________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 428 // गज-युग्य देशना आचार्यत्वग्लानत्वादिना 2 अन्यः करोति प्रतीच्छति च स्थविरविशेष: 3 उभयनिवृत्तस्तु जिनकल्पिकादिरिति 4, अट्ठकरे चतुर्थमध्ययन चतुःस्थानम्, त्ति अर्थान्- हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ तथोपदेशतः करोतीत्यर्थकरो- मन्त्री नैमित्तिको वा, स तृतीयोद्देशक: चार्थकरो नामैको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्रच व्यवहारभाष्यगाथा सूत्रम् 320 यान-युग्यपुट्ठापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ / तइओ पुट्ठो सेसा उ णिप्फला एव गच्छेवि॥१॥ (व्यव०भा० 4568) इति, गणस्य सारथि-हयसाधुसमुदायस्यार्थान्- प्रयोजनानि करोतीति गणार्थकरः- आहारादिभिरुपष्टम्भको, न च मानकरोऽभ्यर्थनानपेक्षत्वाद्, चर्या-पुष्प फलोपमैः एवं त्रयोऽन्ये, उक्तं च-आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ / बीओ न जाइ माणं दोनिवि तइओ न उ चउत्थो॥१॥ पुरुष चतुर्भङ्गायः (व्यव०भा० ४५७०)इति, अथवा नो माणकरो त्ति गच्छार्थकरोऽहमिति न माद्यतीति / अनन्तरंगणस्यार्थ उक्तः, सच सङ्ग्रहोऽत प्रव्राजनो आह- गणसंगहकरे त्ति गणस्याहारादिना ज्ञानादिना चसङ्ग्रहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, उक्तंच-सोपुण गच्छस्सऽट्ठो धाचार्यउसंगहो तत्थ संगहो दुविहो।दव्वे भावे नियमाउ होंति आहारणाणादी॥१॥(व्यव०भा० 4571) आहारोपधिशय्याज्ञानादीनीत्यर्थो, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गण-8 नाराधनयो रत्नाधिकादि शोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति निर्ग्रन्थीगणशोधिकरो, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमो, यस्तु मानान श्राविकाच गच्छतिस द्वितीयो, यस्त्वभ्यर्थितो गच्छतिस तृतीयो, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्तास चतुर्थ इति, रूपं-साधुनेपथ्यं 0 पृष्टोऽपृष्टो वा प्रथमो यात्रायां हिताहितं परिकथयति / तृतीयः पृष्टः शेषौ तु निष्फलौ एवं गच्छेऽपि // 1 // 0 आहारोपधिशयनादिकैर्गच्छस्योपग्रहं करोति / / द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्थः॥१॥0 स पुनः गच्छस्यार्थस्तु संग्रहस्तत्र संग्रहो द्विविधः / द्रव्ये भावे नियमाद्भवन्ति आहारादयो ज्ञानादयश्च // 1|| शिष्याः, आराधना निर्ग्रन्थ श्रावक // 428 // 8