SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 438 // दुःख तासु मध्ये से इति स कश्चिद् गुरुका अथार्थो वा अयं स च वाक्योपक्षेपे प्रवचने शासने दीर्घत्वञ्च प्रकटादित्वादिति चतुर्थमध्ययन शङ्कित- एकभावविषयसंशययुक्तः काशितो- मतान्तरमपि साध्वितिबुद्धिर्विचिकित्सितः- फलं प्रति शङ्कावान् चतुःस्थानम्, तृतीयोद्देशकः भेदसमापन्नो-बुद्धिद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो- नैतदेवमिति विपर्यस्त इति, न सूत्रम् श्रद्धत्ते- सामान्येनैवमिदमिति नो प्रत्येति- प्रतिपद्यते प्रीतिद्वारेण नो रोचयति- अभिलाषातिरेकेणासेवनाभिमुखतयेति, |325-326 मनः-चित्तमुच्चावचं- असमञ्जसं निगच्छति- याति करोतीत्यर्थस्ततो विनिघातं-धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ सुखशय्याः, श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन- स्वकीयेन लभ्यते लम्भनं वेति लाभोऽन्नादे रत्नादेर्वा तेन आशां अवाचनीयकरोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा- लभते चेद् भुङ्क्त एव स्पृहयति-वाञ्छयति प्रार्थयति वाचनीयाः याचते अभिलषति- लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुःखमास्त इति द्वितीया, तृतीया कण्ठ्या, अगारवासो-गृहवासस्तमावसामि-तत्र वर्ते सम्बाधनं-शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेष: परिमईनंतु-पृष्ठादेमलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वाद् गात्राभ्यङ्गः- तैलादिनाऽङ्गम्रक्षणं गात्रोत्क्षालनं- अङ्गधावनमेतानि लभेन कश्चिद् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी // दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्या, नवरं- हट्ठ त्तिशोकाभावेन हृष्टा इव हृष्टा अरोगा-ज्वरादिवर्जिता बलिका:-प्राणवन्तः कल्यशरीरा:-पटुशरीरा अन्यतराणि- अनशनादीनां मध्ये एकतराणि उदाराणि- आशंसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वाद् विपुलानि बहुदिनत्वात् / // 438 // प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वाद्महानुभागानि अचिन्त्यशक्तियुक्तत्वाद्समृद्धानि ऋद्धिविशेष 0 पिष्टादे (मु०)।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy