________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ ||423 // हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावैर्निरूपयन्नाह- चत्तारि सूरे त्यादि सूत्रद्वयं कण्ठ्यम्, किन्तु शूरा-वीराः, क्षान्तिशूरा अर्हन्तो महावीरवत्, तपःशूरा अनगारा- दृढप्रहारिवद्, दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरत्नवृष्टिपातनादिनेति, उक्तञ्च-वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा / कोडिग्गसो हिरन्ना रयणाणि य तत्थ उवणेति॥१॥ (आव०नि० भा०६८)त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य षष्ट्यधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति, उच्चः पुरुषः शरीरकुलविभवादिभिस्तथा उच्चच्छन्दः- उन्नताभिप्राय औदार्यादियुक्तत्वाद्नीचच्छन्दस्तु-विपरीतो नीचोऽप्युच्चविपर्ययादिति / अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्यासूत्राणि, सुगमानि च, नवरमसुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवानाम्, मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषां चतम इति / उक्तलेश्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह___ चत्तारि जाणा पं० तं०- जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते अजुत्ते णाममेगे जुत्ते अजुत्ते णाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते 4, चत्तारि जाणा पं० तं०- जुत्ते णाममेगे जुत्तपरिणते जुत्ते णाममेगे अजुत्तपरिणते०, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्तपरिणते 4, चत्तारि जाणापं० तं०- जुत्ते णाममेगे जुत्तरूवे जुत्ते णाममेगे अजुत्तरूवे अजुत्ते णाममेगे जुत्तरूवे० 4, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्तरूवे 4, चत्तारि जाणा पं० तं०- जुत्ते णाममेगे जुत्तसोभे 4, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्तसोभे / चत्तारि जुग्गा पं० तं०0 वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः। कोट्यग्रशो हिरण्यरत्नानि च तत्रोपनयन्ति॥ 1 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनी देशनाद्याचार्यशिष्या:, आराधनानाराधनयो रत्नाधिकादि निर्ग्रन्थनिर्ग्रन्थीश्रावक|श्राविकाच // 423 //