SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 31 // काय:, विशेषो-दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न प्रथममध्ययन मेकस्थानम्, च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्विशिष्टहेतुमानसौ, कार्यत्वात्, घटवत्, यश्च समानसाधन सूत्रम् 7-16 समेतयोस्तत्फलविशेषहेतुस्तत् कर्म, तस्मादस्ति कर्मेति, आह च-जो तुल्लसाहणाणं फले विसेसो नसो विणा हेउं। कज्जत्तणओ धर्मास्तिगोयम! घडो व्व हेऊ य से कम्म॥१॥ (विशेषाव० १६१३)ति, किञ्च- अन्यदेहपूर्वकमिदं बालशरीरम्, इन्द्रियादिमत्त्वात्, अधर्मास्ति कायः,बन्धः, यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टम्, यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमच्चेदंबालशरीरकं तस्मादन्यशरीरपूर्वकम्, मोक्षः,पुण्यम्, यच्छरीरपूर्वकं चेदंबालकशरीरं तत्कर्म, तस्मादस्ति कर्मेति, आह च-बालसरीरं देहतरपुव्वं इंदियाइमत्ताओ। जह बालदेहपुव्वो। पापम्, आश्रवः, जुवदेहो पुव्वमिह कम्म॥१॥ (विशेषाव० १६१४)ति, ननु कर्मसद्भावेऽपि पापमेवैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु संवरः, वेदना, निर्जरा, (बन्धपुण्यफलं सुखमुच्यते तत्पापस्यैव तरतमयोगादपकृष्टस्य फलम्, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च। स्यानादिता, तरतमयोगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं काश्चनोपल ववियोगः, शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वात्मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याहारसेवनादनारोग्यम्, तस्यैवापथ्यस्य पर्याय पर्यायिणोकिञ्चित्किञ्चिदपकर्षायावत् स्तोकापथ्याहारत्वमारोग्यकरम्, सर्वाहारपरित्यागाचप्राणमोक्ष इति, आह च-पावुक्करिसेऽधमया तरतमजोगाऽवकरिसओ सुभया। तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ॥१॥ (विशेषाव० 1910) त्ति, अत्रोच्यते, कर्म-पुण्ययदुक्तं- 'अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति तदयुक्तम्, यतो येयं सुखप्रकर्षानुभूतिःसा स्वानुरूपकर्मप्रकर्षजनिता, (r) यस्तुल्यसाधनयोः फले विशेषः स न विना हेतुम् / कार्यत्वात् गौतम! घट इव हेतुश्च तस्य कर्म / / 1 / / 0 बालशरीरं देहान्तरपूर्वम्, इन्द्रियादिमत्त्वात् / यथा / बालदेहपूर्वो युवदेहः पूर्वमिह कर्म // 1 // 0 पापोत्कर्षेऽधमता तरतमयोगाद् अपकर्षतः शुभता / तस्यैव क्षये मोक्षोऽपथ्यभक्तोपमानात् // 1 // रन्यानन्यत्वम्, पापसाधनम्) // 31 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy