________________ मेकस्थानम्, श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 29 // पापम्, जीवकम्माणं॥१॥ (विशेषाव० 1819) ति, तथा अनादेरपि सन्तानस्य विनाशो दृष्टो बीजाङ्करसन्तानवत्, आह च- प्रथममध्ययनअन्नतरमणिव्वत्तियकजं बीयंकुराण जं विहयं / तत्थ हओ संताणो कुक्कुडियंडाइयाणं च // 1 // (विशेषाव० १८१८)त्ति // सूत्रम् 7-16 अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह- एगे मोक्खे मोचनं कर्मपाशवियोजनमात्मनो। धर्मास्ति कायः, मोक्षः, आह च- कृत्स्नकर्मक्षयान्मोक्षः(तत्त्वार्थ० 10/3) स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्याद् अधर्मास्ति काय:, बन्धः , मुक्तस्य वा पुनर्मोक्षाभावाद् ईषत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः मोक्षः, पुण्यम्, कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनादित्वाज्जीवाकाशसंयोगवदिति कथं आश्रवः, मोक्षसम्भवः?, कर्मवियोगरूपत्वादस्य, अत्रोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकाञ्चनसंयोगो ह्यनादिः, सच संवरः, वेदना, निर्जरा, (बन्धसपर्यवसानो दृष्टः, क्रियाविशेषाद्, एवमयमपि जीवकर्मयोगः सम्यग्दर्शनज्ञानचारित्रैः सपर्यवसानो भविष्यति, जीव-8 स्यानादिता, कर्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिपर्यायस्वभावः संसारो नान्यः, तेभ्यश्च नारकत्वादिपर्यायेभ्यो भिन्नो नाम न काशनोपल ववियोगः, कश्चिज्जीवो, नारकादय एव पर्याया जीवः, तदनर्थान्तरत्वादिति संसाराभावे जीवाभाव एव नारकादिपर्यायस्वरूपवदित्य- पर्याय पर्यायिणोसत्पदार्थो मोक्ष इति, आह च-जनारगादिभावो संसारो नारगाइभिन्नो य। को जीवो तं मन्नसि? तन्नासे जीवनासोत्ति // 1 // रन्यानन्यत्वम्, (विशेषाव० १९१८)अत्र प्रतिविधीयते- यदुक्तं- नारकादिपर्यायसंसाराभावे सर्वथा जीवाभाव एवानर्थान्तरत्वान्नारकादिपर्याय कर्म-पुण्यस्वरूपवदि ति, अयमनैकान्तिको हेतुः, हेम्नो मुद्रिकायाश्चानान्तरत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमविनाश इति, 0 अन्यतरद् अनिवर्तितकार्य बीजाङ्कुरयोर्यद्विहतम् / तत्र हतः संतानः कुक्कुट्यण्डादिकानां च // 1 // 0 यनारकादिभावः संसारो नारकादिभावभिन्नश्च / को जीवः? (इति) त्वं मन्यसे, (यतः) तन्नाशे जीवनाश इति (स्यात्)। पापसाधनम् // 29 //