________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 30 // प्रथममध्ययनमकस्थानम्, सूत्रम् 7-16 धर्मास्तिकाय:, पापम, तद्वन्नारकादिपर्यायमात्रनाशेसर्वथा जीवनाशो न भविष्यतीति,आह च-नहि नारगादिपज्जायमेत्तनासंमिसव्वहा नासो। जीवद्दव्वस्स मओ मुद्दानासेव्व हेमस्स // 1 // (विशेषाव० १९७९)त्ति, अपिच-कम्मकओ संसारो तन्नासे तस्स जुज्जए नासो। जीवत्तमकम्मकयं / तन्नासे तस्स को नासो?॥ 2 // (विशेषाव० 1980) त्ति / मोक्षश्च पुण्यपापक्षयाद्भवतीति पुण्यपापयोः स्वरूपं वाच्यम्, तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधात् पुण्यं तावदाह- एगे पुण्णे 'पुण शुभे' इति वचनात् पुणति- शुभीकरोति अधर्मास्ति कायः, बन्धः, पुनातिवा- पवित्रीकरोत्यात्मानमिति पुण्यं- शुभकर्म, सद्वेद्यादि द्विचत्वारिंशद्विधम्, यथोक्तं-सायं 1 उच्चागोयं 2 नरतिरिदेवाउ मोक्षः, पुण्यम् 5 नाम एयाउ। मणुयदुर्ग 7 देवदुगं 9 पंचेंदियजाति 10 तणुपणगं 15 // 1 // अंगोवंगतियं पि य 18 संघयणं वारिसहनारायं 19 / आश्रवः, पढम चिय संठाणं 20 वन्नाइचउक्क सुपसत्थं 24 // 2 // अगुरुलहु 25 पराघायं 26 उस्सासं 27 आयवं च 28 उज्जोयं 29 / सुपसत्था संवरः, वेदना, निर्जरा, (बन्धविहयगई 30 तसाइदसगं च 40 णिम्माणं 41 // 3 // तित्थयरेणं सहिया बायाला पुण्णपगईओ त्ति // एवं द्विचत्वारिंशद्विधमपि स्यानादिता, अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति। काश्चनोपल व वियोगः, अथ कर्मैव न विद्यते प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति?, असत्यमेतत्, यतोऽनुमानसिद्ध पर्याय पर्यायिणोकर्म, तथाहि-सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्करस्येव बीजम्, यश्च हेतुरस्यास्तत्कर्म तस्मादस्ति कर्मेति, स्यान्मति:सुखदुःखानुभूतेदृष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्मपरिकल्पनया?, न हि दृष्टं निमित्तमपास्य 8 पापसाधनम्) निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवम्, व्यभिचारात्, इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले (r) नैव नारकादिपर्यायमात्रनाशे सर्वथा नाशः। जीवद्रव्यस्य मतो मुद्रानाशे इव हेम्नः // 1 // 7 कर्मकृतः संसारस्तन्नाशे तस्य युज्यते नाशः / जीवत्वमकर्मकृतं तन्नाशे तस्य को नाशः? // 2 // इति रन्यानन्यत्वम. कर्म-पुण्य // 30 //