________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 23 // सामान्य प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति / तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षया नित्यो प्रथममध्ययननित्यत्वाच्चैकः भवनभङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च-"जमणंतपज्जयमयं वत्थुभवणं च चित्तपरिणाम। मेकस्थानम्, सूत्रम् 2 ठिइविभवभङ्गरूवं णिच्चाणिच्चाइ तोऽभिमयं॥१॥ (विशेषाव० २४१६)ति, एवं च-सुहदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता। द्रव्यार्थएगयरपरिच्चाए सव्वव्ववहारवुच्छित्ति ॥२॥(विशेषाव०२४१७)त्ति, अथवा- एक आत्मा कथञ्चिदेवेति, यतो जैनानां न सर्वथा , प्रदेशार्थता विचारः, किञ्चिद्वस्तु एकमने वाऽस्ति, सामान्यविशेषरूपत्वाद्वस्तुनः, अथ ब्रूयात्- विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो , अवयविभेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि- सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात्?, न भिन्नमुपलम्भाभावाद्, न साधनम्, आत्मसाधनम्, चानुपलभ्यमानमपि सत्तया व्यवहत्तुं शक्यम्, खरविषाणस्यापि तथाप्रसङ्गात्, अथाभिन्नमिति पक्षः, तथा च सामान्यमानं वा स्याद्विशेषमात्रं वेति, न ोकस्मिन् सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्था स्यादिति, अत्रोच्यते, न विशेषविचारः ॐ ह्यस्माभिः सामान्यविशेषयोरेकान्तेन भेदोऽभेदो वाऽभ्युपगम्यते, अपितु विशेषा एव प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमाना विशेषा व्यपदिश्यन्ते, त एव च विशेषा उपसर्जनीकृतातुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाःसामान्यमिति व्यपदिश्यन्त इति, आह च- निर्विशेषं गृहीताश्च, भेदाः सामान्यमुच्यते। ततो विशेषात्सामान्यविशिष्टत्वं न युज्यते॥१॥वैषम्यसमभावेन, ज्ञायमाना इमे किल। प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि // / // इति, तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यरूपं नास्ति, एकात्मव्यतिरेकेण शेषात्मनामनात्मत्वप्रसङ्गादिति , (r) यदनन्तपर्ययमयं वस्तु भवनं च चित्रपरिणामम् / स्थितिविभवभङ्गरूपं नित्यानित्यादि ततोऽभिमतम् // 1 / / सुखदुःखबन्धमोक्षा उभयनयमतानुवर्त्तिनो युक्ताः। एकतरपरित्यागे सर्वव्यवहारव्युच्छित्तिः।। 2 / / 0 न हि सर्वथा (मु०)। // 23 //