SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 426 // महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति 3, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति 4, चत्तारिणिगंथीओपं० सं०- रातिणिया समणी निग्गंथी एवं चेव 4, चत्तारिसमणोवासगा पं० तं०- रायणिते समणोवासए महाकम्मे तहेव 4, चत्तारिसमणोवासियाओ पं० तं०- रायणिता समणोवासिता महाकम्मा तहेव चत्तारि गमा॥सूत्रम् 320 // चत्तारी त्यादि कण्ठ्यश्चायम्, नवरं यानं-शकटादि, तद्युक्तं बलीवादिभिः, पुनर्युक्तं-सङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकमन्यद्युक्तं तथैवायुक्तं तूक्तविपरीतत्वादिति, एवमितरौ, पुरुषस्तुयुक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधर्मानुष्ठानादिभिः, पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथमः साधुव्यलिङ्गेन नेतरेणेति द्वितीयो निवादिर्न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति तृतीयः प्रत्येकबुद्धादिरुभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि, नवरंयुक्तं गोभिर्युक्तपरिणतंतु अयुक्तं सत्सामग्र्या युक्ततया परिणतमिति, पुरुषः पूर्ववद्, युक्तरूपं- सङ्गतस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपउचितवेषः सुविहितनेपथ्यो वेति, तथा युक्तं तथैव युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता- उचिता शोभा यस्य स तथेति, युग्यं- वाहनमश्वादि, अथवा गोल्लविषये जम्पानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते तद्युक्तमारोहणसामग्र्या पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह- एवं जहे त्यादि, प्रतिपक्षो दार्टान्तिकस्तथैव, कोऽसावित्याह- पुरिसजाय त्ति पुरुषजातानीत्येवं परिणतरूपशोभ-3 सूत्रचतुर्भङ्गिकाः सप्रतिपक्षा वाच्या, यावच्छोभसूत्रचतुर्भङ्गी यथा अजुत्ते नाम एगे अजुत्तसोभे, एतदेवाह- जाव सोभे त्ति, चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचा-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनो द्देशनाद्याचार्य शिष्याः, आराधना:नाराधनयों रत्नाधिकादि निर्ग्रन्थनिर्ग्रन्थीश्रावकश्राविकाच
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy