SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 435 // बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः- सहचरस्तदेककार्यप्रवृत्तोवा सङ्गतं विद्यते यस्यासौसाङ्गतिकः- परिचितस्तेषाम्, चतुर्थमध्ययनं अम्हे त्ति अस्माभिः अन्नमन्नस्स त्ति अन्योऽन्यं संगारे त्ति सङ्केतः प्रतिश्रुतोऽभ्युपगतो भवति स्मेति, जे मो(मे)त्ति योऽस्माकं चतुःस्थानम्, तृतीयोद्देशकः पूर्वं च्यवते देवलोकात्ससम्बोधयितव्य इति चतुर्थम्, इदशमनुष्यभवेकृतसङ्केत्तयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादिषू सूत्रम् 324 त्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधर्मादिषूत्पद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति / अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह कारोद्योतादि, लोकान्तिकाचउहि ठाणेहिं लोगंधगारे सिया, तं०- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिन्जमाणे पुव्वगते वोच्छिज्जमाणे गमनकारणानि जायतेते वोच्छिज्जमाणे, चउहिं ठाणेहिं लोउज्जोते सिता, तं०- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं णाणुप्पयमहिमासुअरहताणंपरिनिव्वाणमहिमासु४, एवं देवंधगारे देवुजोते देवसन्निवाते देवुक्कलिताते देवकहकहते, चउहि ठाणेहि देविंदा माणुस्संलोगहव्वमागच्छंति एवं जहा तिठाणेजाव लोगंतिता देवा माणुस्संलोगहव्वमागच्छेना, तं०- अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु // सूत्रम् 324 // चउही त्यादि व्यक्तम्, किन्तु लोकेऽन्धकारं- तमिदं द्रव्यतो भावतश्च यत्र यद् स्यात्, सम्भाव्यते ह्यहंदादिव्यवच्छेदे द्रव्यतोऽन्धकारम्, उत्पातरूपत्वात् तस्य, छत्रभङ्गादौरजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथास्वभावाद् दीपादेरभावाद्वा, भावतोऽपिवा, एकान्तदुष्षमादावागमादेरभावादिति।पूर्वं देवागम उक्तोऽतो देवाधिकारवन्तमादुःखशय्या // 435 // सूत्रात् सूत्रप्रपञ्चमाह-चउही त्यादि, सुगमश्चायम्, नवरंलोकोद्योतश्चतुर्ध्वपिस्थानेषु देवागमाद्, जन्मादित्रये तुस्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भिः स्थानैर्देवस्थानेष्वपि हार्हदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् /
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy