SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः वृत्तियुतम् भाग-१ // 421 // स तथा, पादपवद् उपगतो-निश्चेष्टतया स्थितः पादपोपगतोऽनशनविशेष प्रतिपन्न इत्यर्थः, कालं-मरणकालं अनवकाशन तत्रानुत्सुक इत्यर्थो, विहरति तिष्ठति। चत्तारि पुरिसजाया पं० तं०- उदितोदिते णाममेगे उदितत्थमिते णाममेगे अत्थमितोदिते णाममेगे अत्यमियत्थमिते णाममेगे, भरहेराया चाउरंतचक्कवट्टीणं उदितोदिते, बंभदत्तेणंराया चाउरंतचक्कवट्टी उदिअत्थमिते, हरितेसबले णमणगारे णमत्थमिओदिते, कालेणं सोयरिये अत्थमितत्थमिते॥सूत्रम् 315 // / चत्तारि जुम्मा पं० तं०- कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० तं०- कडजुम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० वाउ० वणस्सति० बेंदिताणं तेंदियाणं चरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणंसव्वेसिं जहाणेरइयाणं॥सूत्रम् 316 // __ चत्तारि सूरा पं० तं०-खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरहंता तवसूरा अणगारा दाणसूरे वेसमणे जुद्धसूरे वासुदेवे॥ सूत्रम् 317 // चत्तारि पुरिसजाया पं० तं०- उच्चे णाममेगे उच्चच्छंदे उच्चे णाममेगेणीतच्छंदे णीते णाममेगे उच्चच्छंदे नीए णाममेगेणीयच्छंदे॥ सूत्रम् 318 // असुरकुमाराणं चत्तारिलेसातोपं० तं०- कण्हलेसाणीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सव्वेसिंजहा असुरकुमाराणं ॥सूत्रम् 319 // उदितश्चासौ उन्नतकुलबलसमृद्धिनिरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथाभरतः, उदितो |315-319 उदितोदितोदितास्तमितभङ्गा:४ भरतादिषु, कृतयुग्मादिक्षान्त्यादिशूराः, उच्चोचच्छन्दादिचतुर्भङ्गी, चतुर्लेश्याकाः // 421 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy