SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 164 // तदेवमिह प्रक्रमे उद्धारक्षेत्रौपमिकयोनिरुपयोगित्वादद्धौपमिकस्यैव चोपयोगित्वाद् अद्धतिविशेषणं सूत्रे उपात्तमिति, अत द्वितीयमध्ययन एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकार:-से किंत मित्यादि, अथ किंतत् पल्योपमं?, यदद्धौपमिकतया निर्दिष्टमिति 8 द्विस्थानम्, चतुर्थोद्देशक: प्रश्ने निर्वचनमेतदनुवादेनाह- पलिओवमे त्ति, पल्योपममेवं भवतीति वाक्यशेषः, जंगाहा, किल यद्योजनविस्तीर्णमित्युप सूत्रम् लक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यं धान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां- वृद्धानां मुण्डिते शिरसि 100-101 आत्मपरएकेनाह्रा यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानां वालाग्राणां कोट्यो विभागाः सूक्ष्म / प्रतिष्ठिताः पल्योपमापेक्षयाऽसंख्येयखण्डानि बादरपल्योपमापेक्षया तु कोटयः- सङ्खयाविशेषास्तासां किं भवेत्?- भरितं भृतम्, क्रोधादयः, कथमित्याह-निरन्तरनिचितं निबिडतया निचयवत्कृतमिति / वास गाहा, एतस्मात्पल्यावर्षशते वर्षशतेऽतिक्रान्ते सति संसारसमा पन्न-जीवाः, प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रे असङ्खयेयखण्डे चापहृते- उद्धृते सति यः कालो यावती अद्धा भवति प्रमाणतःस सर्वजीवानां तावान् कालो बोद्धव्यः, किमित्याह- उपमा उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-सकाल एकं पल्योपमं / सिद्धेन्द्रियसूक्ष्मं व्यावहारिकं चोच्यत इति / एएसिं गाहा, एतेषां- उक्तरूपाणां सूक्ष्मबादराणां पल्यानां पल्योपमानां कोटीकोटी भवेद् / विध्यम्, दशगुणिता यदिति गम्यते, दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परिमाण (मिथ्या दृष्टरज्ञानम्) मिति // एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्स्वरूपनिरूपणायाह दुविहे कोहे पन्नत्ते तं०- आयपइट्टिते चेव परपइट्ठिए चेव, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव मिच्छादसणसल्ले ॥सूत्रम् 100 // दुविहा संसारसमावन्नगा जीवा पं० तं०- तसा चेव थावरा चेव, दुविहा सव्वजीवा पं० तं०- सिद्धा चेव असिद्धाचेव, दुविहा कायादिभिर्दै // 164 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy