________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 433 // नामानन्दादीनामुपासकदशाभिहितानामिति / देवाधिकारादेवेदमाह- चउही त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो चतुर्थमध्ययन व्याख्यातमेवेदम्, तथापि किञ्चिदुच्यते, चउहि ठाणेहिं नो संचाएइत्ति सम्बन्धस्तथा देवलोकेषु देवमध्ये इत्यर्थः, हवं चतु:स्थानम्, तृतीयोद्देशकः शीघ्रम्, संचाएइत्ति- शक्नोति, कामभोगेषु- मनोज्ञशब्दादिषु मूर्च्छित इव मूर्च्छितो-मूढस्तत्स्वरूपस्यानित्यत्वादेर्वि- सूत्रम् बोधाक्षमत्वाद्, गृद्धस्तदाकासावान् अतृप्त इत्यर्थो, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिस्संदर्भित इत्यर्थो, अध्युपपन्नोऽत्यन्तं |321-323 मातापित्रादितन्मना इत्यर्थो, नाद्रियते- न तेष्वादरवान् भवति, न परिजानाति- एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते आदर्शादिनो अर्थ बध्नाति- एतैरिदं प्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति- एते मे भूयासुरित्येवमिति, तथा नो समा: श्रावकाः 8, वीरश्रावतेषु स्थितिप्रकल्पं- अवस्थानविकल्पनमेतेष्वहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा-मर्यादया , कस्थितिः, प्रकृष्टः कल्प- आचारः स्थितिप्रकल्पस्तं प्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेक देवाकारणम्, तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूर्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसङ्क्रान्तिद्वितीयम्, तथाऽसौ देवो यतो भोगेषु मूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् तस्सण मित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीयम्, तथा दिव्यभोगमूर्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो-दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि, इन्द्रियमनसोरनाह्लादकत्वाद्, एकार्थो वैतौ अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, चत्तारि पंचे ति विकल्पदर्शनार्थ कदाचिद्भरतादिष्वेकान्तसुषमादौ चत्वार्येवान्यदा तु पश्चापि, मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तम्, न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत नागमागमकारणानि // 433 //