________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 431 // समणस्सणं भगवतो महावीरस्ससमणोवासगाणंसोधम्मकप्पे अरुणाभे विमाणेचत्तारिपलिओवमाइं ठिती पन्नत्ता॥सूत्रम्३२२॥ चउहि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हवमागच्छित्तते णो चेवणं संचातेति हव्वमागच्छित्तते, तं०अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसुमुच्छिते गिद्धे गढिते अज्झोववन्ने सेणंमाणुस्सए कामभोगेनो आढाइनोपरियाणाति णो अटुंबंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते 4 तस्सणं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकंते भवति 2, अहुणोववन्ने देवे देवलोएसु दिव्वेसुकामभोगेसु मुच्छिते 4, तस्स णं एवं भवतिइण्डिं गच्छं मुहत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, 3, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते 4 तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उडंपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति 4, इच्चेतेहिं चउहि ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेना माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तए। चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोग हव्वमागच्छित्तते संचाएइ हव्वमागच्छित्तए तं०- अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने, तस्स णं एवं भवतिअत्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुत्ती लद्धा पत्ता अभिसमन्नागया, तं गच्छामिणं ते भगवंते वंदामि जाव पज्जुवासामि, 1, अहुणोववन्ने देवे देवलोएसुजाव अणज्झोववन्ने तस्स णमेवं भवति- एस णं माणुस्सए भवेणाणीति वा तवस्सीति वा अइदुक्कर 2 कारते, तं गच्छामिणं ते भगवंते वदामि जाव पब्रुवासामि 2, अहुणोववन्ने देवे देवलोएसुजाव अणज्झोववन्ने तस्स णमेवं भवति- अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतितं पाउन्भवामि पासंतु ता मे चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 321-323 मातापित्रादिआदर्शादिसमा: श्रावकाः ८,वीरश्रावकस्थितिः, दिवानागमागमकारणानि // 431 //