SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 424 // जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजायापं० तं०- जुत्ते णाममेगे जुत्ते 4, एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि, पडिपक्खो तहेव पुरिसजाता जाव सोभेत्ति / चत्तारि सारही पं० तं०- जोयावइत्ता णामं एगेनो विजोयावइत्ता विजोयावइत्ता नाम एगे नोजोयावइत्ता एगे जोयावइत्तावि विजोयावइत्तावि एगे नोजोयावइत्ता नो विजोयावइत्ता, एवामेव चत्तारि हया पं० तं०- जुत्ते णामं एगे जुत्ते जुत्ते णाममेगे अजुत्ते 4 एवामेव चत्तारि पुरिसजाया पं० 20- जुत्ते णाममेगे जुत्ते, एवं जुत्तपरिणते जुत्तरूवे जुत्तसोभे सव्वेसिं पडिवक्खो पुरिसजाता / चत्तारि गया पं०२०- जुत्ते णाममेगे जुत्ते 4, एवामेव चत्तारि पुरिसजाया पं० तं०- जुत्ते णाममेगे जुत्ते 4 एवं जहा हयाणंतहा गयाणवि भाणियत्वं, पडिवक्खो तहेवपुरिसजाया। चत्तारि जुग्गारिता पं० तं०-पंथजाती णाममेगेणो उप्पहजाती उप्पथजातीणाममेगेणो पंथजाती एगे पंथजातीवि उप्पहजातीवि, एगेणोपंथजातीणो उप्पहजाती, एवामेव चत्तारि पुरिसजाया। चत्तारि पुप्फा पं० तं०- रूवसंपन्ने नाममेगेणो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूवसंपन्ने एगे रूवसंपन्नेवि गंधसंपन्नेवि एगेणो रूवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० तं०-रूवसंपन्ने णाममेगेणो सीलसंपन्ने 4, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाममेगेनो कुलसंपन्ने 4,1, चत्तारि पुरिसजाया पं० तं०- जातिसंपण्णे नामंएगेणो बलसंपन्ने बलसंपन्ने नामंएगे णो जातिसंपन्ने 4, 2, एवं जातीते रूवेण चत्तारि आलावगा 4,3, एवं जातीते सुएण 4, 4, एवं जातीते सीलेण 4, 5, एवं जातीते चरित्तेण 4, 6, एवं कुलेण बलेण 4, 7, एवं कुलेण रूवेण 4, 8, कुलेण सुतेण 4, 9, कुलेण सीलेण 4,10, कुलेण चरित्तेण 4, 11, चत्तारि पुरिसजातापं० तं०- बलसंपण्णे नाममेगे णो रूवसंपन्ने 4, 12, एवं बलेण सुतेण 4, 13, एवं बलेण सीलेण 4,14, एवं बलेण चरित्तेण 4, 15, चत्तारि पुरिसजाया पं० तं०- रूवसंपन्ने नाममेगे णो सुयसंपण्णे 4, 16, एवं रूवेण सीलेण 4, 17, रूवेण चरित्तेण 4, 18, चत्तारि पुरिसजाता पं० तं०- सुयसंपन्ने नाममेगेणो सीलसंपन्ने 4, 19, एवं सुतेण चरित्तेण य 4, 20, चत्तारि चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशक: सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनो देशनाद्याचार्य शिष्याः, आराधना:नाराधनया रत्नाधिकादि निन्थनिर्ग्रन्थीश्रावकश्राविकाच // 424 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy