________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 422 // भङ्गा:४ दितत्वं चास्य प्रसिद्धं 1, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वाद् दुर्गतिगतत्वाच्चेत्युदितास्तमितो चतुर्थमध्ययनं ब्रह्मदत्तचक्रवर्तीव,सहि पूर्वमुदित उन्नतकुलोत्पन्नत्वादिनास्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितोऽतथाविधकारण चतुःस्थानम्, कुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदना तृतीयोद्देशकः सूत्रम् प्राप्ततया चेति 2, तथा अस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्वदुर्गतत्वादिना उदितश्च समृद्धिकीर्तिसुगतिलाभादिनेति 315-319 अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः,सहि जन्मान्तरोपात्तनीचैर्गोत्रकर्मवशावाप्तहरिकेशाभिधानचाण्डाल उदितोदितो दितास्तमितकुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रव्रज्यो निष्प्रकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति 3, तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया / भरतादिषु, कृतयुग्मादिदुष्कर्मकारितया च कीर्तिसमृद्धिलक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितो, यथा कालाभिधानः क्षान्त्यादिसौकरिकः, स हि सूकरैश्चरति- मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चकशतीव्यापादक शूराः, उच्चो चच्छन्दादिइति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवींगत इति अस्तमित एवेति 4, भरहेत्यादितु उदाहरणसूत्रंभावितार्थमेवेति। चतुर्भङ्गी, ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्यु राशिष्ववतरन्तीति तान् दर्शयन्नाह- चत्तारि जुम्मे त्यादि, जुम्मत्ति चतुर्लेश्याका: राशिविशेषो, यो हि राशिश्चतुष्कापहारेण अपह्रियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स त्र्योजो द्विपर्यवसितो द्वापरयुग्म एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयञ्च समयस्थितिर्लोके तु कृतयुगादीनि एवमुच्यन्ते- द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् / वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥१॥इति,उक्तराशीन्नारकादिषु निरूपयन्नाह- नेरइए त्यादिसुगमम्, नवरं नारकादयश्चतुर्दाऽपि स्युर्जन्ममरणाभ्यां