत्र० 17) इति, क्रोश शाखाबाहल्यमित्यर्थः, पलिओवमट्टिईया सुरगणपरिवारिया सदेवीया। एएसु दारनामा वसंति देवा महिड्डीया॥२॥ (बृहत्क्षेत्र० गृह-द्वारतद१९) इति, चुल्लहिमवंतस्स त्ति महाहिमवदपेक्षया लघोहिमवतस्तस्य हि प्राग्भागापरभागयोः प्रत्येकं शाखाद्वयमस्तीत्युच्यते / कीविष्कम्भा ऽजम्बूद्वीपचउसु विदिसासु विदिक्षु पूर्वोत्तराद्यासुलवणसमुद्रं त्रीणि त्रीणि योजनशतान्यवगाह्य- उल्लङ्घय ये शाखाविभागा वर्त्तन्ते एत्थ / त्ति एतेषु शाखाविभागेषु अन्तरे- मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं- परस्परविभागस्तत्प्रधाना द्वीपा अन्तरद्वीपास्तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणिकलाङ्गलिकद्वीपा अपिक्रमेणाग्नेयीनैऋतीवायव्यास्विति, चतुर्विधा इति समुदायापेक्षया न त्वेकैकस्मिन्निति, अतः क्रमेणैते योज्या, द्वीपनामतः पुरुषाणां (r) योजनचतुष्कं विस्तीर्णा अष्टयोजनोद्वेधा। उभयतोऽपि क्रोशक्रोशं कुड्या बाहल्यतस्तयोः // 1 // पल्योपमस्थितिकाः सुरगणपरिवृत्ताः सदेवीकाः। एतेषु द्वारनामानो वसन्ति देवा महर्द्धिकाः॥२॥ |धिपाः,धात भरतादीन, (अन्तरद्वीपपातालकलशवेलन्धरवक्तव्यता) // 403 //
Page #428
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 404 // पर्वततद्देवलवण-चन्द्र नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुकादय एवेति, तथा एतेभ्य एव चत्वारि योजन- चतुर्थमध्ययन चतु:स्थानम्, शतान्यवगाह्य प्रतिविदिक्चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषांतावदेवायामविष्कम्भ द्वितीयोद्देशकः प्रमाणंयावत्सप्तमानांनवशतान्यन्तरंतावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तु युग्मप्रसवाः पल्योपमा- |303-306 जम्बूद्वीपसङ्ख्येयभागायुषोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षुक्रमेणैतन्नामिकै- द्वारतदधिपाः, अन्तरद्वीपाः वान्तरद्वीपानामष्टाविंशतिरिति, अन्तरद्वीपप्रकरणार्थसङ्ग्रहगाथा:-चुल्लहिमवंत पुव्वावरेण विदिसासु सागरं तिसए। गंतूणंतरदीवा |18, पाताल कलशतदधितिन्नि सए होंति विच्छिन्ना॥१॥ अउणावन्ननवसए किंचूणे परिहि तेसिमे नामा। एगूरुगआभासिय वेसाणी चेव नंगूली॥२॥ एएसिंह पाऽवासदीवाणं परओ चत्तारि जोयणसयाई। ओगाहिऊण लवणं सपडिदिसिं चउसयपमाणा // 3 // चत्तारंतरदीवा हयगयगोकन्नसंकुलीकण्णा। सूर्य-नक्षत्रएवं पंचसयाई छसत्तअढेव नव चेव॥४॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया। चउरो चउरो दीवा इमेहिं णामेहि ग्रह-द्वारतद।णेयवा // 5 // आयंसगमेंढमुहा अओमुहा गोमुहा य चउरेते। अस्समुहा हत्थिमुहा सीहमुहा चेव वग्घमुहा॥६॥ तत्तो अ अस्सकन्ना हत्थियकन्ना अकन्नपाउरणा / उक्कामुहमेहमुहा विजुमुहा विजुदंता य॥७॥घणदंत लट्ठदंता निगूढदंता य सुद्धदंता यावासहरे सिहरमिवि (अन्तरद्वीपक्षुल्लहिमवत्पूर्वापरयोर्विदिक्षु त्रिशतीं सागरम् / गत्वा द्वीपास्त्रिशतविस्तीर्णा भवन्ति // 1 // एकोनपञ्चाशदधिकं नवशतं किंचिदूनं परिधिस्तेषामिमानि नामानि / Bएकोरुक आभाषिको विषाणी लाली चैव॥ 2 // एतेषां द्वीपानां परतश्चत्वारि योजनशतानि / अवगाह्य लवणं सप्रतिदिशि चतुःशतप्रमाणाः॥ 3 // चत्वारोऽन्तीपा हयगजगोकर्णशष्कुलीकर्णाः / एते पञ्चशतानि षट्सप्ताष्ट नव चैव // 4 // *लवणमवगाह्य विष्कम्भावगाहसदृशा भणिताः / चत्वारश्चत्वारो द्वीपा इमैर्नामभिर्ज्ञातव्याः॥ B5 // आदर्शकमेण्ढमुखायोमुखा गोमुखश्च चत्वार एते / अश्वमुखो हस्तिमुखः सिंहमुखश्चैव व्याघ्रमुखः॥ 6 // ततश्चाश्वकर्णो हस्तिकर्णाकर्णकर्णप्रावरणाः / उल्कामुखो मेघमुखो विद्युन्मुखो विद्युद्दन्तश्च / / 7 / / घनदन्तो लष्टदन्तो निगूढदन्तश्च शुद्धदन्तश्च / शिखरिण्यपि वर्षधरे - धिपाः,धातकीविष्कम्भाज्जम्बूद्वीपभरतादानि, पातालकलशवलन्धर वक्तव्यता) 8 // 404 //
Page #429
--------------------------------------------------------------------------
________________ द्वितीयोद्देशकः श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 405 // सूत्रम 303-306 जम्बूद्वीप अन्तरद्वापाः १८,पातालकलशतदधिपाऽवास सूर्य-नक्षत्र एवं चिय अट्ठवीसावि॥८॥ अंतरदीवेसु नरा धणुसयअट्ठसिया सया मुइया। पालिंति मिहुणधम्म पल्लस्स असंखभागाऊ॥९॥ चतुर्थमध्ययन एव चिय चत:स्थानम्, चउसढि पिट्टिकरंडयाणि मणुयाणऽवच्चपालणया। अउणासीइं तु दिणा चउत्थभत्तेण आहारो॥१०॥ (बृहत्क्षेत्र० 2/55-62,7374) इति // एत्थ णं ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया महइमहालया इत्युक्तम्, महच्चक तदरञ्जरंच अरंजरं-उदकुम्भ इत्यर्थो महारञ्जरंतस्य संस्थानेन संस्थिता येते तथा,तदाकारा इत्यर्थो, महान्तस्तदन्यक्षुल्लकव्य द्वारतदधिपाः, वच्छेदेन पातालमिवागाधत्वाद् गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद्वा पाताला महान्तश्च तेपातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एते च मुखे मूले च दश सहस्राणि योजनानाम्, मध्ये उच्चस्त्वेन पर्वततद्देवच लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवा वायुकुमारा: कालादय इति, लवण-चन्द्रइह गाथा:- पणनउइ सहस्साई ओगाहिताण चउद्दिसिं लवणं / चउरोऽलंजरसंठाणसंठिया होंति पायाला॥१॥ वलयामुह केऊए गृह-द्वारतद धिपूाः, धातजूयग तह इस्सरे य बोद्धव्वे। सव्ववइरामयाणं कुड्डा एएसिं दससइया // 2 // जोयणसहस्सदसगं मूले उवरिं च होंति विच्छिन्ना / मज्झे कीविष्कम्भा ऽजम्बूद्वीपय सयसहस्सं तत्तियमेत्तं च ओगाढा॥३॥ पलिओवमठिईया एएसिं अहिवई सुरा इणमो। काले य महाकाले वेलंब पभंजणे चेव॥ भरतादीनि, 4 // अन्नेवि य पायाला खुड्डालंजरगसंठिया लवणे। अट्ठसया चुलसीया सत्त सहस्सा य सोवि॥५॥जोयणसयविच्छिन्ना मूलुवरिं दस - एवमेव अष्टाविंशतिरपि॥८॥ अन्तीपेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः / पालयन्ति मिथुनकधर्मं पल्यासङ्ख्यभागायुषः // 9 // चतुःषष्टिः पृष्ठकरण्डकानि। मनुष्या एकोनाशीतिं यावदपत्यपालनादिनानि आहारश्चतुर्थभक्तेन / / 10 // 0 चतुर्दिशि लवणं पञ्चनवतिसहस्राण्यवगाह्य / चत्वारोऽलजरसंस्थानसंस्थिताः पाताला भवन्ति ॥१॥वलयमुखः केतुको यूपकस्तथा ईश्वरश्च बोद्धव्याः। सर्वे वज्रमयाः कुड्या एषां दशशतानि // 2 // दशसहस्रयोजनानि मूले उपरि च विस्तीर्णा भवन्ति। मध्ये च शतसहस्रं तावन्मानं चावगाढाः / / 3 / / पल्योपमस्थितिका एतेषामधिपतिसुरा एते कालश्च महाकालः वेलम्बः प्रभञ्जनश्चैव / / 4 / / अन्येऽपि च | क्षुल्लकालञ्जरसंस्थिता लवणे / पातालाः सन्ति ते सर्वेऽपि सप्तसहस्राष्टशतचतुरशीतिमिताः।। 5 / / योजनशतविस्तीर्णा मूले उपरि च दश - (अन्तरद्वीप पातालकलशवेलन्धरवक्तव्यता) // 405 //
Page #430
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 406 // सूत्रम् जम्बूद्वीप कलशतदधिपाऽऽवास सयाणि मज्झमि। ओगाढा य सहस्सं दस जोयणिया य सिं कुड्डा॥६॥पायालाण विभागा सव्वाणवि तिन्नि तिन्नि बोद्धव्वा / हेट्ठिमभागे चतुर्थमध्ययन वाऊ मझे वाऊ य उदयं च // 7 // उवरिं उदगं भणियं पढमगबीएसु वाउ संखुभिओ। वामे(वमतीत्यर्थः), उदगं तेण य परिवड्ड द्वितीयोद्देशक जलनिही खुहिओ॥ 8 // परिसंठियमि पवणे पुणरवि उदगं तमेव संठाणं / वच्चेइ तेण उदही परिहायइणुक्कमेणेवं॥९॥ इति, वेलां- 303-306 लवणसमुद्रशिखामन्तर्विशन्तीं बहिर्वाऽऽयान्तीमग्रशिखांच धारयन्तीति संज्ञात्वाद्वेलंधरास्तेच ते नागराजाश्च-नागकुमारवराः द्वारतदधिपाः, वेलंधरनागराजास्तेषामावासपर्वताः पूर्वादिदिक्षु क्रमेण गोस्तूपादयः, विदिक्षु- पूर्वोत्तरादिषु वेलन्धराणां पश्चाद्वृत्तयो , पातालअनुनायकत्वेन नागराजा अनुवेलन्धरनागराजाः, वेलन्धरवक्तव्यतागाथाः-दसजोयणसहस्सा लवणसिहा चक्कवालओ रुंदा। पर्वततद्देवसोलससहस्सउच्चा सहस्समेगं तु ओगाढा // 1 // (समाद् भूभागादिति भावः) देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे। (दिवा। रात्रौ चेत्यर्थः), अइरेगं अइरेगं परिवड्डइ हायए वावि॥२॥ अभितरियं (अन्तर्विशन्तीमित्यर्थः) वेलं धरेंति लवणोदहिस्स नागाणं। बायालीससहस्सा दुसत्तरिसहस्स बाहिरियं // 3 // (बहिर्गच्छन्तीमित्यर्थः) सहिँ नागसहस्सा धरिति अग्गोदगं (शिखाग्रमित्यर्थः) जम्बूद्वीपसमुद्दस्स। वेलंधरआवासा लवणे य चउद्दिसिं चउरो॥४॥ पुव्वाइ अणुक्कमसो गोथुभदगभाससंखदगसीमा। गोथुभ सिवए संखे (अन्तरद्वीपBE शतानि मध्ये / अवगाढाश्च सहस्रं दश योजनानि च तेषां (योजनमाना)भित्तिः॥६॥ सर्वेषामपि पातालानां त्रयस्त्रयो भागा बोद्धव्याः। अधस्तनभागे वायुमध्ये वायुरुदकं च // 7 // उपरि उदकं भणितं प्रथमद्वितीययोः संक्षुभितो वायुरुदकं वमति तेन क्षुभितो जलनिधिः परिवर्द्धते // 8 // पवने परिसंस्थिते पुनरप्युदकं तत्संस्थानमेव / गच्छति तेनोदधिः परिहीयतेऽनुक्रमेणैवम् // 9 // ०लवणशिखा दशयोजनसहस्रमाना चक्रवालतो विस्तीर्णा / षोडशसहस्रोचा एकं सहस्रं त्ववगाढा॥१॥ दिवा 81 रात्रौ च देशोनमर्द्धयोजनं लवणशिखोपरि उदकं तु / अतिरेकमतिरेकं परिवर्धते हीयते वापि॥२॥ अभ्यन्तरां वेलां धारयन्ति लवणोदधेचत्वारिंशत्सहस्रमाना देवा नागानां द्वासप्ततिसहस्री बाह्याम् // ३॥षष्टि गसहस्री धारयन्त्यग्रोदकं समुद्रस्य / वेलन्धराणामावासा लवणे च चतुर्दिक्षु चत्वारः॥४॥ पूर्वाद्यनुक्रमतो गोस्तूपदकभासशङ्खदकसीमाख्या / गोस्तूपशिवशङ्खमनःशिला - लवण-चन्द्रसूर्य-नक्षत्रग्रह-द्वारतदधिपाः,धातकीविष्कम्भा भरतादीनि, पातालकलशवेलन्धरवक्तव्यता) // 406 //
Page #431
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 407 // मणोसिले नागरायाणो॥ 5 // अणुवेलंधरवासा लवणे विदिसासु संठिया चउरो। कक्कोडे विज्जप्पभे केलासऽरुणप्पभे चेव॥६॥ चतुर्थमध्ययन कक्कोडय कद्दमए केलासऽरुणप्पभे य रायाणो। बायालीससहस्से गंतु उदहिमि सव्वेवि॥७॥ चत्तारि जोयणसए तीसे कोसं च उग्गया चतु:स्थानम्, द्वितीयोद्देशकः भूमिं / सत्तरस जोयणसए इगवीसे ऊसिया सव्वे॥८॥(बृहत्क्षेत्र०२/१७-२४) इति, पभासिंसुत्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तु सूत्रम् 307 निन्दीश्वराचनप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् तवइंसु त्ति तापनमुक्तमिति। चतुःसङ्ख्यत्वाचन्द्राणां तत्परिवारस्यापि नक्षत्रादे कसिद्धायूतन तिहारतदधिपचतुःसङ्ख्यत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षयान तुतारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य। मुखमण्डप प्रेक्षागृहादेवता यावद्यम इति भरण्या देवता, अङ्गारक आद्यो ग्रहः भावकेतुरित्यष्टाशीतितम इति, शेषं यथा द्विस्थानके, समुद्रद्वारादि। ऽक्षाटकमणि पीठिकाजम्बूद्वीपद्वारादिवदिति, चक्रवालस्य-वलयस्य विष्कम्भो-विस्तरोजम्बूद्वीपादहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोप सिंहासन विजयदूष्यालक्षित उद्देशकः शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानानुरोधेन दो भरहाई इत्याधुक्तमिह तु चत्तारी मिचैत्यस्तूप हुशूमुक्तात्यादि, उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधान्नन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतुःस्थानकं 'नंदीसरस्से जिनप्रतिमापुष्करिणी विनखण्डत्यादिना ग्रन्थेनाह वापीसो(अथ नंदीश्वरविचार:) णंदीसरवरस्सणंदीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पं० पान-तोरण धिमुखतं०- पुरथिमिल्ले अंजणगपव्वते दाहिणिल्ले अंजणगपव्वए पञ्चस्थिमिल्ले अंजणगपव्वते उत्तरिल्ले अंजणगपव्वते 4, ते णं अंजणगपव्वता चउरासीति जोयणसहस्साई उई उच्चत्तेणं एगंजोयणसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं तदणंतरं च णं - नागराजानः॥५॥ लवणे विदिक्षु चत्वारोऽनुवेलन्धरावासाः संस्थिताः। कर्कोटकविद्युत्प्रभकैलासारुणप्रभाश्चैव // 6 // कर्कोटकः कर्दमकः कैलासोऽरुणप्रभश्च 8 राजानः / द्वाचत्वारिंशत्सहस्राणि तस्मिन्नुदधौ सर्वेऽपि गत्वा / / 7 / / चत्वारि योजनशतानि त्रिंशतं क्रोशं चोद्गता भूमिम् / सप्तदशयोजनशती एकविंशतिरुच्छ्रिताः सर्वे // 8 // तिकराग्रमहिषीराजधान्यः // 407 // 8
Page #432
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 408 // मायाए 2 परिहातेमाणा 2 उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता मूले इक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं उपरि तिन्नि 2 जोयणसहस्साइं एगं च छावटुं जोयणसतं परिक्खेवेणं, मूले विच्छिन्ना मज्झे संखेत्ता, उप्पिंतणुया० गोपुच्छसंठाणसंठिता सव्वअंजणमया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा, तेसिणं अंजणगपव्वयाणंउवरिंबहुसमरमणिज्जभूमिभागापं०, तेसिणंबहुसमरमणिज्जभूमिभागाणंबहुमज्झदेसभागेचत्तारि सिद्धाययणा पण्णत्ता, तेणं सिद्धाययणा एगंजोयणसयं आयामेणं पण्णत्ता पण्णासंजोयणाई विक्खंभेणंबावत्तरिजोयणाइंउटुंउच्चत्तेणं, तेसिं सिद्धाययणाणंचउदिसिंचत्तारिदारापं० त०- देवदारे असुरदारेणागदारेसुवन्नदारे, तेसुणं दारेसु चउव्विहा देवा परिवसंति, तं०- देवा असुरा नागा सुवण्णा, तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पं०, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पं०, तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पं०, तेसिणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासिणंमणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसिणंसीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता, तेसिणं विजयदूसगाणंबहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पं०, तेसुणवतिरामतेसु अंकुसेसुचत्तारि कुंभिका मुत्तादामा पं०, तेणं कुंभिका मुत्तादामा पत्तेयं 2 अन्नेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहि, सव्वतोसमंता संपरिक्खित्ता, तेसिणं पेच्छाघरमंडवाणंपुरओचत्तारिमणिपेढिताओपण्णत्ताओ, तासिणं मणिपेढियाणं उवरिं चत्तारि 2 चेतितथूभा पण्णत्ता, तासिणंचेतितथूभाणं पत्तेयं 2 चउद्दिसिं चत्तारि मणिपेढियातो पं०, तासिणंमणिपेढिताणं उवरिं चत्तारि जिणपडिमाओसव्वरयणामईतो संपलियंकणिसन्नाओ थूभाभिमुहाओ चिटुंति, तं०- रिसभा वद्धमाणा चंदाणणा वारिसेणा, तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासि णं मणिपेढिताणं उवरिं चत्तारि चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशक: सूत्रम् 307 नन्दीश्वराञ्जनकसिद्धायूतनतहारतदधिपमुखमण्डपप्रक्षागृहाऽक्षाटकमणिपाठिकासिंहासनविजयदूष्या शूमुक्तादामचेत्यस्तूपजिनप्रतिमापुष्करिणीवनखण पान-तारणदधिमखरातकरा राजधान्या // 408 //
Page #433
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 409 // चेतितरुक्खा पं०, तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढियाओ पं०, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पं०, तेसिणं महिंदज्झताणं पुरओचत्तारिणंदातो पुक्खरणीओ पं०, तासिणं पुक्खरिणीणं पत्तेयं 2 चउदिसिं चत्तारि वणसंडा पं० तं०-पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं-पुव्वेणं असोगवणं दाहिणओ होइ सत्तवण्णवणं / अवरेणं चंपगवणं चूतवणं उत्तरे पासे॥१॥तत्थ णंजे से पुरच्छिमिल्ले अंजणगपव्वते तस्स णंचउद्दिसिंचत्तारिणंदाओ पुक्खरिणीतोपं० तं०- णंदुत्तराणंदा आणंदा नंदिवद्धणा, ताओ णंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं पन्नासं जोयणसहस्साई विक्खंभेणं दस जोयणसताइं उव्वेहेणं, तासि णं पुक्खरिणीणं पत्तेयं 2 चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा, तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पं० तं०- पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं, तासि णं पुक्खरणीणं पत्तेयं 2 चउद्दिसिं चत्तारिवणसंडा पं० तं०- पुरतो दाहिण० पच्च० उत्तरेणं, पुव्वेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासि णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वया पं० ते णंदधिमुहगपव्वया चउसटुिंजोयणसहस्साई उई उच्चत्तेणं एगंजोयणसहस्सं उव्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साइं विक्खंभेणं एक्तीसंजोयणसहस्साइंछच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता अच्छा जाव पडिरूवा, तेसि णं दधिमुहगपव्वताणं उवरिं बहुसमरमणिज्जा भूमिभागा पं०, सेसं जहेव अंजणगपव्वताणं तहेव निरवसेसंभाणियव्वं, जावचूतवणं उत्तरेपासे, तत्थणंजेसे दाहिणिल्ले अंजणगपव्वते तस्सणंचउदिसिंचत्तारिणंदाओपुक्खरणीओ पण्णत्ताओतं०- भद्दा विसाला कुमुदा पोंडरिगिणी, तातोणंदातो पुक्खरणीतो एगंजोयणसयसहस्संसेसंतंचेव जाव दधिमुहगपव्वता जाव वणसंडा, तत्थ णं जे से पञ्चत्थिमिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरणीओ पं० तं०णंदिसेणा अमोहा गोथूभा सुदंसणा, सेसंतंचेव, तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, तत्थ णंजे से उत्तरिल्ले चतुर्थमध्ययन चतुःस्थानम्, द्वितीयाद्देशक: सूत्रम् 307 निन्दीश्वराञ्जनकसिद्धायूतनतहारतदधिपमुखमण्डपप्रिंक्षागृहाऽक्षाटकमणिपीठिकासिहासनविजयदूष्याऽङ्कशूमुक्तादामचैत्यस्तूपजिनप्रतिमा पुष्करिणी विनखण्डवापीत्रिसोपान-तोरणदूधिमुखरतिकराग्रमहिषीराजधान्यः // 409 //
Page #434
--------------------------------------------------------------------------
________________ | श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 410 // अंजणगपव्वते तस्सणंचउद्दिसिं चत्तारिणंदाओपुक्खरणीओ पं०, तं०-विजया वेजयंती जयंती अपराजिता, तातोणं पुक्खरिणीओ एगं जोयणसयसहस्सं तं चेव पमाणं तहेव दहिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पं०, तं०- उत्तरपुरच्छिमिल्ले रतिकरगपव्वते दाहिणपुरच्छिमिल्ले रइकरगपव्वए दाहिणपञ्चस्थिमिल्ले रतिकरगपव्वते उत्तरपञ्चत्थिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपव्वता दस जोयणसयाई उहूं उच्चत्तेणं दस गाउतसताई उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता, अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपव्वते तस्स णं चउदिसिं ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवपमाणाओ चत्तारि रायहाणीओ पं० तं०-णंदुत्तरा णंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाए रामरक्खियाते, तत्थ णंजे से दाहिणपुरच्छिमिल्ले रतिकरगपव्वते, तस्सणंचउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणंजंबूद्दीवपमाणातो चत्तारिरायहाणीओ पं०, तं०- समणा सोमणसा अच्चिमाली मणोरमा पउमाते सिवाते सतीते अंजूए, तत्थ णं जे से दाहिणपञ्चत्थिमिल्ले रतिकरगपव्वते तत्थ णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवपमाणमेत्तातो चत्तारि रायहाणीओ पं०, तं०- भूता भूतवडेंसा गोथूभा सुदंसणा, अमलाते अच्छराते णवमिताते रोहिणीते, तत्थ णं जे से उत्तरपञ्चत्थिमिल्ले रतिकरगपव्वते तत्थ णं चउदिसिमिसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ पं०, तं०- रयणा रतणुच्चता सव्वरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराए। सूत्रम् 307 // सूत्रसिद्धश्चायम्, केवलं- जम्बू 1 लवणे धायइ 2 कालोए पुक्खराइ 3 जुयलाई। वारुणि 4 खीर 5 घय 6 इक्खू 7 नंदीसर 8 अरुण 9 दीवुदही॥१॥ (बृहत्सं०९२)ति गणनयाऽष्टमो नन्दीश्वरः स एव वरः, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्धावेन चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशक: सूत्रम् 307 नन्दीश्वराञ्जनकसिद्धायूतनतवारतदधिप|मुखमण्डपप्रेक्षागृहा|ऽक्षाटकमणिपीठिकासिहासनविजयदूष्या शमुक्तादामचेत्यस्तूप|जिनप्रतिमापुष्करिणीवनखण्डवापीत्रिसोपान-तोरणदाधमुखरतिकराग्रमहिषीराजधान्यः // 410 //
Page #435
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 411 // सूत्रम् 307 मुखमण्डप ऽक्षाटकमणि सिंहासनविजयदृष्या तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाणं 1638400000, उक्तं च-"तेवढे कोडिसयं चउरासीइं च सयसहस्साई। चतुर्थमध्ययनं चतु:स्थानम्, नंदीसरवरदीवे विक्खंभो चक्कवालेणं॥१॥(द्वीपसागर प्र० 25) इति, मध्यश्चासौ देशभागश्च- देशावयवो मध्यदेशभागः, स च / द्वितीयोद्देश: नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्टङ्कितोऽपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो नन्दीश्वराञ्जन कसिद्धायूतनबहुमध्यदेशभाग इति, तत्र इहाञ्जनका मूले दश योजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङ्ग्रहिण्यां तूक्तम् तहारतदधिपचुलसीति सहस्साई उविद्धा ओगया सहस्समहे। धरणितले विच्छिन्ना य ऊणगा ते दससहस्सा // 1 // नव चेव सहस्साइं पंचेव या पक्षागृहाहोति जोयणसयाई। अंजणगपव्वयाणं मूलंमि उ होइ विक्खंभो॥२॥ कन्दस्येत्यर्थः, नव चेव सहस्साइं चत्तारि य होंति जोयणसयाई। पीठिकाअंजणगपव्वयाणं धरणियले होइ विक्खंभो॥१॥ (द्वीपसागर प्र० 27-29-31) इति, तदिदं मतान्तरमित्यवसेयमेवमन्यत्रापि, डूशमुक्तामतान्तरबीजानितु केवलिगम्यानीति, गोपुच्छसंठाण त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति,सव्वंजणमय त्ति अञ्जनंकृष्णरत्नविशेषस्तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमयाः सर्वाचनमयाः,परमकृष्णा इति भाव, उक्तंच-भिंगंगरुइलकज्जलअंजणधाउसरिसा विरायंति / गगणतलमणुलिहंता अंजणगा पव्वया रम्मा॥१॥(द्वीपसागर प्र० 37) इति, अच्छाः आकाश- वापीत्रिसोस्फटिकवत् सण्हा-लक्ष्णपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवद्, लण्हा-लक्ष्णा मसृणा इत्यर्थो, घुण्टितपटवत्, 7 त्रिषष्टिः कोटिशतं चतुरशीतिश्च शतसहस्राणि / नन्दीश्वरवरद्वीपे चक्रवालतो विष्कम्भः / / 1 / / ॐ चतुरशीतिः सहस्राणि उद्विद्धा अधः सहस्रं गताः। किंचिन्यनदशसहस्राणि च ते धरणीतले विस्तीर्णाः॥१॥ नव चैव सहस्राणि पञ्चैव च भवन्ति योजनशतानि / अञ्जनकपर्वतानां मूले भवति तु विष्कम्भः // 2 // नव चैव सहस्राणि चत्वारि च भवन्ति शतानि। योजनानामञ्जनकपर्वतानां धरणीतले भवति विष्कम्भः / / 1 / / 0 भृङ्गाङ्गगवलकरुचिरकज्जलाञ्जनधातुसदृशा विराजन्ते। गगनतलमनुलिखन्त इवाञ्जनकाः पर्वता रम्याः॥१॥ दामचत्यस्तूपजिनप्रतिमापष्करिणीवनखण्ड पान-तोरणदाधमुख ग्रमहिषीराजधान्यः
Page #436
--------------------------------------------------------------------------
________________ चतु:स्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 412 // तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावद्, मृष्टा इव मृष्टाः सुकुमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसो रजोरहितत्वाद् निर्मला: कठिनमलाभावाद् धौतवस्त्रवद्वा निष्पङ्का आर्द्रमलाभावादकलङ्कत्वाद्वा सूत्रम् 307 निक्कंकडच्छाया निष्कङ्कटा निष्कवचा निरावरणेत्यर्थश्छाया- शोभा येषां ते तथा अकलशोभा वा सप्रभा देवानन्दक नन्दीश्वराञ्जन कसिद्धायूतनत्वादिप्रभावयुक्ता अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभा यतः समिरीया सह मरीचिभिः- किरणैर्ये ते तथा, अत तिहारतदधिप मुखमण्डपएव सउज्जोया सहोद्योतेन- वस्तुप्रभासनेन वर्त्तन्ते ये ते तथा पासाईय त्ति प्रासादीया- मनःप्रसादकरा दर्शनीयास्तांश्चक्षुषा प्रिंक्षागृहा ऽक्षाटकमणिपश्यन्नपिन श्रमंगच्छतीत्यर्थः अभिरूपा:-कमनीयाः प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्शब्दसङ्ग्रहो, बहुसमा पीठिका सिंहासनअत्यन्तसमा रमणीयाश्च येते तथा सिद्धानि- शाश्वतानि सिद्धानां वा- शाश्वतीनामर्हत्प्रतिमानामायतनानि-स्थानानि विजयदूष्यासिद्धायतनानि, उक्तं च- अंजणगपव्वयाणं सिहरतलेसुं हवंति पत्तेयं / अरहंताययणाई सीहणिसायाइं तुंगाई॥१॥ (द्वीपसागर प्र० ऽङ्कशूमुक्तादामचैत्यस्तूप |जिनप्रतिमा३९) मुखे-अग्रद्वारे आयतनस्य मण्डपा मुखमण्डपा: पट्टशालारूपाः प्रेक्षा-प्रेक्षणकंतदर्थं गृहरूपा:मण्डपाः प्रेक्षागृहमण्डपाः पुष्करिणी वनखण्डप्रसिद्धस्वरूपाः, वैरं-वज्रं रत्नविशेषस्तन्मया आखाटका:-प्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदूष्याणि-वितानक-8 वापीत्रिसो पान-तोरणरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कशा अवलम्बननिमित्तम्, कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानिधिमुखमुक्तादामानि- मुक्ताफलमालाः, कुम्भप्रमाणञ्च-दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि ग्रमहिषीकुडवा पत्थो चत्तारि पत्था आढयं चत्तारि आढया दोणो सट्ठी आढयाइं जहन्नो कुंभो असीइ मज्झिमो सयमुक्कोसो (अनुयो०सू०३१८)इति, 0अञ्जनकपर्वतानां शिखरतलेषु भवन्ति प्रत्येकम् / अर्हदायतनानि सिंहनिषद्यानि तुङ्गानि // 1 // (r) द्वे असती पसतिद्वै पसती सेतिका चतस्रः सेतिकाः कुडवः चत्वारः कुडवाः प्रस्थकश्चत्वारः प्रस्थका आढकश्चत्वार आढकाः द्रोणः आढकषष्ठ्या जघन्यः कुम्भोऽशीत्या मध्यमः शतेनोत्कृष्टः / तिकरा राजधान्यः // 412 //
Page #437
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 413 // मुखमण्डप तदद्धे ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषांतानि तदोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः, अद्धकुंभिक्केहिं ति चतुर्थमध्ययन चतुःस्थानम्, मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः-सर्वासुदिक्षु, किमुक्तं भवति?-समन्तादिति, चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपा:-द्वितीयोद्देशक: सूत्रम् 307 प्रतीताश्चैत्यस्तूपाश्चित्ताह्लादकत्वाद्वा चैत्याः स्तूपाश्चैत्यस्तूपाः संपर्यङ्कनिषण्णा:- पद्मासननिषण्णाः, एवं चैत्यवृक्षा अपि, नन्दीश्वराज्जुन कसिद्धायूतनमहेन्द्रा इति-अतिमहान्तःसमयभाषया तेचते ध्वजाश्चेति, अथवा महेन्द्रस्येव-शक्रादेर्ध्वजा महेन्द्रध्वजाः।शाश्वतपुष्करिण्यः तवारतदधिपसर्वा अपि सामान्येन नन्दा इत्युच्यन्ते, सत्तपन्नवणं ति सप्तच्छदवनमिति, तिसोवाणपडिरूवग त्ति एकद्वार प्रति निर्गमप्रवेशार्थं प्रिंक्षागृहा ऽक्षाटकमणित्रिदिगभिमुखास्तिस्रः सोपानपङ्क्तयो, दधिवत् श्वेतं मुखं-शिखरंरजतमयत्वाद्येषां ते तथा, उक्तंच- संखदलविमलनिम्मल-पीठिका सिंहासनदहिघणगोखीरहारसंकासा / गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा॥१॥(द्वीपसागर प्र०५०) इति, बहुमध्यदेशभागे- उक्तलक्षणे विजयदूष्या शमुक्ताविदिक्षु- पूर्वोत्तराद्यासुरतिकरणाद्रतिकराः 4, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायक- दामचैत्यस्तूप जिनप्रतिमात्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्दाधिपतित्वात पुष्करिणी वनखण्डतस्येति, एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु 4-16 विंशतिर्जिनायतनानि भवन्ति, अत्र च देवाश्चातुर्मासिकप्रतिपत्सु वापीत्रिसोसांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निकामहिमाः कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तं दधिमुखजीवाभिगमे, ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजय- महिषीनगर्यामिवेति, तथा दृश्यते च पञ्चदशस्थानोद्धारलेश:- सोलसदहिमुहसेला कुंदामलसंखचंदसंकासा। कणयनिभा बत्तीसंरइकरगिरि 0 शङ्खदलविमलनिर्मलदधिघनगोक्षीरमुक्ताहारसंकाशाः। गगनतलमनुलिखन्तः शोभन्ते दधिमुखा रम्याः॥ 1 // 0 दधिमुखशैलाः षोडशामलकुन्दशङ्खचन्द्रसंकाशाः। द्वात्रिंशद्रतिकराः कनकनिभाः तयोः . पान-तोरण रातकरा राजधान्य: // 413 //
Page #438
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 414 // बाहिरा तेसिं॥१॥द्वयोर्द्वयोर्वाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु / बावन्नं जिणणिलया मणिरयणसहस्स कूडवरा // 1 // इति, तत्त्वन्तु बहुश्रुता विदन्तीति / एतच्च पूर्वोक्तं सर्वं सत्यं जिनोक्तत्वाद् इति सत्यसम्बन्धेन सत्यसूत्रं चउविहे सच्चे पं० तं०- णामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे।सूत्रम् 308 // आजीवियाणं चउव्विहे तवे पं० तं०- उग्गतवे घोरतवे रसणिजूहणता जिभिंदियपडिसंलीणता // सूत्रम् 309 // चउव्विहे संजमे पं० तं०- मणसंजमे वतिसंजमे कायसंजमे उवगरणसंजमे / चउव्विधे चिताते पं० तं०- मणचियाए वतिचियाते कायचियाते उवगरणचियाते। चउव्विहा अकिंचणता पं० तं०- मणअकिंचणता वतिअकिंचणता कायअकिंचणता उवगरणअकिंचणता // सूत्रम् 310 // इति द्वितीयोद्देशकः सम्पूर्णः।। नामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपिभावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति॥सत्यंचारित्रविशेष इति चारित्रविशेषानुद्देशकान्तं यावदाह- आजीविए त्यादि, आजीविकानां गोशालकशिष्याणामुग्रतपोऽष्टमादि क्वचन उदार मिति पाठस्तत्र उदारं-शोभनमिहलोकाद्याशंसारहितत्वेनेति घोरं-आत्मनिरपेक्षरसनिजूहणया घृतादिरसपरित्यागो जिह्वेन्द्रियप्रतिसंलीनता- मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादशधेति, मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमा, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रतृणचर्मपञ्चकपरिहारो वा, तत्र- (वाप्योः) बहिः॥ 1 // 0 अञ्जनकादिगिरीणां नानामणिप्रज्वलच्छिखरेषु द्विपञ्चाशज्जिनगृहाणि मणिरत्नमयानि सहस्राणि कूटवराः॥ 1 // चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् |308-310 नामसत्यादि, आजीविकतपः, मनआदि-संयमत्यागाssकिंचन्यानि, (पुस्तकवस्त्र-चर्मपञ्चकानि) . // 414 //
Page #439
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 415 // त्यागाऽ5 गडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य। एवं पोत्थयपणगं पन्नत्तं वीयरागेहिं॥१॥ बाहल्लपुहत्तेहिं गंडी पोत्थो उ तुल्लओचतुर्थमध्ययनं दीहो। कच्छवि अंते तणुओ मज्झे पिहलो मुणेयव्वो॥२॥ चउरंगुलदीहो वा वट्टागिति मुट्ठिपोत्थओ अहवा। चउरंगुलदीहोच्चिय चतुःस्थानम्, द्वितीयोद्देशकः चउरसो होइ विन्नेओ॥३॥ संपुडगो दुगमाइ फलगा वोच्छं छिवाडित्ताहे। तणुपत्तूसियरूवा होइ छिवाडी बुहा बेंति // 4 // दीहो वा सूत्रम् हस्सो वा जो पिलो होइ अप्पबाहल्लो। तं मुणियसमयसारा छिवाडिपोत्थं भणतीह॥ 5 // वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षित- 308-310 नामसत्यादि, दुष्प्रत्युपेक्षितभेदात्, तत्र-अप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं / गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए // 1 // पल्हविक आजीविककोयव पावार नवयए तह य दाढिगालीओ। दुप्पडिलेहियदूसे एयं बीयं भवे पणगं // 2 // पल्लवि हत्थुत्थरणं तु कोयवो रूयपूरिओ तपः,मनपडओ। दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया॥३॥ तणपणगं पुण भणियं जिणेहिं कम्मट्ठगंठिमहणेहिं। साली वीही कोद्दव आदि-संयमरालग रन्ने तणाइं च॥४॥चर्मपञ्चकमिदं- अयएलगावि महिसी मिगाण अजिणं तु पंचमं होइ। तलिया खल्लगवज्झो कोसग कत्ती / / किंचन्यानि, य बीयं तु॥ 5 // इति, चियाए त्ति त्यागो मनःप्रभृतीनां प्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, (पुस्तक वस्त्र-चर्म®गण्डी कच्छपी मुष्टिः संपुटफलकस्तथा सृपाटिका च। एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः॥ 1 // बाहल्यपृथक्त्वैगंडीपुस्तकं तु तुल्यं दीर्घम् / कच्छपी अंते पञ्चकानि) | तनुको मध्ये पृथुलो ज्ञातव्यः / / 2 / / चतुरजुलदी? वा वृत्ताकृतिर्मुष्टिपुस्तकमथवा। चतुरङ्गुलदीर्घ एव चतुरस्रो भवति ज्ञातव्यः / / 3 / / फलकद्वयादिः संपुटकोऽथ वक्ष्ये 8 सुपाटिकां तनुपत्रोच्छ्रितरूपां भवति सपाटिकां बुधा ब्रुवते // 4 // दी? वा ह्रस्वो वा योऽल्पबाहल्यः पथर्भवति / तं ज्ञातसमयसाराश्छिवाडीपुस्तक भणन्तीह // 5 // अप्रतिलेखितदूष्येषु तूलिकोपधानं च ज्ञातव्यम् / गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः॥ 1 // प्रहृत्तिः कुतुपः प्रावारो नवत्वक् तथा च दंष्ट्रागालिः। दुष्प्रतिलेखितदूष्ये एतद्वितीयं भवेत् पञ्चकम् // 2 // प्रहृत्तिर्हस्तास्तरणं कुतुपको रूतपूरितः पटः। दृढगालिधौतपोतिका शेषाः प्रसिद्धा भेदा भवन्ति / / 3 / / तृणपञ्चक पुनर्भणितं जिनैः अष्टकर्मग्रन्थिमथनैः / शाली व्रीहिः कोद्रवो रालकोऽरण्यतृणानि च // 4 // 0 अजैडकगोमहिषीणां मृगाणामजिनं तु पञ्चमं भवति / तलिका खलको वर्धः कोशकः कतरिका (कृत्तिका) च द्वितीयं तु // 5 //
Page #440
--------------------------------------------------------------------------
________________ श्रीअभय वृत्तियुतम् भाग-१ // 416 // चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः सूत्रम् |311-312 पर्वतादिराजीकर्दमाधु दकसमौ एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः, न विद्यते किञ्चन-द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, साचमनःप्रभृतिभिरुपकरणापेक्षयाच भवतीति यथोक्तेति // चतुःस्थानकस्य द्वितीयोद्देशकः समाप्तः॥ ॥चतुर्थाध्ययने तृतीयोद्देशकः॥ व्याख्यातो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं चत्तारि रातीओ पं० तं०- पव्वयराती पुढविराती वालुयराती उदगराती, एवामेव चउविहे कोहे पं० तं०- पव्वयरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्वयरातिसमाणं कोहं अणुपविढे जीवे कालं करेइ णेरइतेसु उववज्जति, पुढविरातिसमाणं कोहमणुप्पविढे तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववजति, उदगरातिसमाणं कोहमणुपविढे समाणे देवेसु उववज्जति 1 / चत्तारि उदगा पं० तं०- कद्दमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउविहे भावेपं० तं०- कद्दमोदगसमाणे खंजणोदगसमाणेवालुओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाणंभावमणुपविट्ठजीवेकालं करेइणेरइएसु उववजति, एवंजाव सेलोदगसमाणंभावमणुपविढे जीवे कालं करेइ देवेसु उववजड़।सूत्रम् 311 // ___ चत्तारि पक्खी पं० तं०- रुयसंपन्ने नाममेगे णो रूवसंपन्ने रूवसंपन्ने नाममेगे नो रुतसंपन्ने एगे रूवसंपन्नेवि रुतसंपन्नेवि नो रुतसंपन्ने णो रूवसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० तं०- रुयसंपन्ने नाममेगे णो रूवसंपन्ने 4, चत्तारि पुरिसजाया पं० तं०पत्तियं करेमीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपत्तितं करेति अप्पत्तियं करेमीतेगे पत्तितं करेड़ अप्पत्तियं करेमीतेगे अप्पत्तितं क्रोधभावी, रुत-रूपाभ्यां प्रीत्यप्रीतिभ्यामात्मपरयोः प्रीतिकरणप्रवेशचतुर्भङ्गायः // 416 //
Page #441
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 417 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 311-312 पर्वतादिराजीकर्दमाधु दकसमौ करेति, चत्तारि पुरिसजाया पं० तं०- अप्पणो णाममेगे पत्तितं करेति णो परस्स परस्स नाममेगे पत्तियं करेति णो अप्पणो (4) ह्व, चत्तारि पुरिसजाया पं० तं०- पत्तियं पवेसामीतेगे पत्तितं पवेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति 4 / चत्तारि पुरिसजाता पं० तं०- अप्पणो नाममेगे पत्तितं पवेसेइ णो परस्स परस्स 4 ह॥सूत्रम् 312 // चत्तारी त्यादि, अस्य चायमभिसम्बन्धः- पूर्वं चारित्रमुक्तं, तत्प्रतिबन्धकश्च क्रोधादिभाव इति क्रोधस्वरूपप्ररूपणायेदमुच्यते, तदेवंसम्बन्धस्यास्य दृष्टान्तभूतादिसूत्रस्य व्याख्या-राजी रेखा, शेषं क्रोधव्याख्यानं मायादिवद्, मायादिप्रकरणाचान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव // अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह- चत्तारी त्यादि प्रसिद्धम्, किन्तु कईमो यत्र प्रविष्टः पादादिर्नाक्रष्टुं शक्यते कष्टेन वा शक्यते, खञ्जनं दीपादिखञ्जनतुल्यः पादादिलेपकारी कईमविशेष एव, वालुका प्रतीता सातु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापतीत्यल्पलेपकारिणी,शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेःस्पर्शनेनैव किञ्चिदुःखमुत्पादयन्ति, नतु तथाविधं लेपमुपजनयन्ति, कईमादिप्रधानान्युदकानि कईमोदकादीन्युच्यन्ते, भावो-जीवस्य रागादिपरिणामस्तस्य कर्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्मलेपमङ्गीकृत्य मन्तव्यमिति / अनन्तरं भाव उक्तोऽधुना तद्वतः पुरुषान् सदृष्टान्तान् चत्तारि पक्खी त्यादिना अत्थमियत्थमिये त्येतदन्तेन ग्रन्थेनाह-व्यक्तश्चायम्, नवरं रुतं रूपंच सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह ग्राह्ये, ततो रुतं- मनोज्ञशब्दस्तेन सम्पन्न एकः पक्षी न च रूपेण- मनोज्ञेनैव कोकिलवद्, रूपसम्पन्नो न रुतसम्पन्नः, प्राकृतशुकवद्, 5 उभयसम्पन्नोमयूरवद्, अनुभयस्वभावः काकवदिति, पुरुषोऽत्र यथायोगंमनोज्ञशब्दः प्रशस्तरूपश्च प्रियवादित्वसद्वेषत्वाभ्यां साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान्लोचविरलवालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहताऽ क्रोधभावी, रुत-रूपाभ्यां प्रीत्यप्रीतिभ्यामात्मपरयोः प्रीतिकरणप्रवेशचतुर्भङ्यः // 417 //
Page #442
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 418 // ल्पोपकरणतादिलक्षणसुविहितसाधुरूपधारी वा योज्य इति। पत्तियं ति प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि रूढेर्नपुंसकतेति, तत्करोमि प्रत्ययं वा करोमीति परिणतःप्रीतिकमेव प्रत्ययमेव वा करोति, स्थिरपरिणामत्वाद् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वेति, अन्यस्तु प्रीतिकरणे परिणतोऽप्रीतिं करोति उक्तवैपरीत्यादिति, अपरोऽप्रीतौ परिणतः प्रीतिमेव करोति,सञ्जातपूर्वभावनिवृत्तत्वात्,परस्य वा अप्रीतिहेतुतोऽपिप्रीत्युत्पत्तिस्वभावत्वादिति, चतुर्थः सुज्ञानः, आत्मन एकः कश्चित् प्रीतिकं-आनन्दं भोजनाच्छादनादिभिः करोति-उत्पादयति आत्मार्थप्रधानत्वान्न परस्य, अन्यः परस्य परार्थप्रधानत्वान्नात्मनोऽपर उभयस्याप्युभयार्थप्रधानत्वादितरोनोभयस्याप्युभयार्थशून्यत्वादिति, आत्मनः प्रत्ययं-प्रतीतिं करोति नपरस्येत्याद्यपिव्याख्येयमिति, पत्तियं पवेसेमि त्ति प्रीतिकं प्रत्ययं वाऽयंकरोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति, सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत्।। चत्तारि रुक्खा पं० तं०- पत्तोवए पुप्फोवए फलोवए छायोवए, एवामेव चत्तारि पुरिसजाया पं० तं०- पत्तोवारुक्खसमाणे पुप्फोवारुक्खसमाणे फलोवारुक्खसमाणे छातोवारुक्खसमाणे ॥सूत्रम् 313 // भारण्णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तंजहा- जत्थ णं अंसातो असं साहरइ तत्थविय से एगे आसासे पण्णत्ते 1, जत्थविय णं उच्चारंवा पासवर्ण वा परिट्ठावेति तत्थविय से एगे आसासे पण्णत्ते 2, जत्थविय णंणागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थविय से एगे आसासे पन्नत्ते 3, जत्थविय णं आवकधाते चिट्ठति तत्थविय से एगे आसासे पन्नत्ते 4, एवामेव समणोवासगस्सचत्तारि आसासापं० 20- जत्थ णंसीलव्वतगुणव्वतवेरमणपच्चक्खाणपोसहोववासाइंपडिवजेति तत्थविअ से एगे आसासे पण्णत्ते 1, जत्थविय णं सामाइयं देसावगासियं सम्ममणुपालेइ तत्थविय से एगे आसासे पं०२, जत्थविय णं चतुर्थमध्ययनं | चतुःस्थानम्, तृतीयोद्देशक: सूत्रम् 313-314 पत्र-पुष्पफल-च्छायोपगवृक्षवत् पुरुषाः, भारवाहकाश्वासवत् श्रमणोपासकाश्वासा: // 418 //
Page #443
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 419 // सूत्रम् चाउद्दसट्ठमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते 3, जत्थवि य णं अपच्छिम- चतुर्थमध्ययनं | मारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थविय से एगे आसासे पन्नत्ते चतु:स्थानम्, तृतीयोद्देशकः ४॥सूत्रम् 314 // पत्राणि-पर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थ, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तुपुरुषाणां लोकोत्तराणां 313-314 पत्र-पुष्पलौकिकानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् 1, सूत्रदानादिना उपकारकत्वाद् 2 फल-च्छायोअर्थदानादिनामहोपकारकत्वाद् 3 अनुवर्तनापायसंरक्षणादिनासततोपसेव्यत्वाच्च 4 क्रमेण द्रष्टव्येति / भारं-धान्यमुक्तोल्या- पगवृक्षवत् पुरुषाः, दिकं वहमानस्य-देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा- विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्रावसरे अंसाद्- एकस्मात् / / स्कन्धादंसमिति- स्कन्धान्तरं संहरति- नयति भारमिति प्रक्रमस्तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये से तस्य श्रमणोपासवोदुरिति 1, परिष्ठापयति-व्युत्सृजति 2, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र वाऽऽयतने वासमुपैतीति- रात्रौ वसति यावती-यत्परिमाणा कथा- मनुष्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशलक्षणा यावत्कथा तया यावज्जीवमित्यर्थस्तिष्ठतिवसति इत्ययं दृष्टान्तः 4, एवमेवे त्यादिदार्टान्तिकः, श्रमणान्-साधूनुपास्ते इति श्रमणोपासकः- श्रावकस्तस्य सावधव्यापारभाराक्रान्तस्य आश्वासास्तद्विमोचनेन विश्रामाः चित्तस्याश्वासनानि-स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरिग्रहौ दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयं चोद्वहति, भावयति चैवं-हियए जिणाण आणा 0 हृदये जिनानामाज्ञा 5 भारवाहकाश्वासवत् काश्वासाः
Page #444
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 420 // चरियं मह एरिसं अउन्नस्स। एयं आलप्पालं अव्वो दूरं विसंवयइ ॥१॥हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं / जे किल लद्धविवेया विचेट्ठिमो बालबालव्व॥२॥त्ति, यत्रावसरेशीलानि-समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमWणादीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि-सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्वतोपभोगपरिभोगव्रतलक्षणे विरमणानि- अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्यानानि नमस्कारसहितादीनि पोषधः- पर्वदिनमष्टम्यादि तत्रोपवसनं- अभक्तार्थः पोषधोपवासः, एतेषांद्वन्द्वस्तान् प्रतिपद्यते- अभ्युपगच्छति तत्रापि च से तस्यैक आश्वासः प्रज्ञप्तो 1, यत्रापि च सामायिकं-सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिव्रतगृहीतस्य दिक्परिमाणस्य विभागे अवकाशोऽवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं-दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सङ्केपकरणलक्षणं सर्वव्रतसङ्केपकरणलक्षणंवा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापिच तस्यैक आश्वासःप्रज्ञप्त इति 2, उद्दिष्टेत्यमावास्या परिपूर्णमिति- अहोरात्रं यावद् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति 3, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना- तपोविशेषः सा चेति अपश्चिममारणान्तिकीसंलेखना तस्या जूसण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया जूसिय त्ति जुष्टः सेवितोऽथवा क्षपितः- क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन - ममापुण्यस्येदृशं चरित्रम् / एवमालप्यालमाश्चर्यं दूरं विसंवदति // 1 // हतमस्माकं ज्ञानं हतमस्माकं मानुष्यमाहात्म्यम् / यत्किल लब्धविवेका अपि लघुबाला इव चेष्टामः // 2 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 313-314 पत्र-पुष्पफल-च्छायोपगवृक्षवत् पुरुषाः, भारवाहकाश्वासवत् श्रमणोपासकाश्वासाः // 420 // 18888888888888888888
Page #445
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः वृत्तियुतम् भाग-१ // 421 // स तथा, पादपवद् उपगतो-निश्चेष्टतया स्थितः पादपोपगतोऽनशनविशेष प्रतिपन्न इत्यर्थः, कालं-मरणकालं अनवकाशन तत्रानुत्सुक इत्यर्थो, विहरति तिष्ठति। चत्तारि पुरिसजाया पं० तं०- उदितोदिते णाममेगे उदितत्थमिते णाममेगे अत्थमितोदिते णाममेगे अत्यमियत्थमिते णाममेगे, भरहेराया चाउरंतचक्कवट्टीणं उदितोदिते, बंभदत्तेणंराया चाउरंतचक्कवट्टी उदिअत्थमिते, हरितेसबले णमणगारे णमत्थमिओदिते, कालेणं सोयरिये अत्थमितत्थमिते॥सूत्रम् 315 // / चत्तारि जुम्मा पं० तं०- कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० तं०- कडजुम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० वाउ० वणस्सति० बेंदिताणं तेंदियाणं चरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणंसव्वेसिं जहाणेरइयाणं॥सूत्रम् 316 // __ चत्तारि सूरा पं० तं०-खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरहंता तवसूरा अणगारा दाणसूरे वेसमणे जुद्धसूरे वासुदेवे॥ सूत्रम् 317 // चत्तारि पुरिसजाया पं० तं०- उच्चे णाममेगे उच्चच्छंदे उच्चे णाममेगेणीतच्छंदे णीते णाममेगे उच्चच्छंदे नीए णाममेगेणीयच्छंदे॥ सूत्रम् 318 // असुरकुमाराणं चत्तारिलेसातोपं० तं०- कण्हलेसाणीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सव्वेसिंजहा असुरकुमाराणं ॥सूत्रम् 319 // उदितश्चासौ उन्नतकुलबलसमृद्धिनिरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथाभरतः, उदितो |315-319 उदितोदितोदितास्तमितभङ्गा:४ भरतादिषु, कृतयुग्मादिक्षान्त्यादिशूराः, उच्चोचच्छन्दादिचतुर्भङ्गी, चतुर्लेश्याकाः // 421 //
Page #446
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 422 // भङ्गा:४ दितत्वं चास्य प्रसिद्धं 1, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वाद् दुर्गतिगतत्वाच्चेत्युदितास्तमितो चतुर्थमध्ययनं ब्रह्मदत्तचक्रवर्तीव,सहि पूर्वमुदित उन्नतकुलोत्पन्नत्वादिनास्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितोऽतथाविधकारण चतुःस्थानम्, कुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदना तृतीयोद्देशकः सूत्रम् प्राप्ततया चेति 2, तथा अस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्वदुर्गतत्वादिना उदितश्च समृद्धिकीर्तिसुगतिलाभादिनेति 315-319 अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः,सहि जन्मान्तरोपात्तनीचैर्गोत्रकर्मवशावाप्तहरिकेशाभिधानचाण्डाल उदितोदितो दितास्तमितकुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रव्रज्यो निष्प्रकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति 3, तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया / भरतादिषु, कृतयुग्मादिदुष्कर्मकारितया च कीर्तिसमृद्धिलक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितो, यथा कालाभिधानः क्षान्त्यादिसौकरिकः, स हि सूकरैश्चरति- मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चकशतीव्यापादक शूराः, उच्चो चच्छन्दादिइति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवींगत इति अस्तमित एवेति 4, भरहेत्यादितु उदाहरणसूत्रंभावितार्थमेवेति। चतुर्भङ्गी, ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्यु राशिष्ववतरन्तीति तान् दर्शयन्नाह- चत्तारि जुम्मे त्यादि, जुम्मत्ति चतुर्लेश्याका: राशिविशेषो, यो हि राशिश्चतुष्कापहारेण अपह्रियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स त्र्योजो द्विपर्यवसितो द्वापरयुग्म एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयञ्च समयस्थितिर्लोके तु कृतयुगादीनि एवमुच्यन्ते- द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् / वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥१॥इति,उक्तराशीन्नारकादिषु निरूपयन्नाह- नेरइए त्यादिसुगमम्, नवरं नारकादयश्चतुर्दाऽपि स्युर्जन्ममरणाभ्यां
Page #447
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ ||423 // हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावैर्निरूपयन्नाह- चत्तारि सूरे त्यादि सूत्रद्वयं कण्ठ्यम्, किन्तु शूरा-वीराः, क्षान्तिशूरा अर्हन्तो महावीरवत्, तपःशूरा अनगारा- दृढप्रहारिवद्, दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरत्नवृष्टिपातनादिनेति, उक्तञ्च-वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा / कोडिग्गसो हिरन्ना रयणाणि य तत्थ उवणेति॥१॥ (आव०नि० भा०६८)त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य षष्ट्यधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति, उच्चः पुरुषः शरीरकुलविभवादिभिस्तथा उच्चच्छन्दः- उन्नताभिप्राय औदार्यादियुक्तत्वाद्नीचच्छन्दस्तु-विपरीतो नीचोऽप्युच्चविपर्ययादिति / अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्यासूत्राणि, सुगमानि च, नवरमसुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवानाम्, मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषां चतम इति / उक्तलेश्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह___ चत्तारि जाणा पं० तं०- जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते अजुत्ते णाममेगे जुत्ते अजुत्ते णाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते 4, चत्तारि जाणा पं० तं०- जुत्ते णाममेगे जुत्तपरिणते जुत्ते णाममेगे अजुत्तपरिणते०, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्तपरिणते 4, चत्तारि जाणापं० तं०- जुत्ते णाममेगे जुत्तरूवे जुत्ते णाममेगे अजुत्तरूवे अजुत्ते णाममेगे जुत्तरूवे० 4, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्तरूवे 4, चत्तारि जाणा पं० तं०- जुत्ते णाममेगे जुत्तसोभे 4, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्तसोभे / चत्तारि जुग्गा पं० तं०0 वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः। कोट्यग्रशो हिरण्यरत्नानि च तत्रोपनयन्ति॥ 1 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनी देशनाद्याचार्यशिष्या:, आराधनानाराधनयो रत्नाधिकादि निर्ग्रन्थनिर्ग्रन्थीश्रावक|श्राविकाच // 423 //
Page #448
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 424 // जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजायापं० तं०- जुत्ते णाममेगे जुत्ते 4, एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि, पडिपक्खो तहेव पुरिसजाता जाव सोभेत्ति / चत्तारि सारही पं० तं०- जोयावइत्ता णामं एगेनो विजोयावइत्ता विजोयावइत्ता नाम एगे नोजोयावइत्ता एगे जोयावइत्तावि विजोयावइत्तावि एगे नोजोयावइत्ता नो विजोयावइत्ता, एवामेव चत्तारि हया पं० तं०- जुत्ते णामं एगे जुत्ते जुत्ते णाममेगे अजुत्ते 4 एवामेव चत्तारि पुरिसजाया पं० 20- जुत्ते णाममेगे जुत्ते, एवं जुत्तपरिणते जुत्तरूवे जुत्तसोभे सव्वेसिं पडिवक्खो पुरिसजाता / चत्तारि गया पं०२०- जुत्ते णाममेगे जुत्ते 4, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्ते 4 एवं जहा हयाणंतहा गयाणवि भाणियत्वं, पडिवक्खो तहेवपुरिसजाया। चत्तारि जुग्गारिता पं० तं०-पंथजाती णाममेगेणो उप्पहजाती उप्पथजातीणाममेगेणो पंथजाती एगे पंथजातीवि उप्पहजातीवि, एगेणोपंथजातीणो उप्पहजाती, एवामेव चत्तारि पुरिसजाया। चत्तारि पुप्फा पं० तं०- रूवसंपन्ने नाममेगेणो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूवसंपन्ने एगे रूवसंपन्नेवि गंधसंपन्नेवि एगेणो रूवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० तं०-रूवसंपन्ने णाममेगेणो सीलसंपन्ने 4, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाममेगेनो कुलसंपन्ने 4,1, चत्तारि पुरिसजाया पं० तं०- जातिसंपण्णे नामंएगेणो बलसंपन्ने बलसंपन्ने नामंएगे णो जातिसंपन्ने 4, 2, एवं जातीते रूवेण चत्तारि आलावगा 4,3, एवं जातीते सुएण 4, 4, एवं जातीते सीलेण 4, 5, एवं जातीते चरित्तेण 4, 6, एवं कुलेण बलेण 4, 7, एवं कुलेण रूवेण 4, 8, कुलेण सुतेण 4, 9, कुलेण सीलेण 4,10, कुलेण चरित्तेण 4, 11, चत्तारि पुरिसजातापं० तं०- बलसंपण्णे नाममेगे णो रूवसंपन्ने 4, 12, एवं बलेण सुतेण 4, 13, एवं बलेण सीलेण 4,14, एवं बलेण चरित्तेण 4, 15, चत्तारि पुरिसजाया पं० तं०- रूवसंपन्ने नाममेगे णो सुयसंपण्णे 4, 16, एवं रूवेण सीलेण 4, 17, रूवेण चरित्तेण 4, 18, चत्तारि पुरिसजाता पं० तं०- सुयसंपन्ने नाममेगेणो सीलसंपन्ने 4, 19, एवं सुतेण चरित्तेण य 4, 20, चत्तारि चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशक: सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनो देशनाद्याचार्य शिष्याः, आराधना:नाराधनया रत्नाधिकादि निन्थनिर्ग्रन्थीश्रावकश्राविकाच // 424 //
Page #449
--------------------------------------------------------------------------
________________ चतुर्थमध्ययन श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 425 // सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्यफलोपमैः पुरिसजाता पं० तं०-सीलसंपन्ने नाममेगेनो चरित्तसंपन्ने 4, 21, एते एकवीसंभंगा भाणितव्वा, चत्तारिफला पं०२०- आमलगमहुरे मुद्दितामहुरे खीरमहुरे खंडमहुरे, एवामेव चत्तारि आयरिया पं० तं०- आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारि पुरिसजाया पं० तं०- आतवेतावच्चकरे नाममेगे नो परवेतावच्चकरे 4, चत्तारि पुरिसजाता पं० तं०- करेति नाममेगे वेयावच्चंणो पडिच्छइ पडिच्छइ नाममेगे वेयावच्चं नो करेइ 4, चत्तारि पुरिसजाता पं० तं०- अट्ठकरे णाममेगे णो माणकरे माणकरे णाममेगेणो अट्ठकरे एगे अट्ठकरेवि माणकरेवि एगे णो अट्ठकरे णो माणकरे, चत्तारि पुरिसजाता पं० तं०- गणट्ठकरे णाममेगे णो माणकरे 4, चत्तारि पुरिसजाता पं० तं०- गणसंग्गहकरे णाममेगे णो माणकरे 4, चत्तारि पुरिसजाया पं० तं०- गणसोभकरे णाम एगे णो माणकरे 4, चत्तारि पुरिसजाया पं०२०- गणसोहिकरणाममेगेनो माणकरे 4, चत्तारि पुरिसजायापं० तं०-रूवं नाममेगेजहति नो धम्मं धम्मं नाममेगे जहति नो रूवं एगे रूवंपिजहति धम्मपि जहति एगेनोरूवं जहति नो धम्म, चत्तारि पुरिसजाया पं० तं०- धम्म नाममेगे जहति नो गणसंठितिं 4, चत्तारि पुरिसजाया पं० तं०- पियधम्मे नाममेगे नो दढधम्मे दढधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेवि दढधम्मेवि एगे नो पियधम्मे नो दढधम्मे, चत्तारि आयरिया पं० तं०- पव्वायणायरिते नाममेगे णो उवट्ठावणायरिते उवट्ठावणायरिएणाममेगेणोपव्वायणायरिए एगे पव्वायणातरितेवि उवट्ठावणातरितेवि एगेनो पव्वायणातरिते नो उट्ठावणातरिते धम्मायरिए, चत्तारि आयरिया पं० तं०- उद्देसणायरिए णाममेगे णो वायणायरिए 4 धम्मायरिए, चत्तारि अंतेवासी पं० तं०पव्वायणंतेवासी नामंएगेणोउवट्ठावणंतेवासी 4 धम्मंतेवासी, चत्तारि अंतेवासीपं० तं०- उद्देसणंतेवासी नाम एगेनोवायणंतेवासी 4 धम्मंतेवासी, चत्तारि निग्गंथा पं० तं०- रातिणिये समणे निगंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति 1, राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति 2, ओमरातिणिते समणे निग्गंथे चतुर्भधः प्रव्राजनो देशनाधाचार्यशिष्याः, आराधनाऽनाराधनयो रत्नाधिकादि निर्ग्रन्थनिर्ग्रन्थीश्रावकश्राविकाच // 425 //
Page #450
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 426 // महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति 3, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति 4, चत्तारिणिगंथीओपं० सं०- रातिणिया समणी निग्गंथी एवं चेव 4, चत्तारिसमणोवासगा पं० तं०- रायणिते समणोवासए महाकम्मे तहेव 4, चत्तारिसमणोवासियाओ पं० तं०- रायणिता समणोवासिता महाकम्मा तहेव चत्तारि गमा॥सूत्रम् 320 // चत्तारी त्यादि कण्ठ्यश्चायम्, नवरं यानं-शकटादि, तद्युक्तं बलीवादिभिः, पुनर्युक्तं-सङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकमन्यद्युक्तं तथैवायुक्तं तूक्तविपरीतत्वादिति, एवमितरौ, पुरुषस्तुयुक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधर्मानुष्ठानादिभिः, पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथमः साधुव्यलिङ्गेन नेतरेणेति द्वितीयो निवादिर्न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति तृतीयः प्रत्येकबुद्धादिरुभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि, नवरंयुक्तं गोभिर्युक्तपरिणतंतु अयुक्तं सत्सामग्र्या युक्ततया परिणतमिति, पुरुषः पूर्ववद्, युक्तरूपं- सङ्गतस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपउचितवेषः सुविहितनेपथ्यो वेति, तथा युक्तं तथैव युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता- उचिता शोभा यस्य स तथेति, युग्यं- वाहनमश्वादि, अथवा गोल्लविषये जम्पानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते तद्युक्तमारोहणसामग्र्या पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह- एवं जहे त्यादि, प्रतिपक्षो दार्टान्तिकस्तथैव, कोऽसावित्याह- पुरिसजाय त्ति पुरुषजातानीत्येवं परिणतरूपशोभ-3 सूत्रचतुर्भङ्गिकाः सप्रतिपक्षा वाच्या, यावच्छोभसूत्रचतुर्भङ्गी यथा अजुत्ते नाम एगे अजुत्तसोभे, एतदेवाह- जाव सोभे त्ति, चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचा-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनो द्देशनाद्याचार्य शिष्याः, आराधना:नाराधनयों रत्नाधिकादि निर्ग्रन्थनिर्ग्रन्थीश्रावकश्राविकाच
Page #451
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ तृतीयोद्देशक: यान-युग्यसारथि-हय // 427 // सारथिः- शाकटिको, योजयिता शकटे गवादीनां न वियोजयिता- मोक्ता, अन्यस्तु वियोजिता न तु योजयितेति, एवं चतुर्थमध्ययन चतु:स्थानम्, शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवायोक्त्रयन्तं प्रयुङ्क्ते यःसयोकत्रापयिता वियोक्त्रयतः प्रयोक्त्रातु वियोक्त्रापयितेति, लोकोत्तरपुरुषविवक्षायांतुसारथिरिव सारथिर्योजयिता-संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु- तेषामे-8 सूत्रम् 320 वानुचितानां निवर्त्तयितेति, यानसूत्रवद् हयगजसूत्राणीति, जुग्गारिय त्ति युग्यस्य चर्या- वहनंगमनमित्यर्थः, क्वचित्तु जुग्गायरिय गज-युग्यत्ति पाठः, तत्रापि युग्याचर्येति, पथयायि एकं युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चर्या-पुष्प फलोपमैः चतुर्विधत्वेनोक्तत्वात् तच्चर्याया एवोद्देशेनोक्तं चातुर्विध्यमवसेयमिति, भावयुग्यपक्षे तु युग्यमिव युग्यं- संयमयोगभरवोढा पुरुष चतुर्भङ्ग्यः साधुः, सच पथियाय्यप्रमत्त उत्पथयायी लिङ्गावशेष उभययायी प्रमत्तश्चतुर्थः सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वाद् प्रव्राजनो देशनाअथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद्यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमयबोधापेक्षयेयं चतुर्भङ्गी शिष्याः, नेयेति, एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवद् द्वितीयञ्च बकुलस्येव तृतीयं जातेरिव चतुर्थं बदर्यादेरिवेति, पुरुषो रूपसम्पन्नो- रूपवान् सुविहितरूपयुक्तो वेति 7 जाति 6 कुल 5 बल 4 रूप 3 श्रुत 2 शील 1 चारित्रलक्षणेषु सप्तसु पदेषु नाराधनयो रत्नाधिकादि एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति, आमलकमिव मधुरं यदन्यद् आमलकमेव वा निर्ग्रन्थ निर्ग्रन्थीमधुरमामलकमधुरं मुद्दिय त्ति मृद्वीका- द्राक्षा तद्वत्सैव वा मधुरं मृद्वीकामधुरं क्षीरवत् खण्डवच्च मधुरमिति विग्रहो, यथैतानि क्रमेणेषद्बहुबहुतरबहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिकोवा परवैयावृत्त्यकरः स्वार्थनिरपेक्षःस्वपरवैयावृत्त्यकरःस्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति, करोत्येवैको वैयावृत्त्यं निःस्पृहत्वात् 1 प्रतीच्छत्येवान्य द्याचार्य आराधना श्रावकश्राविकाच // 427 //
Page #452
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 428 // गज-युग्य देशना आचार्यत्वग्लानत्वादिना 2 अन्यः करोति प्रतीच्छति च स्थविरविशेष: 3 उभयनिवृत्तस्तु जिनकल्पिकादिरिति 4, अट्ठकरे चतुर्थमध्ययन चतुःस्थानम्, त्ति अर्थान्- हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ तथोपदेशतः करोतीत्यर्थकरो- मन्त्री नैमित्तिको वा, स तृतीयोद्देशक: चार्थकरो नामैको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्रच व्यवहारभाष्यगाथा सूत्रम् 320 यान-युग्यपुट्ठापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ / तइओ पुट्ठो सेसा उ णिप्फला एव गच्छेवि॥१॥ (व्यव०भा० 4568) इति, गणस्य सारथि-हयसाधुसमुदायस्यार्थान्- प्रयोजनानि करोतीति गणार्थकरः- आहारादिभिरुपष्टम्भको, न च मानकरोऽभ्यर्थनानपेक्षत्वाद्, चर्या-पुष्प फलोपमैः एवं त्रयोऽन्ये, उक्तं च-आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ / बीओ न जाइ माणं दोनिवि तइओ न उ चउत्थो॥१॥ पुरुष चतुर्भङ्गायः (व्यव०भा० ४५७०)इति, अथवा नो माणकरो त्ति गच्छार्थकरोऽहमिति न माद्यतीति / अनन्तरंगणस्यार्थ उक्तः, सच सङ्ग्रहोऽत प्रव्राजनो आह- गणसंगहकरे त्ति गणस्याहारादिना ज्ञानादिना चसङ्ग्रहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, उक्तंच-सोपुण गच्छस्सऽट्ठो धाचार्यउसंगहो तत्थ संगहो दुविहो।दव्वे भावे नियमाउ होंति आहारणाणादी॥१॥(व्यव०भा० 4571) आहारोपधिशय्याज्ञानादीनीत्यर्थो, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गण-8 नाराधनयो रत्नाधिकादि शोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति निर्ग्रन्थीगणशोधिकरो, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमो, यस्तु मानान श्राविकाच गच्छतिस द्वितीयो, यस्त्वभ्यर्थितो गच्छतिस तृतीयो, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्तास चतुर्थ इति, रूपं-साधुनेपथ्यं 0 पृष्टोऽपृष्टो वा प्रथमो यात्रायां हिताहितं परिकथयति / तृतीयः पृष्टः शेषौ तु निष्फलौ एवं गच्छेऽपि // 1 // 0 आहारोपधिशयनादिकैर्गच्छस्योपग्रहं करोति / / द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्थः॥१॥0 स पुनः गच्छस्यार्थस्तु संग्रहस्तत्र संग्रहो द्विविधः / द्रव्ये भावे नियमाद्भवन्ति आहारादयो ज्ञानादयश्च // 1|| शिष्याः, आराधना निर्ग्रन्थ श्रावक // 428 // 8
Page #453
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 429 // जहाति- त्यजति कारणवशात् न धर्म- चारित्रलक्षणं बोटिकमध्यस्थितमुनिवद्, अन्यस्तु धर्म न रूपं निह्नववद्, उभयमपि उत्प्रव्रजितवद्, नोभयं सुसाधुवद्, धर्मं त्यजत्येको जिनाज्ञारूपंन गणसंस्थितिं-स्वगच्छकृतां मर्यादाम्, इह कैश्चिदाचार्यस्तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थितिम्, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशोहयेवं-सर्वेभ्यो योग्येभ्यः श्रुतंदातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयो, यस्त्वयोग्येभ्यस्तद्ददाति स तृतीयो, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति, उक्तंच-सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ / उभयमवलंबमाणं कामं तु तयंपि पूएमो॥१॥ (व्यव०भा० 4584) त्ति, प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्मानच दृढो धर्मो यस्य, आपद्यपि तत्परिणामाविचलनाद्, अक्षोभत्वादित्यर्थः स दृढधर्मेति, उक्तंच-दसविहवेयावच्चे अन्नतरे खिप्पमुज्जमं कुणति / अच्चंतमणेव्वाणिं धिइविरियकिसो पढमभंगो॥१॥(व्यव०भा० 4587) अन्यस्तु दृढधर्मा अङ्गीकृतापरित्यागाद् न तु प्रियधर्मा कष्टेन धर्मप्रतिपत्तेरितरौ सुज्ञानौ, उक्तं च-दुक्खेण उगाहिज्जइ बीओ गहियं तु नेइ जा तीरं। उभयं तो कल्लाणो तइओ चरिमो उ पडिकुट्ठो॥१॥ (व्यव०भा० 4588) इति, आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह-धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च-धम्मो जेणुवइट्ठो सो धम्मगुरू स्वयमेव दिग्बन्धं कृत्वा प्रतीच्छकाय यो ददाति (श्रुतं)। तमप्युभयमवलम्बयन्तं प्रकामं तु पूजयामः॥ 1 // 0 दशविधवैयावृत्त्येष्वन्यतरस्मिन् क्षिप्रमुद्यम करोति / अत्यन्तमविश्रान्तं धृतिवीर्यकृशः प्रथमभङ्गः॥१॥ 0 दुःखेनोद्गाह्यते द्वितीयो गृहीतं तु नयति पारम् / तृतीय उभयमतः कल्याणश्चरमस्तु प्रतिकुष्टः॥१॥ येन धर्म उपदिष्टः स धर्मगुरु-- चतुर्थमध्ययन चतुःस्थानम्, तृतीयाद्देशक: सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनो द्देशनाद्याचार्य शिष्याः, आराधनाऽनाराधनयो रत्नाधिकादि निर्ग्रन्थ निर्ग्रन्थीश्रावकश्राविकाच // 429 //
Page #454
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 430 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् |321-323 मातापित्रादिआदर्शादिसमाः श्रावका: 8, वीरश्रावकस्थितिः, गिही व समणो वा। कोवि तिहिं संपउत्तो दोहिवि एक्केक्कगेणेव // 1 // इति, त्रिभिरिति- प्रव्राजनोत्थापनाधर्माचार्यत्वैरिति, उद्देशनं- अङ्गादेः पठनेऽधिकारित्वकरणं तत्र तेन वाऽऽचार्योगुरुरुद्देशनाचार्यः, उभयशून्यः को भवतीत्याह- धर्माचार्य इति, अन्ते- गुरोः समीपे वस्तुं शीलमस्यान्तेवासी-शिष्यः प्रव्राजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः, उपस्थापनान्तेवासी महाव्रतारोपणतः शिष्य इति, चतुर्थभङ्गकस्थः क इत्याह- धर्मान्तेवासी धर्मप्रतिबोधनतः शिष्यो, धार्थितयोपसम्पन्नो वेत्यर्थो, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः,सक इत्याह-धर्मान्तेवासीति, निर्गता बाह्याभ्यन्तरग्रन्थान्निर्ग्रन्थाः-साधवो, रत्नानि भावतो ज्ञानादीनि तैर्व्यवहरतीति रात्निकः पर्यायज्येष्ठ इत्यर्थः श्रमणोनिर्ग्रन्थो महान्ति- गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्गयानि कर्माणि यस्य स महाका, महती क्रियाकायिक्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियो, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अत एवासमितः समितिभिः, स चैवंभूतो धर्मस्यानाराधको भवतीत्येकोऽन्यस्तु पयार्यज्येष्ठ एवाल्पकर्मालघुका अल्पक्रिय इति द्वितीयोऽन्यस्तु अवमो-लघुः पर्यायेण रालिको अवमरात्निकः, एवं निर्ग्रन्थिकाश्रमणोपासकश्रमणोपासिकासूत्राणि चत्तारि गम त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति। चत्तारि समणोवासगा पं० तं०- अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा पं० तं० अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंटयसमाणे 4 // सूत्रम् 321 // --गुही वा श्रमणो वा। कोऽपि त्रिभिः संप्रयुक्तो द्वाभ्यामपि एकैककेन वा (प्रव्राजकादयः)॥१॥ देवा नागमागम कारणानि // 430 //
Page #455
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 431 // समणस्सणं भगवतो महावीरस्ससमणोवासगाणंसोधम्मकप्पे अरुणाभे विमाणेचत्तारिपलिओवमाइं ठिती पन्नत्ता॥सूत्रम्३२२॥ चउहि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हवमागच्छित्तते णो चेवणं संचातेति हव्वमागच्छित्तते, तं०अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसुमुच्छिते गिद्धे गढिते अज्झोववन्ने सेणंमाणुस्सए कामभोगेनो आढाइनोपरियाणाति णो अटुंबंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते 4 तस्सणं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकंते भवति 2, अहुणोववन्ने देवे देवलोएसु दिव्वेसुकामभोगेसु मुच्छिते 4, तस्स णं एवं भवतिइण्डिं गच्छं मुहत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, 3, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते 4 तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उडंपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति 4, इच्चेतेहिं चउहि ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेना माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तए। चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोग हव्वमागच्छित्तते संचाएइ हव्वमागच्छित्तए तं०- अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने, तस्स णं एवं भवतिअत्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुत्ती लद्धा पत्ता अभिसमन्नागया, तं गच्छामिणं ते भगवंते वंदामि जाव पज्जुवासामि, 1, अहुणोववन्ने देवे देवलोएसुजाव अणज्झोववन्ने तस्स णमेवं भवति- एस णं माणुस्सए भवेणाणीति वा तवस्सीति वा अइदुक्कर 2 कारते, तं गच्छामिणं ते भगवंते वदामि जाव पब्रुवासामि 2, अहुणोववन्ने देवे देवलोएसुजाव अणज्झोववन्ने तस्स णमेवं भवति- अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतितं पाउन्भवामि पासंतु ता मे चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 321-323 मातापित्रादिआदर्शादिसमा: श्रावकाः ८,वीरश्रावकस्थितिः, दिवानागमागमकारणानि // 431 //
Page #456
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 432 // इममेतारूवं दिव्वं देविहिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं 3, अहुणोववन्ने देवे देवलोगेसुजाव अणज्झोववन्ने तस्स णमेवं चतुर्थमध्ययनं भवति-अत्थिणं मम माणुस्सए भवे मित्तेति वा सहीति वासुहीति वा सहाएति वासंगएतिवा, तेसिंचणं अम्हे अन्नमन्नस्स संगारे चतुःस्थानम्, तृतीयोद्देशक: पडिसुते भवति, जो मे पुव्विं चयति से संबोहेतव्वे, इच्चेतेहिं जाव संचातेति हव्वमागच्छित्तते ४॥सूत्रम् 323 // सूत्रम् ___ अम्मापिइसमाणे मातापितृसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वाद्, भ्रातृसमानोऽल्पतरप्रेमत्वात् तत्त्वविचारादौ |321-323 मातापित्रादिनिष्ठुरवचनादप्रीतेस्तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानः सोपचारवचनादिना विना प्रीतिक्षतेः, तत्क्षतौल आदर्शादिचापद्यप्युपेक्षकत्वादिति। समानः- साधारणः पतिरस्याः सपत्नी, यथा सा सपल्या ईर्ष्यावशादपराधान् वीक्षते एवं यः समाः श्रावकाः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयत इति, अद्दाग त्ति आदर्शसमानो यो हि साधुभिः 8, वीरश्राव कस्थितिः, प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानो, यस्यानव- देवास्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न नागमागम कारणानि गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा- निरन्तरा निष्ठुरा वा कण्टा:- कण्टका यस्मिंस्तत् खरकण्टं- बुब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु कण्टकैर्विध्यतीति, अथवा खरण्टयति-लेपवन्तं करोति यत् तत्खरण्टं- अशुच्यादि तत्समानो, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति / श्रमणोपासकाधिकारादिदमाह-समणस्से त्यादि कण्ठ्यम्, नवरं श्रमणोपासका
Page #457
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 433 // नामानन्दादीनामुपासकदशाभिहितानामिति / देवाधिकारादेवेदमाह- चउही त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो चतुर्थमध्ययन व्याख्यातमेवेदम्, तथापि किञ्चिदुच्यते, चउहि ठाणेहिं नो संचाएइत्ति सम्बन्धस्तथा देवलोकेषु देवमध्ये इत्यर्थः, हवं चतु:स्थानम्, तृतीयोद्देशकः शीघ्रम्, संचाएइत्ति- शक्नोति, कामभोगेषु- मनोज्ञशब्दादिषु मूर्च्छित इव मूर्च्छितो-मूढस्तत्स्वरूपस्यानित्यत्वादेर्वि- सूत्रम् बोधाक्षमत्वाद्, गृद्धस्तदाकासावान् अतृप्त इत्यर्थो, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिस्संदर्भित इत्यर्थो, अध्युपपन्नोऽत्यन्तं |321-323 मातापित्रादितन्मना इत्यर्थो, नाद्रियते- न तेष्वादरवान् भवति, न परिजानाति- एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते आदर्शादिनो अर्थ बध्नाति- एतैरिदं प्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति- एते मे भूयासुरित्येवमिति, तथा नो समा: श्रावकाः 8, वीरश्रावतेषु स्थितिप्रकल्पं- अवस्थानविकल्पनमेतेष्वहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा-मर्यादया , कस्थितिः, प्रकृष्टः कल्प- आचारः स्थितिप्रकल्पस्तं प्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेक देवाकारणम्, तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूर्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसङ्क्रान्तिद्वितीयम्, तथाऽसौ देवो यतो भोगेषु मूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् तस्सण मित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीयम्, तथा दिव्यभोगमूर्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो-दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि, इन्द्रियमनसोरनाह्लादकत्वाद्, एकार्थो वैतौ अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, चत्तारि पंचे ति विकल्पदर्शनार्थ कदाचिद्भरतादिष्वेकान्तसुषमादौ चत्वार्येवान्यदा तु पश्चापि, मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तम्, न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत नागमागमकारणानि // 433 //
Page #458
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 434 // आगतं गन्धं जानातीति, अथवा अत एव वचनाद् यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, चतुर्थमध्ययनं कथमन्यथा विमानेषुयोजनलक्षादिप्रमाणेषु दूरस्थिता देवाघण्टाशब्दंशृणुयुर्यदि परंप्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतु:स्थानम्, तृतीयोद्देशकः चतुर्थमनागमनकारणमिति, शेषं निगमनम्, आगमनकारणानि प्रायः प्राग्वत् तथापि किञ्चिदुच्यते, कामभोगेष्व सूत्रम् मूर्छितादिविशेषणो यो देवस्तस्य एव मिति एवंभूतं मनो भवति यदुत अस्ति मे, किन्तदित्याह- आचार्य इति वा आचार्य मातापित्रादिएतद्वास्ति इतिरुपप्रदर्शने वा विकल्प एवमुत्तरत्रापि क्वचिदितिशब्दो न दृश्यते तत्र तु सूत्रं सुगममेवेति, इह च आचार्य: आदर्शादिप्रतिबोधकप्रव्राजकादिरनुयोगाचार्योवा, उपाध्यायः- सूत्रदाता, प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, समा: श्रावका: 8, वीरश्रावप्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति स्थविरो, गणोऽस्यास्तीति गणी- गणाचार्यो गणधरो कस्थिति:, जिनशिष्यविशेष आर्यिकाप्रतिजागरको वा साधुविशेषः समयप्रसिद्धो, गणस्यावच्छेदो- देशोऽस्यास्तीति गणावच्छेदिकः, यो हितंगृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति, इम त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्यान कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या- स्वर्गसम्भवा प्रधाना वा देवर्द्धिर्विमानरत्नादिका द्युतिः शरीरादिसम्भवा युतिर्वायुक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा- उपार्जिता जन्मान्तरे प्राप्ता-इदानीमुपनता अभिसमन्वागता- भोग्यावस्थांगता, तंति तस्मात्तान् भगवतः पूज्यान् वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोमि आदरकरणेन वस्त्रादिना वा सन्मानयाम्युचित-8 प्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासे- सेवामीत्येकम्, तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा 'भाया इ वा भज्जा इ वा भइणी इ वा पुत्ता इ वा धूया इवे'ति यावच्छब्दाक्षेपः, स्नुषा- पुत्रभार्या तं तस्मात्तेषामन्तिकं-8 समीपं प्रादुर्भवामि- प्रकटीभवामि ता तावद् मे मम इमे इति पाठान्तर इति तृतीयम्, तथा मित्रं- पश्चात्स्नेहवत् सखा नागमागमकारणानि // 434 //
Page #459
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 435 // बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः- सहचरस्तदेककार्यप्रवृत्तोवा सङ्गतं विद्यते यस्यासौसाङ्गतिकः- परिचितस्तेषाम्, चतुर्थमध्ययनं अम्हे त्ति अस्माभिः अन्नमन्नस्स त्ति अन्योऽन्यं संगारे त्ति सङ्केतः प्रतिश्रुतोऽभ्युपगतो भवति स्मेति, जे मो(मे)त्ति योऽस्माकं चतुःस्थानम्, तृतीयोद्देशकः पूर्वं च्यवते देवलोकात्ससम्बोधयितव्य इति चतुर्थम्, इदशमनुष्यभवेकृतसङ्केत्तयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादिषू सूत्रम् 324 त्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधर्मादिषूत्पद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति / अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह कारोद्योतादि, लोकान्तिकाचउहि ठाणेहिं लोगंधगारे सिया, तं०- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिन्जमाणे पुव्वगते वोच्छिज्जमाणे गमनकारणानि जायतेते वोच्छिज्जमाणे, चउहिं ठाणेहिं लोउज्जोते सिता, तं०- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं णाणुप्पयमहिमासुअरहताणंपरिनिव्वाणमहिमासु४, एवं देवंधगारे देवुजोते देवसन्निवाते देवुक्कलिताते देवकहकहते, चउहि ठाणेहि देविंदा माणुस्संलोगहव्वमागच्छंति एवं जहा तिठाणेजाव लोगंतिता देवा माणुस्संलोगहव्वमागच्छेना, तं०- अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु // सूत्रम् 324 // चउही त्यादि व्यक्तम्, किन्तु लोकेऽन्धकारं- तमिदं द्रव्यतो भावतश्च यत्र यद् स्यात्, सम्भाव्यते ह्यहंदादिव्यवच्छेदे द्रव्यतोऽन्धकारम्, उत्पातरूपत्वात् तस्य, छत्रभङ्गादौरजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथास्वभावाद् दीपादेरभावाद्वा, भावतोऽपिवा, एकान्तदुष्षमादावागमादेरभावादिति।पूर्वं देवागम उक्तोऽतो देवाधिकारवन्तमादुःखशय्या // 435 // सूत्रात् सूत्रप्रपञ्चमाह-चउही त्यादि, सुगमश्चायम्, नवरंलोकोद्योतश्चतुर्ध्वपिस्थानेषु देवागमाद्, जन्मादित्रये तुस्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भिः स्थानैर्देवस्थानेष्वपि हार्हदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् /
Page #460
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 436 // दुःख क्षणमन्धकारं भवतीति, एवं देवोद्योतोऽर्हतांजन्मादिष्विति, देवसन्निपातो- देवसमवाय एवमेव देवोत्कलिका-देवलहरिरेवमेव / / चतुर्थमध्ययन देवकहकहेत्ति-देवप्रमोदकलकलः, एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुरर्हतां जन्मादिष्वेवेति यथा त्रिस्थानके प्रथमोद्देशके चतुःस्थानम्, तृतीयोद्देशकः तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति / पूर्वमर्हता सूत्रम् जन्मादिव्यतिकरेण देवागम उक्तोऽधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्यसाधोर्दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह 325-326 चत्तारि दुहसेज्जाओ पं० तं०- तत्थ खलु इमा पढमा दुहसेज्जा तं०-से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते निग्गंथे सुखशय्याः, पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएइ, निग्गंथं अवाचनीयपावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावज्जति पढमा दुहसेजा 1, अहावरा दोच्चा वाचनीयाः दुहसेज्जा से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातमावज्जति दोच्चा दुहसेज्जा 2, अहावरा तच्चा दुहसेजासेणं मुंडे भवित्ता जाव पव्वइए दिव्वे माणुस्सए कामभोगे आसाएइ जाव अभिलसति दिव्वमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति विणिघातमावज्जति तच्चा दुहसेजा 3, अहावरा चउत्था दुहसेज्जा-से णं मुंडे जाव पव्वइए तस्स णमेवं भवति जयाणं अहमगारवासमावसामि तदा णमहं संवाहणपरिमद्दणगातब्भंगगातुच्छोलणाईलभामि जप्पभिईचणं अहं मुंडे जाव पव्वतिते तप्पभिई च णं अहं संवाहण जाव गातुच्छोलणाई णो लभामि, से णं संबाहण जाव गातुच्छोलणाई आसाएति जाव अभिलसति से णं संबाहण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति चउत्था दुहसेजा 4 / चत्तारि सुहसेजाओ पं० तं०- तत्थ खलु इमा पढमा सुहसेना, से णं मुंडे भवित्ता अगारातो अणगारियं // 436 //
Page #461
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 437 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् |325-326 दुःखसुखशय्या:, अवाचनीयवाचनीयाः पव्वतिए निग्गंथे पावयणे निस्संकिते णिक्वंखिते निव्वितिगिच्छिए नोभेदसमावन्ने नोकलुससमावन्ने निग्गंथं पावयणंसद्दहइ पत्तीयइ रोतेति निग्गंथं पावयणं सद्दहमाणे पत्तितमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावज्जति पढमा सुहसेज्जा 1, अहावरा दोच्चा सुहसेजा, सेणं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति परस्स लाभंणो आसाएति णो पीहेति णो पत्थेइ णो अभिलसति परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नोमणं उच्चावतं णियच्छति णो विणिघातमावज्जति दोच्चा सुहसेज्जा 2, अहावरा तच्चा सुहसेजा-सेणं मुंडे जाव पव्वइए दिव्वमाणुस्सए कामभोगेणो आसाएति जाव नो अभिलसति दिव्वमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावनति तच्चा सुहसेज्जा 3, अहावरा चंउत्था सुहसेजा- से णं मुंडे जाव पव्वतिते तस्स णं एवं भवति- जइ ताव अरहंता भगवंतो हट्ठा आरोग्गा बलिया कल्लसरीरा अन्नयराइं ओरालाई कल्लाणाई विउलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकारणाइंतवोकम्माइं पडिवजंति किमंग पुण अहं अब्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खमि अहियासेमि ममंच णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मन्ने कजति?, एगंतसो मे पावे कम्मे कजति, ममं चणं अब्भोवगमिओजावसम्मंसहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति? एगंतसो मे निजरा कजति, चउत्था सुहसेजा ४॥सूत्रम् 325 // / चत्तारि अवायणिज्जा पं० तं०- अविणीए वीगईपडिबद्धे अविओसवितपाहुडे माई। चत्तारि वातणिज्जा पं० तं०- विणीते अविगतीपडिबद्धे वितोसवितपाहुडे अमाती।सूत्रम् 326 / / चत्तारी त्यादि, चतम्रश्चतुःसङ्ख्या दुःखदाः शय्या दुःखशय्यास्ताश्च द्रव्यतोऽतथाविधखट्वादिरूपा भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धान 1 परलाभप्रार्थन 2 कामाशंसन 3 स्नानादिप्रार्थन 4 विशेषिताः प्रज्ञप्ताः, तत्रे ति // 437 //
Page #462
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 438 // दुःख तासु मध्ये से इति स कश्चिद् गुरुका अथार्थो वा अयं स च वाक्योपक्षेपे प्रवचने शासने दीर्घत्वञ्च प्रकटादित्वादिति चतुर्थमध्ययन शङ्कित- एकभावविषयसंशययुक्तः काशितो- मतान्तरमपि साध्वितिबुद्धिर्विचिकित्सितः- फलं प्रति शङ्कावान् चतुःस्थानम्, तृतीयोद्देशकः भेदसमापन्नो-बुद्धिद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो- नैतदेवमिति विपर्यस्त इति, न सूत्रम् श्रद्धत्ते- सामान्येनैवमिदमिति नो प्रत्येति- प्रतिपद्यते प्रीतिद्वारेण नो रोचयति- अभिलाषातिरेकेणासेवनाभिमुखतयेति, |325-326 मनः-चित्तमुच्चावचं- असमञ्जसं निगच्छति- याति करोतीत्यर्थस्ततो विनिघातं-धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ सुखशय्याः, श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन- स्वकीयेन लभ्यते लम्भनं वेति लाभोऽन्नादे रत्नादेर्वा तेन आशां अवाचनीयकरोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा- लभते चेद् भुङ्क्त एव स्पृहयति-वाञ्छयति प्रार्थयति वाचनीयाः याचते अभिलषति- लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुःखमास्त इति द्वितीया, तृतीया कण्ठ्या, अगारवासो-गृहवासस्तमावसामि-तत्र वर्ते सम्बाधनं-शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेष: परिमईनंतु-पृष्ठादेमलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वाद् गात्राभ्यङ्गः- तैलादिनाऽङ्गम्रक्षणं गात्रोत्क्षालनं- अङ्गधावनमेतानि लभेन कश्चिद् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी // दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्या, नवरं- हट्ठ त्तिशोकाभावेन हृष्टा इव हृष्टा अरोगा-ज्वरादिवर्जिता बलिका:-प्राणवन्तः कल्यशरीरा:-पटुशरीरा अन्यतराणि- अनशनादीनां मध्ये एकतराणि उदाराणि- आशंसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वाद् विपुलानि बहुदिनत्वात् / // 438 // प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वाद्महानुभागानि अचिन्त्यशक्तियुक्तत्वाद्समृद्धानि ऋद्धिविशेष 0 पिष्टादे (मु०)।
Page #463
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 439 // चतुर्थमध्ययन चतु:स्थानम्, तृतीयोद्देशक: सूत्रम् 327 आत्मभरिपरंभर्यादिचतुर्भङ्गयः कारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणि-तपः- क्रियाः प्रतिपद्यन्ते- आश्रयन्ति, किमंग पुण त्ति किं प्रश्ने अङ्गत्यात्मामन्त्रणेऽलङ्कारेवा पुन रिति पूर्वोक्तार्थवैलक्षण्यदर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो-ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी तां वेदनां- दुःखं सहामि तदुत्पत्तावभिमुखतया, अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते, तस्मान्न भज्यत इति / भावः, क्षमे आत्मनि परे वाऽविकोपतया तितिक्षामि अदैन्यतया अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थान करोमीत्यर्थः, एकार्था वैते शब्दाः, किं मन्ने त्ति मन्ये निपातो वितर्कार्थः क्रियते- भवतीत्यर्थः, एगंतसो त्ति एकान्तेन सर्वथेत्यर्थ इति // एते च दुःखसुखशय्यावन्तो निर्गुणसगुणा अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयम्, कण्ठ्यम्, नवरं वीयइत्ति विकृति:-क्षीरादिका अव्यवशमितप्राभृत इति प्राभृतं- अधिकरणकारी कोप इति / अनन्तरं वाचनीयावाचनीयाः पुरुषा उक्ता इति पुरुषाधिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिबद्धं सूत्रप्रबन्धमाह चत्तारिपुरिसजाया पं० तं०- आतंभरे नाममेगे नो परंभरे परंभरे नाममेगेनो आतंभरे एगे आतंभरेवि परंभरेवि एगेनो आयंभरे नो परंभरे, चत्तारि पुरिसजाया पं० तं०- दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गते सुग्गते नाममेगे दुग्गए सुग्गए नाममेगे सुग्गए, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुव्वए दुग्गए नाममेगे सुव्वए सुग्गए नाममेगे दुव्वते सुग्गए नाममेगे सुव्वए 4, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुप्पडिताणंदे दुग्गते नाममेगे सुप्पडिताणंदे 4, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुग्गतिगामी दुग्गए नाममेगे सुग्गतिगामी 4, चत्तारि पुरिसजाया पं० तं०- दुग्गते नाममेगे दुग्गतिं गते दुग्गते नाममेगे सुगतिं गते 4, चत्तारि पुरिसजाता पं० तं०- तमे नाममेगे तमे तमे नाममेगे जोती जोती णाममेगे तमे जोतीणाममेगे जोती 4, चत्तारि पुरिसजाता पं० // 432 //
Page #464
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 440 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 327 आत्मभरिपरंभर्यादिचतुर्भङ्गन्यः तं०- तमे नाममेगे तमबले तमे नाममेगे जोतिबले जोती नाममेगे तमबले जोती नाममेगे जोतीबले, चत्तारि पुरिसजाता पं० तं०- तमे नाममेगे तमबलपलज्जणे तमे नाममेगे जोतीबलपलज्जणे 4, चत्तारि पुरिसजाता पं० तं०- परिन्नायकम्मे नाममेगे नो परिन्नातसन्ने परिन्नातसन्नेणाममेगेणोपरिन्नातकम्मे एगेपरिन्नातकम्मेवि०४, चत्तारि पुरिसजाता पं० तं०- परिन्नायकम्मेणाममेगेनोपरिन्नातगिहावासे परिन्नायगिहावासे णामं एगे णो परिन्नातकम्मे 4, चत्तारि पुरिसजाता पं० त०-परिणायसन्ने णाममेगेनो परिन्नातगिहावासे परिन्नातगिहावासे णामंएगे०४, चत्तारिपुरिसजातापं० तं०- इहत्थेणाममेगेनोपरत्थे परत्थे नाममेगेनो इहत्थे४, चत्तारिपुरिसजाता पं० तं०- एगेणं णाममेगे वहति एगेणं हायति एगेणं णाममेगे वड्डइ दोहिं हायति दोहिंणाममेगे वहति एगेणं हातति दोहिं नाममेगे वडति दोहिं हायति, चत्तारि कंथका पं० तं०- आइन्ने नाममेगे आइन्ने आइन्ने नाममेगे खलुंके खलुंके नाममेगे आइन्ने खलुंके नाममेगेखलुके 4, एवामेव चत्तारिपुरिसजातापं०२०- आइन्ने नाममेगे आइन्ने चउभंगो, चत्तारि कंथगापं० तं०- आतिन्ने नाममेगे आतिन्नताते विहरति आइन्ने नाममेगे खलुंकत्ताए विहरति 4, एवामेव चत्तारि पुरिसजाता पं० तं०- आइन्ने नाममेगे आइन्नताए विहरइ चउभंगो, चत्तारि पकंथगा पं० तं०- जातिसंपन्ने नाममेगेणो कुलसंपन्ने 4, एवामेव चत्तारि पुरिसजाता पं० तं०- जातिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगापं० तं०- जातिसंपन्ने नाममेगेणो बलसंपन्ने 4, एवामेव चत्तारि पुरिसजाता पं० तं०-जातिसंपन्ने नाममेगे णो बलसंपण्णे 4, चत्तारि कंथगा पं० तं०- जातिसंपन्ने णाममेगे णो रूवसंपन्ने 4, एवामेव चत्तारि पुरिसजाता पं० तं०जातिसंपन्ने नाममेगेणोरूवसंपण्णे 4, चत्तारि कंथगापं० तं०-जाइसंपन्ने णाममेगेणोजयसंपण्णे 4, एवामेव चत्तारिपुरिसजाया पं०२०- जातिसंपन्ने 4, एवं कुलसंपन्नेण य बलसंपण्णेण त 4, कुलसंपन्नेण य रूवसंपण्णेण त 4, कुलसंपण्णेण त जयसंपन्नेण त 4, एवं बलसंपन्नेण तरूवसंपन्नेणत 4, बलसंपन्नेण त जयसंपण्णेण त 4, सव्वत्थ पुरिसजाया पडिवक्खो, चत्तारि कंथगापं० // 440
Page #465
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 441 // तं०- रूवसंपन्ने णाममेगेणो जयसंपन्ने 4, एवामेव चत्तारि पुरिसजाया पं० तं०- रूवसंपन्ने नाममेगेणो जयसंपन्ने 4 / चत्तारि पुरिस- चतुर्थमध्ययनं जाया पं० तंजहा-सीहत्ताते णाममेगे निक्खंते सीहत्ताते विहरइसीहत्ताते नाममेगे निक्खंते सियालत्ताए विहरइ सीयालत्ताए नाममेगे चतुःस्थानम्, तृतीयोद्देशकः निक्खंते सीहत्ताए विहरइ सीयालत्ताए नाममेगे निक्खंते सीयालत्ताए विहरइ // सूत्रम् 327 // सूत्रम् 327 चत्तारी त्यादि, आत्मानं बिभर्ति-पुष्णातीत्यात्मम्भरिःप्राकृतत्वादायंभरे, तथा परं बिभर्तीति परम्भरिः,प्राकृतत्वात्परंभरेष्ठ आत्मभरिइति, तत्र प्रथमभङ्गे स्वार्थकारक एव, स च जिनकल्पिको, द्वितीयः परार्थकारक एव, स च भगवानर्हन्, तस्य विवक्षया परंभर्यादि चतुर्भङ्गयः सकलस्वार्थसमाप्तेः परप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात्, तृतीये स्वपरार्थकारी, सच स्थविरकल्पिको विहितानुष्ठानतः। स्वार्थकरत्वाद्विधिवत्सिद्धान्तदेशनातश्च परार्थसम्पादकत्वात्, चतुर्थे तूभयानुपकारी, स च मुग्धमतिः कश्चिद् यथाच्छन्दो वेति, एवं लौकिकपुरुषोऽपि योजनीयः / उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रम्, दुर्गतो- दरिद्रः, पूर्व धनविहीनत्वाद् / ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतो द्रव्यतः पुनर्दुगतो भावत इति प्रथम, एवमन्ये त्रयो, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति / दुर्गतः कोऽपि व्रती स्यादिति दुव्रतसूत्रम्, दुर्गतो-दरिद्रो दुव्रतोऽसम्यग्वतोऽथवा दुर्व्यय-आयनिरपेक्षव्ययः कुस्थानव्ययो वेत्येकः, अन्यो दुर्गतः सन् सुव्रतो-निरतिचारनियमः, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ / दुर्गतस्तथैव दुष्प्रत्यानन्दः- उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति / दुर्गतो-दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरंसुगतिं गमिष्यतीति सुगतिगामी, सुगत- ईश्वर इत्यर्थः। // 441 // दुर्गतस्तथैव दुर्गतिंगतो यात्राजनकुपिततन्मारणप्रवृत्तद्रमकवद्, एवमन्ये त्रयः। तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकोऽन्यस्तु तमः पूर्वं पश्चाज्योतिरिव ज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ / तम:
Page #466
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशक: सूत्रम् 327 आत्मभरिपरंभर्यादिचतुर्भङ्गन्यः // 442 // कुकर्मकारितया मलिनस्वभावस्तमः- अज्ञानं बलं- सामर्थ्य यस्य तमो- ऽन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरोवा चौरादिरित्येकस्तथा तमस्तथैव ज्योतिर्ज्ञानं बलंयस्य आदित्यादिप्रकाशोवा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयो, ज्योतिः-सत्कर्मकारितयोज्ज्वलस्वभावस्तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वारात्रिचर इति तृतीयश्चतुर्थः सुज्ञानोऽयञ्च सदाचारवान् ज्ञानी दिनचरो वेति / तथा तमस्तथैव 'तमबलपलज्जणे'त्ति तमो- मिथ्याज्ञानम् अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि- उक्तरूपे बले च-सामर्थ्य प्ररज्यते- रतिं करोतीति तमोबलप्ररञ्जनः, एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योतिःसम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिता द्रष्टव्याः, अथवा तमस्तथैवाप्रसिद्धो वा तमोबलेन-अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः- प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारचारी तृतीयः प्रकाशचारी चतुर्थः कुतोऽपिकारणादन्धकारचार्येवेति, पज्जलणे त्ति क्वचित्पाठस्तत्राज्ञानबलेनान्धकारबलेन वा ज्ञानबलेन प्रकाशबलेन वा प्रज्वलति-दर्पितो भवत्यवष्टम्भं करोति यः स तथेति / परिज्ञातानिज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहृतानि कर्माणि- कृष्यादीनि येन स परिज्ञातकर्मा नो- न च परिज्ञाता:संज्ञा-आहारसंज्ञाद्या येन सपरिज्ञातसंज्ञोऽभावितावस्थः प्रव्रजितःश्रावको वेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वात् न परिज्ञातका कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयस्तृतीयः साधुश्चतुर्थोऽसंयत इति / परिज्ञातकर्मा- सावधकरणकारणानुमतिनिवृत्तः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकोऽन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रव्रजित इति द्वितीयस्तृतीयःसाधुश्चतुर्थोऽसंयतस्त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादेकोऽन्यस्तु // 442 //
Page #467
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 327 आत्मभरिपरंभर्यादिचतुर्भङ्गयः // 443 // परिहतगृहवासो यतित्वादभावितत्वान्न परिहृतसंज्ञोऽन्य उभयथा अन्यो नोभयथेति / इहैव जन्मन्यर्थः- प्रयोजनंभोगसुखादि आस्था वा-इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धोवा, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुर्बालतपस्वी वा इह परत्र च यस्यार्थ आस्था वा स सुश्रावक उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालशौकरिकादिर्मूढो वेति, अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान्न परस्थो अन्यस्तु परत्र प्रतिबन्धात्परस्थोऽन्यस्तूभयस्थोऽन्यः सर्वाप्रतिबद्धत्वादनुभयस्थः साधुरिति / एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते एकेनेति सम्यग्दर्शनेन हीयते, यथोक्तं-जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य। अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ॥१॥ (सम्मति० 3/66) इत्येकस्तथा एकेन श्रुतेनैवान्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयते इति द्वितीयो, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते एकेन सम्यग्दर्शनेन हीयते इति तृतीयो, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति चतुर्थः, अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येकोऽन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयते इति द्वितीयोऽन्यो ज्ञानसंयमाभ्यांवर्द्धते रागेण हीयते इति तृतीयोऽन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति चतुर्थोऽथवा क्रोधेन वर्द्धते मायया हीयते कोपेन वर्द्धते मायालोभाभ्यां हीयते क्रोधमानाभ्यां वर्द्धते मायया हीयते क्रोधमानाभ्यां वर्द्धते मायालोभाभ्यां हीयत इति ।प्रकन्थकाः पाठान्तरतःकन्थका वा-अश्वविशेषाः, आकीर्णो- व्याप्तो जवादिगुणैः पूर्वं पश्चादपि तथैव, अन्यस्त्वाकीर्णः पूर्वं पश्चात्खलुङ्को- गलिरविनीत इति, अन्यः पूर्वं खलुङ्कः पश्चादाकीर्णो गुणवानिति चतुर्थः, पूर्व पश्चादपिखलुङ्क एवेति / आकीर्णो गुणवान् आकीर्णतया-गुणवत्तया विनयवेगादिभिरित्यर्थो, वहति- प्रवर्त्तते विहरतीति 0 यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च। अविनिश्चितो यदि समये तथा तथा सिद्धान्तप्रत्यनीकः // 1 //
Page #468
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 444 // चतुर्थमध्ययनं ] चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 328-329 अप्रतिष्ठानादीनि सीमन्तकादीनि समानि सपक्षाणि च, द्विशरीरा: पाठान्तरम्, आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया- गलितया वहति, अन्यस्तु खलुङ्क आरोहकगुणाद् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दार्शन्तिका योज्याः, सूत्रे तु क्वचिन्नोक्ताः, विचित्रत्वाद् सूत्रगतेरिति, 5 जाति 4 कुल 3 बल 2 रूप 1 जयपदेषु दशभिर्द्विकसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयः- पराभिभव इति, सिंहतया- ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, शृगालतया-दीनवृत्त्येति / पूर्वं पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोक्ताऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह चत्तारि लोगेसमा पं० तं०- अपइट्ठाणे नरए 1 जंबुद्दीवे दीवे 2 पालते जाणविमाणे 3 सव्वट्ठसिद्धे महाविमाणे 4, चत्तारि लोगे समा सपक्खिं सपडिदिसिं पं० तं०-सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपब्भारा पुढवी / / सूत्रम् 328 // __उड्डलोगे णं चत्तारि बिसरीरा पं० तं०- पुढविकाइया आउ० वणस्सइ० उराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा पं० तं०- एवं चेव, एवं तिरियलोएवि 4 // सूत्रम् 329 // / चत्तारी त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थं तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्ती, स च योजनलक्षम्, पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानश्च यानाय वागमनाय विमानं यानविमानम्, नतु शाश्वतमिति, सर्वार्थसिद्धं पञ्चानामनुत्तरविमानानां मध्यममिति / चत्वारो लोके समा भवन्ति, कथमित्याह- सपक्खिं सपडिदिसं ति समाना: पक्षाः-पार्वा दिशो यस्मिन् तत्सपक्षमिहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक्तद्यथा भवत्येवं समा भवन्तीति, सदृशाः पक्षैरिति सपक्षमित्यव्ययीभावो // 444 //
Page #469
--------------------------------------------------------------------------
________________ श्रीस्थानाचं श्रीअभय० वृत्तियुतम् भाग-१ // 445 // सूत्रम् ति, पृथुसङ्कीर्णयोर्हि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च चतुर्थमध्ययनं भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यांप्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण चतुःस्थानम्, तृतीयोद्देशकः इति, समय:- कालस्तदुपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः, उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद्- अल्पो रत्नप्रभाद्यपेक्षया प्राग्भार- उच्छ्रयादिलक्षणो यस्यांसेषत्प्राग्भारा। ईषत्प्राग्भारा ऊर्द्धलोके भवतीति ऊर्द्धलोकप्रस्तावादिद- 330-334 ह्रीसत्त्वादिमाह- उड्डे त्यादि, द्वेशरीरे येषां ते द्विशरीराः, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं हीखा पुरुषाः शय्याकेषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनाद्, ओराला तस त्ति उदाराः- स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणास्तेषा- वस्त्र-पात्रमनन्तरभवेमानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया स्थानप्रतिमाः, जीवस्पृष्टपञ्चेन्द्रिया एव ग्राह्या, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तञ्च-विगला लभेज विरइंण हु किंचि लभेज सुहमतसा कार्मणोन्मिश्रइति / लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरतिदेशसूत्रे, गतार्थे इति। तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुष शरीराणि, लोकास्तिभेदैराहचत्तारि पुरिसजाया पं० तं०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते // सूत्रम् 330 // समप्रदेशाः, चत्तारि सिज्जपडिमाओ पं०, चत्तारिवत्थपडिमाओ५०, चत्तारि पायपडिमाओ पं०, चत्तारि ठाणपडिमाओपं० // सूत्रम् 331 / / चत्तारि सरीरगा जीवफुडा पं० तं०- वेउव्विए आहारए तेयए कम्मए, चत्तारि सरीरगा कम्मम्मीसगापं० तं०-ओरालिए वेउव्विए आहारते तेउते। सूत्रम् 332 // 0 विकला लभेरन् विरतिं नैव किञ्चिल्लभेरन् सूक्ष्मत्रसाः / कायबादराः ग्रहा: // 445 //
Page #470
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 446 // चउहिं अत्थिकाएहिं लोगे फुडे पं० तं०-धम्मत्थिकाएणं अधम्मत्थिकाएणं जीवत्थिकाएणं पुग्गलत्थिकाएणं, चउहिं बादरकातेहिं उववज्जमाणेहिं लोगे फुडे पं० तं०- पुढविकाइएहिं आउ० वाउ० वणस्सइकाइएहिं। सूत्रम् 333 // चत्तारि पएसग्गेणं तुल्ला पं० तं०-धम्मत्थिकाए अधम्मत्थिकाए लोगागासे एगजीवे॥सूत्रम् 334 // चत्तारी त्यादि, ह्रिया- लज्जया सत्त्वं- परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स ह्रीसत्त्वस्तथा ह्रिया- हसिष्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स ह्रीमनःसत्त्वः, चलंअस्थिरंपरीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्व:, एतद्विपर्ययात् स्थिरसत्त्व इति / स्थिरसत्त्वोऽनन्तरमुक्तः,सचाभिग्रहान् प्रतिपद्य पालयतीति तदर्शनाय सूत्रचतुष्टयमिदं- चत्तारि सिज्जे त्यादि, सुगमम्, नवरंशय्यते यस्यांसाशय्या-संस्तारकस्तस्याः प्रतिमा- अभिग्रहाः शय्याप्रतिमास्तत्रोद्दिष्टं फलकादीनामन्यतमद् ग्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रह उत्तरयोरन्यतरस्यामभिग्रहो,गच्छान्तर्गतानांतुचतम्रोऽपिकल्पन्त इति, वस्त्रप्रतिमा - वस्त्रग्रहणविषये प्रतिज्ञाः, कार्पासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्ये इति प्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्ये 1, तथा प्रेक्षितं 2 तथा दातुः स्वाङ्गिकं परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी, स्थानं चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः सूत्रम् |330-334 ह्रीसत्त्वादिपुरुषाः शय्यावस्त्र-पात्रस्थानप्रतिमाः, जीवस्पृष्टकार्मणोन्मिश्रशरीराणि, लोकास्तिकायबादराः समप्रदेशाः, ग्रहा: // 446 //
Page #471
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 447 // कायोत्सर्गाद्यर्थ आश्रयस्तत्र प्रतिमाः स्थानप्रतिमास्तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा- अहमचित्तं स्थानमुपाश्रयिष्यामि तत्र चाकुञ्चनप्रसारणादिकां क्रियां करिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समाश्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्र त्रयमपिन विधत्ते / अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं- चत्तारी त्यादि व्यक्तं, किन्तु जीवेन स्पृष्टानि- व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः। शरीराणि कार्मणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं-'चउही'त्यादि, गतार्थम्, केवलं 'फुडे'त्ति स्पृष्टः- प्रतिप्रदेशं व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोके उत्पादाबादरतैजसानां तु सर्वलोकादुद्वृत्त्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरूर्द्धकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्टत्वाच्च चउहिं बादरकाएहिं इत्युक्तम्, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुद्वृत्त्य पृथिव्यादि घनोदध्यादि घनवातवलयादि घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकंस्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासङ्खयेयभागमेव स्पृशन्तीति, उक्तञ्च प्रज्ञापनायां- एत्थ णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागे, तथा बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए, एवमब्वायुOअत्र बादरपृथ्वीकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरपृथ्वीकायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि 8 चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः सूत्रम् 330-334 ह्रीसत्त्वादिपुरुषाः शय्यावस्त्र-पात्रस्थानप्रतिमाः, जीवस्पृष्टकार्मणोन्मिश्रशरीराणि, लोकास्तिकायबादरा: समप्रदेशाः, ग्रहाः // 447 //
Page #472
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 448 // वनस्पतीनाम्, तथा बादरतेउक्काइयाणं पज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागे, बादरतेउक्काइयाणं अपज्जत्ताणं चतुर्थमध्ययन ठाणा पन्नत्ता, लोयस्स दोसु उनकवाडेसु तिरियलोयतढे यत्ति द्वयोरूर्ध्वकपाटयोरूर्द्धकपाटस्थतिर्यग्लोके चेत्यर्थस्तिर्य- चतुःस्थानम्, ग्लोकस्थालके चेत्यन्ये, तथा कहिन भंते! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पन्नत्ता?, गोयमा! सुहुमपुढविकाइया / तृतीयोद्देशक: सूत्रम् जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणाउसो! त्ति, एवमन्येऽपि, एवं 335-337 बेइंदियाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागोत्ति, एवं शेषाणामपीति / चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति दुर्दर्शशरीराः, स्पृष्टार्थवेदलोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह- चत्तारी त्यादि कण्ठ्यम्, नवरं प्रदेशाग्रेणप्रदेश- केन्द्रियाणि, परिमाणेनेति तुल्याः-समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात्, लोयागासे त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभिः बहिर्जीव पुद्रला-गमनसहातुल्यताप्रसक्तेर्लोकग्रहणम्, 'एगजीवे'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति / पूर्व कारणानि पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह चउण्हमेगं सरीरं नो सुपस्संभवइ, तं०- पुढविकाइयाणं आउ० तेउ० वणस्सइकाइयाणं / सूत्रम् 335 // चत्तारि इंदियत्था पुट्ठा वेदेति, तं०- सोतिंदियत्थे घाणिंदियत्थे जिभिंदियत्थे फासिंदियत्थे।सूत्रम् 336 // - उपपातेन सर्वलोके, बादरतेजस्कायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरतेजस्कायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि लोकस्य द्वयोरूर्ध्वकपाटयोस्तिर्यग्लोके च(स्थाले च)। 0 क्क भदन्त! सूक्ष्मपृथ्वीकायिकानामपर्याप्तकानां पर्याप्तकानां च स्थानानि प्रज्ञप्तानि?, गौतम! | सूक्ष्मपृथ्वीकायिका ये पर्याप्ता ये चापर्याप्तकास्ते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यापन्नाः प्रज्ञप्ताः श्रमणायुष्मन्! (c) एवं द्वीन्द्रियाणां पर्याप्ताकापर्याप्ताकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासङ्ख्याततमो भागः। // 448 //
Page #473
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 449 // चउहिं ठाणेहिं जीवा य पोग्गला य णो संचातेंति बहिया लोगंता गमणताते, तं०- गतिअभावणं णिरुवग्गहताते लुक्खताते लोगाणुभावेणं // सूत्रम् 337 // चउण्ह मित्यादि कण्ठ्यम्, किन्तु नो पस्सं तिचक्षुषा नो दृश्यमतिसूक्ष्मत्वात्, क्वचित् नो सुपस्संति पाठस्तत्र न सुखदृश्यहनचक्षुषः प्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमपीत्यर्थो, बादरवायूनां तथा सूक्ष्माणांपञ्चानामपि तदेकमनेकं वा अदृश्यमिति चतुर्णामित्युक्तम्, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति / पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह- चत्तारि इंदिये त्यादि, स्पष्टम्, किन्तु इन्द्रियैरर्यन्ते-अधिगम्यन्त इतीन्द्रियार्थाः- शब्दादयः, पुट्ठत्ति स्पृष्टाः- इन्द्रियसम्बद्धा वेएंति त्ति वेद्यन्ते- आत्मना ज्ञायन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-पुढे सुणेइ सई रूवं पुण पासई अपुढे तु / गंध रसं च फासं च बद्धपुढे वियागरे॥१॥ (आव०नि० 5) इति, अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्मं चिन्तयन्नाह- चउही त्यादि, व्यक्तम्, परमन्येषांगतिरेव नास्तीति जीवा य पुग्गलाये'त्युक्तम्, नोसंचाऐंति न शक्नुवन्ति नालंबहिय त्ति बहिस्ताल्लोकान्ताद् अलोके इत्यर्थो, गमनतायै-गमनाय गन्तुमित्यर्थो, गत्यभावेन-लोकान्तात् परतस्तेषांगतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया-धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भाभावाद् गन्त्र्यादिरहितपङ्गवत्, तथा रूक्षतया सिकतामुष्टिवद्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालम्, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन- लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति। अनन्तरोक्ता स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव / गन्धं रसं च स्पर्श च बद्धस्पृष्टं व्याकुर्यात् // 1 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् |335-337 दुर्दर्शशरीराः, स्पृष्टार्थवेदकेन्द्रियाणि, बहिर्जीवपुद्गला-गमनकारणानि // 449 / /
Page #474
--------------------------------------------------------------------------
________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 450 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री चउव्विहे णाते पं० सं०- आहरणे आहरणतहेसे आहरणतद्दोसे उवन्नासोवणए 1, आहरणे चउव्विहे पं० तं०- अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी 2, आहरणतद्देसे चउव्विहे पं० तं०- अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे 3, आहरणतद्दोसे चउबिहे पं० तं०- अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते 4, उवन्नासोवणए चउव्विहे पं० तं०- तव्वत्थुते तदन्नवत्थुते पडिनिभे हेतू 5, हेऊ चउव्विहे- पं० तं०- जावते थावते वंसते लूसते 1, अथवा हेऊ चउविहे पं० तं०- पच्चक्खे अणुमाणे ओवम्मे आगमे 2, अहवा हेऊ चउव्विहे पं० तं०- अत्थित्तं अत्थि सो हेऊ 1, अत्थित्तं णत्थि सो हेऊ 2, णत्थित्तं अत्थि सो हेऊ 3, णत्थित्तं णत्थि सो हेऊ ४,३॥सूत्रम् 338 // तत्र ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानाद्ज्ञातं- दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यम्भावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता।ख्याप्यते यत्र दृष्टान्तः, स साधर्म्यतरो द्विधा ॥१॥(प्रमाणसमु०४/२) इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यदृष्टान्तस्तु अग्न्यभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातम्, तच्च चरितकल्पितभेदाद् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम्, यथा पाण्डुपत्रेण किशलयानां देशितम्, तथाहि-जह तुब्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे / अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं॥१॥ (उत्तरा०नि० 307) इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवद्, अथवा ज्ञातं- उपपत्तिमात्रं ज्ञानहेतु 0 यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयं। शिक्षयति पतत् पांडुपत्रं किशलयान् // 1 // // 450 // 1888888888888808080808
Page #475
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 451 // त्वात्, कस्माद्यवाः क्रीयन्ते? यस्मान्मुधा न लभ्यन्ते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्थमध्ययन चतुर्विधं दर्शयति-तत्र आ-अभिविधिना ह्रियते-प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दार्टान्तिकोऽर्थ चतु:स्थानम्, तृतीयोद्देशकः उपनीयते यथा पापंदुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देशस्तद्देशः सचासावुपचारादाहरणं चेति प्राकृतत्वा सूत्रम् 338 दाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र- यत्र दृष्टान्तार्थदेशेनैव दार्टान्तिकार्थस्योपनयनं क्रियते ज्ञाताहरण तद्देशतद्दोषोतत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासा पन्यासोपवर्जितत्वकलङ्कादिनेति, तथा तस्यैव- आहरणस्य सम्बन्धी साक्षात्प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धर्मे धर्मिण नयहेतूनां उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति, अथवा तस्य- आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, चातुर्विध्यम् | (सदृष्टान्तम्) अयमत्र भावार्थो-यत्साध्यविकलत्वादिदोषदुष्टं तत्तदोषाहरणम्, यथा नित्यः शब्दोऽमूर्त्तत्वाद्घटवद्, इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषो, यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणम्, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्तनवदिति, यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि- वरं कूपशताद्वापी, वरं वापीशतात्क्रतुः। वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् // 1 // (नारद०१/२१२) इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः / पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा- बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वाद्घटवत् सचेश्वर इति, अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिध्यतीति, ईश्वरश्च स विवक्षिता इति, तथावादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञानहेतुत्वादिति, यथा अकर्ताऽऽत्मा
Page #476
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 452 // अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति, यथा वा मांसभक्षणमदुष्टं प्राण्यङ्ग- चतुर्थमध्ययनं त्वादोदनादिवद्, अत्राहान्यः- ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङ्ग्रह चतुःस्थानम्, तृतीयोद्देशकः न कुर्वन्ति ऋषभादिवद्, अत्राह- कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मात्कर्म कुरुषे यस्माद् धनार्थीति, इह सूत्रम् 338 प्रथमं ज्ञातं समग्रसाधयं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थ प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इह देशतः ज्ञाताहरण तद्देशतद्दोषोसंवादगाथा-चरियं च कप्पियं वा दुविहं तत्तो चउन्विहेक्केक्कं / आहरणे तद्देसे तद्दोसे चेवुवन्नासा॥१॥ (दशवै०नि० 53) इति, पन्यासोपअवाये अपायोऽनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता नयहेतूनां वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, सचचतुर्धा द्रव्यादिभिस्तत्र द्रव्याद्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो चातुर्विध्यम् (सदृष्टान्तम्) द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगो- द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्त्तते ही देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात् परस्परमारणपरिणतयोः स्वग्रामा बहिः प्राप्तावनुतापाद् ह्रदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्वाद् गृहीतस्य तस्य मत्स्यस्य विदारणेऽवाप्ततव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्परिहारश्च / प्रव्रज्यया तत्त्यागादिति, आहरणता चास्य देशेनोपनयस्याविवक्षणादिति, तथा क्षेत्रात् क्षेत्रेवा क्षेत्रमेव वाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्प्रयोगोऽपायवत् क्षेत्रं वर्जयेद् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथा दशार्हचक्रं वर्जयामासेति, अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत्, कालापायो यथा- सापायकालवर्जने (c) चरितं च कल्पिकं वा द्विविधं ततश्चतुर्विधमेकैकम् / आहरणं तद्देशस्तद्दोषश्चैव उपन्यासः / / 1 / /
Page #477
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 453 // यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो भद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेद् महानागवद् नागदत्तक्षुल्लकवद्वेति, तथाहि-किल कश्चित् क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्पन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूत्पन्नोऽनन्तरं च्युतो जातिस्मरदृष्टिविषसर्पतयोत्पन्नः सर्पदष्टमृतपुत्रेण च सर्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो दृष्टकोपविपाकतया चमदृष्टिविषेण मा घातकपुरुषविघातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथानिर्गमंच खण्ड्यमानः कोपलक्षणभावापायं परिहृतवानिति, तथा स एवानन्तरं नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रव्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाच्चात्यन्तक्षुधालुरादित्योदयादस्तमयं यावद्भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्याविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनस्तैश्चमत्सराद्धोजनमध्यनिष्ठ्यूतनिष्ठीवनोऽत्यन्तोपशान्तचित्तवृत्तितयायःसञ्जातकेवल: पुर्देवतावन्दितस्तेषामपि क्षपकाणांसंवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति, अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इह-दव्वावाए दुन्नि उ वाणियगा भायरो धणनिमित्तं / वहपरिणयमेक्कमिक्कं दहमि मच्छेण निव्वेओ॥१॥ खित्तमि अवक्कमणं दसारवग्गस्स होइ अवरेणं। ®रुद्रादि०(मु०) द्रव्यापाये द्वौ वणिग्भ्रातरौ धननिमित्तम् / वधपरिणतौ एकैकस्मिन् हदे मत्स्येन निर्वेदः // 1 // क्षेत्रे अवक्रमणं दशार्हवर्गस्य भवत्यपरस्याम् / चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्)
Page #478
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 454 // चतुर्थमध्ययनं | चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) दीवायणो य काले भावे मंडुक्कियाखमओ॥२॥(दशवै०नि० 55-56) इति, उवाए त्ति उपाय:- उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषुसाधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवद्, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्थैव, तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादे द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगश्चैवं-अस्ति सुवर्णादिषूपाय: उपायेनैववा सुवर्णादौ प्रवर्तितव्यं, तथाविधधातुवादसिद्धादिवदिति, एवं क्षेत्रोपाय:-क्षेत्रपरिकर्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं कालोपाय:- कालज्ञानोपायो यथा अस्ति कालस्य ज्ञाने उपायो धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूतगणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति, तथाहि- किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्व कफलादिसमृद्धारामस्याम्रफलानाम् अकालाम्रफलदोहदवद्धार्यादोहदपूरणार्थं चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थं नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत्, तथाहि- काचिद् वृद्धकुमारिका वाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वेसमागन्तव्यमित्यभ्युपगमंकारयित्वा मुक्ता ततः कदाचित् विवाहिता सतीपतिमापृच्छ्य रात्रावारामपतिपाचे गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता द्वीपायनश्च काले भावे मण्डूकिकाक्षपकः // 2 // 45
Page #479
--------------------------------------------------------------------------
________________ |श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 455 // ज्ञाताहरण आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः चतुर्थमध्ययनं | पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईर्ष्यालुप्रभृतयः पत्यादीन् दुष्करकारित्वेनाभिदधुश्चौरचाण्डालस्तु / चतुःस्थानम्, तृतीयोद्देशक: चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इतिकृत्वातंबन्धयामासेति, अत्रापिगाथे- एमेव चउविगप्पो होइ उवाओऽवि सूत्रम् 338 तत्थ दव्वम्मि। धाउव्वाओ पढमो णंगलकुलिएहिं खेतं तु॥१॥ कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ। चोरस्स कए तद्देशतद्दोषोणट्टि य वडकुमारि परिकहिंसु // 2 // (दशवै०नि०६१-६२) इति / ठवणाकम्मे त्ति स्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म पन्यासोपकरणं स्थापनाकर्म येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकर्मेति भावस्तच्च द्वितीयाङ्गे द्वितीयश्रुत-2 नयहेतूनां स्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यम्, तत्र ह्युक्तमस्ति-काचित्पुष्करिणी कईमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थ चातुर्विध्यम् (सदृष्टान्तम्) चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकईममार्गः प्रवेष्टुमारब्धास्ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकईम एवामोघवचनतया तदुद्धतवानिति ज्ञातम्, उपनयश्चायमत्र-कर्दमस्थानीया विषयाः पुण्डरीकंराजादिर्भव्यपुरुषश्चत्वारः पुरुषाः परतीर्थिकाः पञ्चमः पुरुषः साधुरमोघवचनं धर्मदेशना पुष्करिणी संसारस्तदुद्धारो निर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीथिकानां भव्यस्य संसारानुत्तारकत्वं साधोश्च तद्विपर्ययं वदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं स्थापनाकर्मेति, अथवाऽऽपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत्स्थापनाकर्म,किल मालाकारेण केनापि राजमार्गपुरीषोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिद 0 एवमेव चतुर्विकल्पो भवत्युपायोऽपि तत्र द्रव्ये / धातुवादः प्रथमो लालकुलिकैः क्षेत्रं तु // 1 // कालोऽपि नालिकादिभिर्भवति भावे पण्डितोऽभयः / चौरस्य कृते नृत्ये वृद्धकुमारीकथां परिचख्यौ॥२॥ // 455
Page #480
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 456 // मिति पृच्छतो लोकस्य हिङ्गुशिवो देवोऽयमिति वदता व्यन्तरायतनस्थापना कृतेति, एतस्मात्किलाख्यानकादुक्तार्थः प्रतीयत चतुर्थमध्ययन इतीदं स्थापनाकर्मेति, तथा नित्यानित्यं वस्त्वित्यसङ्गतं जिनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद्व्यपोहायोच्यते / चतुःस्थानम्, विरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णोल्लेखवान् विरुद्धधर्मोपेतो भवति, न च तृतीयोद्देशक: सूत्रम् 338 कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्तिनिवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, ज्ञाताहरणएवञ्च विरुद्धधर्माध्यासस्य कथञ्चिदभेदकत्वेसति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपितु सर्वमनेकान्तात्मकमिति तद्देशतद्दोषो पन्यासोपविकल्पज्ञानेन स्वमतं प्रसाधितम्, अतो विकल्पज्ञानेन स्वमतस्थापनेन स्थापनाकर्मेति, अत्र नियुक्तिगाथा:-ठवणाकम्म नयहेतूनां एक्क(अभेदमित्यर्थः) दिट्ठतो तत्थ पुंडरीयं तु / अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाहरणं॥१॥(दशवै०नि०६७) इति, सव्यभिचारो चातुर्विध्यम् (सदृष्टान्तम्) वा हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थ यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्मेति, उक्तं च-सव्वभिचारं हेउं सहसा वोत्तुं / तमेव अन्नेहिं / उववूहइ सप्पसरं सामत्थं चऽप्पणो णाउं॥१॥ (दशवै०नि०६८) ति, तद्यथा- अनित्यः शब्दः कृतकत्वाद्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिमतत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वाद्घटपटादिवद्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापितमिति भवत्ययं स्थापनाकर्मेति, पडुप्पन्नविणासि त्ति प्रत्युत्पन्नस्य- तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवता (r) स्थापनाकर्म अभिन्नं दृष्टान्तस्तत्र पुंडरीकं तु / अथवापि संज्ञाच्छादकहिङ्गशिवदेवकृतमुदाहरणम्॥ 1 // ॐ सव्यभिचारं हेतुं सहसोक्त्वा तमेवान्यैरुपबृंहयति सप्रसङ्गं सामर्थ्य चात्मनो ज्ञात्वा // 1 // 0 भिहित० (मु०)। // 456 //
Page #481
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 457 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) निवेशनाद् गुणनिकाकाले तस्या देवताया अग्रत आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च- होति पड़प्पन्नविणासणमि गंधव्विया उदाहरणं। सीसोऽवि कत्थइ जई अज्झोवजेज तो गुरुणा॥१॥वारेयव्वो उवाएणं (दशवै०नि०६९-७०) इति, अथवा अकर्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते-कतैवात्मा कथश्चिन्मूर्त्तत्वाद्देवदत्तवदिति / व्याख्यातमाहरणम्, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति / अथाहरणतद्देशो व्याख्यायते- स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्तनेनोपबृंहणंसा विधेयेति यत्रोपदिश्यते साऽनुशास्तिर्यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचम्पागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च- आहरणं तद्देसे चउहा अणुसट्ठि तह उवालंभो। पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठीए॥१॥ साहुक्कारपुरोयं जह सा अणुसासिया पुरजणेणं। वेयावच्चाईसुवि एव जयंतेववूहेजा ॥२॥(दशवै०नि०७३-७४) इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनमुपालम्भो- भङ्गयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालम्भो यथा क्वचिदपराधवृत्तयो 0 भवति प्रत्युत्पन्नविनाशने गान्धर्विकोदाहरणम्। शिष्योऽपि कुत्रापि यदि अध्युपपद्येत तदा गुरुणा // 1 // उपायेन वारयितव्यः / (c) आहरणं तद्देशे चतुर्धा अनुशास्तिस्तथोपालम्भः। पृच्छा निश्रावचनं भवति सुभद्रानुशास्तौ // 1 // साधुकारपूर्वकं यथा साऽनुशिष्टा पौरजनेन / वैयावृत्त्यादिष्वपि एवं यतमानानप्युपबृहयेत् / / 2 / /
Page #482
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 458 // विनेया उपालम्भनीया यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी चतुर्थमध्ययनं स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरार्यचन्दनासमीपंगता तया चोपालब्धा-अयुक्तमिदंभवादृशी- चतु:स्थानम्, तृतीयोद्देशकः नामुत्तमकुलजातानामिति, तथा पृच्छा- प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा सूत्रम् 338 प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टस्तथाहि- किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं ज्ञाताहरणमहावीरं पप्रच्छ, तद्यथा- भदन्त! चक्रवर्त्तिनोऽपरित्यक्तकामा मृताः क्वोत्पद्यन्ते?, भगवताऽभिहितं सप्तमनरकपृथिव्याम्, तद्देशतद्दोषो पन्यासोपततोऽसौ बभाण- अहं क्वोत्पत्स्ये?, स्वामिनोक्तं- षष्ठ्यां, स उवाच- अहं किं न सप्तम्यां?, स्वामिना जगदे- सप्तम्यां नयहेतूनां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ- किमहं न चक्रवर्ती?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे चातुर्विध्यम् (सदृष्टान्तम्) तव रत्ननिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालिकयक्षेण गुहाद्वारे व्यापादितः षष्ठी गत इति / तथा निस्सावयणे त्ति निश्रया वचनं निश्रावचनम्, अयमर्थ:- कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थं वचनं तन्निश्रावचनम् तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनं, यथा असहनान् विनेयान् माईवसम्पन्नमन्यमालम्ब्य किञ्चिद् / ब्रूयाद्, गौतममाश्रित्य भगवानिवेति, तथाहि-किल गौतमंतापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम! चिरपरिचितोऽसि गौतम! मा त्वमधृतिं कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासितास्तदनुशासनार्थं द्रुमपत्रकाध्ययनंच प्रणिन्ये इति, उक्तंच-पुच्छाए कोणिए खलु निस्सावयणमि गोयमस्सामि (दशवै०नि० 78) इति ॥व्याख्यातंतद्देशोदाहरणम्, तद्दोषोहरणमथ व्याख्यायते, तच्च चतुर्द्धा, तत्र अहम्मजुत्तेत्ति यदुदाहरणं कस्यचिदर्थस्य 7 पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी। 145 8 //
Page #483
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 459 // साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तम्, तद्यथा- उपायेन / चतुर्थमध्ययनं | कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि-पुत्रखादकमत्कोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्त- चतुःस्थानम्, तृतीयोद्देशकः जलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्तचाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारिता हकारिता- सूत्रम् 338 लक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति, आहरणतद्दोषता चास्याधर्मयुक्तत्वात् / ज्ञाताहरणतथाविधश्रोतुरधर्मबुद्धिजनकत्वाच्चेति, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति, पडिलोमे त्ति प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते / तद्देशतद्दोषो पन्यासोपयथा शठं प्रति शठत्वं कुर्याद्, यथा चण्डप्रद्योते तदपहरणार्थं तदपहृताभयकुमारश्चकारेति, तद्दोषता चास्य श्रोतुः परापकार- नयहेतूनां करणनिपुणबुद्धिजनकत्वाद्, अथवा धृष्टप्रतिवादिना द्वावेव राशी जीवश्चाजीवश्चेत्युक्ते तत्प्रतिघातार्थं कश्चिदाह-तृतीयोऽप्य चातुर्विध्यम् (सदृष्टान्तम्) स्ति नोजीवाख्यो गृहकोलिकादिच्छिन्नपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धान्ताभिधानादिति, अत्तोवणीए त्ति आत्मैवोपनीतस्तथा निवेदितो नियोजितोयस्मिंस्तत्तथा, येन ज्ञातेन परमतदूषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतम्, तथाहि- कथमिदं तडागमभेदं भविष्यतीति राज्ञा पृष्टः पिङ्गलाभिधानः स्थपतिरवोचद्- भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेनात्मैव नियुक्तः स्ववचनदोषात्, तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणं यथा सर्वे सत्त्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह- अन्यधर्मस्थिता हन्तव्या विष्णुनेव दानवा इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धर्मान्तरस्थितपुरुषाणामिति, तद्दोषता तु प्रतीतैवास्येति, // 459 // दुरुवणीए त्ति दुष्टमुपनीतं- निगमितं योजितमस्मिन्निति दुरुपनीतं परिव्राजकवाक्यवद्, यथा हि किल कश्चित् परिव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलितः, केनचिधूर्तेन किञ्चिदुक्तस्तेन च तस्योत्तरमसङ्गतं दत्तम्, अत्र च वृत्तं-कन्थाऽऽचार्याऽ
Page #484
--------------------------------------------------------------------------
________________ चतुर्थमध्ययन चतु:स्थानम्, तृतीयोद्देशकः // 460 // ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) श्रीस्थानाङ्गघना ते? ननु शफरवधे जालमश्नासि मत्स्यान्? ते मे मद्योपदंशान् पिबसि ननु? युतो वेश्यया यासि वेश्याम्? / दत्त्वारीणां गलेऽही क्व श्रीअभय नु तव रिपवो? येषु सन्धिं छिनधि, चौरस्त्वं? द्यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि॥१॥ इत्येवं प्रकृतसाध्यानुपयोगि वृत्तियुतम् भाग-१ स्वमतदूषणावहं वा यत्तद्दान्तिकेन सह साधाभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुतस्तत्साधाच्छब्दस्य नित्यत्वमस्तु?, अपि त्वनित्यत्वाद्घटस्य तत्साधाच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति साध्यानुपयोगीदमुदाहरणम्, तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्यावस्तुता प्रतीयते, तथाहि-दीपस्यात्मनश्चसन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षणसत्त्वाभावादन्त्यक्षणस्यावस्तुत्वमवस्तुत्वजनकत्वात् पूर्वक्षणस्यापितत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपिस्वगोचरज्ञानजननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम्, एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकृत्वाद्घटवदिति वक्तव्यो सम्भ्रमादनित्यो घटः कृतकत्वाच्छब्दवदिति वदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथा:- पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासो। दुरुवणियं च चउत्थं अहम्मजुत्तमि नलदामो॥१॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो इति अत्तउवन्नासंमि य तलायभेयंमि पिंगलो थवई। अणिमिसगेण्हणभिच्छुग दुरुवणीए उदाहरणं॥१॥ (दशवै०नि० 81-83) इति, उक्त आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च 0 प्रथममधर्मयुक्तं प्रतिलोम आत्मन उपन्यासः / दुरुपनीतं च चतुर्थमधर्मयुक्ते नलदामः॥१॥ 0 प्रतिलोम्नि यथाऽभयः प्रद्योतं हरति अपहृतः सन् / / आत्मोपन्यासे च तडाकभेदे पिंगलः स्थपतिः / अनिमेषग्राहकभिक्षुर्दुरुपनीते उदाहरणम् // 1 // 8 // 460 //
Page #485
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 461 // चतुर्द्धा, तत्र तव्वत्थुए त्ति तदेव- परोपन्यस्तसाधनं वस्त्विति- उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये सतद्वस्तुकोऽथवा तदेव- चतुर्थमध्ययनं परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह-समुद्रतटे चतुःस्थानम्, तृतीयोद्देशकः महान् वृक्षोऽस्ति, तच्छाखा जलस्थलयोरुपरि स्थितास्तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति सूत्रम् 338 यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदुत-ज्ञाताहरण तद्देशतद्दोषोयानि पुनर्मध्ये तेषां का वार्तेत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातव्यं चास्य ज्ञाननिमित्तत्वाद्, अथवा पन्यासोपयथारूढमेव ज्ञातमेतत्, तथा हि एवं प्रयोगोऽस्य- जलस्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जलस्थल- नयहेतूनां मध्यपतितपत्रवत्, तन्मध्यपतितपत्राणां हि जलस्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गो, न चोभयरूपाः सत्त्वा चातुर्विध्यम् (सदृष्टान्तम्) अभ्युपगता इति, अथवा नित्यो जीवोऽमूर्त्तत्वादाकाशवदित्युक्ते आह- अनित्य एवास्तु अमूर्त्तत्वात् कर्मवदिति / तथा तयन्नवत्थुए त्ति तस्मात्- परोपन्यस्ता वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह-यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तोऽथवा यथारूढमेव ज्ञातमेषः, तथाहि-न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा- जलाद्याश्रितत्वाद् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषाद्, न च तानि तथाऽभ्युपगम्यन्त इति जलादि- 461 // गतानामपि जलचरत्वाद्यसम्भव इति, तथा पडिनिभेत्ति यत्रोपन्यासोपनयेवादिनोपन्यस्तवस्तुनःसदृशं वस्तूत्तरदानायोपनीयते / स प्रतिनिभोयथा कोऽपि प्रतिजानीते यदुत-योमामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदंकटोरकं ददामीति,सच श्रावितोऽपि
Page #486
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 462 // तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तं-तुज्झ पिया मज्झ पिउणो, धारेइ अणूणयं सयसहस्सं। जइ सुयपुव्वं दिज्जउ अह चतुर्थमध्ययनं नसुयं खोरयं देहि॥१॥(दशवै०नि०८६) इति, प्रतिनिभता चास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य चतु:स्थानम्, तृतीयोद्देशक: परस्य निग्रहाय तव पिता मम पितुर्धारयति लक्षमित्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति,अस्य सूत्रम् 338 चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि अनायं प्रयोगो-नास्त्यश्रुतपूर्व / ज्ञाताहरणकिञ्चित् श्लोकादि ममेत्येवमभिमानधनं ब्रूमो वयं- अस्ति तवाश्रुतपूर्वं वचनं तव पिता मम पितुर्धारयत्यनूनं शतसहस्रमिति तद्देशतद्दोषो पन्यासोपयथेति / तथा हेउ त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्तोऽहो / नयहेतूनां किंयवाः क्रीयन्ते त्वया?, स त्वाह- येन मुधैव न लभ्यन्ते इति, तथा कस्माद् ब्रह्मचर्यादिकष्टमनुष्ठीयते?, यस्मादकृततपसां चातुर्विध्यम् (सदृष्टान्तम्) नरकादौ गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः- कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह- यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाह-भोयवग्राहिन्! किमिति त्वया यवा:क्रीयन्ते?,सत्वाह-येन मुधान लभ्यन्ते, साधोश्चायमभिप्रायो यथा-मुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा यवालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किञ्चिद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपिकिन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चिद् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति / अथ ज्ञातानन्तरं ज्ञातवद्धतोः साध्यसिद्ध्यङ्गत्वाद् तद्भेदान् हेऊ इत्यादिना सूत्रत्रयेणाह-व्यक्तं चैतद्, नवरं हिनोति गमयति ज्ञेयमिति हेतुरन्यथाऽनुपपत्ति (c) तव पिता मम पितुर्धारयत्यनूनं शतसहस्रम् / यदि श्रुतपूर्वं ददातु अथ न श्रुतं क्षौरकं देहि॥१॥
Page #487
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 463 // लक्षण, उक्तञ्च- अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् / तदप्रसिद्धिसन्देहविपर्यासैस्तदाभता॥१॥(न्याया० 22) इति, प्रागुक्तश्च चतुर्थमध्ययनं हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयंतु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तस्मृततद्भाव इति, सचैकलक्षणोऽपि चतुःस्थानम्, तृतीयोद्देशकः किञ्चिद्विशेषाच्चतुर्दा / तत्र जावए त्ति यापयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्ड सूत्रम् 338 दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायांकालयापनांकृतवतीति यापकः,उक्तञ्च- उब्भामिया , ज्ञाताहरण तद्देशतद्दोषोय महिला जावगहेउम्मि उट्टलिंडाइं॥इति, इह वृद्घाख्यातं- प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्त्तव्यो यथा / पन्यासोपकालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति, सचेदृशः सम्भाव्यते-सचेतना वायवोऽपरप्रेरणे सति तिर्यगनियत- नयहेतूनां त्वाभ्यां गतिमत्त्वाद् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वाद् वादिनः कालयापनां करोति, चातुर्विध्यम् (सदृष्टान्तम्) स्वरूपमस्यानवबुद्ध्यमानो हि परोन झगित्येवानैकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुंशक्नोति, अतो भवत्यस्माद्वादिनः कालयापनेति, अथवा योऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीतिं करोति अपिल तु कालक्षेपेणेत्यसौ साध्यप्रतीतिं प्रति कालयापनाकारित्वाद्यापको, यथा क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्त्वादिति हेतुर्नहि सत्त्वश्रवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहिसत्त्वं नामार्थक्रियाकारित्वमेव, अन्यथा वन्ध्यासुतस्यापि सत्त्वप्रसङ्गोऽर्थक्रियातु नित्यस्यैकरूपत्वान्न क्रमेण नापि योगपद्येन क्षणान्तरे अकर्तृत्वप्रसङ्गादित्यतोऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्तमानं क्षणिक एवावतिष्ठत इत्येवं क्षेपेण साध्यसाधने कालयापनाकारित्वाद् यापकः सत्त्वलक्षणो हेतुरिति / तथा स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा / परिव्राजकधूर्ते लोकमध्यभागे दत्तं बहुफलं भवति तञ्चाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति // 46
Page #488
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 464 // सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात् कथं बहुषु ग्रामादिषु तत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितो भो चतुर्थमध्ययनं लोकमध्यभागो न भवतीति पक्षं स्थापितवानिति स्थापको हेतुरुक्तञ्च- लोगस्स मज्झजाणण थावगहेऊ उदाहरणं (दशवै०नि० चतुःस्थानम्, तृतीयोद्देशकः 88) इति, स चायं-अग्निरत्र धूमात्, तथा नित्यानित्यं वस्तु द्रव्यपर्यायतस्तथैव प्रतीयमानत्वादिति, अनयोश्च प्रतीतव्याप्तिक सूत्रम् 338 तया अकालक्षेपेण साध्यस्थापनात् स्थापकत्वमिति / तथा व्यंसयति- परं व्यामोहयति शकटतित्तिरीग्राहकधूर्त्तवद् यः सब ज्ञाताहरण तद्देशतद्दोषोव्यंसक इति / तथाहि-कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते?, पन्यासोपसच किलायं शकटस्य सत्कां तित्तिरी याचत इत्यभिप्रायादवोचत् तर्पणालोडिकयेति, सक्त्वालोडनेन जलाद्यालोडित- नयहेतूनां सक्तुभिरित्यर्थः, ततो धूर्तः साक्षिण आहृत्य सतित्तिरीकं शकटं जग्राह, उक्तवांश्च मदीयमेतद्, अनेनैव शकटतित्तिरीति चातुर्विध्यम् (सदृष्टान्तम्) दत्तत्वात्, मया तु शकटसहिता तित्तिरी शकटतित्तिरीति गृहीतत्वादिति, ततो विषण्णः शाकटिक इति, अत्रोक्तं- सा सगडतित्तिरी वंसगंमि हेडेमि होइ णायव्वा ॥इति, स चैवम्- अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीवघटयोरस्तित्वमविशेषेण वर्त्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वादिति व्यसको हेतुर्घटशब्दविषयघटस्वरूपवद्, अथास्तित्वं जीवादौनवर्त्तते ततो जीवाद्यभावः स्यादस्तित्वाभावादिति व्यंसकः प्रतिवादिनो व्यामोहकत्वादिति, तथा लूसए त्ति लूषयति- मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिको, यथा- धूर्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूर्त तर्हि देहि मे तर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या-देह्यस्मै सत्कूनालोडयेति, ताञ्च तथा कुर्वन्तीं तद्भार्यां गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि- मदीयेयं तर्पणमिति सक्तूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, स चायं यदि जीवघटयोरस्तित्ववृत्त्या एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्वप्यस्तित्ववृत्तेरविशेषात्, न चैवमिति, // 464 //
Page #489
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 465 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् | (सदृष्टान्तम्) इहास्तित्ववृत्तेरविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति- गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः- प्रमेयस्य प्रमितौ कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात् तत्र पच्चक्खे त्ति अश्नाति अश्नुतेव्याप्नोत्यानित्यक्ष- आत्मा तं प्रति यद्वर्त्तते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनःपर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षं व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य- अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् / प्रत्यक्षमितरद् ज्ञेयं, परोक्षं ग्रहणेक्षया॥१॥(न्याया० 4) ग्रहणापेक्षयेति भावः / अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पश्चान्मानं- ज्ञानमनुमानम्, एतल्लक्षणमिदं-साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् / अनुमानं तदभ्रान्तं, प्रमाणत्वात् समक्षवद् // 1 // (न्याया० 5) इति, एतच्चसाध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमा सैवोपम्यमनेन गवयेन सदृशोऽसौगौरिति सादृश्यप्रतिपत्तिरूपम्, उक्तञ्च-गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा। भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम्॥१॥ तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्त्तते / पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा ॥२॥इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमआप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तञ्च- दृष्टेष्टाव्याहताद् वाक्यात्परमार्थाभिधायिनः / तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् // 1 // आप्तोपज्ञमनुल्लङ्घयमदृष्टेष्टविरोधकम् / तत्त्वोपदेशकृत् सार्व, शास्त्रं कापथघट्टनम् // 2 // (न्याया० 8-9) इति / इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधश्चतुर्भङ्गीरूपत्वात्, तत्र अस्ति- विद्यते तदिति- लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सोऽग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानम्, तथा अस्ति तदग्न्यादिकं वस्त्वतो // 465
Page #490
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 466 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 339 परिकर्मादिसंख्या, अधस्तिर्यगू लोकेष्वन्धकारोद्योतकराः। नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तद्वक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निर्महानस इवेत्यादिकं स्वभावानुमान कार्यानुमानञ्च प्रथमभङ्गकेन सूचितं 1, तथा अग्नेरस्तित्वाद्भूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानञ्च, तथाऽग्नेधूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणविरुद्धोपलम्भानुमानं कारणविरुद्धकार्योपलम्भानुमानं च द्वितीयभङ्गकेनाभिहितं 2, तथा छत्रादेरग्नेर्वा नास्तित्वादस्ति क्वचित्कालादिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्भानुमानञ्च तृतीयभङ्गकेनोपात्तं 3, तथा दर्शनसामग्यां सत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि स्वभावानुपलब्ध्यनुमानं तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलापः प्रदेशान्तरवदित्यादि कार्यानुपलब्ध्यनुमानम्, तथा वृक्षनास्तित्वात् शिशपा नास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽग्ने स्तित्वाद्धमो नास्तीत्यादि कारणानुपलम्भानुमानञ्च चतुर्थभङ्गकेनावरुद्धमिति, न च वाच्यं न जैनप्रक्रियेयम्, सर्वत्र / जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति 4 / अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह चउव्विहे संखाणे पं० तं०- पडिकम्मं 1 ववहारे 2 रज्जू 3 रासी 4 / अहोलोगे णं चत्तारि अंधगारं करेंति, तं०- नरगाणेरड्या पावाईकम्माइं असुभा पोग्गला 1, तिरियलोगेणं चत्तारि उज्जोतं करेंति, तं०-चंदा सूरा मणि जोती 2, उड्डलोगेणं चत्तारि उज्जोतं 8||466 //
Page #491
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 467 // करेंति, तं०- देवा 1 देवीओ 2 विमाणा 3 आभरणा ४,३॥सूत्रम् ३३९॥चउट्ठाणस्स ततिओ उद्देसतो समत्तो। चतुर्थमध्ययन चउविहे इत्यादि, सङ्ख्यायते- गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थस्तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धम्, एवं चतु:स्थानम्, चतुर्थोद्देशकः व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्रगणितमित्यर्थो, राशिरिति त्रैराशिकपञ्चराशिकादीति / रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणा-8 340-342 माह-अहे इत्यादि सुगमम्, किन्तु अधोलोके- उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरका-नरकावासा नैरयिका- नारका प्रसर्पकाः, अंगारादिकएते कृष्णस्वरूपत्वाद् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वाद श्राद्युपमान्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वमिति, ज्शनादि वर्णमदाद्यातथा अशुभाः पुद्गलास्तमिश्रभावेन परिणता इति / मणि त्ति मणयश्चन्द्रकान्ताद्याः, जोइ त्ति ज्योतिरनिरिति ॥चतुःस्थानकस्य हारोनारकातृतीयोद्देशको विवरणतः समाप्त इति // दीनाम्, जात्याशी॥चतुर्थाध्ययने चतुर्थोद्देशकः॥ विषतद्विषयौ व्याख्यातस्तृतीयोद्देशकस्तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धइहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापित एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादित्रंचत्तारि पसप्पगा पं० तं०- अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते // 467 // अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए / सूत्रम् 340 // णेरतिताणंचउव्विहे आहारे पं० तं०- इंगालोवमे मुम्मरोवमे सीतले हिमसीतले, तिरिक्खजोणियाणं चउव्विहे आहारे पं० तं०
Page #492
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् // 468 // कंकोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साणं चउविहे आहारे पं० तं०- असणे जावसातिमे, देवाणं चउविहे आहारे चतुर्थमध्ययनं| पं० तं०- वनमंते गंधमंते रसमंते फासमंते॥सूत्रम् 341 / / चतु:स्थानम्, चतुर्थोद्देशकः चत्तारि जातिआसीविसापं० तं०-विच्छुतजातीयासीविसे मंडुक्कजातीयासीविसे उरगजातीयासीविसेमणुस्सजातिआसीविसे, विच्छुयजातिआसीविसस्स णं भंते! केवइए विसए पन्नत्ते?, पभू णं विच्छुयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोंदि विसेणं 340-342 प्रसर्पकाः , विसपरिणयं विसट्टमाणिं करित्तए विसएसे विसट्ठताए नोचेवणंसंपत्तीए करेंसुवा करेंति वा करिस्संतिवा, मंडुक्कजातिआसीविसस्स अंगारादिकपुच्छा, पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं (विसप०) विसट्टमाणिं, सेसं तं चेव जाव करेस्संति वा, श्राद्युपमा ऽशनादिउरगजातिपुच्छा, पभूणं उरगजातिआसीविसे जंबूद्दीवपमाणमेत्तंबोंदि विसेण सेसंतंचेवजाव करेस्संति वा, मणुस्सजातिपुच्छा, वर्णमदाद्यापभूणंमणुस्सजातिआसीविसे समतखेत्तपमाणमेत्तं बोंदिं विसेणं विसपरिणतं विसट्टमाणिं करेत्तए, विसते से विसट्ठताते नोचेवणं हारो नारका दीनाम्, जाव करिस्संति वा // सूत्रम् 342 // चत्तारि पसप्पगे त्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धोऽनन्तरसूत्रे देवा देव्यश्च निर्दिष्टास्ते च भोगवन्तः सुखिताश्च विषतद्विषयौ भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या- प्रकर्षेण सर्पन्तिगच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, अणुप्पन्नाणं ति द्वितीयार्थे षष्ठीति अनुत्पन्नान्- असम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा उप्पाइत्त त्ति उत्पादयितुं सम्पादनाय अथवा-॥४६८ // ऽनुत्पन्नानांभोगानामुत्पादयिता- उत्पादकः सन् एकः कोऽपि प्रसर्पति- प्रगच्छति, प्रसर्पको वा प्रगन्ता भवतीति गम्यते, जात्याशी
Page #493
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 469 // प्रसप॑न्ति च भोगाद्यर्थिनो देहिन, उक्तञ्च-धावेइरोहणं तरइ सागरं भमइ गिरिनिगुंजेसु / मारेइ बंधवंपिहु पुरिसो जो होज्ज धणलुद्धो॥ चतुर्थमध्ययन 1 // अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। कुलसीलजातिपच्चयट्टिइं च लोभदुओ चयइ॥२॥ इति, तथा पूर्वोत्पन्नानां चतु:स्थानम्, चतुर्थोद्देशकः पाठान्तरेण प्रत्युत्पन्नानां वा अविप्पओगेणं ति अविप्रयोगाय रक्षणार्थमिति सौख्याना मिति भोगसम्पाद्यानन्दविशेषाणाम्, सूत्रम् शेष सुगमम्।भोगसौख्यार्थञ्च प्रसर्पन्तः कर्म बद्ध्वा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह- नेरइयाण मित्यादि |340-342 प्रसर्पकाः, व्यक्तम्, केवलमङ्गारोपमोऽल्पकालदाहत्वाद् मुर्मुरोपमः स्थिरतरदाहत्वात् शीतलः शीतवेदनोत्पादकत्वा हिमशीतलोऽत्य अंगारादिकन्तशीतवेदनाजनकत्वाद्, अधोऽध इति क्रम इति। आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं-तिरिक्ख- काधुपमाजोणियाण मित्यादि व्यक्तम्, नवरं कङ्कः- पक्षिविशेषस्तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमोऽयमों- यथा हि ऽशनादि वर्णमदाद्याकङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चां सुभक्षः सुखपरिणामश्च स कङ्कोपमहारो नारकाइति, तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादंझगिति यथा किल किश्चित् प्रविशति दीनाम्, जात्याशीएवं यस्तेषांगलबिले प्रविशति स तथोच्यते, पाणो- मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषांदुःखाद्यः विषतद्विषयौ सपाणमांसोपमः, पुत्रमांसंतुस्नेहपरतया दुःखाद्यतरंस्यादेवं यो दुःखाद्यतरः सपुत्रमांसोपमः, क्रमेण चैते शुभसमाशुभाशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुबिति / आहारो हि भक्षणीय इति भक्षणाधिकारादाशीविषसूत्रं, सुगमञ्चेदम्, नवरं आसीविसत्ति आश्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषास्ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यनुष्याः धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुञ्जेषु / मारयति बान्धवमपि पुरुषो यो भवेद्धनलुब्धः॥१॥ अटति बहु वहति भारं सहते क्षुधां पापमाचरति धृष्टः। कुलशीलजातिप्रत्ययस्थितिं च लोभोपद्रुतस्त्यजति॥१॥ मा . // 469 //
Page #494
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 470 // कुतोऽपिगुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च-आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह भेया। ते कम्मजाइभेएण णेगहा चउव्विहविग्गप्पा॥१॥(विशेषाव०७९१)(वृश्चिकमंडुकोरगनराः) इति, जातित आशीविषा जात्याशीविषा-वृश्चिकादयः, केवइय त्ति किया विषयो- गोचरो विषस्येति गम्यते, प्रभुः- समर्थोऽर्द्धभरतस्य यत्प्रमाणंसातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा- प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीरं विषेणस्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां- विषरूपापन्नां विषपरिगतामिति क्वचित्पाठे तद्व्याप्तामित्यर्थः / विसट्टमाणिं विकसन्तीं विदलन्तीं कर्तुं विधातुं विषयः स- गोचरोऽसौ अथवा से तस्य वृश्चिकस्य, विषमेवार्थो विषार्थस्तद्धावस्तत्ता तस्या विषार्थताया-विषत्वस्य तस्यां वा नो चेव त्ति नैवेत्यर्थः सम्पत्त्या एवंविधबोन्दिसम्प्राप्तिद्वारेण करिसुत्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, समयक्षेत्रं- मनुष्यक्षेत्रम् / विषपरिणामो हि व्याधिरिति तदधिकाराव्याधिभेदानाह चउव्विहे वाही पं० २०-वातिते पित्तिते सिंभिते सन्निवातिते, चउव्विहा तिगिच्छा पं० तं०-विज्जो ओसधाई आउरे परिचारते १॥सूत्रम् 343 // चत्तारि तिगिच्छगा पं० तं०- आततिगिच्छते नाममेगे णो परतिगिच्छते१परितिगिच्छए नाममेगे 4, 2, चत्तारि पुरिसजाया पं० तं०- वणकरे णाममेगे नो वणपरिमासी वणपरिमासी नाममेगे णो वणकरे एगे वणकरेवि वणपरिमासीवि एगे णो वणकरे णो (c) आशी दंष्ट्रा तद्गतमहाविषा आशीविषा द्विविधभेदाः। ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः॥ 1 // चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गयः 8 // 470 //
Page #495
--------------------------------------------------------------------------
________________ चतुर्थमध्ययन श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 471 // वणपरिमासीवि 1, चत्तारि पुरिसजाया पं० तं०- वणकरे नाममेगेणो वणसारक्खी 4, 2, चत्तारि पुरिसजाया पं० सं०- वणकरे नामं एगे णो वणसरोही 4, 3, चत्तारि वणा पं० तं०- अंतोसल्ले नाममेगे णो बाहिंसल्ले 4, 1, एवामेव चत्तारि पुरिसजाया पं० तं०- चतु:स्थानम्, चतुर्थोद्देशकः अंतोसल्ले णाममेगे णो बाहिंसल्ले 4, 2, चत्तारि वणा पं० त०- अंतो दुढे नाम एगे णो बाहिं दुढे बाहिं दुढे नाम एगे नो अंतो 4, 3, सूत्रम् एवामेव चत्तारि पुरिसजाया पं० तं०- अंतो दुढेनाममेगे नो बाहिं दुढे 4, 4, चत्तारि पुरिसजाया पं० तं०- सेतंसे णाममेगे सेयंसे सेयंसे |343-344 व्याधिनाममेगे पावंसे पावंसे णाम एगे सेयंसे पावंसे णाममेगे पावंसे, 1, चत्तारि पुरिसजाया पं० तं०-सेतंसे णाममेगे सेतंसेत्ति सालिसए चिकित्से, सेतसे णाममेगे पावंसेत्ति सालिसते 4, 2, चत्तारि पुरिसा पं० तं०- सेतंसेत्ति णाममेगे सेतंसेत्ति मण्णति सेतंसेत्ति णाममेगे पावंसेत्ति चिकित्सकमण्णति 4, 3, चत्तारि पुरिसजाता पं० 20 सेयंसे णाममेगे सेयंसेत्ति सालिसते मन्नति सेतसे णाममेगे पावंसेत्ति सालिसते मण्णति 4, चतुर्भङ्गी आत्मपर४, चत्तारि पुरिसजाता पं० तं०- आघवतित्ता णाममेगे णो परिभावतित्ता परिभावइत्ता णाममेगे णो आघवतित्ता 4, 5, चत्तारि चिकित्सादिपुरिसजाया पं० तं०-आघवतित्ताणाममेगेनोउंछजीविसंपन्ने उंछजीविसंपन्नेणाममेगेणो आघवइत्ता 4,6, चउव्विहारुक्खविगुवणा चतुर्भङ्गयः पं० तं०- पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए। सूत्रम् 344 // चउविहेइत्यादि कण्ठ्यम्, केवलं वातो निदानमस्येति वातिकः, एवं सर्वत्र नवरं सन्निपातः- संयोगो द्वयोस्त्रयाणां वेति, वातादिस्वरूपं चैतत्-तत्र रूक्षो 1 लघुः 2 शीतः 3 खरः 4 सूक्ष्म 5 श्वलो ६ऽनिलः / पित्तं सस्नेह 1 तीक्ष्णो २ष्णं 3 लघु 4 विश्रं 5 सरं 6 द्रवम् ७॥१॥कफो गुरु 1 हिमः 2 स्निग्धः 3 प्रक्लेदी 4 स्थिर: 5 पिच्छिलः 6 / सन्निपातस्तु सङ्कीर्णलक्षणो द्व्यादिमीलकः / // 2 // वातादीनां कार्याणि पुनरिमानि-पारुष्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः। सुप्तत्वशीतत्वखरत्वशोषाः, कर्माणि / वायोः प्रवदन्ति तज्ज्ञाः॥१॥परिस्रवस्वेदविदाहरागा, वैगन्ध्यसङ्क्लेदविपाककोपाः। प्रलापमूच्छभ्रिमिपीतभावाः, पित्तस्य कर्माणि // 471 //
Page #496
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 472 // वदन्ति तज्ज्ञाः॥ 2 // श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः। उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः॥३॥ इति / अनन्तरं व्याधिरुक्तोऽधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह- चउविहे त्यादि, कण्ठ्यम्, नवरं चिकित्सा-रोगप्रतीकारस्तस्याश्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि-भिषग् 1 द्रव्याण्यु 2 पस्थाता 13, रोगी 4 पादचतुष्टयम् / चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्॥१॥ दक्षो 1 विज्ञातशास्त्रार्थो 2, दृष्टका 3 शुचि 4 भिषक् / बहुकल्पं 1 बहुगुणं 2, सम्पन्नं 3 योग्यमौषधम् 4 // 2 // अनुरक्तः 1 शुचि 2 दक्षो 3, बुद्धिमान् 4 परिचारकः / आढ्यो 1 रोगी भिषग्वश्यो 2, ज्ञापकः 3 सत्त्ववानपि 4 // 3 // इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं -निव्विगइ निब्बलोमे तवउद्धट्ठाणमेव उन्भामे। वेयावच्चाहिंडण मंडलि कप्पट्ठियाहरणं॥१॥ (निशीथभा० 574) इति (निर्बलं- वल्लादि, अवमंऊनम्,उद्भ्रामो- भिक्षाभ्रमणम् आहिंडणं देशेषु मण्डली- सूत्रार्थयोः कप्पट्ठिया श्रेष्ठिवधूरिति) (निर्विकृतिकं वल्लादि न्यूनमाचामाम्लादिकायोत्सर्गो विहारो वैयावृत्त्यं भिक्षाभ्रमो मण्डली (मोहचिकित्सैषा) कुलपुत्रिकोदाहरणात्) चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतोरागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सकः-प्रतिकर्तेत्यात्मचिकित्सक इति / अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह- चत्तारी त्यादि कण्ठ्यम्, नवरं व्रणं- देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति, व्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकोऽन्यस्त्वन्यकृतं व्रणं परिमृशति नच तत् करोतीति, एवं भावव्रणं- अतिचारलक्षणं करोति कायेन नच तदेव परिमृशति पुन:पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृशत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति न च तत्पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारं करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकोऽन्यस्तु चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गन्यः
Page #497
--------------------------------------------------------------------------
________________ श्रीस्थाना श्रीअभय वृत्तियुतम् भाग-१ // 473 // 343-344 आत्मपर पूर्वकृतातिचारं निदानपरिहारतो रक्षति नवंचन करोति, नो नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणरोही, भावव्रणापेक्षया चतुर्थमध्ययन तु नो व्रणरोही प्रायश्चित्ताप्रतिपत्तेर्वणसरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति। चतुःस्थानम्, चतुर्थोद्देशकः उक्ता आत्मचिकित्सका, अथ चिकित्स्यं व्रणं दृष्टान्तीकृत्य पुरुषभेदानाह- चत्तारी त्यादि चतुःसूत्री, सुगमा, नवरमन्तर्मध्ये सूत्रम् शल्यं यस्य अदृश्यमानमित्यर्थस्तत्तथा१, बाहिं सल्ले त्ति यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तहिरिव बहिरित्युच्यते, अन्तो। व्याधिबहिःशल्यं यस्य तत्तथा, यदि पुनःसर्वथैव तत्ततो बहिः स्यात् तदा शल्यतैवन स्याद्, उद्धृतत्वे वा भूतभावितया स्यादपीति चिकित्से, 2, यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते तदुभयशल्यं 3 चतुर्थः शून्य इति 4, गुरुसमक्षमनालोचितत्वेनान्तः शल्यं- अतिचाररूपं चिकित्सकयस्य स तथा, बहिः शल्यं आलोचिततया यस्य तत्तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः चतुर्भङ्गी शून्यः / अन्तर्दृष्टं व्रणं लूतादिदोषतो, न बही रागाद्यभावेन सौम्यत्वात् 4, पुरुषस्तु अन्तर्दुष्टः शठतया संवृताकारत्वान्न चिकित्सादिबहिरित्येकोऽन्यस्तु कारणेनोपदर्शितवाक्पारुष्यादित्वादहिरेवेति / पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्सूत्री कण्ठ्या च, चतुर्भङ्गयः किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् साधुवदित्येको१ऽन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान्, सचाविरतत्वेन दुरनुष्ठायित्वादिति 2 अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच्च श्रेयान् उदायिनृपमारकवत् 3 चतुर्थः स एव कृतपाप इति 4, अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि / श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवं- 473 // बुद्धिजनकत्वेन सदृशकोऽन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः 1, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयानित्येवंबुद्धिजनकत्वेन सदृशकोऽन्येन पापीयसा समानोन तुपापीयानेवेति द्वितीयः 2, भावतः पापीयानप्यन्यः संवृताकारतया ,
Page #498
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 474 // श्रेयानित्येवंबुद्धिजनकतया सदृशकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः / श्रेयानेकः सद्वृत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावबोधाद् लोकेन वा मन्यते विशदसदनुष्ठानाद्, इह च मन्निज्जइत्ति वक्तव्ये प्राकृतत्वेन मन्नईत्युक्तम्, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते, स एव वापूर्वोपलब्धतद्दोषेण जनेन मन्यते दृढप्रहारिवत् १पापीयानप्यपरो मिथ्यात्वाद्युपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भक्तेन वेति 2, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वाद्, असंयतो वामन्यते, संयतलोकेनेति 3, श्रेयानेको भावतो द्रव्यतस्तु किश्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते- ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदृशकमात्मानं मन्यत इति एवं शेषाः 4, आघवइत्ते ति आख्यायकः- प्रज्ञापकः प्रवचनस्य एकः- कश्चिन्न च प्रविभावयिता-प्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति / आख्यायक एकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नः संविग्नपाक्षिको वा, यदाह-होज हु वसणं पत्तो सरीरदुब्बल्लयाए असमत्थो। चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा॥१॥तथा- ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही य। चरणकरणं विसुद्धं उववूहतो परूवेंतो॥२॥ (निशीथभा०५४३५-३६) इत्येको द्वितीयो यथाच्छन्दस्तृतीयः साधुश्चतुर्थो गृहस्थादिरिति / पूर्वसूत्रेसाधुलक्षणपुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृक्षविभूषामाह- चउविहे त्यादि, अथवा (r) शरीरदौर्बल्येनासमर्थो व्यसनं प्राप्तो भवेत् / (तथापि) अशुद्धे चरणकरणे शुद्ध मार्ग प्ररूपयेत् // 1 // 0 विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोधिश्च / विशुद्धं चरणकरणमुपळहयन् प्ररूपयंश्च / / 2 / / चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गायः // 474 //
Page #499
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 475 // पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तस्तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया / चतुर्थमध्ययनं स्यात्तामाह- चउविहे त्यादि पातनयैवोक्तार्थम्, नवरं प्रवालतये ति नवाङ्करतयेत्यर्थः / एते हि पूर्वोक्ता आख्यायकादयः चतुःस्थानम्, चतुर्थोद्देशकः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह सूत्रम् 345 चत्तारिवातिसमोसरणा पं० ०-किरियावादी अकिरियावादी अन्नाणितावादी वेणतियावादी।णेरइयाणंचत्तारिवादिसमोसरणा क्रियावाद्यादि समवसरणानि। पं० तं०-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव थणियकुमाराणं एवं विगलिंदियवलं जाव वेमाणियाणं॥ सूत्रम् 345 // चत्तारीत्यादि, वादिनस्तीर्थिकाः समवसरन्ति-अवतरन्त्येष्विति समवसरणानि-विविधमतमीलकास्तेषांसमवसरणानि वादिसमवसरणानि, क्रियां-जीवाजीवादिरर्थोऽस्तीत्येवंरूपांवदन्तीति क्रियावादिन आस्तिका इत्यर्थस्तेषां यत्समवसरणं तत्त एवोच्यन्ते अभेदादिति, तन्निषेधादक्रियावादिनो-नास्तिका इत्यर्थः / अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकास्ते एव वादिनोऽज्ञानिकवादिनोऽज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थो, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयं-असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा॥ १॥(सूत्रकृ०नि० 119) इति, तत्राशीत्यधिकं शतं क्रियावादिनांभवति, इदं चामुनोपायेनावगन्तव्यं-जीवाजीवाश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदौ तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्या-अस्ति जीवः 0 क्रियावादिनामशीत्यधिकं शतमक्रियावादिनां चतुरशीतिरज्ञानिनां सप्तषष्टिवैनयिकानां द्वात्रिंशत् // 1 // // 475 //
Page #500
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 476 // स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं- विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया ह्रस्वत्वदीर्घत्वे चतुर्थमध्ययनं | इव नित्यश्च कालवादिनः,उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनस्तृतीयो विकल्प आत्मवादिनः पुरुष एवेदं निचतुःस्थानम्, मित्यादिप्रतिपत्तुरिति, चतुर्थो नियतिवादिनो, नियतिश्च-पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजककींति पञ्चमः स्वभाव चतुर्थोद्देशकः सूत्रम् 345 वादिन, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः , परत इत्यनेनापि पश्चैवलभ्यन्ते, तत्र परत इत्यस्यायमर्थ- इह सर्वपदार्थानां क्रियावाद्यादिपररूपापेक्षः स्वरूपपरिच्छेदो यथा ह्रस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः,एवमेव चात्मनःस्तम्भकुम्भादीन्समीक्ष्य तद्व्यतिरिक्ते समवसरणानि। हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः,एवमनित्यत्वेनापि दशैव,एवं विंशतिर्जीवपदार्थेन लब्धाःअजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति / तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवञ्चेयं-पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौन स्तः, कालादीनांतु पञ्चानांषष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पश्चाद्विकल्पाभिलापो- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षडिकल्पास्तथा नास्ति जीव: परत: कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वापि षट्सु प्रत्येक द्वादश विकल्पाः, एवञ्च द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिकानामिति / अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व१मसत्त्वं 2 सदसत्त्वं 3 अवाच्यत्वं 4 सदवाच्यत्वं 5 असदवाच्यत्वं६ सदसदवाच्यत्व 7 मिति, तत एते / // 476 //
Page #501
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 477 // नव सप्तकास्त्रिषष्टिरुत्पत्तेस्तु चत्वार एवाद्या विकल्पास्तद्यथा-सत्त्व 1 मसत्त्वं सदसत्त्व 3 मवाच्यत्वं 4 चेति, त्रिषष्टिमध्ये चतुर्थमध्ययनं क्षिप्ताः सप्तषष्टिर्भवन्ति, विकल्पाभिलापश्चैवं-को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदा चतु:स्थानम्, दयोऽपि वाच्यास्तथा सती भावोत्पत्तिरिति को जानाति किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या चेति, चतुर्थोद्देशक: सूत्रम् 345 सत्त्वादिसप्तभङ्गयाश्चायमर्थः- स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं 1 पररूपमात्रापेक्षया त्वसत्त्वं 2 तथा एकस्य घटादि क्रियावाद्यादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवात्वादिनाऽऽदिष्टस्य सत्त्वात् तथा घटादिद्रव्यदेशस्यैवापरस्य बुधनादेरसद्भावपर्यायेण समवसरणानि / वृत्तत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वाद् वस्तुनः सदसत्त्वं 3 तथा सकलस्यैवाखण्डितस्य घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्द्धकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादेव्यस्यावक्तव्यत्वं 4, तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्यायैर्युगपदादिष्टतया सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वाद् घटादिद्रव्यस्य सदवक्तव्यत्वमिति 5, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वाद-* परदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वं 6, तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सत्त्वादपरस्य परपर्यायैरादिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति 7, इह च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शितास्तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वाश्रित एवोक्तस्तथाहि- अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायां-इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवाभावा (आचा०टी०) दिति, एवमज्ञानिकानां सप्तषष्टिर्भवतीति / वैनयिकानांच द्वात्रिंशत्, // 477 //
Page #502
--------------------------------------------------------------------------
________________ चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 346 मेघाधुपमया पुरुषमातापितृ // 478 // चतुर्भङ्गायः श्रीस्थानाङ्ग साचैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितृणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः श्रीअभय० कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसनया पुनरेतेषां त्रीणि वृत्तियुतम् भाग-१ शतानि त्रिषष्ट्यधिकानीति, उक्तञ्च पूज्यैः-आस्तिकमतमात्माद्या 9 नित्यानित्यात्मका नव पदार्थाः / कालनियतिस्वभावेश्वरात्म कृतकाः स्वपरसंस्थाः॥१॥कालयदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः। नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः॥२॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् / भावोत्पत्तिं सदसद्वैतावाच्याश्च को वेत्ति?॥३॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः। सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा॥१॥इति, एतान्येव समवसरणानि चतुर्विंशतिदण्डके निरूपयन्नाहनेरइयाण मित्यादिसुगमम्, नवरं नारकादिपञ्चेन्द्रियाणांसमनस्कत्वाच्चत्वार्यप्येतानि सम्भवन्ति, विगलेंदियवजं ति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति / पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं चत्तारि मेहे त्यादीन्याह चत्तारि मेहा पं० तं०- गजित्ता णाममेगे णो वासित्ता वासित्ताणाममेगेणोगज्जित्ता एगे गजित्ताविवासित्तावि एगेणो गजित्ता णो वासित्ता 1, एवामेव चत्तारि पुरिसजाया पं० तं०- गजित्ता णाममेगेणोवासित्ता 4, 2, चत्तारि मेहा पं० तं०- गजित्ताणाममेगे णो विजुयाइत्ता विजुयाइत्ताणाममेगे 4,3, एवामेव चत्तारि पुरिसजाया पं०२०- गजित्ताणाममेगे णो विजुयाइत्ता 4, 4, चत्तारि मेहा पं० तं०- वासित्ता णाममेगे णो विजुयाइत्ता 4, 5, एवामेव चत्तारि पुरिस० वासित्ता णाममेगे णो विजुयाइत्ता 4, 6, चत्तारि मेहा पं० त०- कालवासीणाममेगेणो अकालवासी 4, 7, एवामेव चत्तारि पुरिसजाया पं० तं०- कालवासीणाममेगेनोअकालवासी (c) सदसट्टैधाऽवा० (मु०)। // 478 //
Page #503
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 346 मेघाद्युपमया पुरुष // 479 // चतुर्भङ्गयः 4,8, चत्तारि मेहा पं० तं०-खेत्तवासी णाममेगे णो अखित्तवासी 4, 9, एवामेव चत्तारि पुरिसजाया पं० तं०-खेत्तवासीणाममेगे णो अखेत्तवासी 4,10, चत्तारि मेहा पं० तं०- जणतित्ता णाममेगे णो णिम्मवइत्ता णिम्मवइत्ता णाममेगे णो जणतित्ता 4, 11, एवामेव चत्तारि अम्मापियरोपं० तं०- जणइत्ता णाममेगे णो णिम्मवइत्ता 4, 12, चत्तारि मेहा पं० तं०- देसवासी णाममेगे णो सव्ववासी 4,13, एवामेव चत्तारिरायाणोपं० त०- देसाधिवती णाममेगे णो सव्वाधिवती ४,१४॥सूत्रम् 346 // सुगमानिच, नवरं मेघाः- पयोदाः गर्जिता-गर्जिकृत् नो वर्षिता-न प्रवर्षणकारीति 1, एवं कश्चित्पुरुषो गर्जितेव गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो-नैव वर्षितेव वर्षिता- वर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति 2 / विजुयाइत्त त्ति विद्युत्कर्ता 3, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कर्ताऽन्यस्तु आरम्भाडम्बरस्य कर्ता न प्रतिज्ञातेति, एवमन्यावपीति 4, वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्योन किञ्चिदिति 5-6, कालवर्षी-अवसरवर्षीति एवमन्येऽपि 7, पुरुषस्तु कालवर्षीव कालवर्षी- अवसरे दानव्याख्यानादि-8 परोपकारार्थप्रवृत्तिक एकोऽन्यस्त्वन्यथेति, एवं शेषौ 8, क्षेत्रं धान्याद्युत्पत्तिस्थानं 9, पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी- पात्रे दानश्रुतादीनां निक्षेपकोऽन्यो विपरीतोऽन्यस्तथाविधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो वा उभयस्वरूपोऽन्यस्तु दानादावप्रवृत्तिक इति 10, जनयिता मेघो यो वृष्ट्या धान्यमुद्गमयति, निर्मापयिता तु यो वृष्ट्यैव सफलतां नयतीति 11, एवं मातापितरावपीति प्रसिद्धम्, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति 12, विवक्षितभरतादिक्षेत्रस्य प्रावृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति देशवर्षी 1 यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी,
Page #504
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 480 // मेघाः , करण्डकोपमया अन्यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्वतः 2, अथवा कालतो देशे क्षेत्रतः सर्वत्र 3 आत्मनो वा सर्वतः४, अथवा चतुर्थमध्ययन चतुःस्थानम्, आत्मनो देशेन क्षेत्रतः५, कालतो वा सर्वत्र 6, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः 7, अथवा क्षेत्रतो देशे, आत्मनोचतुर्थीदशक देशेन कालतः सर्वत्र 8 अथवा कालतो देशे आत्मनो देशेन क्षेत्रतः सर्वत्रे ९त्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी सूत्रम् 347-352 चेति, चतुर्थः सुज्ञान इति 13, राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षेमकारितया प्रभवति स देशाधिपतिर्न सर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिर्यस्तूभयत्र स ऽऽचार्याः, उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत्स देशाधिपतिश्चसर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट वृक्ष-मत्स्य गोलक-पत्रइति 14, कटोपमा आचार्यचत्तारि मेहा पं० तं०-पुक्खलसंवट्टते पञ्जुन्ने जीमूते जिम्हे, पुक्खलवट्टए णं महामेहे एगेणं वासेणं दसवाससहस्साई भावेति, भिक्षु-पुरुषाः, चतुष्पदपञ्जुन्नेणं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूतेणं महामेहे एगेणं वासेणं दसवासाई भावेति, जिम्हेणं महामेहे बहूहिं पक्षि-क्षुद्रवासेहिं एगंवासं भावेति वाण वा भावेइ 15, // सूत्रम् 347 // पक्ष्युपमाः चत्तारि करंडगा पं० तं०- सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते 16, एवामेव चत्तारि आयरिया पं० तं० बादिसोवागकरंडगसमाणे वेसिताकरंडगसमाणे गाहावइकरंडगसमाणे रायकरंडगसमाणे १७॥सूत्रम् 348 // __ चत्तारिरुक्खा पण्णत्ता तं०-साले नाममेगेसालपरियाते साले नाममेगे एरंडपरियाए एरंडे०४, 18, एवामेव चत्तारि आयरिया // 480 // पं० तं०-साले नाममेगे सालपरिताते साले णाममेगे एरंडपरियाते एरंडे णाममेगे०४,१९, चत्तारिरुक्खापं० तं०-साले णाममेगे सालपरिवारे०४,२०, एवामेव चत्तारि आयरिया पं० तं०-साले नाममेगेसालपरिवारे०४, 21, सालदुममज्झयारे जह साले णाम प्राणाः, चतुर्भङ्गयौ
Page #505
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 481 // होइ दुमराया। इय सुंदरआयरिए सुंदरसीसे मुणेयव्वे // 1 // एरंडमज्झयारेजह साले णाम होइ दुमराया। इय सुंदरआयरिए मंगुलसीसे मुणेयव्वे ॥२॥सालदुममज्झयारे एरंडे णाम होति दुमराया। इय मंगुलआयरिए सुंदरसीसे मुणेयव्वे // 3 // एरंडमज्झयारे एरंडे णाम होइ दुमराया। इय मंगुलआयरिए मंगुलसीसे मुणेयव्वे // 4 // चत्तारि मच्छा पं० तं०- अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, 22, एवामेव चत्तारि भिक्खागापं०२०- अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, 23, चत्तारि गोला पं० तं०- मधुसित्थगोले जउगोले दारुगोले मट्टियागोले, 24, एवामेव चत्तारि पुरिसजाया पं० तं०- मधुसित्थगोलसमाणे 4, 25, चत्तारि गोला पं०२०- अयगोले तउगोले तंबगोले सीसगोले 26, एवामेव चत्तारि पुरिसजाया पं० तं०- अयगोलसमाणे जाव सीसगोलसमाणे 27, चत्तारि गोला पं० तं०- हिरण्णगोले सुवनगोले रयणगोले वयरगोले 28, एवामेव चत्तारि पुरिसजाया पं० सं०-हिरण्णगोलसमाणे जाव वइरगोलसमाणे 29, चत्तारि पत्ता पं०२०- असिपत्ते करपत्ते खुरपत्ते कलम्बचीरितापत्ते 30, एवामेव चत्तारिपुरिसजावा पं०२०- असिपत्तसमाणेजाव कलंबचीरितापत्तसमाणे 31, चत्तारि कडापं० तं०-सुंबकडे विदलकडे चम्मकडे कंबलकडे 32, एवामेव चत्तारि पुरिसजाया पं० सं०- सुंबकडसमाणे जाव कंबलकडसमाणे 33 // सूत्रम् 349 // चउव्विहा चउप्पया पं० सं०- एगखुरा दुखुरा गंडीपदा सणप्फदा 34, चउम्विहा पक्खी पं० तं०- चम्मपक्खी लोमपक्खी समुग्णपक्खी विततपक्खी 35, चउव्विहा खुड्डपाणा पं० २०-बेइंदिया तेइंदिया चउरिदिया संमुच्छिमपंचिंदियतिरिक्खजोणिया 36 // सूत्रम् 350 // चत्तारि पक्खी पं० 20- णिवत्तित्ताणाममेगे नो परिवतित्ता परिवइत्ता नाम एगेनो निवइत्ता एगे निवतित्तावि परिवतित्तावि एगे नोनिवतित्तानो परिवतित्ता 37, एवामेव चत्तारि भिक्खागा पं० तं०-णिवतित्ताणाममेगे नो परिवतित्ता 4, 38 // सूत्रम् 351 // चतुर्थमध्ययन चतुःस्थानम्, चतुथीद्देशकः सूत्रम् 347-352 मेघाः , करण्डकोपमयाऽऽचार्याः, वृक्ष-मत्स्यगोलक-पत्रकटोपमा आचार्यभिक्षु-पुरुषाः, चतुष्पदपक्षि-क्षुद्रप्राणा:, पक्ष्युपमाः भिक्षवः, निष्कूष्टचतुर्भङ्गयो बुधादि
Page #506
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 482 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थीद्देशक: सूत्रम् 347-352 मेघाः , चत्तारि पुरिसजाया पं० तं०-णिक्कट्टेणाममेगे णिक्कट्टे निक्कट्टे नाममेगे अणिक्कडे 4, 39, चत्तारि पुरिसजाया पं० तं०-णिक्कट्टे नाममेगेणिकट्टप्पा णिक्कट्ठे नाममेगे अनिक्कट्टप्पा 4,40, चत्तारि पुरिसजाया पं० तं०- बुहे नाममेगे बुहे बुहे नाममेगे अबुहे 4,41, चत्तारि पुरिसजाया पं० तं०- बुधे नाममेगे बुधहियए 4, 42, चत्तारि पुरिसजाया पं० तं०- आयाणुकंपते णाममेगेनो पराणुकंपते 4, 43 // सूत्रम् 352 // पुक्खले त्यादि, एगेणं वासेणं ति एकया वृष्ट्या भावयतीति- उदकस्नेहवतीं करोति धान्यादिनिष्पादनसमर्थामितियावत् भुवमिति गम्यते, जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्ष- अब्दं यावद् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति / अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावतसमानादयः पुरुषाधिकारत्वादभ्यूह्या इति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनं यः करोत्यसावाद्यमेघसमानः, एवं स्तोकतरस्तोकतमकालापेक्षया द्वितीयतृतीयमेघसमानौ असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्खन्ननुपकुर्वन् वा चतुर्थमेघसमान इति 15 / करण्डको- वस्त्राभरणादिस्थानं जनप्रतीतः, श्वपाककरण्डकश्चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकर्मोपकरणवर्धादिचर्मांशस्थानतया अत्यन्तमसारो भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् किञ्चित्ततःसारोऽपिवक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः-श्रीमत्कौटुम्बिककरण्डकः, सच विशिष्टमणिसुवर्णाभरणादियुक्तत्वात् सारतरो, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात्सारतम इति 16, एवमाचार्यो यः षट्प्रज्ञकगाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथमोऽत्यन्तासारत्वाद्, यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृतीयः सारतरत्वाद्, यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्पः स चतुर्थः करण्डकोपमयाऽऽचार्याः, वृक्ष-मत्स्यगोलक-पत्रकटोपमा आचार्यभिक्षु-पुरुषाः, चतुष्पद पक्षि-क्षुद्र प्राणा:, पक्ष्युपमाः भिक्षवः, निष्का चतभडन्या // 482
Page #507
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 483 // सारतमत्वात् सुधर्मादिवदिति 17, सालोनामैकः सालाभिधानवृक्षजातियुक्तत्वात् सालस्यैव पर्याया-धर्मा बहलच्छायत्वसेव्यत्वादयो यस्य सशालपर्याय इत्येकः,शालो नामैक इति तथैव एरण्डस्येव पर्याया धर्मा अबहलच्छायत्वाऽऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, एरण्डोनामैकस्तथैव एरण्डपर्यायोऽबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः 18, आचार्यस्तुसाल इव सालो यथा हि सालोजातिमानेवमाचार्योऽपि यःसत्कुलः सद्गुरुकुलश्चस साल एवोच्यते तथा सालपर्यायः-सालधर्मा यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकस्तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति 19, तथा सालस्तथैव साल एव परिवार:परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति 20, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिभिरुत्तमत्वात्सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवार एरण्डकल्पनिर्गुणसाधुपरिकरत्वाद् एवमेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्तचतुर्भङ्गया एव भावनार्थं सालदुमे त्यादि गाथाचतुष्कम्, व्यक्तं नवरं मङ्गुलं- असुन्दरं 21, अनुश्रोतसा चरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामी एवमन्ये त्रयः 22, एवं भिक्षाकः-साधुर्यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षतेसोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमो, यस्तूत्क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषु भिक्षतेस तृतीयः, क्षेत्रमध्ये चतुर्थो 23, मधुसित्थु-मदनंतस्य गोलो-वृत्तपिण्डो मधुसित्थगोल एवमन्येऽपि, नवरं जतु- लाक्षा दारुमृत्तिके प्रसिद्ध इति 24, यथैते गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदुदृढदृढतरदृढतमसत्त्वा भवन्ति ते मधुसित्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति 25, चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः | सूत्रम् 347-352 मेघाः , करण्डकोपमया5ऽचार्या:, वृक्ष-मत्स्यगोलक-पत्रकटोपमा आचार्यभिक्षु-पुरुषाः, चतुष्पदपक्षि-क्षुद्रप्राणा:, पक्ष्युपमाः भिक्षवः, निष्कृष्ट बुधादिचतुर्भङ्गयौ // 483 //
Page #508
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 484 // 347-352 मेघाः , करण्डकोपमया वृक्ष-मत्स्यगोलक-पत्र आचार्य अयोगोलादयः प्रतीता:२६, एतैश्चायोगोलकादिभिः क्रमेण गुरुगुरुतरगुरुतमात्यन्तगुरुभिरारम्भादिविचित्रप्रवृत्त्युपार्जितकर्म- चतुर्थमध्ययनं भारा ये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तोभवन्ति पितृमातपुत्रकलत्रगतस्नेहभारतो वेति 27, हिरण्यादि चतुःस्थानम्, चतुर्थीद्देशक: गोलेषु क्रमेणाल्पगुणगुणाधिकगुणाधिकतरगुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः 28, सूत्रम् पत्राणि- पर्णानि तद्वत्प्रतनुतया यानि अस्यादीनि तानि पत्राणीति, असिः- खड्गः स एव पत्रमसिपत्रं करपत्रं-क्रकचं येन दारु छिद्यते क्षुरश्छुरः स एव पत्रं क्षुरपत्रम्, कदम्बचीरिकेति शस्त्रविशेष इति 29, तत्र द्राक् छेदकत्वादसेर्यः पुरुषो द्रागेव ऽऽचार्याः, स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्तिवद्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् / / स्नेहतरुं छिनत्ति स करपत्रसमानस्तथाविधश्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु कटोपमा श्रुतधर्ममार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव भिक्षु-पुरुषाः, छिनत्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थोऽविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतर पक्षि -क्षुद्रमन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते 31, कम्बादिभिरातानवितानभावेन निष्पाद्यते यःस कटः कट इव कट इत्युपचारात्। पक्ष्युपमाः तन्त्वादिमयोऽपि कट एवेति, तत्र सुंबकडे त्ति तृणविशेषनिष्पन्नो विदलकडे त्ति वंशशकलकृतः चम्मकडे त्ति वर्द्धव्यूतमञ्चकादिः निष्कृष्टकंबलकडे त्ति कम्बलमेवेति 32, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषायोजनीयास्तथाहि-यस्य गुर्वादिष्वल्पः बुधादिप्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् ससुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति 33, चतुष्पदाः स्थलचरपञ्चेन्द्रिय चतुष्पदास्थलचरपयान्व-8॥ 484 // तिर्यञ्च एकः खुरः पादे पादे येषां ते एकखुरा- अश्वादयः, एवंद्वौ खुरौ येषां ते तथा तेच गवादयो, गण्डी-सुवर्णकारादीनामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते हस्त्यादयः, सणप्फय त्ति सनखपदा नाखराः- सिंहादयः, इहोत्तरसूत्रद्वये च चतुष्पद प्राणाः, भिक्षवः, चतुर्भद्यौ
Page #509
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, चतुथाद्दिशक: / सूत्रम् 347-352 मघा: करण्डकोपमया // 485 // वृक्ष-मत्स्यगोलक-पत्रकटापमा जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति 34, चर्ममयपक्षाः पक्षिणश्चर्मपक्षिणो- वल्गुलीप्रभृतय एवं लोमपक्षिणोहंसादयः समुद्कवत् पक्षी येषां ते समुद्गकपक्षिणः, समासान्त इन्, ते च बहिर्वीपसमुद्रेषु, एवं विततपक्षिणोऽपीति 35, क्षुद्रा- अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा- उच्छ्रासादिमन्तः क्षुद्रप्राणाः संमूर्छन निर्वृत्ताः सम्मूर्छिमास्तिरश्चांसत्काल योनिर्येषांते तथा ततः पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इतिभवति 36, निपतिता-नीडादवतरीताअवतरीतुंशक्तो नामैकः पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता-न परिव्रजितुं शक्तो बालत्वादित्येकः, एवमन्यः परिव्रजितुं ऽऽचार्याः, शक्तः पुष्टत्वान्न तु निपतितुंभीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति 37, निपतिता-भिक्षाचर्यायामवतरीता भोजनाधर्थित्वान्न तुपरिव्रजिता-परिभ्रमकोग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकोऽन्यः परिव्रजिता-परिभ्रमणशील आचार्यआश्रयान्निर्गतः सन् न तु निपतिता- भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ 38, निष्कृष्टो-निष्कर्षित- भिक्षु-पुरुषाः, स्तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति 39, एतद्भावनार्थमेवानन्तरं सूत्रं-निःकृष्टः पक्षि-क्षुद्रकृशशरीरतया तथा निःकृष्ट आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय इति, अथवा निःकृष्टस्तपसा कृशीकृतः पक्ष्युपमाः पूर्व पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयम्, द्वितीयं तु यथोक्तमेवेति 40, बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तञ्चपठकः पाठकश्चैव, ये चान्ये तत्त्वचिन्तकाः / सर्वे (ते)व्यसनिनो राजन्!, यः क्रियावान् स पण्डितः॥१॥ इति, पुनर्बुधः सविवेक चतुर्भङ्गयो मनस्त्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमनस्त्वाद्, अपरस्त्वबुधोऽसत्क्रियत्वाद् बुधो विवेकवच्चित्तत्वाच्चतुर्थ उभयनिषेधादिति 41, अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते-बुधः सक्रियत्वाद्, बुधंहृदयं-मनो यस्यसबुधहृदयो विवेचकमनस्त्वात्, अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्याः 42, आत्मानुकम्पक चतुष्पद प्राणाः, भिक्षवः, निष्कृष्ट बुधादि // 485 //
Page #510
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 486 // सुर्या आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृणः, परानुकम्पको निष्ठितार्थतया तीर्थकर आत्मानपेक्षो चतुर्थमध्ययनं वा दयैकरसो मेतार्यवद्, उभयानुकम्पकः स्थविरकल्पिक उभयाननुकम्पकः पापात्मा कालशौकरिकादिरिति 43 / अनन्तरं चतुःस्थानम्, चतुर्थोद्देशक: पुरुषभेदा उक्ताः, अधुना तद्व्यापारविशेषं तद्वेदसम्पाद्यमभिधित्सुः सूत्रसप्तकमाह- ‘चउव्विहे संवासे'इत्यादि सूत्रम् चउविहे संवासे पं० तं०- दिव्वे आसुरे रक्खसे माणुसे 4,1, चउव्विधे संवासे पं० तं०- देवेणाममेगे देवीए सद्धिं संवासंगच्छति | 353-354 दिव्यादिदेवे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरेणाममेगे देवीए सद्धिं संवासं गच्छइ असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति 8 संवास४,२, चउब्विधे संवासे पं० तं०- देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे चतुर्भङ्गन्यः 7, अपध्वंसाणाममेगे देवीए सद्धिं संवासंगच्छति रक्खसे नाममेगंरक्खसीए सद्धिं संवासं गच्छति 4,3, चउव्विधे संवासे पं० तं०- देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे मणुस्सीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासंगच्छति मणुस्से ऽभियोगनाममेगेमणुस्सीइ सद्धिं संवासंगच्छति 4,4, चउब्विधे संवासे पं०२०- असुरेणाममेगे असुरीए सद्धिं संवासंगच्छति असुरे नाममेगे संमोह किल्बिषत्वरक्खसीए सद्धिं संवासं गच्छति 4, 5, चउब्विधे संवासे पं० त०- असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे कारणानि मणुस्सीए सद्धिं संवासं गच्छति 4, 6, चउव्विधे संवासे पं० तं०- रक्खसे नाममेगे रक्खसीए सद्धिं संवासंगच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासंगच्छति 4,7 // सूत्रम् 353 // ___ चउविहे अवद्धंसे पं० तं०- आसुरे आभिओगे संमोहे देवकिब्बिसे, चउहि ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तं०-कोवसील // 486 // ताते पाहुडसीलयाते संसत्ततवोकम्मेणं निमित्ताजीवयाते, चउहि ठाणेहिं जीवा आभिओगत्ताते कम्मं पगरेंति तं०- अत्तुक्कोसेणं परपरिवातेणं भूतिकम्मेणं कोउयकरणेणं, चउहि ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तं०- उम्मग्गदेसणाए मग्गंतराएणं
Page #511
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् // 487 // कामासंसपओगेणं भिजानियाणकरणेणं, चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति तं०- अरहंताणं अवनं वयमाणे चतुर्थमध्ययनं अरहंतपन्नत्तस्स धम्मस्स अवन्नं वयमाणे आयरियउवज्झायाणमवन्नं वदमाणे चाउवन्नस्स संघस्स अवनं वदमाणे // सूत्रम् 354 // चतुःस्थानम्, चतुर्थोद्देशकः कण्ठ्यम्, नवरं स्त्रिया सह संवसनं-शयनं संवासो, द्यौः-स्वर्गस्तद्वासी देवोऽप्युपचाराद्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थोऽसुरस्य- भवनपतिविशेषस्यायमासुर एवमितरौ, नवरं राक्षसो- व्यन्तरविशेषश्चतुर्भङ्गिकासूत्राणि देवासुरेत्ये दिव्यादि| देव 3 असुर 2 राक्षस 1 मनुष्य वमादिसंयोगतः षड् भवन्ति / पुरुषक्रियाधिकारादेवापध्वंससूत्रं तत्रापध्वंसनमपध्वंस-8 संवास| देवी | असुरी | राक्षसी | नारी श्चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशस्तत्रासुरभावनाजनित आसुरो, येषु चतुर्भङ्गयः 7, अपध्वंसावाऽनुष्ठानेषु वर्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोगः, ऽऽसुर्यासम्मोहभावनाजनितः साम्मोहो, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति, इह च कन्दर्पभावनाजनितः कान्दोऽपध्वंसः ऽभियोगपञ्चमोऽस्ति, स च सन्नपि नोक्तश्चतुःस्थानकानुरोधाद्, भावना हि पञ्चागमेऽभिहिताः, आह च-कंदप्प 1 देवकिव्विस 21 संमोह किल्बिषत्वअभिओगा 3 आसुरा य 4 संमोहा 5 / एसा उसंकिलिट्ठा पंचविहा भावणा भणिया ॥१॥(बृहत्क० 1293) आसाश्चमध्ये यो यस्यां कारणानि भावनायां वर्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद्, उक्तञ्च- जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहंचि। सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१॥ इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह- चउहिं ठाणेही त्यादि कण्ठ्यम्, नवरम असुरेषु Oकन्दी देवकिल्बिषाऽभियोग्या आसुरी च संमोहा। एतास्तु संक्लिष्टाः पञ्चविधा भावना भणिता॥१॥ यः संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् / स तद्विधेषु सुरेषु गच्छति भक्तश्चरणहीनः॥१॥ // 487
Page #512
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 488 // भव आसुरोऽसुरविशेषस्तद्भाव आसुरत्वंतस्मै आसुरत्वाय तदर्थमित्यर्थोऽथवा असुरतायै असुरतया वा कर्म- तदायुष्कादि प्रकुर्वन्ति-कर्तुमारभन्ते, तद्यथा- क्रोधनशीलतया- कोपस्वभावत्वेन प्राभृतशीलतया- कलहनसम्बन्धतया संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन निमित्ताजीवनतया त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराधुपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्त:- अणुबद्धविग्गहोविय संसत्ततवो निमित्तमाएसी। निक्किवणिराणुकंपो आसुरिया भावणं कुणइ॥१॥(बृहत्क० 1315) इति, तथा अभियोग-व्यापारणमर्हन्तीत्याभियोग्या:-किङ्करदेवविशेषास्तद्धावस्तत्ता तस्यै तया वेति, आत्मोत्कर्षेण- आत्मगुणाभिमानेन परपरिवादेन- परदोषपरिकीर्तनेन भूतिकर्मणां-ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन- सौभाग्यादिनिमित्तं परस्नपनकादिकरणेनेति, इयमप्येवमन्यत्र- कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी / इड्डिरससायगरुओ अभिओगं भावणं कुणइ॥१॥ (बृहत्क० 1308) इति (प्रश्नोऽङ्गुष्ठप्रश्नादिरितरः स्वप्नविद्यादिरिति) तथा सम्मुह्यतीति सम्मोहो-मूढात्मा देवविशेष एव तद्भावस्तत्ता तस्यैसम्मोहतायैसम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया-सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्मप्रथनेन (प्रकटनेन-प्रकथनेन) मार्गान्तरायण-मोक्षाध्वप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण-शब्दादावभिलाषकरणेन, भिज्ज त्ति लोभो गृद्धिस्तेन निदानकरणेन वाऽस्मात्तपःप्रभृतेश्चक्रवादित्वं मे भूयादिति निकाचनाकरणंतेनेति, इयमप्येवमन्यत्र- उम्मग्णदेसओ मग्गनासओ मग्गविप्पडीवत्ती। मोहेण य मोहेत्ता संमोहंभावणं कुणइ॥१॥(बृहत्क० 1321) इति, देवानांमध्ये किल्बिष:- पापोऽत एवास्पृश्यादिधर्मको देवश्चासौ अनुबद्धविग्रहोऽपि च संसक्ततपा निमित्तादेशी। निष्कृपो निरनुकम्प आसुरिकी भावनां करोति // 1 // कौतुकं भूतिकर्म प्रश्न इतर(स्वप्नादिः) निमित्ताजीवी ऋद्धिरससातागौरवित आभियोग्यां भावनां करोति॥१॥ 0 उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिक: मोहेन च मोहयित्वा संमोहीं भावनां करोति // 1 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 353-354 दिव्यादिसंवासचतुर्भनयः७, अपध्वंसा सुर्याऽभियोगसंमोहकिल्बिषत्वकारणानि // 488 //
Page #513
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 355 इहलोकप्रतिबद्धादिप्रव्रज्याभेदाः // 489 // 32 किल्बिषश्चेति वा देवकिल्बिषः शेषं तथैव, अवर्णोऽश्लाघा असद्दोषोद्धट्टनमित्यर्थः / अयमर्थोऽन्यत्रैवमुच्यते-"नाणस्स केवलीणं धम्मायरिआण सव्वसाहणं। भासं अवन्नमाई किब्बिसियं भावणं कुणइ // 1 // (बृहत्क० 1302) इति, इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरश्चायमस्या इति सा प्रदर्श्यते-कंदप्पे कुक्कुइए दवसीले यावि हासणकरे य। विम्हावितोय परं कंदप्पं भावणं कुणइ॥१॥ (बृहत्क० 1295) इति, (कन्दर्पः कन्दर्पकथावान्, कुकुचितो भाण्डचेष्टः, द्रवशीलो दात् द्रुतगमनभाषणादि, हासनकरो वेषवचनादिना स्वपरहासोत्पादको विस्मापक- इन्द्रजाली)(कन्दपी कुकुचितो द्रुतगामी चापि हासनकरः परं विस्मापयन् (विस्मापक इन्द्रजाली) कन्दी भावनां करोति // 1 // ) अयश्चापध्वंसः प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय 'चउव्विहा पव्वज्जे'त्यादि सूत्राष्टकं चउव्विहा पव्वजा पं० तं०- इहलोगपडिबद्धा परलोगपडिबद्धा दुहतो लोगपडिबद्धा अप्पडिबद्धा 1, चउव्विहा पव्वजा पं० तं०-पुरओपडिबद्धा मग्गओपडिबद्धा दुहतोपडिबद्धा अपडिबद्धा 2, चउव्विहा पव्वजापं०२०- ओवायपव्वजा अक्खातपव्वजा संगार-पव्वजा विहगगइपव्वज्जा 3, चउव्विहा पव्वज्जा पं० तं०- तुयावइत्ता पुयावइत्ता मोयावइत्ता परिपूयावइत्ता 4, चउव्विहा पव्वजा पं० 20- नडखइया भडखइया सीहखइया सियालक्खइया 5, चउव्विहा किसी पं० तं०- वाविया परिवाविया णिदिता परिणिंदिता 6, एवामेव चउव्विहा पव्वज्जा पं० तं०- वाविता परिवाविता शिंदिता परिणिंदिता 7, चउव्विहा पव्वजा पं० तं०धन्नपुंजितसमाणा धन्नविरल्लितसमाणा धन्नविक्खित्तसमाणाधनसङ्कट्टितसमाणा 8, // सूत्रम् 355 // कण्ठ्यम्, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकप्रतिबद्धो0 ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम्। भाषमाणोऽवर्णादि किल्बिषिकी भावनां करोति॥१॥ // 489 //
Page #514
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं वृत्तियुतम् भाग-१ // 490 // भयार्थिनामप्रतिबद्धा विशिष्टसामायिकवतामिति / पुरतोऽग्रतः प्रव्रज्यापर्यायभाविषु शिष्याहारादिषुया प्रतिबद्धासा तथोच्यते, चतुर्थमध्ययन एवं मार्गतः- पृष्ठतः स्वजनादिषु, द्विधाऽपि काचिद्, अप्रतिबद्धा पूर्ववत् / ओवाय त्ति अवपात:- सद्गुरूणां सेवा ततो या चतुःस्थानम्, प्रव्रज्यासाऽवपातप्रव्रज्या, आख्यातस्य-प्रव्रजेत्याधुक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, चतुर्थोद्देशक: सूत्रम् 355 संगार त्ति सङ्केतस्तस्माद्या सा तथा मेतार्यादीनामिव यदिवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, इहलोकविहगगइ त्ति विहगगत्या- पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् प्रतिबद्धादि प्रव्रज्याभेदाः विहगपव्वज्जे ति पाठस्तत्र विहगस्येवेति दृश्यमिति, विहतस्य वा-दारिद्र्यादिभिररिभिर्वेति।तुयावइत्त त्ति तोदं कृत्वा तोदयित्वाव्यथामुत्पाद्य या प्रव्रज्या दीयते, मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, उयावइत्त त्ति क्वचित्पाठस्तत्र ओजो- बलं शारीरं विद्यादिसत्कं वा तत्कृत्वा-प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, पुयावइत्त त्ति 'प्लुङ्गता'विति वचनात् प्लावयित्वा- अन्यत्र नीत्वाऽऽर्यरक्षितवत्, पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, बुयावइत्त त्ति सम्भाष्य गौतमेन कर्षकवद्, वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, क्वचित् मोयावइत्त त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, परिवुयावइत्त त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रडूवद्या सा तथोच्यत इति / नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां खइय त्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा खइव त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः- स्वभावो // 490 // यस्यां सा तथा, एवं भटादिष्वपि, नवरं भटस्तथाविधबलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षणहेवाको वा सिंहः पुनःशौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वाखादिता तथाविधप्रकृतिर्वा शृगालस्तुन्यग्वृत्त्योपात्तस्यान्यान्य
Page #515
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 491 // करुण स्थानभक्षणेन वाखादिता तत्स्वभावोवेति / कृषिर्धान्यार्थं क्षेत्रकर्षणम्, वाविय त्ति सकृद्धान्यवपनवती परिवावियत्ति द्विस्त्रि चतुर्थमध्ययनं उत्पाट्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवद्, निंदिय त्ति एकदा विजातीयतृणाद्यपनयनेन शोधिता निदाता, चतुःस्थानम्, चतुर्थोद्देशकः परिनिंदिय त्ति द्विस्त्रिर्वा तृणादिशोधनेनेति, प्रव्रज्या तुवाविया सामायिकारोपणेन परिवाविया महाव्रतारोपणेन निरतिचारस्य सूत्रम् सातिचारस्य वा मूलप्रायश्चित्तदानतो, निन्दिया सकृदतिचारालोचनेन परिणिंदिया पुनः पुनरिति धन्नपुंजियसमाण त्ति खले 356-357 सप्रभेदाहारालूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वाद् एका, अन्या तु खलक एव दिसञ्जायद्विरेल्लितं-विसारितं वायुना पूनमपुजीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु तद्धेतवः, यद्विकीर्णं- गोखुरक्षुण्णतया विक्षिप्तं धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्यन्तरापेक्षितया शृंगारकालक्षेपलभ्यस्वस्वभावा साधान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षितं-क्षेत्रादाकर्षितंखलमानीतं धान्यं तत्समाना बीभत्स-रौद्राः या हि बहुतरातिचारोपेतत्वाद्बहुतरकालप्राप्तव्यस्वस्वभावासा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति // इयञ्च प्रव्रज्या एवं विचित्रा संज्ञावशाद्भवतीति संज्ञानिरूपणाय सूत्रपञ्चकं चत्तारि सन्नाओ पं० तं०- आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना 1, चउहिं ठाणेहिं आहारसन्ना समुप्पजति, तं०ओमकोट्ठताते 1 छुहावेयणिज्जस्स कम्मस्स उदएणं 2 मतीते 3 तदट्ठोवओगेणं 4, 2, चउहि ठाणेहिं भयसन्ना समुप्पज्जति, तं०हीणसत्तत्ताते भयवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं 3, चउहिं ठाणेहिं मेहुणसन्ना समुप्पजति, तं०चितमंससोणिययाए मोहणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं 4, चउहि ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, तं०अविमुक्तयाए लोभवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं५॥सूत्रम् 356 // कामा: // 491 //
Page #516
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 492 // चउव्विहा कामा पं० तं०- सिंगारा कलुणा बीभत्सा रोद्दा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोद्दा कामा णेरइयाणं ॥सूत्रम् 357 / / चत्तारी त्यादि व्यक्तम्, केवलं संज्ञानं संज्ञा-चैतन्यम्, तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा-आहाराभिलाषोभयसंज्ञा- भयमोहनीयसम्पाद्यो जीवपरिणामो मैथुनसंज्ञा-वेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा-चारित्रमोहोदयजनितः परिग्रहाभिलाष इति, अवमकोष्ठतया- रिक्तोदरतया मत्याआहारकथाश्रवणादिजनितया तदर्थोपयोगेन- सततमाहारचिन्तयेति / हीनसत्त्वतया- सत्त्वाभावेन मतिर्भयवार्ताश्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन- इहलोकादिभयलक्षणार्थपर्यालोचनेनेति / चिते- उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन- मैथुनलक्षणा नुचिन्तनेनेति ।अविमुक्ततया-सपरिग्रहतया मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन- परिग्रहानुचिन्तनेनेति ।संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्रं व्यक्तञ्च, किन्तु कामाः-शब्दादयः,शृङ्गारा देवानां ऐकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारो, यदाह-व्यवहारः पुनार्योरेन्योऽन्यं रक्तयो रतिप्रकृतिः शृङ्गारः (काव्यालं० 12/5) इति, मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदृष्टनष्टत्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात्, करुणो हि रसः शोकस्वभावः करुणःशोकप्रकृति(काव्यालं०१५/३) रिति वचनादिति, तिरश्चां बीभत्सा जुगुप्सास्पदत्वात्, बीभत्सरसो हि जुगुप्सात्मको, यदाह- भवति जुगुप्साप्रकृतिर्बीभत्सः (काव्यालं० 15/5) इति, नैरयिकाणां रौद्रा- दारुणा अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वाद्, रौद्ररसो हि क्रोधरूपो, यत आह- रौद्रः क्रोधप्रकृति चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 356-357 सप्रभेदाहारादिसज्जातद्धेतवः, शृंगारकरुणबीभत्स-रौद्रा: कामाः // 492 //
Page #517
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 493 // चतुर्थमध्ययनं द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 358 उदकोदध्युपमपुरुषचतुर्भङ्गयः८ (काव्यालं० 15/13) रिति / एते च कामास्तुच्छगम्भीरयोर्बाधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह चत्तारि उदगा पं० तं०- उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गंभीरे णाममेगे उत्ताणोदए गंभीरे णाममेगे गंभीरोदए 1, एवामेव चत्तारि पुरिसजाया पं० तं०- उत्ताणे नाममेगे उत्ताणहिदए उत्ताणे णाममेगे गंभीरहिदए 4,2, चत्तारि उदगा पं०तं०- उत्ताणेणाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी 4, 3, एवामेव चत्तारि पुरिसजाया पं० तं०- उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी 4, 4, चत्तारि उदही पं० तं०- उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही 4, 5, एवामेव चत्तारि पुरिसजाता पं० तं०- उत्ताणेणाममेगे उत्ताणहियए 4, 6, चत्तारि उदही पं० तं०- उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी 4,7, एवामेव चत्तारि पुरिसजाया पं० तं०- उत्ताणेणाममेगे उत्ताणोभासी ४,८॥सूत्रम् 358 // चत्तारी त्यादीनि व्यक्तानि च, किन्तु उदकानि- जलानि प्रज्ञप्तानि तत्रोत्तानं नामैकं तुच्छत्वात् प्रतलमित्यर्थः पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वादुदकं- जलम्, उत्ताणोदयेत्ति व्यस्तोऽयं निर्देशः प्राकृतशैलीवशात् समस्त इवावभासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थो भविष्यतीति वाच्यम्, तस्य बहुवचनान्तत्वेनेहासम्बद्ध्यमानत्वात्, साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति / तथोत्तानं तथैव गम्भीरमुदकं-गडुलत्वादनुपलभ्यमानस्वरूपं तथा गम्भीरं- अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात् तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति, पुरुषस्तु उत्तानोऽगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्तगुह्यधरणासमर्थचित्तत्वादित्येकोऽन्य उत्तानः कारणवशाद्दर्शितविकृतचेष्टत्वाद् गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात् तृतीयस्तुगम्भीरो दैन्यादिवत्त्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्यया 423 //
Page #518
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 494 // चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 359-360 तरकचतुर्भङ्गी, कुम्भोपमपुरुषचतुर्भङ्गन्यः दिति। तथा उत्तानं प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथोत्तानं तथैव गम्भीरं- अगाधमवभासते सङ्कीर्णाश्रयत्वादिना तथा गम्भीरं-अगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रयत्वादिना / तथा गम्भीरं- अगाधंगम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति, पुरुषस्तूत्तानस्तुच्छ उत्तान एवावभासते प्रदर्शिततुच्छत्वविकारत्वाद् द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वाच्चतुर्थः सुज्ञानः / तथा उदकसूत्रद्वयवदुदधिसूत्रद्वयमपिसदान्तिकमवसेयमिति, अथवा उत्तानः सगाधत्वादेक उदधिरुदधिदेशः पूर्वं पश्चादपि उत्तान एव वेलाया बहिःसमुद्रेष्वभावाद् द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात् तृतीयस्तु गम्भीरः पूर्वं पश्चात् वेलाविगमेनोत्तान उदधिश्चतुर्थः सुज्ञानः॥समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह चत्तारि तरगा पं० तं०- समुहं तरामीतेगे समुदं तरइ समुदंतरामीतेगे गोप्पतं तरति गोप्पतंतरामीतेगे 4,1, चत्तारि तरगा पं० तं०समुदं तरित्ता नाममेगे समुद्दे विसीतते समुदं तरेत्ताणाममेगे गोप्यते विसीतति गोपतितं ४,२॥सूत्रम् 359 // ___ चत्तारि कुंभापं० तं०-पुन्ने नाममेगे पुन्ने पुन्ने नाममेगे तुच्छे तुच्छे णाममेगे पुन्ने तुच्छे णाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया पं० तं०- पुन्ने नाममेगे पुन्ने 4, चत्तारि कुंभा पं० तं०- पुन्ने नाममेगे पुन्नोभासी पुन्ने नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभासी तुच्छे नाममेगे तुच्छोभासी, एवं चत्तारि पुरिसजाया पं० तं०- पुन्ने णाममेगे पुन्नोभासी 4, चत्तारि कुंभा पं० तं०- पुन्ने नाममेगे पुन्नरूवे पुन्ने नाममेगे तुच्छरूवे 4, एवामेव चत्तारि पुरिसजाया पं० तं०- पुन्ने नाममेगे पुन्नरूवे 4, चत्तारि कुंभापं० तं०- पुन्नेवि एगे पितढे पुन्नेवि एगे अवदले तुच्छेविएगे पियढे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया पं० तं०-पुन्नेवि एगे पितढे 4, तहेव चत्तारि कुंभा पं० तं०- पुन्नेवि एगे विस्संदति पुन्नेवि एगे णो विस्संदति तुच्छेवि एगे विस्संदति तुच्छेवि एगेन विस्संदइ, एवामेव चत्तारि पुरिसजाया पं० तं०- पुनेवि एगे विस्संदति 4, तहेव चत्तारि कुंभा पं० तं०- भिन्ने जज्जरिए परिस्साई अपरिस्साइ, एवामेव // 494 //
Page #519
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 495 // चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशक: सूत्रम् 359-360 तरकचतुर्भङ्गी, कुम्भोपमपुरुषचतुर्भङ्गयः चउब्विहे चरित्ते पं० तं०-भिन्ने जाव अपरिस्साई, चत्तारि कुंभा पं० तं०- महुकुंभे नाम एगे महुप्पिहाणे महुकुंभेणाम एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभेणाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया पं० तं०- महुकुंभे नाम एगे मधुपिहाणे ४-'हिययमपावमकलुसंजीहाऽवियमहुरभासिणी निच्चं। जंमिपुरिसंमि विज्जति से मधुकुंभेमधुपिहाणे॥१॥हिययमपावमकलुसं जीहाऽविय कडुयभासिणी निच्चं। जंमि पुरिसंमि विज्जति से मधुकुंभे विसपिहाणे॥२॥जहिययं कलुसमयं जीहाऽविय मधुरभासिणी निच्चं / जंमि पुरिसंमि विज्जति से विसकुंभे महुपिहाणे ॥३॥जं हिययं कलुसमयं जीहाऽवि य कडुयभासिणी निच्छं। जंमि पुरिसंमि विज्जति से विसकुंभे विसपिहाणे॥४॥॥सूत्रम् 360 // चत्तारि तरगे त्यादि व्यक्तम्, नवरं तरन्तीति तरास्त एव तरकाः, समुद्रं- समुद्रवहुस्तरं सर्वविरत्यादिकं कार्य तरामिकरोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति- तदेव समर्थयतीत्येकोऽन्यस्तु तदभ्युपगम्यासमर्थत्वाद् गोष्पदंतत्कल्पं देशविरत्यादिकमल्पतमं तरति-निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्रप्रायमपि साधयतीति चतुर्थः प्रतीतः 1 / समुद्रप्रायं कार्यं तरीत्वा- निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति- न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २।पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुःसूत्रप्रपञ्चमाह-सुगमश्चायम्, नवरं पूर्ण:- सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतो द्वितीये भङ्गे तुच्छो-रिक्तस्तृतीये तुच्छोऽपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञानोऽथवा पूर्णो- भृतः पूर्व पश्चादपि पूर्ण इत्येवं चत्वारोऽपि 1, पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्वं पश्चादपि तैः पूर्ण एवेत्येवं शेषा अपि 2, पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्टुणामिति पूर्णावभासीत्येकोऽन्यस्तु पूर्णोऽपि कुतश्चिद्धतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, // 495
Page #520
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 496 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थीद्देशकः सूत्रम् 359-360 तरकचतुर्भङ्गी, कुम्भोपम पुरुष चतुर्भङ्गायः एवं शेषौ 3 / पुरुषस्तु पूर्णो धनश्रुतादिभिस्तद्विनियोगाच्च पूर्ण एवावभासते, अन्यस्तु तदविनियोगात्तुच्छ एवावभासते, अन्यस्तुतुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छो-धनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति 4 / तथा पूर्णो नीरादिना पुनः पूर्णं पुण्यं वा- पवित्रं रूपं यस्य स तथेति प्रथमो द्वितीये तुच्छं- हीनं रूपंआकारो यस्य स तुच्छरूपः, एवं शेषौ 5 / पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपोवा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् सुसाधुरिति द्वितीयभङ्गे तुच्छरूपः कारणात्त्यक्तलिङ्गःसुसाधुरेवेति तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिश्चतुर्थों ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति 6 / तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थ एकः- कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः। तथा अपदलं-अपशदंद्रव्यं कारणभूतं मृत्तिकादियस्यासावपदलोऽवदलति वा-दीर्यत इत्यवदल आमपक्वतयाऽसार इत्यर्थस्तुच्छोऽप्येवमेवेति ७।पुरुषोधनश्रुतादिभिः पूर्णः प्रियार्थः कश्चित्प्रिय-ब्लू वचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति 8 / पूर्णोऽपि जलादेर्विष्यन्दते-श्रवति, इह तुच्छ:- तुच्छजलादिः स एव विष्यन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९।पुरुषस्तु पूर्णोऽप्येको विष्यन्दते- धनं ददाति श्रुतं वा अन्यो नेति तुच्छोऽपि- अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति 10 / तथा भिन्नः- स्फुटितो जर्जरितो- राजीयुक्तः परिश्रावी- दुष्पक्वत्वात् क्षरकोऽपरिश्रावी कठिनत्वादिति 11 / चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्त्या परिस्राविसूक्ष्मातिचारतया अपरिस्रावि निरतिचारतयेति, इह च पुरुषाधि- कारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति 12 / तथा मधुन:- क्षौद्रस्य कुम्भो मधुकुम्भो मधुभृतं मध्वेव वा पिधानं- स्थगनं यस्य स मधुपिधान एवमन्ये त्रयः 13 / पुरुषसूत्रं स्वयमेव हिय य 496 //
Page #521
--------------------------------------------------------------------------
________________ चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 361 उपसर्गा दिव्यमानुषतैरश्चाऽऽत्मसंवेदनीयोपसर्गभेदाः श्रीस्थानाङ्गमित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं-मनोऽपापं- अहिंस्रमकलुषं-अप्रीतिवर्जितमिति, जिह्वाऽपिच मधुरभाषिणी श्रीअभय नित्यं यस्मिन् पुरुषे विद्यते स पुरुषोमधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां वृत्तियुतम् भाग-१ यद् हृदयं कलुषमयं-अप्रीत्यात्मकमुपलक्षणत्वात् पापंच जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे // 497 // विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधादिति 14 / अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउव्विहा उवसग्गे'त्यादि सूत्रपञ्चकमाह चउव्विहा उवसग्गा पं० तं०-दिव्वा माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा 1, दिव्वा उवसग्गा चउब्विहा पं० तं०- हासा पाओसा वीमंसा पुढोवेमाता 2, माणुस्सा उवसग्गा चउव्विधा पं० तं०- हासा पाओसा वीमंसा कुसीलपडिसेवणया 3, तिरिक्खजोणिया उवसग्गा चउव्विहा पं० तं०- भता पदोसा आहारहेउं अवच्चलेणसारक्खणया 4, आतसंचेयणिज्जा उवसग्गा चउव्विहा पं० तं०- घट्टणता पवडणता थंभणता लेसणता 5 // सूत्रम् 361 // कण्ठ्यश्चेदम्, नवरमुपसर्जनान्युपसृज्यते वा- धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा- बाधाविशेषास्ते च कर्तृभेदाचतुर्विधाः, आह च- उपसज्जणमुवसग्गो तेण तओ य उवसिज्जए जम्हा / सो दिव्वमणुयतेरिच्छआयसंवेयणाभेओ॥१॥ (विशेषाव० 3005) इति, आत्मना संचेत्यन्ते-क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति- हासाद्भवन्ति हाससम्भूतत्वाद्वा हासा उपसर्गा एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैय॑न्तर्या उपयाचितं प्रतिपन्नं- यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितम्, देवतया च हासेन 0 उपसर्जनमुपसर्गो येन यतो वोपसृज्यते यस्मात् / स दिव्यमानुजतैर्यगात्मसंवेदनाभेदः // 1 //
Page #522
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 498 // उपसर्गा पसर्गभेदाः तद्रूपमावृत्य क्रीडितं अनागच्छत्सुच क्षुल्लकेषुव्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम्, ततो वृषभैरुण्डेरकादि चतुर्थमध्ययनं याचित्वा तस्यै दत्तम्, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्, विमर्षाद् यथा क्वचिद्देव- चतु:स्थानम्, चतुर्थोद्देशकः कुलिकायां वर्षासूषित्वासाधुषुगतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितस्तंच देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितव-8 सूत्रम् 361 तीति, पृथग्- भिन्ना विविधा मात्रा- हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्- विविधा मात्रा विमात्रा तया / दिव्यमानुषइत्येतल्लुप्ततृतीयैकवचनं पदंदृश्यम्, तथाहि- हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा तैरश्चाऽऽत्मप्रद्वेषेण कृतवानिति, तथा मानुष्या हासाद् यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च संवेदनीयोराज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितो, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति, कुशीलंअब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भाव: कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणका अथवा कुशीलप्रतिषेवणयेति व्याख्येयम्, यथा सन्ध्यायांवसत्यर्थं प्रोषितस्यालोर्गृहे प्रविष्टः साधुश्चतसृभिरीालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभितस्तथा तैरश्चा भयात् श्वादयो दशेयुः प्रद्वेषाच्चण्डकौशिको भगवन्तं दष्टवान् आहारहेतोः सिंहादयोऽपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीया घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणि गले वा मांसाङ्करादि // 498 // जातं घट्टयतीति प्रपतनता प्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनाद् दुःखमुत्पद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्वेषणया वा यथा पादमाकुञ्य स्थितो वातेन तथैव पादो
Page #523
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 499 // वग्रहाद्य लगित इति, भवन्ति चात्र गाथाः- हास १प्पदोस 2 वीमंसओ 3 विमायाय 4 वा भवे दिव्वो। एवं चिय माणुस्सो कुसीलपडिसेवण चतुर्थमध्ययनं चतुःस्थानम्, चउत्थो॥१॥ तिरिओ भय 1 प्पओसा 2 हारा 3 ऽवच्चादिरक्खणत्थं वा 4 / घट्टण 1 थंभण 2 पवडण 3 लेसणओ वाऽऽयसंचेओ चतुर्थीद्देशकः 4 // 2 // दिव्वंमि वंतरी 1 संगमे 2 गजइ 3 लोभणादीया 4 (इत्युत्तरार्द्ध), गणिया 1 सोमिल 2 धम्मोवएसणे 3 सालुजोसियाईया 4 / / सूत्रम् 362-365 तिरियमि साण 1 कोसिय 2 सीहा अचिरसूवियगवाई॥३॥ कणुग 1 कुडणा 2 भिपयणाइ 3 गत्तसंलेसणादओ४ नेया। आओदाहरणा शुभादि प्रकृत्यादिच वाय 1 पित्त 2 कफ 3 सन्निवाया व (विशेषाव० 3006-7) ति॥४॥ उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रति कर्मणः, संघभेदाः, पादनायाह औत्पत्तिक्यचउव्विहे कम्मे पं० तं०- सुभे नाममेगे सुभे सुभे नाममेगे असुभे असुभे नाम 4, 1, चउविहे कम्मे पं० तं०- सुभे नाममेगे लंजरोदकादि समाना बुद्धिः, सुभविवागे सुभेणाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे 4, 2, चउव्विहे कम्मे पं० तं०पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे 4, 3, // सूत्रम् 362 // स्त्रीवेदादि चक्षुर्दर्शन्याचउव्विहे संघे पं० तं०-समणा समणीओ सावगा सावियाओ॥सूत्रम् 363 // दिसयतादि भेदा जीवाः, चउव्विहा बुद्धी पं० तं०- उप्पत्तिता वेणतिता कम्मिया पारिणामिया, चउव्विधा मई पं० तं०- उग्गहमती ईहामती अवायमई (साधु श्रावकयोः __धारणामती, अथवा चउव्विहा मती पं० सं०- अरंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणासागरोदगसमाणा॥सूत्रम् 364 // बुद्धीनांच स्वरूपम्) हास्यात्प्रद्वेषाद्विमर्शाद्विमात्रातो वा भवेद्दिव्यः / एवमेव मानुष्यः कुशीलप्रतिषेवनाचतुर्थः // 1 // तैरश्चो भयात्प्रद्वेषादाहारादपत्यरक्षणार्थं वा / घट्टनस्तम्भनप्रपतनसंलेषणतो वाऽऽत्मसंवेदः। दिव्ये व्यन्तरी संगम एकयतिलोभन्यादिका (क्षोभणादिकाः)। मानुष्ये गणिकासोमिलधर्मोपदेशकेालुयोषिदादयः / / तैरश्चीने श्वकौशिकसिंहाचिरप्रसूतगवादिकाः / कणकुट्टनाभिपतनगर्तासलेषणादयो ज्ञेयाः॥ आत्मोदाहरणानि वातपित्तकफसन्निवाता वा / नाकादिमनोयोग्यादि // 499 //
Page #524
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 500 // चउब्विहा संसारसमावन्नगा जीवा पं० तं०-णेरइता तिरिक्खजोणीया मणुस्सा देवा, चउव्विहा सव्वजीवा पं० तं०- मणजोगी वइजोगी कायजोगी अजोगी, अहवा चउव्विहा सव्वजीवा पं० तं०- इत्थिवेयगा पुरिसवेदगा णपुंसकवेदगा अवेदगा, अथवा चउव्विहा सव्वजीवा पं० तं- चक्खुदंसणी अचक्खुदंसणी ओहिदंसणी केवलदसणी, अहवा चउव्विहा सव्वजीवा पं० तं०संजया असंजया संजयासंजया णोसंजयाणोअसंजया॥सूत्रम् 365 // चउविहे त्यादि सूत्रत्रयं व्यक्तम्, नवरं क्रियत इति कर्मज्ञानावरणीयादितत् शुभं-पुण्यप्रकृतिरूपंपुनःशुभं-शुभानुबन्धित्वा भरतादीनामिव, शुभं तथैवाशुभमशुभानुबन्धित्वाद् ब्रह्मदत्तादीनामिव अशुभं- पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव अशुभं तथैव पुनरशुभमशुभानुबन्धित्वाद् मत्स्यबन्धादीनामिवेति / तथा शुभं सातादि सातादित्वेनैव बद्धं तथैवोदेति यत्तत् शुभविपाकं यत्तु बद्धं शुभत्वेन सङ्कमकरणवशात्तूदेत्यशुभत्वेन तद् द्वितीयम्, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङ्कमाभिधानकरणवशाद, उक्तञ्च- मूलप्रकृत्यभिन्नाः सङ्कमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्त्तत्वादध्यवसानप्रयोगेण // 1 // इति, तथा मतान्तरं- मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च। सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ॥१॥यद्बद्धमशुभतयोदेति च शुभतया तत्तृतीयं चतुर्थं प्रतीतमिति, तृतीयं कर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवज्ञेयमिति / चतुर्विधकर्मस्वरूपं सङ्कएव वेत्तीति सङ्घसूत्रम्, सचसर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रम्, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्को- गुणरत्नपात्रभूतसत्त्वसमूहस्तत्र श्राम्यन्ति- तपस्यन्तीति श्रमणा अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्त्तत इति समनसस्तथा समानं- स्वजनपर ®आयुर्दर्शनमोहं चारित्रमोहमेव च मुक्त्वा। शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः॥१॥ चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थीद्देशकः सूत्रम 362-365 शुभादिप्रकृत्यादिच कर्मणः, संघभेदाः, औत्पत्तिक्यवग्रहाद्य लंजरोदकादिसमाना बुद्धिः, मनोयोग्यादिस्त्रीवेदादिचक्षुर्दर्शन्यादिसयतादिभेदा जीवाः, (साधुश्रावकयोः बुद्धानाच स्वरूपम्) // 500 / जारकाधादि
Page #525
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 501 // 62-365 शुभादि जनादिषु तुल्यं मनो येषां ते समनसः, उक्तञ्च-"तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो। सयणे य जणे य समो समो य चतुर्थमध्ययनं चतु:स्थानम्, माणावमाणेसुं॥१॥ (दशवै०नि० 156) अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्त्तन्त इति समणाः, आह च- चतुद्दिशक: नत्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु / एएण होइ समणो एसो अन्नोऽवि पज्जाओ॥१॥ (दशवै०नि० 155) इति, सूत्रम् प्राकृततया सर्वत्र समणत्ति, एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्रावकाः, उक्तञ्च- अवाप्तदृष्ट्यादिविशुद्धसम्पत्, प्रकृत्यादिच परं समाचारमनुप्रभातम् / शृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः॥१॥इति, अथवा श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं कणः, संघभेदाः, निष्ठांनयन्तीति श्रास्तथावपन्ति-गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति औत्पत्तिक्यकास्ततः कर्मधारये श्रावका इति भवति, यदाह-श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम्। किरत्यपुण्यानि लंजरोदकादि समाना बुद्धिः, सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा॥१॥इति, एवं श्राविका अपीति, तथा उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, मनोयोग्यादिननु क्षयोपशमः कारणमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्मा-2 स्त्रीवेदादि चक्षुर्दर्शन्याभ्यासादिकमपेक्षत इति, अपिच-बुद्ध्युत्पादात्पूर्वस्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थि- दिसयतादि भेदा जीवाः, तोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकीति, यदाह- पुव्वमदिट्ठमसुयमवेइयतक्खणविसुद्ध- (साधु श्रावकयोः गहियत्था। अव्वाहयफलजोगा बुद्धी उप्पत्तियानाम॥१॥ (आव०नि० 939) इति, नटपुत्ररोहकादीनामिवेति, तथा विनयो तदा श्रमणो यदि सुमना भावेन च यदि न भवति पापमनाः / स्वजने च जने च समः समश्च मानापमानयोः // 1 // 0 नास्ति च तस्य कोऽपि द्वेष्यः प्रियो वा // 501 / / सर्वेष्वपि जीवेषु / एतेन भवति समना एषोऽन्योऽपि पर्यायः॥ 1 // 0 पूर्वमदृष्टाश्रुतज्ञातस्य तत्क्षणे गृहीतविशुद्धार्था / अव्याहतफलयोगवती औत्पातिकीनाम्नी & बुद्धिः // 1 // नाकादि-- बुद्धीनांच स्वरूपम्)
Page #526
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् सूत्रम् भाग-१ // 502 // कर्मणः, संघभेदाः, गुरुशुश्रूषास कारणमस्यास्तत्प्रधाना वा वैनयिकी, अपिच-कार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणांगृहीतसूत्रार्थसारा चतुर्थमध्ययनं लोकद्वयफलवती चेयमिति, यदाह- भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला। उभओ लोगफलवती विणयसमुत्था हवइल चतुःस्थानम्, चतुर्थीद्देशकः बुद्धि॥१॥ (आव०नि० 943) त्ति, नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं. 362-365 वा कर्म नित्यव्यापारस्तु शिल्पमिति, कर्मणो जाता कर्मजा, अपिच-कर्माभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यास शुभादि प्रकृत्यादिच विचाराभ्यां विस्तीर्णाप्रशंसाफलवतीचेति, यदाह-उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला। साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी॥१॥ (आव०नि० 946) इति हैरण्यककर्षकादीनामिवेति, परिणामः- सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य औत्पत्तिक्य वग्रहाद्य आत्मधर्मःस प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपिच-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके लंजरोदकादि समाना बुद्धिः, च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह- अणुमाणहेउदिट्ठतसाहिया वयविवागपरिणामा। हियनिस्सेसफलवई बुद्धी परिणामिया / नाकादि मनोयोग्यादिनाम॥१॥ (आव०नि० 948) इति अभयकुमारादीनामिवेति। तथा मननं मतिस्तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्या- स्त्रीवेदादि चक्षुर्दर्शन्यानिर्देश्यस्य रूपादेरव इति-प्रथमतो ग्रहणं-परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरंतदर्थविशेषालोचनमीहा दिसयतादि भेदाजीवाः, प्रक्रान्तार्थविशेषनिश्चयोऽवायः। अवगतार्थविशेषधरणं धारणेति, उक्तञ्च- सामन्नत्थावगहणमोग्गहो भेयमग्गणमिहेहा। (साधु श्रावकयोः तस्सावगमोऽवाओ अविचुई धारणा तस्स॥१॥(विशेषाव० १८०)इति, तथा अरञ्जरं-उदकुम्भोऽलञ्जरमिति यत्प्रसिद्धं तत्रोदकं बुद्धीनांच 0 भरनिस्तरणसमर्था गृहीतत्रिवर्गशास्त्रसूत्रार्थसारा / उभयलोकफलवती विनयसमुत्था भवति बुद्धिः॥ 1 // 0 उपयोगदृष्टसारा कर्मप्रसंगपरिघोलनविशाला। साधुकारफलवती कर्मसमुत्था भवति बुद्धिः॥१॥ 0 अनुमानहेतुदृष्टान्तसाधिका वयोविपाकपरिणामा। हितनिःश्रेयसफलवती बुद्धिः पारणामिकीनाम्नी॥१॥ सामान्येनार्थावग्रहणमवग्रहो भेदमार्गणमिहेहा / तस्यावगमोऽवायोऽविच्युतिर्धारणा तस्य // 1 // स्वरूपम्) // 502 // 8
Page #527
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 503 // चतुर्थमध्ययनं| चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 366-371 मित्रादि यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधारणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सङ्क्षिप्तं शीघ्रं निष्ठितं चेति, विदरो- नदीपुलिनादौ जलार्थो गर्तस्तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वाद्झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पंतथाऽपरापरमल्पमल्पं स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति / यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतानि, नवरं मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो- निरुद्धयोगाः सिद्धाश्चेति। अवेदका:- सिद्धादयः। चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शन तद्वन्तश्चतुरिन्द्रियादयोऽचक्षुः- स्पर्शनादि तदर्शनवन्त एकेन्द्रियादय इति / संयता:- सर्वविरता असंयता- अविरताः संयतासंयता- देशविरताः त्रयप्रतिषेधवन्तः सिद्धा इति / जीवाधिकाराज्जीवविशेषान् पुरुषभेदान् चतुःसूत्र्याऽऽह_चत्तारि पुरिसजाया पं० तं०- मित्ते नाममेगे मित्ते मित्ते नाममेगे अमित्ते अमित्ते नाममेगे मित्ते अमित्ते णाममेगे अमित्ते 1, चत्तारि पुरिसजाया पं० तं०- मित्ते णाममेगे मित्तरूवे चउभंगो 4, 2, चत्तारि पुरिसजाया पं०२०- मुत्ते णाममेगे मुत्ते मुत्ते णाममेगे अमुत्ते 4, 3, चत्तारि पुरिसजाया पं० तं०- मुत्ते णाममेगे मुत्तरूवे 4, 4 // सूत्रम् 366 // ___पंचिंदियतिरिक्खजोणिया चउगईया चउआगईया पं० तं०-पंचिंदियतिरिक्खजोणियापंचिंदियतिरिक्खजोणिएसुउववजमाणा णेरइएहितो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहिंतो वा उववजेज्जा, से चेवणं से पंचिंदियतिरिक्खजोणिएपंचिंदियतिरिक्खजोणियत्तं विप्पजहमाणे णेरइत्तत्ताए वा जाव देवत्ताते वा उवागच्छेज्जा, मणुस्सा चउगईआ चउआगतिता, एवं चेव पुरुषचतुर्भङ्गयः, तिर्येमनुष्यगत्यागती, द्वीन्द्रियानारम्भारम्भसंयमासंयमी, सम्यग्दृष्टिक्रिया, गुणनाशोत्पादकारणानि शरीर कारणानि। // 503 //
Page #528
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 504 // मणुस्सावि।सूत्रम् 367 // बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कजति, तं०-जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अववरोवेत्ता भवइ एवं चेव 4, बेइंदियाणं जीवा समारभमाणस्स चउविधे असंजमे कजति, तं०- जिब्भामयातो सोक्खाओ ववरोवित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ॥ सूत्रम् 368 // सम्मद्दिट्ठिताणंणेरइयाणं चत्तारि किरियाओ पं० तं०- आरंभिता परिग्गहिता मातावत्तिया अपच्चक्खाणकिरिया, सम्मद्दिट्ठिताणमसुरकुमाराणं चत्तारि किरियाओ पं० तं०- एवं चेव, एवं विगलिंदियवलं जाव वेमाणियाणं॥सूत्रम् 369 // चउहि ठाणेहिं संते गुणे नासेजा, तं०- कोहेणं पडिनिसेवेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं / चउहि ठाणेहिं संते गुणे दीवेजा तंजहा- अब्भासवत्तितं परच्छंदाणुवत्तितं कहेउं कतपडिकतितेति वा ।सूत्रम् 370 // ___णेरइयाणं चउहि ठाणेहिं सरीरुप्पत्ती सिता, तंजहा- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं, णेरइयाणं चउहिं ठाणेहिं निव्वत्तिते सरीरे पं० २०-कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवं जाव वेमाणियाणं॥सूत्रम् 371 // चत्तारी त्यादि, स्पष्टा चेयम्, नवरं मित्रमिहलोकोपकारित्वात्पुनर्मित्रं- परलोकोपकारित्वात्सद्गुरुवद्, अन्यस्तु मित्रं स्नेहवत्त्वादमित्रं परलोकसाधनविध्वंसात्कलत्रादिवद्, अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोत्पादनेन परलोकसाधनोपका- रकत्वादविनीतकलत्रादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः संक्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात्, पूर्वापरकालापेक्षया वेदं भावनीयमिति / तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपं- आकारो बाह्योपचारकरणाद् यस्य स मित्ररूप इति एको, चतुर्थमध्ययन चतुःस्थानम्, चतुर्थीद्देशक: सूत्रम् 366-371 मित्रादिपुरुषचतुर्भङ्गयः, तिर्यमनुष्यगत्यागती, द्वीन्द्रियानारम्भारम्भसंयमासंयमी, सम्यग्दृष्टिक्रिया, गुणनाशोत्पादकारणानि शरीर कारणानि। 504
Page #529
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 505 // चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थीद्देशक: सूत्रम् 366-371 मित्रादि पुरुष द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयोऽमित्रः स्नेहवर्जितत्वादिति चतुर्थः प्रतीतः / तथा मुक्तस्त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवद्, द्वितीयोऽमुक्तः साभिष्वङ्गत्वाद् रङ्कवत्, तृतीयोऽमुक्तो द्रव्यतो भावतस्तु मुक्तो राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत्, चतुर्थो गृहस्थः, कालापेक्षया वेदं दृश्यमिति / मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थो गृहस्थ इति / जीवाधिकारिकं पञ्चेन्द्रियतिर्यग्मनुष्यसूत्रद्वयं सुगमम्, एवंद्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियान् जीवानसमारभमाणस्य- अव्यापादयतो, जिह्वाया विकारो जिह्वामयं तस्मात् सौख्याद्- रसोपलम्भानन्दरूपादव्यपरोपयिता- अभ्रंशयिता, तथा जिह्वामयं- जिह्वेन्द्रियहानिरूपं यद् दुःखं तेनासंयोजयितेति / जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियाया अभावाद्, एवं विगलिंदियवजं ति, एकद्वित्रिचतुरिन्द्रियाणां पञ्चापि, तेषां मिथ्यादृष्टित्वाद्, द्वीन्द्रियादीनाञ्च सासादनसम्यक्त्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति / अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयम्, तच्च सुगमम्, नवरं सतो- विद्यमानान् गुणान् नाशयेदिव नाशयेद्- अपलपति न मन्यते, क्रोधेन- रोषेण तथा प्रतिनिवेशेन- एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानातीत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वाभिनिवेशेन- बोधविपर्यासेन, उक्तञ्च-रोसेण पडिनिवेसेण तहय अकयण्णुमिच्छभावेणं / संतगुणे नासित्ता भासइ अगुणे असंते वा // 1 // इति असतोऽविद्यमानान् क्वचित्संतेत्ति (r) रोषेण प्रतिनिवेशेन तथैवाकृतज्ञतया मिथ्याभावेन च। सतो गुणान्नाशयित्वाऽसतो दोषान् भाषते // 1 / / चतुर्भङ्गायः, तिर्येभनुष्यगत्यागती, द्वीन्द्रियानारम्भारम्भसंयमासंयमी, सम्यग्दृष्टिक्रिया, गुणनाशोत्पादकारणानि शरीर कारणानि। // 508
Page #530
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 506 // पाठस्तत्र च सतो-विद्यमानान् गुणान् दीपयेद् वदेदित्यर्थः / अभ्यासो- हेवाको वर्णनीयासन्नता वा प्रत्ययो- निमित्तं यत्र दीपने तदभ्यासप्रत्ययम्, दृश्यते ह्यभ्यासान्निर्विषयापि निष्फलापिच प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य- पराभिप्रायस्यानुवृत्तिरनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतो:- प्रयोजननिमित्तं चिकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः / तथा कृते- उपकृते प्रतिकृतं- प्रत्युपकारस्तद्यस्यास्ति स कृतप्रतिकृतिकः इति वा कृतप्रत्युपकर्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा- एकेनैकस्योपकृतं गुणा वोत्कीर्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्त्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे। इदश्च गुणनाशनादिशरीरेण क्रियत इति शरीरस्योत्पत्तिनिर्वृत्तिसूत्राणांदण्डकद्वयम्, कण्ठ्यं चैतद्, नवरं क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति / चउहिं ठाणेहिं सरीरे त्याद्युक्तम्, क्रोधादिजन्यकर्मनिर्वर्तितत्वात् क्रोधादिभिर्निर्वर्तितं शरीरमित्यपदिष्टम्, इह चोत्पत्तिरारम्भमात्रं निर्वृत्तिस्तु निष्पत्तिरिति / क्रोधादयः शरीरनिर्वृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्मस्येत्याह चत्तारि धम्मदारा पन्नत्ता, तंजहा-खंती मुत्ती अज्जवे मद्दवे॥सूत्रम् 372 // चउहि ठाणेहिं जीवाणेरतियत्ताए कम्मं पकरेंति, तंजहा- महारंभताते महापरिग्गहयाते पंचिंदियवहेणं कुणिमाहारेणं 1, चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पगरेंति, तं०- माइल्लताते णियडिल्लताते अलियवयणेणं कूडतूलकूडमाणेणं 2, चउहिं ठाणेहिं जीवा मणुस्सत्ताते कम्मं पगरेंति, तंजहा- पगतिभद्दताते पगतिविणीययाए साणुक्कोसयाते अमच्छरिताते 3, चउहि ठाणेहिं जीवा देवाउयत्ताए कम्मं पगरेंति, तंजहा-सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामणिज्जराए 4 // सूत्रम् 373 / / चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थोद्देशकः सूत्रम् 372-375 धर्मद्वाराणि, महारम्भत्वादीनिनारकत्वादिकारणानि, वाद्य-नृत्यगेय-माल्याऽलङ्काराऽभिनयानां चातुर्विध्यम्, सनत्कुमारादिविमानवर्णमहाशुक्रादिदेवतनुमाने // 506 //
Page #531
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ 372-375 // 507 // महारम्भत्वा चउब्विहे वजे पं० तं०- तते वितते घणे झुसिरे 1, चउविहे नट्टे पं० तं०- अंचिए रिभिए आरभडे भिसोले 2, चउबिहे गेए पं० चतुर्थमध्ययनं तं०- उक्खित्तए पत्तए मंदए रोविंदए 3, चउब्विहे मल्ले पं० तं०- गंथिमे वेढिमे पूरिमे संघातिमे 4, चउव्विहे अलंकारे पं० 20 चतुःस्थानम्, चतुर्थोद्देशकः केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे 5, चउव्विहे अभिणते पं० तं०- दिलृतिते पांडुसुते सामंतोवातणिते सूत्रम् लोगमन्भावसिते ६॥सूत्रम् 374 // धर्मद्वाराणि, सणंकुमारमाहिंदेसु णं कप्पेसु विमाणा चउवन्ना पं० तं०- णीला लोहिता हालिद्दा सुकिला, महासुक्कसहस्सारेसुणं कप्पेसु दीनि नारकदेवाणं भवधारणिज्जा सरीरगा उक्कोसेणं चत्तारि रयणीओ उहूं उच्चत्तेणं पन्नत्ता // सूत्रम् 375 // त्वादि कारणानि, चत्तारि धम्मे त्यादि, धर्मस्य-चारित्रलक्षणस्य द्वाराणीव द्वाराणि- उपायाः क्षान्त्यादीनि धर्मद्वाराणीत्युक्तम्, अथारम्भा वाद्य-नृत्यदीनि नारकत्वादिसाधनकर्मणोद्वाराणीति विभागतः चउहिं ठाणेहिं इत्यादिना सूत्रचतुष्टयेनाह-कण्ठ्यचैतद्, नवरं नेरइयत्ताए। त्ति नैरयिकत्वाय नैरयिकतायै नैरयिकतया वा कर्म-आयुष्कादि, नेरइयाउयत्ताएत्ति पाठान्तरे नैरयिकायुष्कतया नैरयिकायु चातुर्विध्यम्, करूपं कर्मदलिकमिति, महान्- इच्छापरिमाणेनाकृतमर्यादतया बृहन् आरम्भः- पृथिव्याधुपमईलक्षणो यस्य स महारम्भचक्रवादिस्तद्भावस्तत्ता तया महारम्भतया एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो- हिरण्यसुवर्णद्विपद दिविमानवर्ण महाशुक्रादिचतुष्पदादिरिति, कुणिम मिति मांसं तदेवाहारो- भोजनं तेन, माइल्लयाए त्ति मायितया माया च मनःकुटिलता, नियडिल्लयाए देवतनुमाने त्ति निकृतिमत्तया निकृतिश्च वञ्चनार्थ कायचेष्टाद्यन्यथाकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति, प्रकृत्या- स्वभावेन भद्रकता- परानुपतापिता या सा प्रकृतिभद्रकता तया सानुक्रोशतया-सदयतया मत्सरिकता-परगुणासहिष्णुता तत्प्रतिषेधोऽमत्सरिकता तयेति, सरागसंयमेन-सकषाय गेय-माल्याऽलङ्काराऽभिनयानां सनत्कुमारा // 507 //
Page #532
--------------------------------------------------------------------------
________________ भाग-१ // 508 // महारम्भत्वा त्वादि श्रीस्थानाङ्ग चारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् संयमासंयमो-द्विस्वभावत्वाद्देशसंयमो बालाइव बाला-मिथ्याशस्तेषांक चतुर्थमध्ययनं श्रीअभय० तपःकर्म- तपःक्रिया बालतपःकर्म तेन अकामेन- निर्जरां प्रत्यनभिलाषेण निर्जरा- कर्मनिर्जरणहेतुर्बुभुक्षादिसहनं यत् / चतुःस्थानम्, वृत्तियुतम् चतुर्थोद्देशकः सा अकामनिर्जरा तया। अनन्तरं देवोत्पत्तिकारणान्युक्तानि, देवाश्च वाद्यनाट्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय / सूत्रम् 372-375 षट्सूत्री, तत्र वजेत्ति- वाद्यं तत्र-ततं वीणादिकं ज्ञेयम्, विततं पटहादिकम् / घनं तु कांस्यतालादि, वंशादिशुषिरं मतम् // धर्मद्वाराणि, 1 // ' इति, नाट्यगेयाभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि, मालायां साधु माल्यं- पुष्पं तद्रचनापि माल्यं ग्रन्थः दीनि नारकसन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिमं- मुकुटादि, पूरेण- पूरणेन निर्वृत्तं पूरिमं कारणानि, मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरंवा यत्पुष्पैः पूर्यत इति,सङ्घातेन निर्वृत्तं सङ्घातिमं-यत्परस्परतः पुष्पनालादिसङ्घातने- वाद्य-नृत्यनोपजन्यत इति, अलङ्कियते- भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव सणंकुमारे गेय-माल्याऊ लङ्काराऽत्यादिका द्विसूत्री सुगमा चेयम्, नवरंसनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषुत्वन्यथा, तदुक्तं-सोहम्मे पंचवण्णा एक्कगहाणी भिनयानां चातुर्विध्यम्, उ जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाओ॥१॥ (बृहत्सं० 132) (द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानिः कार्येत्यर्थः) सनत्कुमारा दिविमानवर्णतत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं- यजन्मतोमरणावधि कृतमुष्टिकस्तुरत्निः स एव वितताङ्गलिर महाशुक्रादिरलि' रिति वचने सत्यपि रत्निशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत / देवतनुमाने आह-भवण 10 वण 8 जोइस 5 सोहम्मीसाणे सत्त होंति रयणीओ। एक्कक्कहाणि सेसे दुदुगे य दुगे चउक्के य॥१॥ गेविजेसुं दोन्नी | एक्का रयणी अणुत्तरेसु // (बृहत्सं० 143-144) त्ति भवधारणीयान्येवम्, उत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टेनैतद्, 0 भवनवानमन्तरज्योतिष्कसौधर्मेशानेषु सप्त रत्नयो भवन्ति। शेषेषु एकैकहानिर्द्विके द्विके च द्विके चतुष्के च॥ 1 // ग्रैवेयकेषु द्वे रत्नी अनुत्तरसुरेष्वेका रनिः॥
Page #533
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 509 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 376-377 उदकगर्भाः, मानुषीगर्भाः जघन्यतस्त्वङ्गलासङ्खयेयभागप्रमाणान्युत्पत्तिकाले भवधारणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गलसङ्खयेयभागप्रमाणानीति / अनन्तरं देववक्तव्यतोक्ता, देवाश्चाप्कायतयाऽप्युत्पद्यन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी त्यादि सूत्रद्वयमाह चत्तारि उदकगब्भा पं० तं०- उस्सा महिया सीता उसिणा, चत्तारि उदकगब्भा पं० तं०- हेमगा अन्भसंथडा सीतोसिणा पंचरूविता-माहे उ हेमगा गब्भा, फग्गुणे अब्भसंथडा। सीतोसिणा उचित्ते, वतिसाहे पंचरूविता ॥१॥सूत्रम् 376 // चत्तारि माणुस्सीगन्भा पं० तं०- इत्थित्ताए पुरिसत्ताए णपुंसगत्ताते बिंबत्ताए- अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजातति / अप्पं ओयंबटुसुक्कं, पुरिसो तत्थ पजातति॥१॥दोहंपिरत्तसुक्काणं, तुल्लभावेणपुंसओ। इत्थीतोतसमाओगे, बिंबंतत्थ पजायति॥२॥ सूत्रम् 377 // दगगब्भ त्ति दकस्य- उदकस्य गर्भा इव गर्भा दकगर्भाः- कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्वमिति, अवश्याय:-क्षपाजलं महिका- धूमिका शीतान्यात्यन्तिकानि एवमुष्णा- घर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्याहताः सन्तः षड्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तं-पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः / जलमत्स्येन सहोक्ता दशधा धातुप्रजनहेतुः॥१॥ तथा-शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम्। सर्वं गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः // 1 // (भद्रबाहु०१२/८) तथा सप्तमे 2 मासे, सप्तमे 2 ऽहनि / गर्भाः पाकं नियच्छन्ति, यादृशास्तादृशं फलम् // 1 // (भद्रबाहु०१२/४) हिम-तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, अब्भसंथड त्ति अभ्रसंस्थितानि मेघेराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां- गर्जितविधुज्जलवाताभ्रलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवं-पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः / नात्यर्थं मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥माघे // 509 //
Page #534
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थोद्देशकः सूत्रम् 378-385 उत्पादपूर्ववस्तूनि, काव्यानि, नारकवात // 510 // प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ। अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ॥२॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः / परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः॥३॥पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः / घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥४॥(बृहत्सं० 19-22) इति, तानेव मासभेदेन दर्शयति- माहे त्यादि श्लोकः ।गर्भाधिकारान्नारीगर्भसूत्रं व्यक्तम्, केवलं इत्थित्ताए त्ति स्त्रीतया बिम्बमिति- गर्भप्रतिबिम्बं गर्भाकृतिराह्नवपरिणामो न तु गर्भ एवेति, उक्तञ्चअवस्थितं लोहितमङ्गनाया, वातेन गर्ने ब्रुवतेऽनभिज्ञाः / गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते // 1 // गर्भ जडा भूतहतं वदन्ती त्यादि, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह-अप्प मित्यादि, शुक्रं- रेतः पुरुषसम्बन्धि ओजआर्त्तवं रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा स्त्रिया ओजसा समायोगो- वातवशेन तत्स्थिरीभवनलक्षणः स्त्र्योजःसमायोगस्तस्मिन् सति बिम्बं तत्र गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तं-अत एव च शुक्रस्य, बाहुल्याजायते पुमान् / रक्तस्य स्त्री तयोः साम्ये, क्लीबः शुक्रा-वे पुनः॥१॥ वायुना बहुशो भिन्ने, यथास्वं बह्वपत्यता। वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः॥२॥इति ॥गर्भः प्राणिनां जन्मविशेषः स चोत्पादोऽभिधीयते, उत्पादश्चोत्पादाभिधानपूर्वे प्रपञ्च्यत इति तत्स्वरूपविशेषप्रतिपादनायाह उप्पायपुव्वस्स णं चत्तारि मूलवत्थू पन्नत्ता // सूत्रम् 378 // चउव्विहे कव्वे पं० त०- गज्जे पज्जे कत्थे गेए ।सूत्रम् 379 // णेरतिताणंचत्तारि समुग्याता पं० सं०- वेयणासमुग्घाते कसायसमुग्घाते मारणंतियसमुग्घाए वेउव्वियसमुग्घाए, एवं वाउक्काइयाणवि।सूत्रम् 380 // ALogi अर्द्धपूर्णार्द्धचन्द्रसमाः कल्पाः , प्रत्येकरसोदधयः, खरावत्ताधुपमया कषायाः // 510 //
Page #535
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 511 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 378-385 उत्पादपूर्ववस्तूनि, काव्यानि, नारकवात पूर्विणः, अरहओणं अरिट्ठनेमिस्स चत्तारसया चोद्दसपुव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो इव अवितथवागरमाणाणं उक्कोसिता चउद्दसपुब्विसंपया हुत्था ॥सूत्रम् 381 // समणस्सणं भगवओ महावीरस्स चत्तारि सयावादीणंसदेवमणुयासुराते परिसाते अपराजियाणं उक्कोसिता वातिसंपया हुत्था ॥सूत्रम् 382 // __ हेट्ठिल्ला चत्तारिकप्पा अद्धचंदसंठाणसंठिया पन्नत्ता, तंजहा-सोहम्मे ईसाणे सणंकुमारेमाहिंदे, मज्झिल्ला चत्तारिकप्पा पडिपुनचंदसंठाणसंठिया पन्नत्ता, तंजहा-बंभलोगे लंततेमहासुक्के सहस्सारे, उवरिल्ला चत्तारिकप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहाआणते पाणते आरणे अच्चुते ॥सूत्रम् 383 // __ चत्तारि समुद्दा पत्तेयरसा पं० तं०- लवणोदे वरुणोदे खीरोदे घतोदे। सूत्रम् 384 / / चत्तारि आवत्ता पं० तं०- खरावत्ते उन्नतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पं० तं०- खरावत्तसमाणे कोहे उन्नत्तावत्तसमाणे माणे गूढावत्तसमाणा माता आमिसावत्तसमाणे लोभे,खरावत्तसमाणं कोहं अणुपविढे जीवे कालं करेति णेरइएसु उववज्जति, उन्नत्तावत्तसमाणं माणं एवं चेव गूढावत्तसमाणं मातमेवं चेव आमिसावत्तसमाणं लोभमणुपविढे जीवे कालं करेति नेरइएसु उववजेति // सूत्रम् 385 // उप्पाये त्यादि कण्ठ्यम्, नवरमुत्पादपूर्व प्रथमं पूर्वाणांतस्य चूला- आचारस्याग्राणीव तद्रूपाणि वस्तूनि- परिच्छेदविशेषा अध्ययनवचूलावस्तूनि / उत्पादपूर्वं हि काव्यमिति काव्यसूत्रं कण्ठ्यं चैतन्नवरं काव्यं-ग्रन्थो, गधं- अच्छन्दोनिबद्धं शस्त्रपरिज्ञाध्ययनवत् पद्यं- छन्दोनिबद्धं विमुक्त्यध्ययनवत्, कथायां साधु कथ्यं ज्ञाताध्ययनवद्, गेयं- गानयोग्यम्, इह गद्य वीरवादिनः अर्द्धपूर्णार्द्धचन्द्रसमाः कल्पा :, प्रत्येकरसोदधयः, खरावत्ताधुपमया कषायाः // 511 //
Page #536
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, चतुर्देिशकः सूत्रम् 378-385 उत्पादपूर्वकाव्यानि, नारकवात // 512 // समुद्धाता:, | नेमिचतुर्दश पविणः पद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषो विवक्षित इति / अनन्तरं गेयमुक्तम्, तच्च भाषास्वभावत्वाद् दण्डमन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्धातोऽप्येवमेवेति साधात् समुद्धातसूत्रेसुगमेच, नवरंसमुद्धननं समुद्धात:शरीराद्वहिर्जीवप्रदेशप्रक्षेपो, वेदनया समुद्धातः कषायैः समुद्धातो मरणमेवान्तो मरणान्तस्तत्र भवो मारणान्तिकः स एव समुद्धातो वैक्रियाय समुद्धात इति विग्रहा इति / वैक्रियसमुद्धातो हि लब्धिरूप उक्त इति लब्धिप्रस्तावाद् विशिष्टश्रुतलब्धिमतामभिधानाय अरहओ इत्यादि सूत्रद्वयी सुगमा, नवरमजिनानामसर्वज्ञत्वा जिनसंकाशानामविसंवादिवचनत्वाद्यथापृष्टनिर्वक्तृत्वाच्च सर्वे अक्षराणां- अकारादीनां सन्निपाता- व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह-जिणो विवेत्यादि, उक्कोसिय त्ति नातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति / ते च प्रायः कल्पेषु गता इति कल्पसूत्राणि सुगमानि च, नवरं अद्धचंदसंठाणसंठिए त्ति पूर्वापरतो मध्यभागे सीमासद्भावादिति / देवलोकाहि क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं व्यक्तम्, नवरंएकमेकं प्रति भिन्नोरसोयेषां ते प्रत्येकरसा, अतुल्यरसा इत्यर्थः / लवणरसोदकत्वाल्लवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमो वारुणीसुरा तया समानं वारुणं वारुणमुदकं यस्मिन् स वारुणोदश्चतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमो घृतोदः षष्ठः, कालोदपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्तञ्च-वारुणिवरखीरवरो घयवर लवणो य होंति पत्तेया। कालो पुक्खरउदही सयंभुरमणो य उदगरसा॥१॥इति / अनन्तरं समुद्रा उक्तास्तेषु चावर्ता भवन्तीत्यावर्तान् दृष्टान्तान् कषायांश्च तद्दार्टान्तिकानभिधित्सुः सूत्रद्वयमाह- सुगमं चैतद्, नवरं खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्त्तनमावर्त्तः स च समुद्रादेश्चक्रविशेषाणां वेति खरावर्त्तः, उन्नत- उच्छ्रितः स चासावावर्त्तश्चेति उन्नतावर्त्तः, सच पर्वतशिखरारोहणमार्गस्य चौरवादिन अर्द्धपूर्णार्द्धचन्द्रसमाः कल्पाः , प्रत्येकरसादधयः खरावत पमया कषायाः
Page #537
--------------------------------------------------------------------------
________________ श्रीअभय० वृत्तियुतम् भाग-१ वातोत्कलिकाया वा, गूढश्वासावावर्त्तश्चेति गूढावर्त्तः स च गेन्दुकदवरकस्य दारुग्रन्थ्यादेर्वा आमिषं-मांसादि तदर्थमावर्त्तः शकुनिकादीनामामिषावर्त्त इति, एतत्समानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणाद् अत्यन्तदुर्लक्ष्यस्वरूपत्वाद् अनर्थशतसम्पातसङ्कलेऽप्यवपतनकारणत्वाच्चेति, इयञ्चोपमा प्रकर्षवतां कोपादीनामिति तत्फलमाह-खरावते त्यादि, अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते णेरइएसु उववज्जा त्ति // नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः अणुराहेत्यादि सूत्रत्रयमाह अणुराहानक्खत्ते चउत्तारे पं० पुव्वासाढे एवं चेव उत्तरासाढे एवं चेव // सूत्रम् 386 // जीवाणंचउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसुवा चिणंति वा चिणिस्संति वा, नेरतियनिव्वत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स० देवनिव्वत्तिते, एवं उवचिणिंसुवा उवचिणति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर वेत तह निजरे चेव।सूत्रम् 387 // चउपदेसिया खंधा अणंता पन्नत्ता चउपदेसोगाढा पोग्गला अणंता चउसमयद्वितीया पोग्गला अणंता चउगुणकालगा पोग्गला अणंता जाव चउगुणलुक्खा पोग्गला अणंता पण्णत्ता // सूत्रम् 388 // चउत्थो उद्देसो समत्तो चउठाणंचउत्थमज्झयणं समत्तं // कण्ठ्यञ्चैतदिति / देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह-जीवाण मित्यादि सूत्रषट्कम्, व्याख्यातंप्राक्तथापि किञ्चिल्लिख्यते,जीवाणंतिणंशब्दो वाक्यालङ्कारार्थश्चतुर्भिः स्थानकै रकत्वादिभिः पर्यायैर्निर्वर्तिताः चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थोद्देशकः सूत्रम् 386-388 अनुराधादिनक्षत्रत्रयतारकाः, पापचयनादिचतुष्प्रदेशिकादि // 513
Page #538
--------------------------------------------------------------------------
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 514 // 386-388 कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाद्बद्धास्ते चतुःस्थाननिर्वर्त्तितास्तान् पुद्गलान्, कथं निर्वतितानित्याह- चतुर्थमध्ययनं पापकर्मतया- अशुभस्वरूपज्ञानावरणादिरूपत्वेन, चिणिंसु त्ति तथाविधापरकर्मपुद्गलैश्चितवन्तः- पापप्रकृतीरल्पप्रदेशा चतुःस्थानम्, बहुप्रदेशीकृतवन्तः / नेरइयनिव्वत्तिए त्ति नैरयिकेण सता निर्वर्त्तिता इति विग्रहः, एवं सर्वत्र, तथा एवं उवचिणिंसुत्ति चयसूत्राभि चतुर्थोद्देशकः सूत्रम् लापेनोपचयसूत्रं वाच्यम्, उवचिणिंसुत्ति-उपचितवन्तः पौनःपुन्येन एव मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बंधउदीरे त्यादिवक्तव्ये यच्चयोपचयग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र बंध त्ति बंधिंसु 3 अनुराधादिश्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः 3, उदीर त्ति उदीरिंसु 3 उदयप्राप्ते दलिके अनुदितांस्तान आकृष्य करणेन वेदितवन्तः 3, वेय त्ति वेदिंसु 3 प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्तः 3 तह निज्जरा चेव त्ति निजरिंसु 3 कात्स्न्येनानुसमय दिचतुष्प्रदेमशेषतद्विपाकहान्या परिशातितवन्त 3 इति / पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह- चउप्पएसे त्यादि शिकादि सुगममिति // इति चतुःस्थानकस्य चतुर्थ उद्देशकः समाप्तः॥ नक्षत्रत्रयतारकाः, पापचयना ॥श्रीमच्चान्द्रकुलीनाभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे चतुःस्थानाख्यं चतुर्थमध्ययनं समाप्तमिति तत्समाप्तौ च प्रथमो विभागः समाप्तः // // 514 //