________________ श्रीस्थानाह श्रीअभय० वृत्तियुतम् भाग-१ // 165 // B सव्वजीवा पण्णत्ता तं०- सइंदिया चेव अणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरीचेव- 'सिद्धसइंदिय- द्वितीयमध्ययन काए, जोगे वेएकसाय लेसाय।णाणुवओगाहारे, भासग चरिमे यससरीरी॥१॥॥सूत्रम् 101 // द्विस्थानम्, चतुर्थोद्देशकः दुविहे कोहे इत्यादि। आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः- आत्मविषयोजात: आत्मना वा परत्राक्रोशादिना सूत्रम् प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः- उदीरितः परस्मिन् वा प्रतिष्ठितो- जातः परप्रतिष्ठित इति। 100-101 आत्मपरएव मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षण प्रतिष्ठिताः मात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति / एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मपर- | क्रोधादयः, संसारसमाप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्डकेनाध्येतव्यानि, अत एवाह- एवं जाव मिच्छादसणसल्ले त्ति, एतेषांच पन्न-जीवा:, मानादीनांस्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्तिपरात्मवर्त्तित्वाभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम् / एवमेते पापस्थाना-8 सर्वजीवानां श्रितास्त्रयोदश दण्डका इति // उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह- दुविहे त्यादि सिद्धेन्द्रिय कायादिभिर्द्वकण्ठ्यमिति // ननु संसारिण एव जीवा उतान्येऽपि सन्ति?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह- दुविहा सव्वे त्यादि, कण्ठ्या चेयम्, नवरंसेन्द्रियाः- संसारिणोऽनिन्द्रिया- अपर्याप्तककेवलिसिद्धाः 2 एवं एस त्ति, एवं सिद्धादिसूत्रोक्त- (मिथ्या दृष्टेरज्ञानम्) क्रमेण दुविहा सव्वजीवे त्यादिलक्षणेन एषा- वक्ष्यमाणा प्रस्तुतसूत्रसङ्गहगाथा स्पर्शनीया- अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह- जाव ससरीरी चेव असरीरी चेव त्ति / सिद्ध गाहा, सिद्धाः सेन्द्रियाश्च सेतरा // 165 // उक्ता एव काये त्ति, काया:- पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवं- सकायच्चेव अकायच्चेव 'सकायाः' पृथिव्यादिषड्डिधकायविशिष्टाः संसारिणः, अकायास्तद्विलक्षणाः सिद्धाः 3, विध्यम्,