________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 436 // दुःख क्षणमन्धकारं भवतीति, एवं देवोद्योतोऽर्हतांजन्मादिष्विति, देवसन्निपातो- देवसमवाय एवमेव देवोत्कलिका-देवलहरिरेवमेव / / चतुर्थमध्ययन देवकहकहेत्ति-देवप्रमोदकलकलः, एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुरर्हतां जन्मादिष्वेवेति यथा त्रिस्थानके प्रथमोद्देशके चतुःस्थानम्, तृतीयोद्देशकः तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति / पूर्वमर्हता सूत्रम् जन्मादिव्यतिकरेण देवागम उक्तोऽधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्यसाधोर्दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह 325-326 चत्तारि दुहसेज्जाओ पं० तं०- तत्थ खलु इमा पढमा दुहसेज्जा तं०-से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते निग्गंथे सुखशय्याः, पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएइ, निग्गंथं अवाचनीयपावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावज्जति पढमा दुहसेजा 1, अहावरा दोच्चा वाचनीयाः दुहसेज्जा से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातमावज्जति दोच्चा दुहसेज्जा 2, अहावरा तच्चा दुहसेजासेणं मुंडे भवित्ता जाव पव्वइए दिव्वे माणुस्सए कामभोगे आसाएइ जाव अभिलसति दिव्वमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति विणिघातमावज्जति तच्चा दुहसेजा 3, अहावरा चउत्था दुहसेज्जा-से णं मुंडे जाव पव्वइए तस्स णमेवं भवति जयाणं अहमगारवासमावसामि तदा णमहं संवाहणपरिमद्दणगातब्भंगगातुच्छोलणाईलभामि जप्पभिईचणं अहं मुंडे जाव पव्वतिते तप्पभिई च णं अहं संवाहण जाव गातुच्छोलणाई णो लभामि, से णं संबाहण जाव गातुच्छोलणाई आसाएति जाव अभिलसति से णं संबाहण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति चउत्था दुहसेजा 4 / चत्तारि सुहसेजाओ पं० तं०- तत्थ खलु इमा पढमा सुहसेना, से णं मुंडे भवित्ता अगारातो अणगारियं // 436 //