________________ चतुर्थमध्ययन श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 425 // सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्यफलोपमैः पुरिसजाता पं० तं०-सीलसंपन्ने नाममेगेनो चरित्तसंपन्ने 4, 21, एते एकवीसंभंगा भाणितव्वा, चत्तारिफला पं०२०- आमलगमहुरे मुद्दितामहुरे खीरमहुरे खंडमहुरे, एवामेव चत्तारि आयरिया पं० तं०- आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारि पुरिसजाया पं० तं०- आतवेतावच्चकरे नाममेगे नो परवेतावच्चकरे 4, चत्तारि पुरिसजाता पं० तं०- करेति नाममेगे वेयावच्चंणो पडिच्छइ पडिच्छइ नाममेगे वेयावच्चं नो करेइ 4, चत्तारि पुरिसजाता पं० तं०- अट्ठकरे णाममेगे णो माणकरे माणकरे णाममेगेणो अट्ठकरे एगे अट्ठकरेवि माणकरेवि एगे णो अट्ठकरे णो माणकरे, चत्तारि पुरिसजाता पं० तं०- गणट्ठकरे णाममेगे णो माणकरे 4, चत्तारि पुरिसजाता पं० तं०- गणसंग्गहकरे णाममेगे णो माणकरे 4, चत्तारि पुरिसजाया पं० तं०- गणसोभकरे णाम एगे णो माणकरे 4, चत्तारि पुरिसजाया पं०२०- गणसोहिकरणाममेगेनो माणकरे 4, चत्तारि पुरिसजायापं० तं०-रूवं नाममेगेजहति नो धम्मं धम्मं नाममेगे जहति नो रूवं एगे रूवंपिजहति धम्मपि जहति एगेनोरूवं जहति नो धम्म, चत्तारि पुरिसजाया पं० तं०- धम्म नाममेगे जहति नो गणसंठितिं 4, चत्तारि पुरिसजाया पं० तं०- पियधम्मे नाममेगे नो दढधम्मे दढधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेवि दढधम्मेवि एगे नो पियधम्मे नो दढधम्मे, चत्तारि आयरिया पं० तं०- पव्वायणायरिते नाममेगे णो उवट्ठावणायरिते उवट्ठावणायरिएणाममेगेणोपव्वायणायरिए एगे पव्वायणातरितेवि उवट्ठावणातरितेवि एगेनो पव्वायणातरिते नो उट्ठावणातरिते धम्मायरिए, चत्तारि आयरिया पं० तं०- उद्देसणायरिए णाममेगे णो वायणायरिए 4 धम्मायरिए, चत्तारि अंतेवासी पं० तं०पव्वायणंतेवासी नामंएगेणोउवट्ठावणंतेवासी 4 धम्मंतेवासी, चत्तारि अंतेवासीपं० तं०- उद्देसणंतेवासी नाम एगेनोवायणंतेवासी 4 धम्मंतेवासी, चत्तारि निग्गंथा पं० तं०- रातिणिये समणे निगंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति 1, राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति 2, ओमरातिणिते समणे निग्गंथे चतुर्भधः प्रव्राजनो देशनाधाचार्यशिष्याः, आराधनाऽनाराधनयो रत्नाधिकादि निर्ग्रन्थनिर्ग्रन्थीश्रावकश्राविकाच // 425 //