________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 434 // आगतं गन्धं जानातीति, अथवा अत एव वचनाद् यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, चतुर्थमध्ययनं कथमन्यथा विमानेषुयोजनलक्षादिप्रमाणेषु दूरस्थिता देवाघण्टाशब्दंशृणुयुर्यदि परंप्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतु:स्थानम्, तृतीयोद्देशकः चतुर्थमनागमनकारणमिति, शेषं निगमनम्, आगमनकारणानि प्रायः प्राग्वत् तथापि किञ्चिदुच्यते, कामभोगेष्व सूत्रम् मूर्छितादिविशेषणो यो देवस्तस्य एव मिति एवंभूतं मनो भवति यदुत अस्ति मे, किन्तदित्याह- आचार्य इति वा आचार्य मातापित्रादिएतद्वास्ति इतिरुपप्रदर्शने वा विकल्प एवमुत्तरत्रापि क्वचिदितिशब्दो न दृश्यते तत्र तु सूत्रं सुगममेवेति, इह च आचार्य: आदर्शादिप्रतिबोधकप्रव्राजकादिरनुयोगाचार्योवा, उपाध्यायः- सूत्रदाता, प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, समा: श्रावका: 8, वीरश्रावप्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति स्थविरो, गणोऽस्यास्तीति गणी- गणाचार्यो गणधरो कस्थिति:, जिनशिष्यविशेष आर्यिकाप्रतिजागरको वा साधुविशेषः समयप्रसिद्धो, गणस्यावच्छेदो- देशोऽस्यास्तीति गणावच्छेदिकः, यो हितंगृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति, इम त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्यान कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या- स्वर्गसम्भवा प्रधाना वा देवर्द्धिर्विमानरत्नादिका द्युतिः शरीरादिसम्भवा युतिर्वायुक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा- उपार्जिता जन्मान्तरे प्राप्ता-इदानीमुपनता अभिसमन्वागता- भोग्यावस्थांगता, तंति तस्मात्तान् भगवतः पूज्यान् वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोमि आदरकरणेन वस्त्रादिना वा सन्मानयाम्युचित-8 प्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासे- सेवामीत्येकम्, तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा 'भाया इ वा भज्जा इ वा भइणी इ वा पुत्ता इ वा धूया इवे'ति यावच्छब्दाक्षेपः, स्नुषा- पुत्रभार्या तं तस्मात्तेषामन्तिकं-8 समीपं प्रादुर्भवामि- प्रकटीभवामि ता तावद् मे मम इमे इति पाठान्तर इति तृतीयम्, तथा मित्रं- पश्चात्स्नेहवत् सखा नागमागमकारणानि // 434 //