SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 432 // इममेतारूवं दिव्वं देविहिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं 3, अहुणोववन्ने देवे देवलोगेसुजाव अणज्झोववन्ने तस्स णमेवं चतुर्थमध्ययनं भवति-अत्थिणं मम माणुस्सए भवे मित्तेति वा सहीति वासुहीति वा सहाएति वासंगएतिवा, तेसिंचणं अम्हे अन्नमन्नस्स संगारे चतुःस्थानम्, तृतीयोद्देशक: पडिसुते भवति, जो मे पुव्विं चयति से संबोहेतव्वे, इच्चेतेहिं जाव संचातेति हव्वमागच्छित्तते ४॥सूत्रम् 323 // सूत्रम् ___ अम्मापिइसमाणे मातापितृसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वाद्, भ्रातृसमानोऽल्पतरप्रेमत्वात् तत्त्वविचारादौ |321-323 मातापित्रादिनिष्ठुरवचनादप्रीतेस्तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानः सोपचारवचनादिना विना प्रीतिक्षतेः, तत्क्षतौल आदर्शादिचापद्यप्युपेक्षकत्वादिति। समानः- साधारणः पतिरस्याः सपत्नी, यथा सा सपल्या ईर्ष्यावशादपराधान् वीक्षते एवं यः समाः श्रावकाः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयत इति, अद्दाग त्ति आदर्शसमानो यो हि साधुभिः 8, वीरश्राव कस्थितिः, प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानो, यस्यानव- देवास्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न नागमागम कारणानि गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा- निरन्तरा निष्ठुरा वा कण्टा:- कण्टका यस्मिंस्तत् खरकण्टं- बुब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु कण्टकैर्विध्यतीति, अथवा खरण्टयति-लेपवन्तं करोति यत् तत्खरण्टं- अशुच्यादि तत्समानो, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति / श्रमणोपासकाधिकारादिदमाह-समणस्से त्यादि कण्ठ्यम्, नवरं श्रमणोपासका
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy