________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 437 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् |325-326 दुःखसुखशय्या:, अवाचनीयवाचनीयाः पव्वतिए निग्गंथे पावयणे निस्संकिते णिक्वंखिते निव्वितिगिच्छिए नोभेदसमावन्ने नोकलुससमावन्ने निग्गंथं पावयणंसद्दहइ पत्तीयइ रोतेति निग्गंथं पावयणं सद्दहमाणे पत्तितमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावज्जति पढमा सुहसेज्जा 1, अहावरा दोच्चा सुहसेजा, सेणं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति परस्स लाभंणो आसाएति णो पीहेति णो पत्थेइ णो अभिलसति परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नोमणं उच्चावतं णियच्छति णो विणिघातमावज्जति दोच्चा सुहसेज्जा 2, अहावरा तच्चा सुहसेजा-सेणं मुंडे जाव पव्वइए दिव्वमाणुस्सए कामभोगेणो आसाएति जाव नो अभिलसति दिव्वमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावनति तच्चा सुहसेज्जा 3, अहावरा चंउत्था सुहसेजा- से णं मुंडे जाव पव्वतिते तस्स णं एवं भवति- जइ ताव अरहंता भगवंतो हट्ठा आरोग्गा बलिया कल्लसरीरा अन्नयराइं ओरालाई कल्लाणाई विउलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकारणाइंतवोकम्माइं पडिवजंति किमंग पुण अहं अब्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खमि अहियासेमि ममंच णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मन्ने कजति?, एगंतसो मे पावे कम्मे कजति, ममं चणं अब्भोवगमिओजावसम्मंसहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति? एगंतसो मे निजरा कजति, चउत्था सुहसेजा ४॥सूत्रम् 325 // / चत्तारि अवायणिज्जा पं० तं०- अविणीए वीगईपडिबद्धे अविओसवितपाहुडे माई। चत्तारि वातणिज्जा पं० तं०- विणीते अविगतीपडिबद्धे वितोसवितपाहुडे अमाती।सूत्रम् 326 / / चत्तारी त्यादि, चतम्रश्चतुःसङ्ख्या दुःखदाः शय्या दुःखशय्यास्ताश्च द्रव्यतोऽतथाविधखट्वादिरूपा भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धान 1 परलाभप्रार्थन 2 कामाशंसन 3 स्नानादिप्रार्थन 4 विशेषिताः प्रज्ञप्ताः, तत्रे ति // 437 //